2021年12月27日 星期一

諸法集要經-悲愍有情品第二十一

1.Dharmasamuccayaḥ, Based on the edition by Vijayasankar Caube: Dharmasamuccaya. Varanasi : Sampurnanda Sanskrit University, 1993, pp. 1-278. Bhikṣuṇā avalokitasiṃhena samudbhāvitaḥ

2.諸法集要經,觀無畏尊者集 (總二千六百八十四頌),西天譯經三藏朝散大夫試鴻臚卿宣梵大師賜紫沙門臣日稱等奉詔譯

3.妙法聖念處經,大宋西天中印度摩伽陀國那爛陀寺三藏傳教大師賜紫沙門臣法天奉 詔譯

4.正法念處經,元魏婆羅門瞿曇般若流支譯

atha tṛtīyam udānam

(karuṇādānaśīlāni kṣāntirvīryamathāpi ca /

dhyānaṃ prajñātha nirvāṇo mano bhikṣuśca te daśa // )


(21) karuṇāvargaḥ 悲愍有情品第二十一

21.1.karuṇā māteva hitakāriṇī bhavati

kṛpā sarveṣu bhūteṣu māteva hitakāriṇī /

yāṃ samāśritya puruṣāḥ prayānti sukham uttamam // Dhs_21.1 //

[日稱]謂身語意業,常與善相應,顯示三惡道,引之令出離。

[日稱]若依止悲心,能趣寂滅樂,愍念諸眾生,如母愛己子。

[般若]憐愍眾生,如母愛子。慈悲之人,能至天中。


21.2.

dayānveṣīha puruṣaḥ sarvasattvahite rataḥ /

pūjanīyaḥ satāṃ yāti pretya svarge ca modate // Dhs_21.2 //

[日稱]於有苦眾生,尋求而捄護,鬼趣尚蒙祐,得生於天趣。

[般若]行慈悲者,饒益眾生,常應供養,後生天中。


21.3.

dayāvantaḥ sadāvarta sarvabhūtahite ratam /

tamevaṃ puruṣaṃ nityaṃ praṇamanti divaukasaḥ // Dhs_21.3 //

[日稱]若具足悲心,愛念諸含識,是名大丈夫,人天咸恭敬。

[般若]悲愍調伏,利益眾生。是人如天,諸天敬仰。


21.4.karuṇānvito devalokaṃ gacchati

prayāti devalokaṃ ca śīlavān karuṇānvitaḥ /

kṛpānvitaḥ sa puruṣo candramā iva śobhate // Dhs_21.4 //

[日稱]若人有悲心,則能持淨戒,如月照世間,光明常清淨。

[般若]慈悲之人,端嚴如月。


21.5.sukhārthinā karuṇā sevitavyā

āśrayanti ca bhūtāni gataśokā gatavyathā /

tasmād dayāprayatnena sevitavyā sukhārthinā // Dhs_21.5 //

[日稱]能令諸眾生,離愁怖憂慼,是故於悲心,畢竟常親近。

[般若]覆護眾生,離於憂惱。是故勤加,修行求樂。


21.6.kāruṇyena yaśavṛddhirbhavati

yasya vāk kāyacitte (ca) kāruṇyena vibhūṣite /

tasya mitramayā lokā bhavanti yaśasā vṛtāḥ // Dhs_21.6 //

[日稱]若人離麁獷,以悲心莊嚴,是名良福田,名稱普周遍。

[般若]若人心柔軟,悲心自莊嚴,為一切所護,眾人所稱歎。


21.7.kāruṇyārdrasya viduṣo nirvāṇaṃ yāti

kāruṇyārdrasya viduṣo nityaṃ mṛdvindriyasya ca /

samyagdṛṣṭiprayatnasya nirvāṇaṃ nāti dūrataḥ // Dhs_21.7 //

[日稱]由悲心普滋,諸根無垢染,住清淨正見,去菩提不遠。

[般若]如是柔軟心,諸根常悅預,此正見善人,去涅槃不遠。


21.8.kāruṇyavibhūṣitā manuṣyalokaṃ devavad bhūṣayanti

manuṣyaloke te devā ye kāruṇyena vibhūṣitāḥ /

kāruṇyena daridrā ye te daridrāḥ satāṃ matāḥ // Dhs_21.8 //

[日稱]若人具悲心,如諸天自在,於百千生中,永離彼貧乏。

[般若]若悲心莊嚴,則為人中天;若人無悲心,是則常貧窮。


21.9.mṛdvāśayā martyāḥ sādhavaḥ

mṛdvāśayā hi ye martyāḥ sādhuvat kāñcanopamāḥ /

kāruṇyamakṣayaṃ yeṣāṃ sadā manasi vartate // Dhs_21.9 //

[日稱]若人意質直,如金可貴重,復安住悲心,斯為無盡寶。

[般若]若人柔軟心,調伏如真金;若悲在心中,此寶無窮盡。


21.10.ke dharmaparāyaṇā bhavanti?

te ca sattvāḥ sadodyuktā nityaṃ dharmaparāyaṇāḥ /

yeṣāṃ kāruṇyadīpena hṛdayaṃ samprakāśitam // Dhs_21.10 //

[日稱]若人具精進,常勤求正法,以悲心明燈,為說除疑暗;

[般若]若人常精進,恒修行正法,此人心智光,猶如大明燈。


21.11.

na rātrau na divā teṣāṃ dharmo hi vinivartate /

yeṣāṃ sarvāsvavasthāsu karuṇābhirataṃ matam // Dhs_21.11 //

[日稱]常於晝夜中,不捨其悲意,隨其所至處,樂說而無懈。

[般若]若人於晝夜,心常住於法,斯人之悲心,晝夜常不離。


21.12.kāruṇyaṃ śītalaṃ cittam

kāruṇyaśītalaṃ cittaṃ sarvasattvahite ratam /

bhuktvā saukhyaṃ nirupamaṃ paścād gacchati nirvṛtim // Dhs_21.12 //

[日稱]悲心極清涼,息眾生熱惱,令得上妙樂,後獲真常果。

[般若]其人心清淨,利益諸眾生,既受安樂已,後得於涅槃。


21.13.kāruṇyamavināśi dhanam

kāruṇyaṃ munibhiḥ śastaṃ kāruṇyaṃ nirmalaṃ saraḥ /

kāruṇyaṃ doṣanirghāti kāruṇyaṃ dhanamavyayam // Dhs_21.13 //

[日稱]故諸佛所讚,悲為無盡財,亦如淨池沼,能滌諸罪垢。

[般若]悲心清淨施,牟尼所讚歎,能斷一切過,悲財無窮盡。


21.14.

guṇānāṃ bhūṣaṇaṃ cāgraṃ sarvadoṣavighātakam /

kāruṇyārdrā hi paramaṃ prayānti dhanamacyutam // Dhs_21.14 //

[日稱]是最上莊嚴,破煩惱黑暗,沃潤菩提苗,令得真常果。

[般若]功德勝莊嚴,能斷一切過,牟尼悲潤心,故至不滅處。


21.15.

kāruṇyaṃ (vai) dhanaṃ yasmān mādhuryapayasā yutam /

na dāhaḥ krodhajas tasya hṛdaye sampravartate // Dhs_21.15 //

[日稱]若人有悲心,如牛出醍醐,具足其美味,蠲身心熱惱。

[般若]悲因隨所在,如蜜乳和合,瞋恚及熱惱,不能住其心。


21.16.kāruṇyanāvamāruhya janā bhavasāgaraṃ taranti

kāruṇyanāvamāruhya prītir dhairyaparāyaṇaḥ /

tridoṣormimahāvege bhrāmyate bhavasāgare // Dhs_21.16 //

[日稱]三有如巨海,三毒如駛流,悲心為舡筏,仁者所乘蹈。

[般若]既昇悲心栰,哀矜心勇健,能度於有海,三毒大洄澓。


21.17.karuṇāyāḥ paribhāṣā

guṇānāmadvayaṃ śreṣṭhaṃ vinā cittena bhūṣaṇam /

sādhūnāṃ dayitaṃ nityaṃ kāruṇyam iti kathyate // Dhs_21.17 //

[日稱]悲為功德財,白淨法嚴瑩,善人常繫念,此說名為悲。

[般若]功德勝營邑,無勝此莊嚴,善人之所愛,故名為悲心。


21.18.

mārdavaṃ yasya hṛdaye vilīnamiva kāñcanam /

sa jano hi tu kalpānte duḥkhādāśu vimucyate // Dhs_21.18 //

[日稱]悲捨離剛強,內則生諸善,除煩惱過患,如鎔金出鑛。

[般若]若人心柔軟,猶如成鍊金,斯人內外善,速得脫眾苦。


21.19.dayāloḥ śreyāṃsi rohanti

yasya pātrīkṛtaṃ cittaṃ mārdaveṇa samantataḥ /

śreyāṃsi tasya rohanti kedāra iva śālayaḥ // Dhs_21.19 //

[日稱]悲心如寶器,滿中容妙物,增長彼善根,隨念獲安隱。

[般若]若人心器調,一切皆柔軟,斯人生善種,猶如良稻田。


21.20.

cetogṛhe nidhānaṃ tadavyayaṃ (sarva)dehinaḥ /

nirvāsayati dāridrayaṃ nṛṇāmadhyāśayaṃ mahat // Dhs_21.20 //

[日稱]悲心如寶藏,眾生用無盡,能破彼貧窮,成就廣大利。

[般若]一切諸眾生,不能盡斯藏,能破於貧窮,及以多誑詐。


21.21.

tīkṣṇendriyasyāśāntasya nidhyānasya vicāriṇaḥ /

viṣayeṣu pramattasya duḥkhaṃ naiva pradhāvati // Dhs_21.21 //

[日稱]悲心常寂靜,樂修習諸禪,離放逸境界,出五欲垢染。

[般若]利根寂靜人,常修行禪定,不著放逸境,永離諸苦惱。


21.22.

maitreṇa cetasā nityamanukampādayā parāḥ /

te hetuphalatattvajñā duḥkhapāśād vinirgatāḥ // Dhs_21.22 //

[日稱]又復起慈心,於他生愍念,令彼獲輕安,得脫苦纏縛。

[般若]若有人修行,常起慈悲心,是人知因果,則能脫苦網。


21.23.

na saṅkalpe mano yeṣāṃ ramate doṣavarjitam /

te doṣabhayanirmuktāḥ padaṃ gacchanty anuttaram // Dhs_21.23 //

[日稱]以意善思惟,常遠彼罪垢,解脫諸恐怖,志求寂靜樂。

[般若]若人不分別,離意分別過,是人離眾過,能得無上道。


21.24.

kṣāntikriyāsamāyukte mitravānakutobhayaḥ /

priyo bhavati loke 'smin paścād deveṣu modate // Dhs_21.24 //

[日稱]常與忍相應,自他則無惱,世間咸喜見,後得生天中。

[般若]忍辱相應行,悲心亦不怖,一切人所愛,身壞得生天。


21.25.dayāratnaṃ sadā sevyam

mātṛvat pitṛvaccaiva sarvalokasya te janāḥ /

dayāratnaṃ sadā yeṣāṃ manasi sthitamuttamam // Dhs_21.25 //

[日稱]若人能安住,慈忍無上寶,一切諸有情,瞻之如父母。

[般若]於一切眾生,悲心如父母,彼人憐愍寶,常在心中住。


21.26.kṛpaiva sukhasya mūlamasti

sukhasya ca paraṃ mūlaṃ kṛpaiva parikīrtitā /

(hṛdi) yasya kṛpā nāsti sa duḥkhī parikīrtyate // Dhs_21.26 //

[日稱]慈愍無過上,為樂之根本,若人無是心,後則唯有苦。

[般若]寂樂為根樂,是智者所說,於樂根無心,彼則常受苦。


21.27.maitrī eva sukhāvahā

ekasatyottaraṃ brahma ekasyānuttaraṃ śivam /

ekavidyā paraṃ mātā maitrī caikā sukhāvahā // Dhs_21.27 //

[日稱]若梵天悲心,自在天忍辱,諸持明智母,皆不及慈行;

[般若]梵實第一勝,忍為最寂靜,一智明是世,一慈生勝樂。


21.28.ahiṃsakā eva dhanyāḥ

ahiṃsakāḥ sadā dhanyāḥ saddṛṣṭiḥ paramā śubhā /

etad ṛju sadā satyaṃ pāpānāṃ cāpi varjanam // Dhs_21.28 //

[日稱]不害第一福,正見最上善,寂靜心常安,得離諸險難。

[般若]不惱他最吉,正見第一善,直心最為良,捨惡業亦爾。


21.29.karuṇāyā māhātmyam

karttavyaḥ puruṣais tasmāt kṛpāsaṃvegamānasaiḥ /

dānaśīlakṣamāmaitrījñānābhyāsaś ca nirmalaḥ // Dhs_21.29 //

[日稱]是故當了知,心常生憐愍,以施戒忍慈,修成無垢智。

// iti karuṇāvarga ekaviṃśaḥ //


悲愍有情品第二十一

28)謂身語意業,常與善相應,顯示三惡道,引之令出離。

若依止悲心,能趣寂滅樂,愍念諸眾生,如母愛己子。

於有苦眾生,尋求而捄護,鬼趣尚蒙祐,得生於天趣。

若具足悲心,愛念諸含識,是名大丈夫,人天咸恭敬。

若人有悲心,則能持淨戒,如月照世間,光明常清淨。

能令諸眾生,離愁怖憂慼,是故於悲心,畢竟常親近。


61)若人離麁獷,以悲心莊嚴,是名良福田,名稱普周遍。

由悲心普滋,諸根無垢染,住清淨正見,去菩提不遠。

若人具悲心,如諸天自在,於百千生中,永離彼貧乏。

若人意質直,如金可貴重,復安住悲心,斯為無盡寶。

若人具精進,常勤求正法,以悲心明燈,為說除疑暗;

常於晝夜中,不捨其悲意,隨其所至處,樂說而無懈。

悲心極清涼,息眾生熱惱,令得上妙樂,後獲真常果。

故諸佛所讚,悲為無盡財,亦如淨池沼,能滌諸罪垢。

是最上莊嚴,破煩惱黑暗,沃潤菩提苗,令得真常果。

若人有悲心,如牛出醍醐,具足其美味,蠲身心熱惱。

三有如巨海,三毒如駛流,悲心為舡筏,仁者所乘蹈。

悲為功德財,白淨法嚴瑩,善人常繫念,此說名為悲。

悲捨離剛強,內則生諸善,除煩惱過患,如鎔金出鑛。

悲心如寶器,滿中容妙物,增長彼善根,隨念獲安隱。

悲心如寶藏,眾生用無盡,能破彼貧窮,成就廣大利。

悲心常寂靜,樂修習諸禪,離放逸境界,出五欲垢染。


41)又復起慈心,於他生愍念,令彼獲輕安,得脫苦纏縛。

以意善思惟,常遠彼罪垢,解脫諸恐怖,志求寂靜樂。

常與忍相應,自他則無惱,世間咸喜見,後得生天中。


37)若人能安住,慈忍無上寶,一切諸有情,瞻之如父母。


42)慈愍無過上,為樂之根本,若人無是心,後則唯有苦。

若梵天悲心,自在天忍辱,諸持明智母,皆不及慈行;

不害第一福,正見最上善,寂靜心常安,得離諸險難。


是故當了知,心常生憐愍,以施戒忍慈,修成無垢智。


正法念處經卷第二十八

上上之樂,善業善果,諸天所受,先世業故。

四輪之殿,駕以象馬,智慧為鉤,殿光如日。

持戒之善,遊於天上,憐愍眾生,如母愛子。

慈悲之人,能至天中,行慈悲者,饒益眾生,

常應供養,後生天中,悲愍調伏,利益眾生。

是人如天,諸天敬仰。慈悲之人,端嚴如月,

覆護眾生,離於憂惱。是故勤加,修行求樂。


正法念處經卷第六十一

若人心柔軟,悲心自莊嚴,為一切所護,眾人所稱歎。

如是柔軟心,諸根常悅預,此正見善人,去涅槃不遠。

若悲心莊嚴,則為人中天;若人無悲心,是則常貧窮。

若人柔軟心,調伏如真金;若悲在心中,此寶無窮盡。

若人常精進,恒修行正法,此人心智光,猶如大明燈。

若人於晝夜,心常住於法,斯人之悲心,晝夜常不離。

其人心清淨,利益諸眾生,既受安樂已,後得於涅槃。

悲心清淨施,牟尼所讚歎,能斷一切過,悲財無窮盡。

功德勝莊嚴,能斷一切過,牟尼悲潤心,故至不滅處。

悲因隨所在,如蜜乳和合,瞋恚及熱惱,不能住其心。

既昇悲心栰,哀矜心勇健,能度於有海,三毒大洄澓。

功德勝營邑,無勝此莊嚴,善人之所愛,故名為悲心。

若人心柔軟,猶如成鍊金,斯人內外善,速得脫眾苦。

若人心器調,一切皆柔軟,斯人生善種,猶如良稻田。

一切諸眾生,不能盡斯藏,能破於貧窮,及以多誑詐。

利根寂靜人,常修行禪定,不著放逸境,永離諸苦惱。


正法念處經卷第四十一

愍眾生安慰,深信於佛法,攝心寂靜者,彼則生天上。

若於怨家所,慈心離瞋垢,常寂靜心者,彼則生天上。

若心中無瞋,彼善而無惱,勇善調伏者,彼則生天上。


正法念處經卷第三十七

於一切眾生,悲心如父母,彼人憐愍寶,常在心中住。


正法念處經卷第四十二

寂樂為根樂,是智者所說,於樂根無心,彼則常受苦。

梵實第一勝,忍為最寂靜,一智明是世,一慈生勝樂。

1.Dharmasamuccayaḥ, Based on the edition by Vijayasankar Caube: Dharmasamuccaya. Varanasi : Sampurnanda Sanskrit University, 1993, pp. 1-278. Bhikṣuṇā avalokitasiṃhena samudbhāvitaḥ

2.諸法集要經,觀無畏尊者集 (總二千六百八十四頌),西天譯經三藏朝散大夫試鴻臚卿宣梵大師賜紫沙門臣日稱等奉詔譯

3.妙法聖念處經,大宋西天中印度摩伽陀國那爛陀寺三藏傳教大師賜紫沙門臣法天奉 詔譯

4.正法念處經,元魏婆羅門瞿曇般若流支譯

atha tṛtīyam udānam

(karuṇādānaśīlāni kṣāntirvīryamathāpi ca /

dhyānaṃ prajñātha nirvāṇo mano bhikṣuśca te daśa // )


(21) karuṇāvargaḥ 悲愍有情品第二十一

21.1.karuṇā māteva hitakāriṇī bhavati

kṛpā sarveṣu bhūteṣu māteva hitakāriṇī /

yāṃ samāśritya puruṣāḥ prayānti sukham uttamam // Dhs_21.1 //

[日稱]謂身語意業,常與善相應,顯示三惡道,引之令出離。

[日稱]若依止悲心,能趣寂滅樂,愍念諸眾生,如母愛己子。

[般若]憐愍眾生,如母愛子。慈悲之人,能至天中。


21.2.

dayānveṣīha puruṣaḥ sarvasattvahite rataḥ /

pūjanīyaḥ satāṃ yāti pretya svarge ca modate // Dhs_21.2 //

[日稱]於有苦眾生,尋求而捄護,鬼趣尚蒙祐,得生於天趣。

[般若]行慈悲者,饒益眾生,常應供養,後生天中。


21.3.

dayāvantaḥ sadāvarta sarvabhūtahite ratam /

tamevaṃ puruṣaṃ nityaṃ praṇamanti divaukasaḥ // Dhs_21.3 //

[日稱]若具足悲心,愛念諸含識,是名大丈夫,人天咸恭敬。

[般若]悲愍調伏,利益眾生。是人如天,諸天敬仰。


21.4.karuṇānvito devalokaṃ gacchati

prayāti devalokaṃ ca śīlavān karuṇānvitaḥ /

kṛpānvitaḥ sa puruṣo candramā iva śobhate // Dhs_21.4 //

[日稱]若人有悲心,則能持淨戒,如月照世間,光明常清淨。

[般若]慈悲之人,端嚴如月。


21.5.sukhārthinā karuṇā sevitavyā

āśrayanti ca bhūtāni gataśokā gatavyathā /

tasmād dayāprayatnena sevitavyā sukhārthinā // Dhs_21.5 //

[日稱]能令諸眾生,離愁怖憂慼,是故於悲心,畢竟常親近。

[般若]覆護眾生,離於憂惱。是故勤加,修行求樂。


21.6.kāruṇyena yaśavṛddhirbhavati

yasya vāk kāyacitte (ca) kāruṇyena vibhūṣite /

tasya mitramayā lokā bhavanti yaśasā vṛtāḥ // Dhs_21.6 //

[日稱]若人離麁獷,以悲心莊嚴,是名良福田,名稱普周遍。

[般若]若人心柔軟,悲心自莊嚴,為一切所護,眾人所稱歎。


21.7.kāruṇyārdrasya viduṣo nirvāṇaṃ yāti

kāruṇyārdrasya viduṣo nityaṃ mṛdvindriyasya ca /

samyagdṛṣṭiprayatnasya nirvāṇaṃ nāti dūrataḥ // Dhs_21.7 //

[日稱]由悲心普滋,諸根無垢染,住清淨正見,去菩提不遠。

[般若]如是柔軟心,諸根常悅預,此正見善人,去涅槃不遠。


21.8.kāruṇyavibhūṣitā manuṣyalokaṃ devavad bhūṣayanti

manuṣyaloke te devā ye kāruṇyena vibhūṣitāḥ /

kāruṇyena daridrā ye te daridrāḥ satāṃ matāḥ // Dhs_21.8 //

[日稱]若人具悲心,如諸天自在,於百千生中,永離彼貧乏。

[般若]若悲心莊嚴,則為人中天;若人無悲心,是則常貧窮。


21.9.mṛdvāśayā martyāḥ sādhavaḥ

mṛdvāśayā hi ye martyāḥ sādhuvat kāñcanopamāḥ /

kāruṇyamakṣayaṃ yeṣāṃ sadā manasi vartate // Dhs_21.9 //

[日稱]若人意質直,如金可貴重,復安住悲心,斯為無盡寶。

[般若]若人柔軟心,調伏如真金;若悲在心中,此寶無窮盡。


21.10.ke dharmaparāyaṇā bhavanti?

te ca sattvāḥ sadodyuktā nityaṃ dharmaparāyaṇāḥ /

yeṣāṃ kāruṇyadīpena hṛdayaṃ samprakāśitam // Dhs_21.10 //

[日稱]若人具精進,常勤求正法,以悲心明燈,為說除疑暗;

[般若]若人常精進,恒修行正法,此人心智光,猶如大明燈。


21.11.

na rātrau na divā teṣāṃ dharmo hi vinivartate /

yeṣāṃ sarvāsvavasthāsu karuṇābhirataṃ matam // Dhs_21.11 //

[日稱]常於晝夜中,不捨其悲意,隨其所至處,樂說而無懈。

[般若]若人於晝夜,心常住於法,斯人之悲心,晝夜常不離。


21.12.kāruṇyaṃ śītalaṃ cittam

kāruṇyaśītalaṃ cittaṃ sarvasattvahite ratam /

bhuktvā saukhyaṃ nirupamaṃ paścād gacchati nirvṛtim // Dhs_21.12 //

[日稱]悲心極清涼,息眾生熱惱,令得上妙樂,後獲真常果。

[般若]其人心清淨,利益諸眾生,既受安樂已,後得於涅槃。


21.13.kāruṇyamavināśi dhanam

kāruṇyaṃ munibhiḥ śastaṃ kāruṇyaṃ nirmalaṃ saraḥ /

kāruṇyaṃ doṣanirghāti kāruṇyaṃ dhanamavyayam // Dhs_21.13 //

[日稱]故諸佛所讚,悲為無盡財,亦如淨池沼,能滌諸罪垢。

[般若]悲心清淨施,牟尼所讚歎,能斷一切過,悲財無窮盡。


21.14.

guṇānāṃ bhūṣaṇaṃ cāgraṃ sarvadoṣavighātakam /

kāruṇyārdrā hi paramaṃ prayānti dhanamacyutam // Dhs_21.14 //

[日稱]是最上莊嚴,破煩惱黑暗,沃潤菩提苗,令得真常果。

[般若]功德勝莊嚴,能斷一切過,牟尼悲潤心,故至不滅處。


21.15.

kāruṇyaṃ (vai) dhanaṃ yasmān mādhuryapayasā yutam /

na dāhaḥ krodhajas tasya hṛdaye sampravartate // Dhs_21.15 //

[日稱]若人有悲心,如牛出醍醐,具足其美味,蠲身心熱惱。

[般若]悲因隨所在,如蜜乳和合,瞋恚及熱惱,不能住其心。


21.16.kāruṇyanāvamāruhya janā bhavasāgaraṃ taranti

kāruṇyanāvamāruhya prītir dhairyaparāyaṇaḥ /

tridoṣormimahāvege bhrāmyate bhavasāgare // Dhs_21.16 //

[日稱]三有如巨海,三毒如駛流,悲心為舡筏,仁者所乘蹈。

[般若]既昇悲心栰,哀矜心勇健,能度於有海,三毒大洄澓。


21.17.karuṇāyāḥ paribhāṣā

guṇānāmadvayaṃ śreṣṭhaṃ vinā cittena bhūṣaṇam /

sādhūnāṃ dayitaṃ nityaṃ kāruṇyam iti kathyate // Dhs_21.17 //

[日稱]悲為功德財,白淨法嚴瑩,善人常繫念,此說名為悲。

[般若]功德勝營邑,無勝此莊嚴,善人之所愛,故名為悲心。


21.18.

mārdavaṃ yasya hṛdaye vilīnamiva kāñcanam /

sa jano hi tu kalpānte duḥkhādāśu vimucyate // Dhs_21.18 //

[日稱]悲捨離剛強,內則生諸善,除煩惱過患,如鎔金出鑛。

[般若]若人心柔軟,猶如成鍊金,斯人內外善,速得脫眾苦。


21.19.dayāloḥ śreyāṃsi rohanti

yasya pātrīkṛtaṃ cittaṃ mārdaveṇa samantataḥ /

śreyāṃsi tasya rohanti kedāra iva śālayaḥ // Dhs_21.19 //

[日稱]悲心如寶器,滿中容妙物,增長彼善根,隨念獲安隱。

[般若]若人心器調,一切皆柔軟,斯人生善種,猶如良稻田。


21.20.

cetogṛhe nidhānaṃ tadavyayaṃ (sarva)dehinaḥ /

nirvāsayati dāridrayaṃ nṛṇāmadhyāśayaṃ mahat // Dhs_21.20 //

[日稱]悲心如寶藏,眾生用無盡,能破彼貧窮,成就廣大利。

[般若]一切諸眾生,不能盡斯藏,能破於貧窮,及以多誑詐。


21.21.

tīkṣṇendriyasyāśāntasya nidhyānasya vicāriṇaḥ /

viṣayeṣu pramattasya duḥkhaṃ naiva pradhāvati // Dhs_21.21 //

[日稱]悲心常寂靜,樂修習諸禪,離放逸境界,出五欲垢染。

[般若]利根寂靜人,常修行禪定,不著放逸境,永離諸苦惱。


21.22.

maitreṇa cetasā nityamanukampādayā parāḥ /

te hetuphalatattvajñā duḥkhapāśād vinirgatāḥ // Dhs_21.22 //

[日稱]又復起慈心,於他生愍念,令彼獲輕安,得脫苦纏縛。

[般若]若有人修行,常起慈悲心,是人知因果,則能脫苦網。


21.23.

na saṅkalpe mano yeṣāṃ ramate doṣavarjitam /

te doṣabhayanirmuktāḥ padaṃ gacchanty anuttaram // Dhs_21.23 //

[日稱]以意善思惟,常遠彼罪垢,解脫諸恐怖,志求寂靜樂。

[般若]若人不分別,離意分別過,是人離眾過,能得無上道。


21.24.

kṣāntikriyāsamāyukte mitravānakutobhayaḥ /

priyo bhavati loke 'smin paścād deveṣu modate // Dhs_21.24 //

[日稱]常與忍相應,自他則無惱,世間咸喜見,後得生天中。

[般若]忍辱相應行,悲心亦不怖,一切人所愛,身壞得生天。


21.25.dayāratnaṃ sadā sevyam

mātṛvat pitṛvaccaiva sarvalokasya te janāḥ /

dayāratnaṃ sadā yeṣāṃ manasi sthitamuttamam // Dhs_21.25 //

[日稱]若人能安住,慈忍無上寶,一切諸有情,瞻之如父母。

[般若]於一切眾生,悲心如父母,彼人憐愍寶,常在心中住。


21.26.kṛpaiva sukhasya mūlamasti

sukhasya ca paraṃ mūlaṃ kṛpaiva parikīrtitā /

(hṛdi) yasya kṛpā nāsti sa duḥkhī parikīrtyate // Dhs_21.26 //

[日稱]慈愍無過上,為樂之根本,若人無是心,後則唯有苦。

[般若]寂樂為根樂,是智者所說,於樂根無心,彼則常受苦。


21.27.maitrī eva sukhāvahā

ekasatyottaraṃ brahma ekasyānuttaraṃ śivam /

ekavidyā paraṃ mātā maitrī caikā sukhāvahā // Dhs_21.27 //

[日稱]若梵天悲心,自在天忍辱,諸持明智母,皆不及慈行;

[般若]梵實第一勝,忍為最寂靜,一智明是世,一慈生勝樂。


21.28.ahiṃsakā eva dhanyāḥ

ahiṃsakāḥ sadā dhanyāḥ saddṛṣṭiḥ paramā śubhā /

etad ṛju sadā satyaṃ pāpānāṃ cāpi varjanam // Dhs_21.28 //

[日稱]不害第一福,正見最上善,寂靜心常安,得離諸險難。

[般若]不惱他最吉,正見第一善,直心最為良,捨惡業亦爾。


21.29.karuṇāyā māhātmyam

karttavyaḥ puruṣais tasmāt kṛpāsaṃvegamānasaiḥ /

dānaśīlakṣamāmaitrījñānābhyāsaś ca nirmalaḥ // Dhs_21.29 //

[日稱]是故當了知,心常生憐愍,以施戒忍慈,修成無垢智。

// iti karuṇāvarga ekaviṃśaḥ //


悲愍有情品第二十一

28)謂身語意業,常與善相應,顯示三惡道,引之令出離。

若依止悲心,能趣寂滅樂,愍念諸眾生,如母愛己子。

於有苦眾生,尋求而捄護,鬼趣尚蒙祐,得生於天趣。

若具足悲心,愛念諸含識,是名大丈夫,人天咸恭敬。

若人有悲心,則能持淨戒,如月照世間,光明常清淨。

能令諸眾生,離愁怖憂慼,是故於悲心,畢竟常親近。


61)若人離麁獷,以悲心莊嚴,是名良福田,名稱普周遍。

由悲心普滋,諸根無垢染,住清淨正見,去菩提不遠。

若人具悲心,如諸天自在,於百千生中,永離彼貧乏。

若人意質直,如金可貴重,復安住悲心,斯為無盡寶。

若人具精進,常勤求正法,以悲心明燈,為說除疑暗;

常於晝夜中,不捨其悲意,隨其所至處,樂說而無懈。

悲心極清涼,息眾生熱惱,令得上妙樂,後獲真常果。

故諸佛所讚,悲為無盡財,亦如淨池沼,能滌諸罪垢。

是最上莊嚴,破煩惱黑暗,沃潤菩提苗,令得真常果。

若人有悲心,如牛出醍醐,具足其美味,蠲身心熱惱。

三有如巨海,三毒如駛流,悲心為舡筏,仁者所乘蹈。

悲為功德財,白淨法嚴瑩,善人常繫念,此說名為悲。

悲捨離剛強,內則生諸善,除煩惱過患,如鎔金出鑛。

悲心如寶器,滿中容妙物,增長彼善根,隨念獲安隱。

悲心如寶藏,眾生用無盡,能破彼貧窮,成就廣大利。

悲心常寂靜,樂修習諸禪,離放逸境界,出五欲垢染。


41)又復起慈心,於他生愍念,令彼獲輕安,得脫苦纏縛。

以意善思惟,常遠彼罪垢,解脫諸恐怖,志求寂靜樂。

常與忍相應,自他則無惱,世間咸喜見,後得生天中。


37)若人能安住,慈忍無上寶,一切諸有情,瞻之如父母。


42)慈愍無過上,為樂之根本,若人無是心,後則唯有苦。

若梵天悲心,自在天忍辱,諸持明智母,皆不及慈行;

不害第一福,正見最上善,寂靜心常安,得離諸險難。


是故當了知,心常生憐愍,以施戒忍慈,修成無垢智。


正法念處經卷第二十八

上上之樂,善業善果,諸天所受,先世業故。

四輪之殿,駕以象馬,智慧為鉤,殿光如日。

持戒之善,遊於天上,憐愍眾生,如母愛子。

慈悲之人,能至天中,行慈悲者,饒益眾生,

常應供養,後生天中,悲愍調伏,利益眾生。

是人如天,諸天敬仰。慈悲之人,端嚴如月,

覆護眾生,離於憂惱。是故勤加,修行求樂。


正法念處經卷第六十一

若人心柔軟,悲心自莊嚴,為一切所護,眾人所稱歎。

如是柔軟心,諸根常悅預,此正見善人,去涅槃不遠。

若悲心莊嚴,則為人中天;若人無悲心,是則常貧窮。

若人柔軟心,調伏如真金;若悲在心中,此寶無窮盡。

若人常精進,恒修行正法,此人心智光,猶如大明燈。

若人於晝夜,心常住於法,斯人之悲心,晝夜常不離。

其人心清淨,利益諸眾生,既受安樂已,後得於涅槃。

悲心清淨施,牟尼所讚歎,能斷一切過,悲財無窮盡。

功德勝莊嚴,能斷一切過,牟尼悲潤心,故至不滅處。

悲因隨所在,如蜜乳和合,瞋恚及熱惱,不能住其心。

既昇悲心栰,哀矜心勇健,能度於有海,三毒大洄澓。

功德勝營邑,無勝此莊嚴,善人之所愛,故名為悲心。

若人心柔軟,猶如成鍊金,斯人內外善,速得脫眾苦。

若人心器調,一切皆柔軟,斯人生善種,猶如良稻田。

一切諸眾生,不能盡斯藏,能破於貧窮,及以多誑詐。

利根寂靜人,常修行禪定,不著放逸境,永離諸苦惱。


正法念處經卷第四十一

愍眾生安慰,深信於佛法,攝心寂靜者,彼則生天上。

若於怨家所,慈心離瞋垢,常寂靜心者,彼則生天上。

若心中無瞋,彼善而無惱,勇善調伏者,彼則生天上。


正法念處經卷第三十七

於一切眾生,悲心如父母,彼人憐愍寶,常在心中住。


正法念處經卷第四十二

寂樂為根樂,是智者所說,於樂根無心,彼則常受苦。

梵實第一勝,忍為最寂靜,一智明是世,一慈生勝樂。

不惱他最吉,正見第一善,直心最為良,捨惡業亦爾。



不惱他最吉,正見第一善,直心最為良,捨惡業亦爾。