2021年12月27日 星期一

諸法集要經-忍辱品第二十四

1.Dharmasamuccayaḥ, Based on the edition by Vijayasankar Caube: Dharmasamuccaya. Varanasi : Sampurnanda Sanskrit University, 1993, pp. 1-278. Bhikṣuṇā avalokitasiṃhena samudbhāvitaḥ

2.諸法集要經,觀無畏尊者集 (總二千六百八十四頌),西天譯經三藏朝散大夫試鴻臚卿宣梵大師賜紫沙門臣日稱等奉詔譯

3.妙法聖念處經,大宋西天中印度摩伽陀國那爛陀寺三藏傳教大師賜紫沙門臣法天奉 詔譯

4.正法念處經,元魏婆羅門瞿曇般若流支譯

24.kṣāntivargaḥ 忍辱品第二十四

24.1. kṣamābhūṣaṇenaiva bhūṣito bhavati pumān

kṣāntyā vibhūṣitaḥ jīva bhūṣito netarair dhanaiḥ /

dhanaṃ vinā samāyāti kṣāntiṃ naiva kathañcana // Dhs_24.1 //

[日稱]善安住於忍,為第一莊嚴,此為最勝財,非世寶所及。

[般若]若人忍莊嚴,諸莊嚴中勝,財物可劫盜,忍則不可失。


24.2.

kṣamāvān puruṣaḥ sarvapriyo bhavati dehinām /

pūjyate daivatair nityaṃ tasmāt kṣāntiḥ parantapa ! // Dhs_24.2 //

[日稱]若人修忍行,為世所恭敬,是故常一心,堅固而修習。

[般若]若人修行忍,一切眾所愛,後時得安隱,忍為第一戒。


24.3. kṣamāvān puruṣaḥ sarvatra pūjyate

kṣamāvān puruṣaḥ sarvaiḥ krodhadoṣair vivarjitaḥ /

yaśasā pūjyate nityam iha loke paratra ca // Dhs_24.3 //

[日稱]若人修忍行,離忿怒過失,於此世他世,善人常稱讚。

[般若]若人修行忍,捨一切瞋恚,現在及未來,常得安隱處。


24.4. kṣāntidhanaṃ sarvottamam

kṣāntir dhanaṃ dhanaṃ śīlaprajñāvardhanam eva ca /

dhanāny anyāni śastāni na hitasya kathañcana // Dhs_24.4 //

[日稱]忍財與戒財,及彼勝慧財,如是諸功德,超過於世間。

[般若]忍辱戒智慧,如是三種財,此財最第一,非珍寶能譬。


24.5. sadbhiḥ kṣamāvāneva pūjyate

pūjyate satataṃ sadbhir yaśasā caiva pūjyate /

kṣamāvān puruṣaḥ sarvas tamāt kṣāntiparo bhavet // Dhs_24.5 //

[日稱]是故具智者,樂行於忍辱,常於諸眾生,心不生厭捨。

[般若]若人修行忍,一切應供養,善人所讚歎,是故應行忍。


24.6. krodhaviṣasya kṣamaiva bheṣajam

kṣāntiḥ krodhaviṣasyāsya bheṣajaṃ paramaṃ matam /

kṣāntyāvināśitaḥ krodho 'narthāyopajāyate // Dhs_24.6 //

[日稱]忍如妙良藥,能療治忿毒,由彼忍力故,展轉無令起。

[般若]忍藥為第一,能除於瞋毒,忍能滅瞋恚,令其不復生。


24.7.

jñānaśīlābhibhūtānāṃ bāliśānāṃ viśeṣataḥ /

pratīpakārya kurute kṣāntir mārganidarśikā // Dhs_24.7 //

[日稱]愚夫無明慧,如盲無所覩,以忍辱燈明,引之登正道。

[般若]闇覆愚癡人,忍為勝光明,如燈能除闇,忍示於正道。


24.8. kṣamāvanta eva loke dhaninaḥ

sa dharmadhanahīnānāṃ bhramatāṃ gatipañcake /

yeṣāṃ kṣāntim ayaṃ dravyaṃ te loke dhaninaḥ smṛtāḥ // Dhs_24.8 //

[日稱]由無正法財,於五趣旋轉,善修忍行者,我說為富饒。

[般若]若離正法財,流轉於五道,若有忍財物,於世最豪富。


24.9.

tamonicayakāntāre dṛḍhakrodhena dustare /

kṣāntyā yathā smṛtāḥ sadbhis taranti khula mānavāḥ // Dhs_24.9 //

[日稱]忿怒深過咎,如險惡曠野,若人具忍行,於彼善超越。

[般若]瞋恚大曠野,黑闇甚難度,忍資糧具足,能過無留難。


24.10.

saddharmapāṭhanaṣṭānāṃ deśikā kṣāntir uttamā /

apāyabhayabhītānāṃ na bhayaṃ kṣāntir ucyate // Dhs_24.10 //

[日稱]若不修忍行,迷失於正道,欲離惡趣苦,非忍何由免?

[般若]若迷正法路,忍能為正導,怖畏惡道者,忍力為救護。


24.11. nṛṇāṃ kṣāntiḥ sukhāvahā

sukhāvahā sadā nṛṇāṃ duḥkhasya ca vighātikā /

kṣemasamprāpikā nityaṃ viśvāsaguṇakārikā // Dhs_24.11 //

[日稱]若人行忍辱,晝夜獲安隱,永離諸憂慼,後世常端正。

[般若]常令眾生樂,能滅於苦惱,常得安隱樂,永離諸怖畏。


24.12.

śubhāsti nāyikā dhanyā hy aśubhebhyo vivarjitā /

mokṣasaṃdeśikā puṃsāṃ saṃsārabhayanāśikā // Dhs_24.12 //

[日稱]忍為功德藏,善人常守護,於意善調伏,無煩惱所嬈。

[般若]善人之所愛,能生信功德,和集善吉祥,捨離不善法。示人正解脫,能滅生死畏。


24.13. kṣāntiḥ narakāgnivināśikā svargasopānabhūtā ca

svargasopānabhūtā sā narakāgnivināśikā /

trāyate pretalokāt sā tiryagyonau tathaiva ca // Dhs_24.13 //

[日稱]忍為生天梯,出輪迴怖畏,若能善修習,解脫地獄苦。

[般若]昇天之階陛,滅除地獄火,餓鬼畜生界,忍為能救護。


24.14. kṣāntiḥ sanmārgāmṛtadīpikā

sā guṇaudhaiḥ sadā pūrṇā śivā bhavati dehinām /

sā praśaste sukhe prāpte kṣāntiḥ kāryā prayatnataḥ /

sarvalokasya māteva sanmārgāmṛtadīpikā // Dhs_24.14 //

[日稱]忍為功德水,清淨常充滿,能捄餓鬼渴,滌傍生罪垢。

[日稱]若專修忍行,獲吉祥安樂,等視諸有情,如世之慈母。

[般若]忍能滿功德,令眾生寂滅,欲得吉祥樂,當修行忍辱。

// iti kṣāntivargaś caturviṃśaḥ //


忍辱品第二十四

善安住於忍,為第一莊嚴,此為最勝財,非世寶所及。

若人修忍行,為世所恭敬,是故常一心,堅固而修習。

若人修忍行,離忿怒過失,於此世佗世,善人常稱讚。

忍財與戒財,及彼勝慧財,如是諸功德,超過於世間。

是故具智者,樂行於忍辱,常於諸眾生,心不生厭捨。

忍如妙良藥,能療治忿毒,由彼忍力故,展轉無令起。

愚夫無明慧,如盲無所覩,以忍辱燈明,引之登正道。

由無正法財,於五趣旋轉,善修忍行者,我說為富饒。

忿怒深過咎,如險惡曠野,若人具忍行,於彼善超越。

若不修忍行,迷失於正道,欲離惡趣苦,非忍何由免?

若人行忍辱,晝夜獲安隱,永離諸憂慼,後世常端正。

忍為功德藏,善人常守護,於意善調伏,無煩惱所嬈。

忍為生天梯,出輪迴怖畏,若能善修習,解脫地獄苦。

忍為功德水,清淨常充滿,能捄餓鬼渴,滌傍生罪垢。

若專修忍行,獲吉祥安樂,等視諸有情,如世之慈母。


正法念處經卷第六十

若人忍莊嚴,諸莊嚴中勝,財物可劫盜,忍則不可失。

若人修行忍,一切眾所愛,後時得安隱,忍為第一戒。

若人修行忍,捨一切瞋恚,現在及未來,常得安隱處。

忍辱戒智慧,如是三種財,此財最第一,非珍寶能譬。

若人修行忍,一切應供養,善人所讚歎,是故應行忍。

忍藥為第一,能除於瞋毒,忍能滅瞋恚,令其不復生。

闇覆愚癡人,忍為勝光明,如燈能除闇,忍示於正道。

若離正法財,流轉於五道,若有忍財物,於世最豪富。

瞋恚大曠野,黑闇甚難度,忍資糧具足,能過無留難。

若迷正法路,忍能為正導,怖畏惡道者,忍力為救護。

常令眾生樂,能滅於苦惱,常得安隱樂,永離諸怖畏。

善人之所愛,能生信功德,和集善吉祥,捨離不善法。

示人正解脫,能滅生死畏。

昇天之階陛,滅除地獄火,餓鬼畜生界,忍為能救護。

忍能滿功德,令眾生寂滅,欲得吉祥樂,當修行忍辱。