2021年12月28日 星期二

諸法集要經-飢乏業報品第十九

1.Dharmasamuccayaḥ, Based on the edition by Vijayasankar Caube: Dharmasamuccaya. Varanasi : Sampurnanda Sanskrit University, 1993, pp. 1-278. Bhikṣuṇā avalokitasiṃhena samudbhāvitaḥ

2.諸法集要經,觀無畏尊者集 (總二千六百八十四頌),西天譯經三藏朝散大夫試鴻臚卿宣梵大師賜紫沙門臣日稱等奉詔譯

3.妙法聖念處經,大宋西天中印度摩伽陀國那爛陀寺三藏傳教大師賜紫沙門臣法天奉 詔譯

4.正法念處經,元魏婆羅門瞿曇般若流支譯

(19) kṣadhāvargaḥ飢乏業報品第十九

19.1.kṣudhāpīḍitā narā aśubhaṃ kurvanti

saṃsāre prāyaśo duḥkhaṃ traidhātukakṣudhāmayam /

yeneme pīḍitāḥ sattvāḥ kurvanty aśubham ātmanaḥ // Dhs_19.1 //

[日稱]樂作不饒益,驅役諸眾生,招下劣苦因,無與飢相似。

[般若]生死大苦惱,無與飢渴等,眾生以飢苦,作諸不善業。


19.2.

svadehe yuktito vahnir bubhukṣetyadhīyate /

śeṣo dahati lokān vai kalpānala iva drumān // Dhs_19.2 //

[日稱]叫呼求飲食,從自身起火,燒彼罪眾生,如然於槁木。

[般若]從自身起火,故名飢渴苦,飢渴燒三處,如劫火燒林。


19.3.

lokottaram imaṃ vahniṃ gacchantam anugacchati /

nātmanirvāṇasandṛṣṭaṃ kalpāntaraśatair api // Dhs_19.3 //

[日稱]是火遍方處,所至即隨逐,設經百劫中,匪食無能濟。

[般若]世間大焰火,不能至後世,飢渴火難斷,至於百千劫。


19.4.

nānalasya hi tadvīrya kṣudhāyā yādṛśaṃ balam /

traidhātukam idaṃ kṛtsnamāhāraṃ prati vartate // Dhs_19.4 //

[日稱]世火雖炎熱,飢火復過是,奔馳三有中,於食求無得。

[般若]飢渴有大力,過於大猛火,一切三界中,以食因緣轉。


19.5.

mohayed vividhā cintā loke manujasambhavāḥ /

tāḥ sarvā bhojanārthāya bhavanti tribhavārṇave // Dhs_19.5 //

[日稱]又世間有情,常生種種過,為飲食因緣,沈淪三有海。

[般若]若於人世間,有種種財物,一切以食故,成就三有海。


19.6.duḥkhamanirvacanīyam

antarābhavasaṃsthasya kṛṣyamāṇasya karmabhiḥ /

dīrghāgamasya yad duḥkhaṃ na tad varṇayituṃ kṣamam // Dhs_19.6 //

[日稱]住彼三有中,隨業而牽去,長時受楚毒,此苦說無盡。

[般若]若住於中陰,自業受苦惱,長夜遠行苦,此苦不可說。


19.7.

avidyendhanamagnasya dahyamānasya coṣmaṇā /

garbhasthasya hi yad duḥkha na tad varṇayituṃ kṣamam // Dhs_19.7 //

[日稱]處於胎藏中,為糞穢所溺,受逼迫熱惱,此苦說無盡。

[般若]沒於屎尿中,熱氣之所燒,如是住胎苦,不可得具說。


19.8.

āhārarasagṛddhasya nityaṃ tadgatacetasaḥ /

yad duḥkhaṃ paragṛddhasya na ca varṇayituṃ kṣamam // Dhs_19.8 //

[般若]常貪於食味,其心常悕望,於味受大苦,此苦不可說。


19.9.

dṛḍhā vidagdhamanasaḥ kāme vā taptacetasaḥ /

yad bhavaty adhikaṃ duḥkhaṃ na tad varṇayituṃ kṣamam // Dhs_19.9 //

[日稱]耽著於欲境,樂殊妙嚴飾,貪求受艱辛,此苦說無盡。

[般若]小心常悕望,於欲不知足,所受諸苦惱,此苦不可說。


19.10.

apriyaiḥ saha saṃsargo viṣayās tasya nityaśaḥ /

praṇaṣṭe hṛdi yad duḥkhaṃ na tad varṇayituṃ kṣamam // Dhs_19.10 //

[日稱]常詣他舍宅,求丐於衣食,為彼所輕賤,此苦說無盡。

[般若]怨憎不愛會,猶如大火毒,所生諸苦惱,此苦不可說。


19.11.

tṛṣṇāviṣavidagdhasya nityaṃ paryeṣaṇātmakam /

āmṛtyu yad bhave duḥkhaṃ na tad varṇayituṃ kṣamam // Dhs_19.11 //

[日稱]由愛毒所使,勞己而求覓,乃至身未終,此苦說無盡。

[般若]愛毒燒眾生,追求受大苦,次第乃至死,此苦不可說。


19.12.

avyucchinnaṃ bahuvidhaṃ yad duḥkhaṃ pāpamitrajam /

apāyajanakaṃ yasya na tad varṇayituṃ kṣamam // Dhs_19.12 //

[日稱]自貪其欲境,眾冤伺其便,心常生惶怖,此苦說無盡。

[般若]若近惡知識,眾苦常不斷,當受惡道苦,此苦不可說。


19.13.

vyasanaṃ putradārāṇāṃ yad dṛṣṭ(vā) hṛdi jāyate /

narakāṇāṃ mahāmārgo na tad varṇayituṃ kṣamam // Dhs_19.13 //

[日稱]由為彼妻孥,多生於憂慼,斯為第一冤,此苦說無盡。

[般若]妻子得衰惱,見則生大苦,出過於地獄,此苦不可說。


19.14.

kṣutpipāsāvidagdhasya dīpyamānasya vahninā /

yad duḥkhaṃ naṣṭamanaso na tad varṇayituṃ kṣamam // Dhs_19.14 //

[般若]飢渴自燒身,猶如猛火焰,能壞於身心,此苦不可說。


19.15.

ajastraṃ paribhūtasya mitrajñātisuhṛjjanaiḥ /

yad bhavec chokajaṃ duḥkhaṃ na tad varṇayituṃ kṣamam // Dhs_19.15 //

[日稱]枉費諸珍財,為親朋訶毀,由斯起愁惱,此苦說無盡。

[般若]常為他輕賤,親里及知識,生於憂悲苦,此苦不可說。


19.16.

dārapralambanagataṃ duścalaṃ priyacetasaḥ /

yad duḥkhaṃ jīrṇakāyasya na tad varṇayituṃ kṣamam // Dhs_19.16 //

[日稱]變異身衰老,策杖而徐行,色力頓疲羸,此苦說無盡。

[般若]人為老所壓,身羸心意劣,傴僂柱杖行,此苦不可說。


19.17.

mṛtyunā hriyamāṇasya tasmāṃl lokātmano rasāt /

yad duḥkhaṃ jāyate vṛttau na tad varṇayituṃ kṣamam // Dhs_19.17 //

[日稱]生平所愛寵,臨終皆棄捨,獨往無所依,此苦說無盡。

[般若]人為死所執,從此至他世,是死為大苦,不可得宣說。


19.18.dānairaśubhanāśaḥ

yat kurvanty aśubhaṃ bālā yacca gacchati durgatim /

tadāharati dānena kathayanti manīṣiṇaḥ // Dhs_19.18 //

[日稱]愚夫造諸罪,墮於惡趣中,皆由飲食因,智者之所誡;

[般若]愚人造不善,行於嶮惡道,皆為飲食故,智者如是說。


19.19.ataḥ sukṛteṣu manaḥ kāryam

pratiduṣkṛtakarmāṇi varjanīyāni sarvadā /

sukṛteṣu manaḥ kārya dānaśīlavibhūṣitam // Dhs_19.19 //

[日稱]了知是業報,心當生怖畏,樂修於施戒,以眾善莊嚴。

// iti kṣudhāvarga ekonaviṃśaḥ //


飢乏業報品第十九

樂作不饒益,驅役諸眾生,招下劣苦因,無與飢相似。

叫呼求飲食,從自身起火,燒彼罪眾生,如然於槁木。

是火遍方處,所至即隨逐,設經百劫中,匪食無能濟。

世火雖炎熱,飢火復過是,奔馳三有中,於食求無得。

又世間有情,常生種種過,為飲食因緣,沈淪三有海。

住彼三有中,隨業而牽去,長時受楚毒,此苦說無盡。

處於胎藏中,為糞穢所溺,受逼迫熱惱,此苦說無盡。

耽著於欲境,樂殊妙嚴飾,貪求受艱辛,此苦說無盡。

常詣他舍宅,求丐於衣食,為彼所輕賤,此苦說無盡。

由愛毒所使,勞己而求覓,乃至身未終,此苦說無盡。

自貪其欲境,眾冤伺其便,心常生惶怖,此苦說無盡。

由為彼妻孥,多生於憂慼,斯為第一冤,此苦說無盡。

枉費諸珍財,為親朋訶毀,由斯起愁惱,此苦說無盡。

變異身衰老,策杖而徐行,色力頓疲羸,此苦說無盡。

生平所愛寵,臨終皆棄捨,獨往無所依,此苦說無盡。

愚夫造諸罪,墮於惡趣中,皆由飲食因,智者之所誡;

了知是業報,心當生怖畏,樂修於施戒,以眾善莊嚴。


正法念處經卷第五十八

生死大苦惱,無與飢渴等,眾生以飢苦,作諸不善業。

從自身起火,故名飢渴苦,飢渴燒三處,如劫火燒林。

世間大焰火,不能至後世,飢渴火難斷,至於百千劫。

愚人造不善,行於嶮惡道,皆為飲食故,智者如是說。

飢渴有大力,過於大猛火,一切三界中,以食因緣轉。

若於人世間,有種種財物,一切以食故,成就三有海。

---

於人世界中,有陰皆是苦,有生畢歸死,有死必有生。

若住於中陰,自業受苦惱,長夜遠行苦,此苦不可說。

沒於屎尿中,熱氣之所燒,如是住胎苦,不可得具說。

常貪於食味,其心常悕望,於味受大苦,此苦不可說。

小心常悕望,於欲不知足,所受諸苦惱,此苦不可說。

怨憎不愛會,猶如大火毒,所生諸苦惱,此苦不可說。

於恩愛別離,眾生起大苦,大惡難堪忍,此苦不可說。

寒熱大苦畏,生無量種苦,大苦甚暴惡,此苦不可說。

病苦害人命,病為死王使,眾生受斯苦,此苦不可說。

為他所策使,常無有自在,眾生受斯苦,此苦不可說。

愛毒燒眾生,追求受大苦,次第乃至死,此苦不可說。

若近惡知識,眾苦常不斷,當受惡道苦,此苦不可說。

妻子得衰惱,見則生大苦,出過於地獄,此苦不可說。

飢渴自燒身,猶如猛火焰,能壞於身心,此苦不可說。

常為他輕賤,親里及知識,生於憂悲苦,此苦不可說。

人為老所壓,身羸心意劣,傴僂柱杖行,此苦不可說。

人為死所執,從此至他世,是死為大苦,不可得宣說。

眾生莫能見,諸業不能遮,能壞諸眾生,是故名為死。

大力難堪忍,能令諸眾生,獨行大怖畏,是故名為死。

眾生畢竟有,時火不可避,能斷眾生命,是故名為死。

死王所破壞,能斷人命根,盡於陰界入,是故名為死。

生必有別離,知識及兄弟,別已不復合,是故名為死。

及死未至時,應當修善行,死惡無慈愍,未至應修善。

是死甚卒暴,極惡無慈愍,未至能修善,乃為天中真。