2021年12月29日 星期三

諸法集要經-離酒過失品第十

1.Dharmasamuccayaḥ, Based on the edition by Vijayasankar Caube: Dharmasamuccaya. Varanasi : Sampurnanda Sanskrit University, 1993, pp. 1-278. Bhikṣuṇā avalokitasiṃhena samudbhāvitaḥ

2.諸法集要經,觀無畏尊者集 (總二千六百八十四頌),西天譯經三藏朝散大夫試鴻臚卿宣梵大師賜紫沙門臣日稱等奉詔譯

3.妙法聖念處經,大宋西天中印度摩伽陀國那爛陀寺三藏傳教大師賜紫沙門臣法天奉 詔譯

4.正法念處經,元魏婆羅門瞿曇般若流支譯

(10) madyajugupsāvargaḥ 離酒過失品第十

10.1.madyapānavarṇanasādhanapradarśanam

madyapānaṃ na seveta madyaṃ hi viṣam uttamam /

naśyanti kuśalā dharmā madyapānaniṣevaṇāt // Dhs_10.1 //

[日稱]此說酒為毒,應當遠離之,若樂飲酒者,則壞於善法。

[般若]莫喜樂飲酒,酒為毒中毒;常喜樂飲酒,能殺害善法。


10.2.

yaḥ sevate sadā madyaṃ tasya buddhir asaṃsthitā /

balabuddhī na dharmo 'sti tasmān madyaṃ vivarjayet // Dhs_10.2 //

[日稱]若人近於酒,不生於明慧,彼無解脫分,是故常遠離。

[般若]若常樂飲酒,彼人非正意,意動法叵得,故應常捨酒。


10.3.

nāśānām uttamaṃ nāśaṃ madyam uktaṃ manīṣibhiḥ /

tasmān madyaṃ na seveta (madyaṃ) nāśayate naram // Dhs_10.3 //

[日稱]為第一過失,智者之所說,損壞於自他,是故常遠離。

[般若]酒為失中失,是智者所說,如是莫樂酒,自失令他失。


10.4.

aniṣṭāḥ pāpakā dharmā madyapānaniṣevaṇāt /

bhavanti tasmād viṣavanmadyapānaṃ vivarjayet // Dhs_10.4 //

[日稱]若人樂飲酒,好說世俗事,多言起紛諍,是故常遠離。

[般若]常喜樂飲酒,得不愛惡法,如是得言惡,故應捨飲酒。


10.5.

dhanakṣayaṃ pāpakaraṃ kausīdyakaramuttamam /

madyapānasthitā doṣāḥ tasmāt tat parivarjayet // Dhs_10.5 //

[日稱]飲酒損資財,惛迷復懈怠,有如是過患,是故常遠離。

[般若]財盡人中鄙,第一懈怠本,飲酒則有過,如是應捨酒。


10.6.

rāgasyoddīpanaṃ madyaṃ krodhasyāpi tathaiva ca /

mohasyoddīpakaṃ bhūyastasmānmadyaṃ vivarjayet // Dhs_10.6 //

[日稱]由酒發生貪,瞋恚亦復爾,展轉增愚癡,是故常遠離。

[般若]酒能熾燃欲,瞋心亦如是,癡亦因酒盛,是故應捨酒。

10.7.

madyamūlamanarthasya hāsasya narakasya ca /

sarvendriyavināśānāṃ hetubhūtaṃ hyanarthakam // Dhs_10.7 //

[日稱]酒為禍根本,令諸根馳散,後墮地獄中,皆由酒所敗。

[般若]酒為惡根本,被笑入地獄,一切根失滅,不利益因緣。


10.8.

atiharṣābhidhānasya śokasya ca bhayasya ca /

vāgdoṣasyātidamyasya pāruṣyasyāspadaṃ hi tat // Dhs_10.8 //

[日稱]或高聲戲笑,出暴惡語言,毀諸良善人,後則生憂怖。

[般若]太喜多語言,增貪令他畏,口過自誇誕,兩舌第一處。


10.9.

madyenākṣiptamanasaḥ puruṣāḥ paśubhiḥ samāḥ /

kāryākārya na vindanti tasmānmadyaṃ vivarjayet // Dhs_10.9 //

[日稱]由飲酒醉亂,善惡不分別,如傍生無知,是故當遠離。

[般若]酒能亂人心,令人如羊等,不知作不作,如是應捨酒。


10.10.

madyakṣipto hi puruṣo jīvannapi mṛto mataḥ /

ya icchejjīvitaṃ saukhyaṃ sa madyaṃ varjayet sadā // Dhs_10.10 //

[日稱]若人為酒困,惛醉則如斃,求快樂長年,為患則何有!

[般若]若酒醉之人,如死人無異,若欲常不死,彼人應捨酒。


10.11.madyaṃ sarvadoṣāspadam

sarvadoṣāspadaṃ madyaṃ sarvānarthakaraṃ sadā /

sarvapāpeṣu sopānaṃ tamasāmālayo mahān // Dhs_10.11 //

[日稱]是諸難之本,為過患之源,常居癡暗中,趣死之階漸;

[般若]酒是諸過處,恒常不饒益,一切惡道階,黑闇所在處。


10.12.madyena pretaloke narake vā patanam

madyena narakaṃ yānti pretalokaṃ tathaiva ca /

tiryakṣu yānti puruṣā madyadoṣeṇa vañcitāḥ // Dhs_10.12 //

[日稱]後墮地獄中,復生於鬼界,及彼傍生趣,皆為酒所壞。

[般若]飲酒到地獄,亦到餓鬼處,行於畜生業,是酒過所誑。


10.13.

viṣādapi viṣaṃ madyaṃ narakānnarakaṃ tathā /

vyādhīnāṃ ca paraṃ vyādhirmadyamuktaṃ manīṣibhiḥ // Dhs_10.13 //

[日稱]酒為毒中毒,疾中之痼疾,已苦復加苦,是智者所說。

[般若]酒為毒中毒,地獄中地獄,病中之大病,是智者所說。


10.14.madyena hānipradarśanam

buddhīndriyavināśāya dharmaratnaṃ kṣayāya ca /

yo 'tirekaparaṃ madyaṃ brahmacaryabadhāya ca // Dhs_10.14 //

[日稱]破壞於慧命,竭盡法財寶,毀彼淨梵行,皆由心樂酒。

[般若]酒失智失根,能盡滅法寶,酒為第一胎,是破梵行怨。


10.15.

madyena laghutāṃ yānti pārthivā śāstracakṣuṣaḥ /

kiṃ punaḥ prākṛtā martyā madyapānavilambitāḥ // Dhs_10.15 //

[日稱]乃至尊崇者,醉已無區別,為世人所嗤,不生於慚恥。

[般若]飲酒令人輕,王等尚不重,何況餘凡人,為酒之所弄。


10.16.madyasya vināśakaratvam

kuṭhāraḥ sarvadharmāṇāṃ hrīvināśakaraṃ param /

madyaṃ niṣevitaṃ martyairvināśāyopakalpyate // Dhs_10.16 //

[日稱]酒如其利斧,能損諸善法,樂飲者無慚,為他所輕賤。

[般若]諸法之大斧,令人無羞慚,若人飲酒者,一切所輕賤。


10.17.madyena jñānājñānavivekaśūnyapradarśanam

na jñānaṃ nāpi vijñānaṃ na kāryāṇi na ca kriyām /

jānīte puruṣaḥ sarva madyena hṛtacetasā // Dhs_10.17 //

[日稱]若人為酒惑,耽湎無罷期,不作諸善行,彼無識無智。

[般若]無智無方便,身口皆無用,一切皆不知,以酒劫心故。


10.18.madyasevanasya paritāpasādhanam

akasmāt tapyate janturakasmāt paritapyate /

bhavatyakasmāt pāpī (ca) yo madyamanusevate // Dhs_10.18 //

[日稱]若人樂飲酒,彼心則狂亂,或發於戲笑,或起於瞋恚。

[般若]若人飲酒者,無因緣歡喜,無因緣而瞋,無因緣作惡。


10.19.madyasya buddhisammohajanakatvam

buddhisammohajanakaṃ lokadvayavināśakam /

vahniśca mokṣadharmāṇāṃ madyamekaṃ vyavasthitam // Dhs_10.19 //

[日稱]現生及後身,無明常覆慧,焚燒解脫法,皆為酒所使。

[般若]於佛所生癡,壞世出世事,燒解脫如火,所謂酒一法。


10.20.madyasya kimpākatvam

abhyāse madhuraṃ madyaṃ vipāke paramaṃ kaṭu /

kimpākādapi kimpākaṃ madyamuktaṃ parīkṣakaiḥ // Dhs_10.20 //

[日稱]若嗜其酒味,如食金播果,初甘後則毒,是智者所說。

[般若]飲酒初雖甜,受報第一苦,過如金波迦,是智者所說。


10.21.narakasya sādhanaṃ madyam

na madye viśvaseddhīmān naraṃ vakṣyati māmiti /

śītasparśa vipākoṣṇaṃ madyaṃ narakagāmikam // Dhs_10.21 //

[日稱]是故彼智者,於酒深為誡,心不起思念,飲則生熱惱。

[般若]智者不信酒,不能壞其意,觸冷果報熱,由酒到地獄。


10.22.

sampattau vyasanaṃ madyaṃ devānāṃ tu viśeṣataḥ /

yathā yathā sukhā prītistannāśe vyasanaṃ tathā // Dhs_10.22 //

[日稱]富足常飲酒,諸天復過是,於彼彼快樂,後則皆散壞。


10.23.

madyapānamadonmattāḥ sattvā mohavaśānugāḥ /

sākṣyamohamayaṃ pānaṃ pibanti rasatṛṣṇayā // Dhs_10.23 //

[日稱]眾生酒所迷,其心常醉亂,為彼癡所牽,耽著其美味。

[般若]眾生癡所使,飲於摩偷酒, 現觀癡所繫,貪著於美味。


10.24.

madyaṃ mohamayaṃ pāna pītvā kālena coditāḥ /

nākāt pratyakṣanarakaṃ tasmāt madyaṃ na saṃspṛśet // Dhs_10.24 //

[日稱]當知酒如繩,癡愛常難解,寧墮地獄中,於酒不應觸。

[般若]摩偷癡羂網,飲之至命終, 退墮於地獄,諸龍亦如是。


10.25.darśanātpānācca madyapānaṃ mohajanakam

darśanāt sparśanāt pānāta madyaṃ mohayate naram /

tasmāt sa madyapānaṃ ca dūrataḥ parivarjayet // Dhs_10.25 //

[日稱]因觸聞其香,癡人即樂飲,是故於彼酒,見已當捨去。

[般若]若見觸嗅甞,令人心癡醉, 是故眾羂網,智者所捨離。


10.26.

darśanājjāyate lobhaḥ sparśanād gandhasambhavaḥ /

gandhād rasābhilāṣaśca rasanādadhamā matiḥ // Dhs_10.26 //

[日稱]若見即生貪,若觸香即發,由聞彼香故,其心不能止。

[般若]見之生貪著,觸之則嗅甞, 嗅之心貪味,著味為衰惱。


10.27.manīṣiṇaḥ madyasevanātpatanti

naikasarvādhamaṃ nyāsaṃ kathayanti manīṣiṇaḥ /

nāmarūpaniṣedhāya yathā madyaṃ niṣevitam // Dhs_10.27 //

[日稱]是故酒為毒,生過失非一,壞色力名聞,皆因飲彼酒。

[般若]一切繫縛中,無過貪嗜味, 壞名聞色力,以其著味故。


10.28.madyapānaphalasūcanam

vāgbhrāmayati mastiṣkaṃ cakṣuṣīdhvanireva ca /

sambhrāntivimatirmūḍho na kiñcit pratipadyate // Dhs_10.28 //

[日稱]口出於狂言,瞪目無定往,時臥不覺知,所作皆廢忘。

[般若]著味所迷亂,目瞢常惛醉, 心迷致癡荒,不知善惡法。


10.29.striyo 'pi madyapāyinamupahasanti

striyo 'pyupahasantīmaṃ puruṣaṃ patitaṃ bhuvi /

niśceṣṭaṃ kāṣṭhasadṛśaṃ niścalaṃ patitaṃ bhuvi // Dhs_10.29 //

[日稱]由偃仆於地,為女人所笑,其身不動轉,如枯木相似。

[般若]女人所輕笑,眠臥於糞穢, 而無所覺知,不能自動發。


10.30.madyapānaṃ maraṇādapi nikṛṣṭataram

sambhāvitasya maraṇaṃ madyapānaṃ prakīrtyate /

hālāhalādabhyadhikaṃ kārāvāsādhikaṃ ca tat // Dhs_10.30 //

[日稱]彼醉酒而臥,瞥見謂其死,知者咸告言,由飲酒如是。

[般若]酒能壞名聞,踰過於死畏, 猶如飲毒藥,亦如死網羂。


10.31.madyapānavarjanaṃ śreyaskaram

ādīnavāśca ṣaṭ triṃśanmadyapānādavasthitāḥ /

tasmādādīnavo jñeyaḥ sa hi tad varjayet sadā // Dhs_10.31 //

[日稱]常樂飲酒者,住三十六失,當了知彼過,此則常安隱。

[般若]飲酒之為患,三十有六失, 既知此過惡,應當速遠離。


10.32.madyapānaṃ viduṣo 'pi jantoḥ malinīkaraṇāya bhavati

atijātasya viduṣo malinīkaraṇaṃ mahat /

kāśapuṣpasamaṃ jantuṃ kurute laghusattvaram // Dhs_10.32 //

[日稱]具勝族名稱,由酒之所污,是人如蘆花,不久自輕棄。

[般若]大姓智慧人,為酒之所污, 眾人所輕忽,如草隨風轉。


10.33.viṣayānaladagdhaḥ kāryākāryaśūnyo bhavati

pramādauhyati magnānāṃ viṣayairapahṛṣyate /

madyapānena bhūyaśca manovyāmohakāriṇā // Dhs_10.33 //

[日稱]若人樂飲酒,展轉為境牽,墮放逸水中,漂流難出離。

[般若]沒入放逸海,貪著諸境界,此酒能迷心,何用復飲酒?


10.34.

viṣayānaladagdhasya kāryākāryamajānataḥ /

vanopavanalabdhasya madyapānasya kiṃ punaḥ // Dhs_10.34 //

[日稱]為境所牽故,不知善不善,於清勝園林,何用復飲酒?

[般若]為境界火燒,不知作不作,園林生貪心,何用復飲酒?


10.35.madyapānaṃ mohāya pāpāya jāyate

rasena śobhanaṃ madyaṃ pariṇāmena dāruṇam /

pariṇāmaphalaṃ pāpaṃ narakeṣūpapadyate // Dhs_10.35 //

[日稱]若樂於酒味,則生諸險難,墮於地獄中,具受諸苦惱。

[般若]初飲美味酒,飲已多作惡,未來得惡果,在於地獄中。


10.36.

pītaṃ janayate mohaṃ mohāt pāpeṣu rakṣyate /

saṃraktahṛdayo bālo narakānupadhāvati // Dhs_10.36 //

[日稱]飲已發生癡,由癡造眾罪,愚人心愛樂,何能生遠離?

[般若]飲已能令癡,癡故造惡業,癡作惡業故,入於地獄中。


10.37.madyapānamadhamatvasādhanam

prakarṣa janayatyādau vipāke dainyamuttamam /

tṛṭ chedaṃ kurute cāsau paścāddāhaṃ sudāruṇam // Dhs_10.37 //

[日稱]起增上耽著,受極重苦報,若能離彼過,則無諸憂惱。

[般若]初時生歡喜,後乃得惡報,初時能除渴,後時甚大熱。


10.38.

tad buddhiṃ nāśayatyādau paścānnāśayate sukham /

tasmāt sa puruṣo dhīro yo madyaṃ nānusevate // Dhs_10.38 //

[日稱]初則損其慧,後則壞其樂,是故彼智人,於酒常厭捨。

[般若]初時口意失,後時則失樂,是故有智者,則不應飲酒。


10.39.madyaniṣeviṇo vihagasadṛśā bhavanti

vihagaiḥ sadṛśaṃ yānti puruṣā madyasevinaḥ /

tulyaṃ vyāmohajanakaṃ madyaṃ mohamahāviṣam // Dhs_10.39 //

[日稱]若人近於酒,彼則如飛鳶,常為癡所盲,故說酒為毒。

[般若]若常飲酒者,則如鳥無異,飲酒能令癡,說酒為大毒。


10.40.vimohitā durgatimadhigacchanti

yairmadyaṃ viṣavad dṛṣṭaṃ tairdṛṣṭaṃ padamuttamam /

yaistu tad virasaṃ pītaṃ pītaṃ tāmra (ka) lohitam // Dhs_10.40 //

[日稱]於酒作毒想,最上第一樂,由持淨戒故,寧飲於銅汁。

[般若]若見酒如毒,彼見不退處,若飲不味酒,則為飲鐵汁。


10.41.

niṣpratīkārakarmāṇi yaḥ karoti vimohitaḥ /

madyapānasamāviṣṭaḥ so 'nte gacchati durgatim // Dhs_10.41 //

[日稱]若樂飲酒者,於罪則不免,彼增上愚癡,常處於惡道。


10.42.madyapānasevināṃ nāśo bhavati

ekatra sarvapāpāni madyapāna (niṣevaṇam) /

yasmānnāśayate (madyaṃ) cittamūlaśca saṃvaraḥ // Dhs_10.42 //

[日稱]飲酒雖一罪,能生一切惡,是故當制之,心戒則為本。

[般若]一切惡一分,說酒為一分,是心過所作,一切戒根心。


10.43.madyapāyī naṣṭadharmo bhavati

naikāṅgitā hi cittasya na dharmāṇāṃ vicāraṇā /

yaḥ pā(pa)nirato bhikṣur bhaven madyaniṣevaṇāt // Dhs_10.43 //

[日稱]比丘樂飲酒,則捨阿蘭若,離心一境性,不思惟正法。

[般若]飲酒心不正,不能思惟法,比丘飲酒故,非阿蘭若行。


10.44.

madyenākṣiptamanaso kuśalasya ca ghātakaḥ /

naṣṭadharmasya sattvasya nāyaṃ loko na cāparaḥ // Dhs_10.44 //

[日稱]由樂飲酒故,心常生熱惱,習近於非法,壞二世善利。

[般若]飲酒令心亂,不調不知羞,失法空無福,失現在未來。


10.45.

īryyāpathaṃ na jānāti na kālaṃ nāpi deśanām /

saddharmato viruddhaśca tucchaṃ kimapi bhāṣate // Dhs_10.45 //

[日稱]無威儀道行,廢說法是分,與言行相違,空說有何益?

[般若]不知修威儀,不知時及處,障礙於正法,唯言說無義。


10.46.

svayaṃ tāvanna jānāti kimidaṃ kathyate mayā /

vākpāruṣyaṃ kathaṃ cānyaṃ parijñāsyatyaśobhanam // Dhs_10.46 //

[日稱]自不能達解,何由悟於他?發麁獷言詞,此非善說法。

[般若]自既不能知,不知何所說,自口語如屎,亦自不能知。


10.47.

lāghavaṃ yāti lokasya dharmācca parihīyate /

nidhana puruṣairdṛṣṭaṃ madyajvalanasevanāt // Dhs_10.47 //

[日稱]違背於正理,識者咸譏誚,貧弊人所輕,皆由飲於酒。

[般若]令世間輕賤,令法不增長,見貧者飲酒,如火之炎然。


10.48.madyapānaṃ kutsāṃ sampādayati

nāśo bhavatyatīte hi vartamāne suhṛjjane /

anāgate kutsitānāṃ madyaṃ traikālyanāśakam // Dhs_10.48 //

[日稱]過去無憶念,現在復忘失,未來何所知?由酒迷三世。

[般若]過事皆忘失,於現事皆迷,況思惟未來,飲酒三時失。


10.49.madyaṃ dharmapradūṣakameva

nāmarūpavināśāya cittanāśāya dehinām /

utpannadoṣajanakaṃ madyaṃ dharmapradūṣakam // Dhs_10.49 //

[日稱]失名稱威德,令心常馳散,引生諸過咎,斯為酒所困。

[般若]能失壞名色,或失眾生身,能生無量過,飲酒障礙法。


10.50.madyavarjanaṃ dharmāya pānañca mṛtyurna bhavati

samāhitā dharmaśīlāḥ puruṣā madyavarjakāḥ /

te yānti paramaṃ sthānaṃ yatra mṛtyurna vidyate // Dhs_10.50 //

[日稱]若遠離酒者,具戒定清淨,住最上安隱,得至不滅處。

[般若]若人能捨酒,正行於法戒,彼到第一處,無死無生處。

// iti madyajugupsāvargo daśamaḥ //



離酒過失品第十

此說酒為毒,應當遠離之,若樂飲酒者,則壞於善法。

若人近於酒,不生於明慧,彼無解脫分,是故常遠離。

為第一過失,智者之所說,損壞於自他,是故常遠離。

若人樂飲酒,好說世俗事,多言起紛諍,是故常遠離。

飲酒損資財,惛迷復懈怠,有如是過患,是故常遠離。

由酒發生貪,瞋恚亦復爾,展轉增愚癡,是故常遠離。

酒為禍根本,令諸根馳散,後墮地獄中,皆由酒所敗。

或高聲戲笑,出暴惡語言,毀諸良善人,後則生憂怖。

由飲酒醉亂,善惡不分別,如傍生無知,是故當遠離。

若人為酒困,惛醉則如斃,求快樂長年,為患則何有!

是諸難之本,為過患之源,常居癡暗中,趣死之階漸;

後墮地獄中,復生於鬼界,及彼傍生趣,皆為酒所壞。

酒為毒中毒,疾中之痼疾,已苦復加苦,是智者所說。

破壞於慧命,竭盡法財寶,毀彼淨梵行,皆由心樂酒。

乃至尊崇者,醉已無區別,為世人所嗤,不生於慚恥。

酒如其利斧,能損諸善法,樂飲者無慚,為他所輕賤。

若人為酒惑,耽湎無罷期,不作諸善行,彼無識無智。

若人樂飲酒,彼心則狂亂,或發於戲笑,或起於瞋恚。

現生及後身,無明常覆慧,焚燒解脫法,皆為酒所使。

若嗜其酒味,如食金播果,初甘後則毒,是智者所說。

是故彼智者,於酒深為誡,心不起思念,飲則生熱惱。

富足常飲酒,諸天復過是,於彼彼快樂,後則皆散壞。

眾生酒所迷,其心常醉亂,為彼癡所牽,耽著其美味。

當知酒如繩,癡愛常難解,寧墮地獄中,於酒不應觸。

因觸聞其香,癡人即樂飲,是故於彼酒,見已當捨去。

若見即生貪,若觸香即發,由聞彼香故,其心不能止。

是故酒為毒,生過失非一,壞色力名聞,皆因飲彼酒。

口出於狂言,瞪目無定往,時臥不覺知,所作皆廢忘。

由偃仆於地,為女人所笑,其身不動轉,如枯木相似。

彼醉酒而臥,瞥見謂其死,知者咸告言,由飲酒如是。

常樂飲酒者,住三十六失,當了知彼過,此則常安隱。

具勝族名稱,由酒之所污,是人如蘆花,不久自輕棄。

若人樂飲酒,展轉為境牽,墮放逸水中,漂流難出離。

為境所牽故,不知善不善,於清勝園林,何用復飲酒?

若樂於酒味,則生諸險難,墮於地獄中,具受諸苦惱。

飲已發生癡,由癡造眾罪,愚人心愛樂,何能生遠離?

起增上耽著,受極重苦報,若能離彼過,則無諸憂惱。

初則損其慧,後則壞其樂,是故彼智人,於酒常厭捨。

若人近於酒,彼則如飛鳶,常為癡所盲,故說酒為毒。

於酒作毒想,最上第一樂,由持淨戒故,寧飲於銅汁。

若樂飲酒者,於罪則不免,彼增上愚癡,常處於惡道。

飲酒雖一罪,能生一切惡,是故當制之,心戒則為本。

比丘樂飲酒,則捨阿蘭若,離心一境性,不思惟正法。

由樂飲酒故,心常生熱惱,習近於非法,壞二世善利。

無威儀道行,廢說法是分,與言行相違,空說有何益?

自不能達解,何由悟於他?發麁獷言詞,此非善說法。

違背於正理,識者咸譏誚,貧弊人所輕,皆由飲於酒。

過去無憶念,現在復忘失,未來何所知?由酒迷三世。

失名稱威德,令心常馳散,引生諸過咎,斯為酒所困。

若遠離酒者,具戒定清淨,住最上安隱,得至不滅處。


妙法聖念處經卷第七

眾生飲酒癡迷醉, 墜墮無常惡趣中, 輪迴因觸生癡見, 一切塵勞業海深,

汝知飲酒壞名色, 乃至身倒不覺知, 飲酒無恒多過失, 智者染著為大暗,

迦捨花輕等彼人, 增長貪瞋生死續, 愛味誰知癡索牽, 是故勿飲無明酒。

非法皆從貪愛生, 是名如來大智說。 善惡無分譬目盲, 可喻木石人恥笑;

三十六失作乖違, 是故遠離於飲酒。 浮囂不定無忠信, 要摧此力勤救護。


正法念處經卷第七1-6

莫喜樂飲酒,酒為毒中毒;常喜樂飲酒,能殺害善法。

若常樂飲酒,彼人非正意,意動法叵得,故應常捨酒。

酒為失中失,是智者所說,如是莫樂酒,自失令他失。

常喜樂飲酒,得不愛惡法,如是得言惡,故應捨飲酒。

財盡人中鄙,第一懈怠本,飲酒則有過,如是應捨酒。

酒能熾燃欲,瞋心亦如是,癡亦因酒盛,是故應捨酒。


正法念處經卷第八7-21

酒為惡根本,被笑入地獄,一切根失滅,不利益因緣。

太喜多語言,增貪令他畏,口過自誇誕,兩舌第一處。

酒能亂人心,令人如羊等,不知作不作,如是應捨酒。

若酒醉之人,如死人無異,若欲常不死,彼人應捨酒。

酒是諸過處,恒常不饒益,一切惡道階,黑闇所在處。

飲酒到地獄,亦到餓鬼處,行於畜生業,是酒過所誑。

酒為毒中毒,地獄中地獄,病中之大病,是智者所說。

酒失智失根,能盡滅法寶,酒為第一胎,是破梵行怨。

飲酒令人輕,王等尚不重,何況餘凡人,為酒之所弄。

諸法之大斧,令人無羞慚,若人飲酒者,一切所輕賤。

無智無方便,身口皆無用,一切皆不知,以酒劫心故。

若人飲酒者,無因緣歡喜,無因緣而瞋,無因緣作惡。

於佛所生癡,壞世出世事,燒解脫如火,所謂酒一法。

若人能捨酒,正行於法戒,彼到第一處,無死無生處。

汝捨離善行,為酒之所誑,墮地獄惡處,何用呼嗟為?

飲酒初雖甜,受報第一苦,過如金波迦,是智者所說。

智者不信酒,不能壞其意,觸冷果報熱,由酒到地獄。


正法念處經卷第三十二 22-32

眾生癡所使,飲於摩偷酒, 現觀癡所繫,貪著於美味。

摩偷癡羂網,飲之至命終, 退墮於地獄,諸龍亦如是。

若見觸嗅甞,令人心癡醉, 是故眾羂網,智者所捨離。

見之生貪著,觸之則嗅甞, 嗅之心貪味,著味為衰惱。

一切繫縛中,無過貪嗜味, 壞名聞色力,以其著味故。

著味所迷亂,目瞢常惛醉, 心迷致癡荒,不知善惡法。

女人所輕笑,眠臥於糞穢, 而無所覺知,不能自動發。

酒能壞名聞,踰過於死畏, 猶如飲毒藥,亦如死網羂。

飲酒之為患,三十有六失, 既知此過惡,應當速遠離。

大姓智慧人,為酒之所污, 眾人所輕忽,如草隨風轉。


正法念處經卷第五十二33-34

沒入放逸海,貪著諸境界,此酒能迷心,何用復飲酒?

為境界火燒,不知作不作,園林生貪心,何用復飲酒?


正法念處經卷第五十三

初飲美味酒,飲已多作惡,未來得惡果,在於地獄中。

飲已能令癡,癡故造惡業,癡作惡業故,入於地獄中。

初時生歡喜,後乃得惡報,初時能除渴,後時甚大熱。

初時口意失,後時則失樂,是故有智者,則不應飲酒。

若常飲酒者,則如鳥無異,飲酒能令癡,說酒為大毒。

若見酒如毒,彼見不退處,若飲不味酒,則為飲鐵汁。

一切惡一分,說酒為一分,是心過所作,一切戒根心。

飲酒心不正,不能思惟法,比丘飲酒故,非阿蘭若行。

飲酒令心亂,不調不知羞,失法空無福,失現在未來。

不知修威儀,不知時及處,障礙於正法,唯言說無義。

自既不能知,不知何所說,自口語如屎,亦自不能知。

令世間輕賤,令法不增長,見貧者飲酒,如火之炎然。

過事皆忘失,於現事皆迷,況思惟未來,飲酒三時失。

能失壞名色,或失眾生身,能生無量過,飲酒障礙法。


正法念處經卷第八-50

若人能捨酒,正行於法戒,彼到第一處,無死無生處。