2021年12月27日 星期一

諸法集要經-布施品第二十二

1.Dharmasamuccayaḥ, Based on the edition by Vijayasankar Caube: Dharmasamuccaya. Varanasi : Sampurnanda Sanskrit University, 1993, pp. 1-278. Bhikṣuṇā avalokitasiṃhena samudbhāvitaḥ

2.諸法集要經,觀無畏尊者集 (總二千六百八十四頌),西天譯經三藏朝散大夫試鴻臚卿宣梵大師賜紫沙門臣日稱等奉詔譯

3.妙法聖念處經,大宋西天中印度摩伽陀國那爛陀寺三藏傳教大師賜紫沙門臣法天奉 詔譯

4.正法念處經,元魏婆羅門瞿曇般若流支譯

(22) dānavargaḥ 布施品第二十二

22.1.śuddhāśuddhadānaparibhāṣā

guṇadvādaśasaṃyuktaṃ malair dvādaśabhir vinā /

dānaṃ bhavati śuddhaṃ tad viparītaṃ sakalmaṣam // Dhs_22.1 //

[日稱]由淨施所感,十二種功德,得生人天中,財富無與等。

[般若]十二功德具,離十二種垢,成就清淨施,相違則垢濁。


22.2.dānarahitā eva puruṣādhamāḥ

devānām atha (vā) nṛṇāṃ dhanasya balam uttamam /

dānena rahitā pāde patanti puruṣādhamāḥ // Dhs_22.2 //

[日稱]若人返是者,獲咎亦如此,愚癡不樂施,後墮於惡處。

[般若]或天或男子,布施得大力;離施墮惡趣,布施生善道。


22.3.

lobhamātsaryamalināḥ putradāravaśānugāḥ /

manujā nidhanaṃ yānti kevalāhārakāṃkṣiṇaḥ // Dhs_22.3 //

[日稱]為妻子眷屬,起慳悋貪愛,造匱乏苦因,常希求不足。

[般若]貪心嫉妬垢,唯親愛妻子,此人墮餓鬼,唯悕望飲食。


22.4.

lobhagranthivimokṣāya yāñcāvṛkṣakṣayāya ca /

tamonicayanāśāya pradānam iha dīyate // Dhs_22.4 //

[日稱]若廣行布施,解脫貪纏縛,摧彼我慢幢,破滅諸癡暗。

[般若]若解貪心縛,斫伐慢心樹,除滅闇聚者,此人布施故。


22.5.dātā paralokaṃ gacchati

aghatāṃ carate dānaṃ dātāpi tadanantaram /

mārgasandarśavad dānaṃ paralokaṃ samṛcchati // Dhs_22.5 //

[日稱]施為彼先導,引生殊勝處,於人世天中,當招於巨富。

[般若]布施在前行,施主隨其後,布施能示道,行到他世去。


22.6.

dānāmbhasi narāḥ snātvā śīlormiparibhāvite /

jñānavistīrṇa(vimalaṃ) pāraṃ duḥkhasya yānti vai // Dhs_22.6 //

[日稱]施如彼浴池,戒能淨諸垢,以智善觀察,能超於三有。

[般若]施水澡浴人,以持戒香塗,智慧廣無垢,得度苦彼岸。


22.7.doṣanāśakāḥ trayo dīpāḥ

puruṣeṇa trayo dīpāḥ prajvālyā hitamicchatā /

dānaṃ śīlaṃ tathā jñānamete doṣavināśakāḥ // Dhs_22.7 //

[日稱]謂施戒及智,三種如燈明,若人善修習,永離諸癡暝。

[般若]丈夫有三燈,為利益故然,所謂施戒智,此等能除過。


22.8.

tṛṣṇāvivarṇā durgandhivitarkormijhaṣākule /

duḥkhārṇave plutā hy ete jñānaśīleṣu rakṣitāḥ // Dhs_22.8 //

[日稱]愛恚如巨海,疑惑如波濤,欲渡彼險難,當修施戒智。

[日稱]眾生多狂亂,隨所生貪著,欲防護彼心,當修施戒智;

[般若]愛極為深廣,疑波極動亂,持戒修智故,過如是苦海。


22.9.kleśasya bheṣajaṃ dānaṃ, śīlaṃ, jñānam

kleśavyādhinihantāras trayo vai bheṣajāḥ smṛtāḥ /

dānaṃ śīlaṃ tathā jñānamete nityaṃ sukhāvahāḥ // Dhs_22.9 //

[日稱]如是三種行,我說為良藥,善除煩惱病,皆使獲清涼。

[般若]此等三藥師,能除煩惱病,布施持戒智,恒常與安樂。


22.10.

pramādaviṣamaṃ (cittaṃ) saṃkalpakuṭilaṃ laghu /

vadhyate bandhanair etais tribhir jñānādibhir nṛṇām // Dhs_22.10 //

[日稱]心起邪思惟,生放逸過失,為彼婬怒癡,相應而纏縛;

[般若]心有放逸過,分別曲而輕;布施持戒智,此三能縛心。


22.11.

doṣāgnibhiḥ (sadā) pluṣṭo yair idaṃ dahyate tadā /

dānādijñānayogena hatvā gacchati nirvṛtim // Dhs_22.11 //

[日稱]是三毒可畏,如火燒世間,以施等對治,當斷令永盡。

[般若]三種過熾火,燒一切世間,智水滅火已,得寂滅涅槃。


22.12.

na dānajñāna śīleṣu yeṣāṃ sammiśritā matiḥ /

te nityaduḥkhitāḥ sattvāḥ sukhaṃ teṣāṃ na vidyate // Dhs_22.12 //

[日稱]不修施等行,彼則為愚癡,是人常苦惱,求樂則無有。

[般若]若心不依止,智戒施等三,彼眾生常苦,樂則不可得。

[日稱]若在在處處,眾生造諸罪,隨彼彼因緣,受種種果報。

[般若]如種種因緣,何等業幾種,眾生所作業,如是成就果。


[日稱]一切有為法,皆從因緣起,未見無惡因,而受於苦報。

[般若]一切皆因緣,無不因緣者,有為不破壞,因緣不可見。


22.13.dātāro mātsaryamalavarjitā bhavanti

adānavrīḍitasukhāś cittadoṣeṇa vañcitāḥ /

bhavanti vibudhāḥ hitvā tasmād dānaparo bhavet // Dhs_22.13 //

[日稱]心不樂惠施,面常生怒色,斯為貧窶因,是故當遠離。

[般若]為心所誑故,布施面羞慚,如是布施者,則不得樂果。


22.14.

dānotkarṣakramair yuktāḥ mātsaryamalavarjitāḥ /

bhavanti hṛṣṭamanaso devāḥ krīḍāparāyaṇāḥ // Dhs_22.14 //

[日稱]若施生喜心,離相應慳垢,後得生天中,諸天共遊戲。

[般若]和合布施勝,捨離慳嫉垢,天常受樂故,則無如是心。


22.15.

kṣutpipāsāmayo vahnir ya pradhānaṃ pradhāvati /

mātsarya vai phalaṃ sarva taduktaṃ tattvabuddhibhiḥ // Dhs_22.15 //

[日稱]是慳如彼冤,損壞極可畏,能令諸眾生,受餓鬼饑渴。

[般若]飢渴為大火,能燒諸餓鬼,一切慳嫉果,實智者所說。


22.16.dānapraśaṃsā

yo dadāti sukhaṃ tasya nīyate jāyate sukham /

sukhaṃ bhavati dānāddhi tasmād dānaṃ praśasyate // Dhs_22.16 //

[日稱]若樂行布施,所生即快樂,是故諸智者,於施常稱讚。

[般若]若常行布施,彼必定得樂,以施得樂果,是故布施勝。


22.17.

lokālokakaraṃ dānaṃ gacchantam anugacchati /

gataṃ ca mantradānena yujyate bhadravatsalaiḥ // Dhs_22.17 //

[日稱]施如彼光明,所至則隨有,若生人天中,得供養恭敬。

[般若]世間作光明,恒常自隨逐,布施則到天,天供養如僕。


22.18.

avisaṃvādakaṃ sthānam etad uktaṃ tathāgataiḥ /

avisaṃvādakatvāc ca nityaṃ dānaparo bhavet // Dhs_22.18 //

[日稱]故諸佛所說,當善修布施,住不可破壞,最上堅牢處。

[般若]施是不誑處,如來如是說,以其是實故,常應行布施。


22.19.dānī bhavārṇavaṃ tarati

mātsaryāriṃ vinirjitya kṛtvā cittaṃ śubhānvitam /

ye prayacchanti dānāni te taranti bhavārṇavam // Dhs_22.19 //

[日稱]善行其施者,則降彼慳冤,常以慧觀察,無令得其便。

[般若]捨慳嫉怨已,而善修於心,若能行布施,得渡生死海。


22.20.

kṣayais tu trividhair dānaṃ triṣukāraṃ tridhārjitam /

tasya kṣatānvitasyaivaṃ phalaṃ dṛṣṭaṃ tricakṣuṣā // Dhs_22.20 //

[日稱]施如彼良田,而有其三種,善熏心種子,各獲其果利。

[般若]施三寶福田,三種皆清淨,決定於三時,三眼見彼果。


22.21.kaḥ mārgaḥ sukhāvahaḥ?

dānamādau sadā deyaṃ śīlaṃ labhyaṃ prayatnataḥ /

tṛṣṇā jñānena hantavyā mārga eṣa sukhāvahaḥ // Dhs_22.21 //

[日稱]初樂行於施,後專持淨戒,以智斷愛垢,此理無過上。

[般若]初常行布施,次精勤護戒,智則能割愛,此為大樂道。


22.22.

anityā pāpikā tṛṣṇā lokasyāhitakārikā /

na śakyaṃ tadvinā śreyaḥ prāptuṃ padam anuttamam // Dhs_22.22 //

[日稱]世間皆無常,復多諸過失,不能斷彼愛,何由生勝處?

[般若]若不除斷愛,世間不饒益,彼則不能到,不生死勝處。


22.23.adānasya pariṇāmaḥ

adāne na manaḥ kārya nityaṃ dānarato bhavet /

adānāt kṣutpipāsābhyāṃ dahyate pretabhūmiṣu // Dhs_22.23 //

[日稱]當發起大心,樂廣行布施,捨此不修習,後受餓鬼報。

[般若]常離不施心,恒樂行布施,無施故飢渴,餓鬼中燒身。


22.24.dānena śīlarakṣā sadā kāryā

rājā bhavati dānena cakravartī sudhārmikaḥ /

dānabhūmiṃ samāśritya śīlaṃ rakṣanti paṇḍitāḥ // Dhs_22.24 //

[日稱]由依止施故,復堅持淨戒,是人於後身,受轉輪王位。

[般若]因施得為王,善法轉輪王。依止布施地,智者能持戒。


22.25.

śīlavānapi kālajño 'jñānād (vai) parimucyate /

duḥkhanairyāṇiko mārgaḥ śasto 'yaṃ munipuṃgavaiḥ // Dhs_22.25 //

[日稱]由具彼禁戒,善知時非時,解脫苦邊際,得近菩提道。

[般若]持戒者知時,因智得解脫。出苦之要道,一切佛所讚。


22.26.

taṃ viditvā mahāvīro nityaṃ dānarato bhavet /

adā(nā)dapi deveṣu devā hi na sukhā matāḥ // Dhs_22.26 //

[日稱]諸天不行施,其福則隨減,智者了知已,當樂行喜捨;

[般若]勇健者知已,則常行布施。不布施生天,天中受樂少。


22.27.dānī yatra kutrāpi vasan sukhī bhavati

ājanmavipine martyā bhavanti sukhabhāginaḥ /

dānasya tatphalaṃ sarvacetanābhāvitasya hi // Dhs_22.27 //

[日稱]乃至此生中,受人間快樂,皆由彼施故,常繫念修作。

[般若]施故生人中,從生受富樂。


22.28.

tiryakṣvapi samutpannā bhavanti sukhabhāginaḥ /

tatsarva dānajaṃ saukhyaṃ kathayanti manīṣiṇaḥ // Dhs_22.28 //

[日稱]設墮畜生中,亦受彼快樂,皆由彼施故,是如來所說。

[般若]若生在畜生,亦常受樂果。一切布施樂,是智者所說。


22.29.

yat pretāḥ pretabhavane bhavaty ākārabhojinaḥ /

svayaṃ kṛtasya dānasya phalaṃ bhavati tādṛśam // Dhs_22.29 //

[日稱]若人不樂施,後墮餓鬼趣,斯由慳悋故,常食諸不淨。

[般若]若在餓鬼中,彼亦有飲食,以本少施故,則得如是果。


22.30.dānavirahitasya durdaśā bhavati

(na)dadyāt kṣutpipāse ca dahyante yena dehinaḥ /

sarvadā na tapastābhyāṃ phalaṃ bhavati śītalam // Dhs_22.30 //

[日稱]若樂行布施,則得清涼果,不修如是行,為饑渴所燒。


22.31.pramādī mṛtyusamaye dāhaṃ prāpnoti

pūrva pramādacārī yo na dānādiṣu vartate /

sa paścān mṛtyusamaye dahyate svena cetasā // Dhs_22.31 //

[日稱]由先放逸故,不修施等因,於彼命終時,自心生熱惱。

[般若]天前放逸行,不行布施等,於後死退時,悔熱自燒心。


22.32.dānasya phalam

priyo bhavati dānena cetasāmapi tuṣyati /

paścād bhavati sa śrīmān dānasya phalam īdṛśam // Dhs_22.32 //

[日稱]心喜而行施,得眾所愛敬,常獲於吉祥,感果故相似。

[般若]布施人所愛,亦復增長恩,後時生天富,布施果如是。


22.33.

yatra dānādi cittasyāstyupabhogāya sarvadā /

tatra nirdhanataiṣā vā dayayā parirakṣitam // Dhs_22.33 //

[日稱]若人不樂施,自亦不受用,常悋惜其財,終為他散壞。


22.34.

yad bhujyate sadā cittaṃ gurubhyaś cāpi dīyate /

yad vanaṃ śobhanaṃ dṛṣṭaṃ viparītaṃ yathā tṛṇam // Dhs_22.34 //

[日稱]若人具珍財,奉尊親師長,斯順於正行,則不為虛用。


22.35.

durbalānāṃ sadārtānāṃ sattvānāṃ cakṣuranvitam /

dānaṃ niḥkalpasaṃyantram asmiṃl loke paratra ca // Dhs_22.35 //

[日稱]於貧病疲乏,一切諸有情,常樂清淨施,為之作眼目。


22.36.manuṣyabhūmau dānasya phalam

manuṣyabhūmau dānāni dattvā yānti śubhāṃ gatim /

na devā dānapatayaḥ phalabhūmi rasau matā // Dhs_22.36 //

[日稱]由如是行施,施已得生天,諸天若生慳,不久而退墮。

[般若]人中布施已,則生於善道,非天能布施,以是果地故。


22.37.karmamāhātmyam

karmabhūmir manuṣyāṇāṃ phalabhūmiḥ surālayaḥ /

karmāyattaṃ phalaṃ sarva na phalaṃ syādahetukam // Dhs_22.37 //

[日稱]人間修施因,天中受樂報,非無所修因,而妄招其果。

[般若]人中是業地,果地則是天,一切果因業,無因則無果。


22.38.ko mṛtaiḥ samaḥ?

dhyānādhyayananirmukto dānaśīlavivarjitaḥ /

suvarṇakaṃkaṇairyukto jīvann api mṛtaiḥ samaḥ // Dhs_22.38 //

[日稱]若離於施戒,亦不修禪定,如是愚癡人,雖活死無異。

[般若]若人離禪誦,捨持戒布施,剛獷不調伏,有命亦如死。


22.39.

sa jīvati hi loke 'smin yo dharmam anuvartate /

dharmamūḍhaḥ sadā mūḍho jīvannapi mṛtaiḥ samaḥ // Dhs_22.39 //

[日稱]若不樂正法,則減失慧命,愚夫不修習,雖活則如死。

[般若]若順法行已,在世間不死;離法常愚癡,有命亦如死。


22.40.ajñānī tu bāliśa eva

manuṣyacarmaṇā channas tiryag bhavati bāliśaḥ /

yasya jñānapradīpena hṛdayaṃ nāvabhāsitam // Dhs_22.40 //

[日稱]若人無智燈,心則不明了,彼則如傍生,為人皮所覆。

[般若]雖有人皮覆,愚癡同畜生,以智燈光明,不照其心故。


22.41.

bhavaty etāvatā puruṣaḥ yaḥ śīlam anuvartate /

śīlabhraṣṭaḥ pumān sarvaś cābhistutyo 'parākramaḥ // Dhs_22.41 //

[般若]若受持戒者,可得名為人;一切破戒者,則如狗不異。


22.42.dānahīnaḥ pretavigrahavān

dānahīnaḥ pramādī (ca) pāpacārī calendriyaḥ /

nāsau martya iti jñeyaḥ preto vigrahavānayam // Dhs_22.42 //

[日稱]不施復多貪,諸根常散亂,當知彼非人,如餓鬼鬪諍。

[般若]若貪不布施,惡行不調伏,則不名為人,攝在餓鬼數。


22.43.jñānena hīno mṛta eva

jñānaśīlavinirmukto dānaratnavivarjitaḥ /

jīvamāno 'pi puruṣo mṛta ity abhidhīyate // Dhs_22.43 //

[般若]若人無戒智,復無布施寶,彼人雖有命,則與死不異。


22.44.ko devaḥ?

dānaśīlatapodhyānād vīryasmṛtisamādhimān /

puruṣaḥ puruṣair eje devair api sa vandyate // Dhs_22.44 //

[日稱]住慈念觀察,修施戒禪定,斯為寂靜人,諸天咸恭敬;

[般若]若行戒施禪,受持念三昧,是人亦名人,應為天所禮。


22.45.

guṇavāṃstu naro vandyaḥ nirguṇaḥ paśubhiḥ samaḥ /

guṇāguṇavidhijño yaḥ sa deva iti kathyate // Dhs_22.45 //

[日稱]具德眾所尊,無德咸輕易,如是善了知,是名人中天。

[般若]有功德是人,無功德如羊,功德知功德,彼人則名天。


22.46.keṣāṃ saphalaṃ jīvanam?

sujīvitaṃ bhavet tasya yasya tyāge sthitaṃ manaḥ /

nahi tyāgavinirmuktaṃ jīvitaṃ jīvanaṃ matam // Dhs_22.46 //

[日稱]善修其施者,獲富樂長壽,於此世他世,常樂行喜捨。


22.47.dānaṃ nityaṃ sukhāvaham

pañcagatyupapannānāṃ sattvānāṃ svena karmaṇā /

mātṛvat pitṛvad dṛṣṭaṃ dānaṃ nityaṃ sukhāvaham // Dhs_22.47 //

[日稱]眾生隨自業,生於五趣中,唯施等善因,見之如父母。

[般若]生泥道中者,是眾生自業,布施得安樂,如見於父母。


22.48.dānaratā bhavasaṅkaṭānmucyante

etāṃ bhūmim avasthāpya sattvo dānarato bhavet /

dānaśīlaratā nityaṃ mucyante bhavasaṅkaṭāt // Dhs_22.48 //

[日稱]了知布施因,所感其勝報,當奉持淨戒,得脫三有苦。

[般若]如是住施地,常行於布施,恒樂施持戒,得脫諸惡處。

// iti dānavargo dvāviṃśaḥ //


布施品第二十二

44)由淨施所感,十二種功德,得生人天中,財富無與等。

若人返是者,獲咎亦如此,愚癡不樂施,後墮於惡處。

為妻子眷屬,起慳悋貪愛,造匱乏苦因,常希求不足。

若廣行布施,解脫貪纏縛,摧彼我慢幢,破滅諸癡暗。

施為彼先導,引生殊勝處,於人世天中,當招於巨富。

施如彼浴池,戒能淨諸垢,以智善觀察,能超於三有。

謂施戒及智,三種如燈明,若人善修習,永離諸癡暝。

愛恚如巨海,疑惑如波濤,欲渡彼險難,當修施戒智。

眾生多狂亂,隨所生貪著,欲防護彼心,當修施戒智;

如是三種行,我說為良藥,善除煩惱病,皆使獲清涼。

心起邪思惟,生放逸過失,為彼婬怒癡,相應而纏縛;

是三毒可畏,如火燒世間,以施等對治,當斷令永盡。


1)不修施等行,彼則為愚癡,是人常苦惱,求樂則無有。

若在在處處,眾生造諸罪,隨彼彼因緣,受種種果報。

一切有為法,皆從因緣起,未見無惡因,而受於苦報。

心不樂惠施,面常生怒色,斯為貧窶因,是故當遠離。

若施生喜心,離相應慳垢,後得生天中,諸天共遊戲。

是慳如彼冤,損壞極可畏,能令諸眾生,受餓鬼饑渴。

若樂行布施,所生即快樂,是故諸智者,於施常稱讚。

施如彼光明,所至則隨有,若生人天中,得供養恭敬。

故諸佛所說,當善修布施,住不可破壞,最上堅牢處。

善行其施者,則降彼慳冤,常以慧觀察,無令得其便。

施如彼良田,而有其三種,善熏心種子,各獲其果利。

初樂行於施,後專持淨戒,以智斷愛垢,此理無過上。

世間皆無常,復多諸過失,不能斷彼愛,何由生勝處?

當發起大心,樂廣行布施,捨此不修習,後受餓鬼報。

由依止施故,復堅持淨戒,是人於後身,受轉輪王位。

由具彼禁戒,善知時非時,解脫苦邊際,得近菩提道。

諸天不行施,其福則隨減,智者了知已,當樂行喜捨;

乃至此生中,受人間快樂,皆由彼施故,常繫念修作。

設墮畜生中,亦受彼快樂,皆由彼施故,是如來所說。

若人不樂施,後墮餓鬼趣,斯由慳悋故,常食諸不淨。

若樂行布施,則得清涼果,不修如是行,為饑渴所燒。


2)由先放逸故,不修施等因,於彼命終時,自心生熱惱。

心喜而行施,得眾所愛敬,常獲於吉祥,感果故相似。


若人不樂施,自亦不受用,常悋惜其財,終為他散壞。

若人具珍財,奉尊親師長,斯順於正行,則不為虛用。

於貧病疲乏,一切諸有情,常樂清淨施,為之作眼目。

由如是行施,施已得生天,諸天若生慳,不久而退墮。

人間修施因,天中受樂報,非無所修因,而妄招其果。


55)若離於施戒,亦不修禪定,如是愚癡人,雖活死無異。

若不樂正法,則減失慧命,愚夫不修習,雖活則如死。

若人無智燈,心則不明了,彼則如傍生,為人皮所覆。

不施復多貪,諸根常散亂,當知彼非人,如餓鬼鬪諍。

住慈念觀察,修施戒禪定,斯為寂靜人,諸天咸恭敬;

具德眾所尊,無德咸輕易,如是善了知,是名人中天。


善修其施者,獲富樂長壽,於此世他世,常樂行喜捨。

眾生隨自業,生於五趣中,唯施等善因,見之如父母。

了知布施因,所感其勝報,當奉持淨戒,得脫三有苦。


正法念處經卷第四十四

十二功德具,離十二種垢,成就清淨施,相違則垢濁。

或天或男子,布施得大力;離施墮惡趣,布施生善道。

貪心嫉妬垢,唯親愛妻子,此人墮餓鬼,唯悕望飲食。

若解貪心縛,斫伐慢心樹,除滅闇聚者,此人布施故。

布施在前行,施主隨其後,布施能示道,行到他世去。

施水澡浴人,以持戒香塗,智慧廣無垢,得度苦彼岸。

丈夫有三燈,為利益故然,所謂施戒智,此等能除過。

愛極為深廣,疑波極動亂,持戒修智故,過如是苦海。

心不調而速,一切處皆著,布施持戒法,則能縛此心。

此等三藥師,能除煩惱病,布施持戒智,恒常與安樂。

心有放逸過,分別曲而輕;布施持戒智,此三能縛心。

三種過熾火,燒一切世間,智水滅火已,得寂滅涅槃。


1

若心不依止,智戒施等三,彼眾生常苦,樂則不可得。

如種種因緣,何等業幾種,眾生所作業,如是成就果。

一切皆因緣,無不因緣者,有為不破壞,因緣不可見。

為心所誑故,布施面羞慚,如是布施者,則不得樂果。

和合布施勝,捨離慳嫉垢,天常受樂故,則無如是心。

飢渴為大火,能燒諸餓鬼,一切慳嫉果,實智者所說。

若常行布施,彼必定得樂,以施得樂果,是故布施勝。

世間作光明,恒常自隨逐,布施則到天,天供養如僕。

施是不誑處,如來如是說,以其是實故,常應行布施。

捨慳嫉怨已,而善修於心,若能行布施,得渡生死海。

施三寶福田,三種皆清淨,決定於三時,三眼見彼果。

初常行布施,次精勤護戒,智則能割愛,此為大樂道。

若不除斷愛,世間不饒益,彼則不能到,不生死勝處。

常離不施心,恒樂行布施,無施故飢渴,餓鬼中燒身。

布施得大富,天乾闥婆中,因施得為王,善法轉輪王。

依止布施地,智者能持戒,持戒者知時,因智得解脫。

出苦之要道,一切佛所讚,勇健者知已,則常行布施。

不布施生天,天中受樂少,施故生人中,從生受富樂。

若生在畜生,亦常受樂果,一切布施樂,是智者所說。

若在餓鬼中,彼亦有飲食,以本少施故,則得如是果。

若生地獄中,飢渴不能燒,一切以施故,如是皆得果。

生泥道中者,是眾生自業,布施得安樂,如見於父母。

如是住施地,常行於布施,恒樂施持戒,得脫諸惡處。


2

種種放逸樂,為境界所誑,食欲盡退時,無與同伴者。

天前放逸行,不行布施等,於後死退時,悔熱自燒心。

初中後等時,心常作利益,利益常調者,死時不怯怖。


3

人中布施已,則生於善道,非天能布施,以是果地故。

人中是業地,果地則是天,一切果因業,無因則無果。

命念念不住,如是轉不迴,業果將欲盡,應當作福德。

一切是心力,能令命流轉,是故有智者,不為命作惡。

一切皆不畏,未來諸苦惱,如是苦惱人,癡羂所縛故。

布施持戒寶,於誑心中有,若天若是人,則到於善道。

有為生住滅,皆是無常故;一切有為樂,亦如是無常。

雖壞而生貪,念念動不住,樂命皆如是,是故應捨離。


正法念處經卷第五十

捨離禪誦業,唯貪著食味,是則非比丘,其心如餓鬼。

除禪更無樂,智者如是說;離於禪定樂,更無樂可得。

愚人捨上樂,唯貪著諸味,如是癡惡人,則得衰惱事。

若人樂境界,常依境界樂,增長不善法,命終墮惡道。

若人離禪誦,捨持戒布施,剛獷不調伏,有命亦如死。

若順法行已,在世間不死;離法常愚癡,有命亦如死。

雖有人皮覆,愚癡同畜生,以智燈光明,不照其心故。

若受持戒者,可得名為人;一切破戒者,則如狗不異。

若貪不布施,惡行不調伏,則不名為人,攝在餓鬼數。

若人無戒智,復無布施寶,彼人雖有命,則與死不異。

若行戒施禪,受持念三昧,是人亦名人,應為天所禮。

有功德是人,無功德如羊,功德知功德,彼人則名天。