2021年12月28日 星期二

諸法集要經-治心品第十一

1.Dharmasamuccayaḥ, Based on the edition by Vijayasankar Caube: Dharmasamuccaya. Varanasi : Sampurnanda Sanskrit University, 1993, pp. 1-278. Bhikṣuṇā avalokitasiṃhena samudbhāvitaḥ

2.諸法集要經,觀無畏尊者集 (總二千六百八十四頌),西天譯經三藏朝散大夫試鴻臚卿宣梵大師賜紫沙門臣日稱等奉詔譯

3.妙法聖念處經,大宋西天中印度摩伽陀國那爛陀寺三藏傳教大師賜紫沙門臣法天奉 詔譯

4.正法念處經,元魏婆羅門瞿曇般若流支譯

atha dvitīyam udānam

(cittañca vāk tathā karma saṃyojanantu pāpakam /

narakapretatiryakkṣutkausīdyāni vidurdaśa // )

(11) cittavargaḥ 治心品第十一

11.1.cittaṃ rājavat pravartate

agādhaṃ viṣamaṃ tīvraṃ sarvasattvagataṃ mahat /

cittaṃ sarvasya jagato rājavat sampravartate // Dhs_11.1 //

[日稱]佛宣轉諸法,說身為無常,於酒及女人,慎勿生放逸。

[日稱]此心猶彼王,於世得自在,能令諸眾生,墮於深險難。

[般若]深速而無垢,遍一切眾生,是心猶如王,流轉諸世間,


11.2.cittadhāriṇastajjñāḥ paramāṃ gatiṃ prāpnuvanti

adṛśyaṃ samprati bhayaṃ karma nārakacañcalāḥ /

ye cittadhāriṇastajjñāste gatāḥ paramāṃ gatim // Dhs_11.2 //

[日稱]由心造諸業,迷亂生怖畏,智者善持心,住最上安隱;

[般若]難見甚可畏,輕躁造惡業,若人能攝心,則至第一道。


11.3.

etan nayati vyutthānam etan nayati durgatim /

tadevādyantam amalaṃ nirvāṇam adhigacchati // Dhs_11.3 //

[日稱]能引生勝處,及牽入惡道,若離垢寂靜,即證真常果。

[般若]能將至善處,亦至於惡道,若調伏離垢,則至於涅槃。


11.4.cf.dhp.1

manaḥ pūrvamaṅgamā dharmā manaḥ śreṣṭhā manomayāḥ /

manasā suprasannena bhāṣate vā karoti vā // Dhs_11.4 //

[日稱]若樂說諸法,作意為先導,由意清淨故,則成殊勝行。

[般若]行法意在前,意有力速疾,先意動轉已,則能說能行。


11.5.cittavaśagasya cittamanudhāvati

yo na cittasya vaśagaś cittaṃ tasyāntagaṃ sadā /

sa nirṇāśayati kleśān tamaḥ sūryodayo yathā // Dhs_11.5 //

[日稱]若人善制心,則不隨心轉,棄背諸煩惱,如日除黑暗。

[般若]若不為心使,而能使於心,則能除煩惱,如日出無闇。


11.6.cittadagdhāḥ nāśaṃ yānti

cittaṃ śatruḥ paraṃ śatrur na śatrur aparaḥ smṛtaḥ /

cittadagdhāḥ sadā sattvāḥ kāladagdhā yathā jaḍāḥ // Dhs_11.6 //

[日稱]又彼心如冤,是冤非他起,劫火然須彌,心火亦如此。

[般若]心怨最第一,更無如是怨,心常燒眾生,如放燒時樹。


11.7.

yaś cittavaśamāpanno bālo mūḍho 'jitendriyaḥ /

tena duḥkhe samo nāsti nirvāṇaṃ tasya dūrataḥ // Dhs_11.7 //

[日稱]愚夫為心降,諸根得自在,能生彼苦惱,去菩提則遠。

[般若]若心自在行,愚癡不調根,彼苦不寂靜,去涅槃太遠。


11.8.cittavaśagaḥ naraḥ narakam adhigacchati

āvarjyaḥ śatrur aparo na cittāni (nigūhate) /

eṣa badhnāti puruṣo nṛpater yamaśāsane // Dhs_11.8 //

[日稱]冤從自心生,離心何所有?能縛諸有情,牽至焰摩所。

[般若]心是第一怨,此怨最為惡,此怨能縛人,送到閻羅處。


11.9.

viṣayeṣu ratā nityaṃ na sa dharmaḥ kathañcana /

saddharmapathasammūḍho narakaṃ nayate mahat // Dhs_11.9 //

[日稱]若樂欲境界,不修習正法,愚癡履邪道,則墮於地獄。

[般若]心常馳諸境,不曾行正法,迷謬正法道,送在地獄殺。


11.10.

durdamānāṃ paraṃ cittamanīnām agnir uttamaḥ /

durdāntaṃ śīghragantṛ ca narakaṃ nayate dhruvam // Dhs_11.10 //

[日稱]心如火中火,最上難調伏,由彼難調故,當受於極苦。

[般若]心不可調御,甚於大猛火,速行不可調,牽人到地獄。

[般若]心第一難調,此火甚於火,難調速疾行,地獄中地獄。


11.11.

ye cittasya vaśaṃ yātā yātāste narakaṃ purā /

yais tu tad vāryate śīghraṃ na te duḥkhānugāminaḥ // Dhs_11.11 //

[日稱]若縱心自在,常生諸過失,善離彼染欲,不為苦所逼。

[般若]若人心自在,則行於地獄;若人能制心,則不受苦惱。


11.12.cittānurūpaṃ sukhaṃ duḥkhañca bhavati

yathā yathā (nṛṇāṃ) cittaṃ pariṇāmas tathā tathā /

kalpānāṃ śubhakarttuś ca pāpakarttuś ca pāpakam // Dhs_11.12 //

[日稱]由起如是心,則受如是果,作善為淨因,造惡得苦報。

[般若]如心如是行,如是如是轉,善人行善行,惡人造惡業。


11.13.

cittāyattaṃ bhavet karma karmāyattaṃ mano bhavet /

cittakarma samutthāya saṃsāraḥ parikīrtitaḥ // Dhs_11.13 //

[日稱]由心造彼業,由業感於果,心與業相應,即受輪迴故。



11.14.

duṣṭena cetasā karma yaḥ karoti pumān iha /

pacyate narake tena jālinyā sa viḍambitaḥ // Dhs_11.14 //

[日稱]若人由彼心,造作諸惡業,為彼地獄火,長時而燒煮。


11.15.cittakarma evaṃ saṃsāraḥ

cittādhīnaṃ bhavet pāpaṃ saṃsāraḥ parikīrtitaḥ /

cittapratyayajaṃ hy etat hetupratyayasambhavam // Dhs_11.15 //

[日稱]由心造諸罪,由心感其果,當知彼心者,從因緣生起。

[般若]由心故作惡,由心有果報,一切皆心作,一切皆因心。


11.16.

cittena vañcitāḥ sattvā pāpasya vaśamāgatāḥ /

gacchanti narakaṃ pāpāt kāraṇāgramahābhayā(t) // Dhs_11.16 //

[日稱]眾生為心誑,自在作諸咎,墮於地獄中,深生大恐怖。

[般若]心能誑眾生,將來向惡處,此地獄惡處,最是苦惡處。


11.17.na bhavet cittavaśago 'pi tu dharmavaśo bhavet

na gacchet cittavaśatāṃ gacched dharmavaśe sadā /

dharmacārī sukhī nityaṃ pāpacārī na śarmabhāk // Dhs_11.17 //

[日稱]當依於正法,不隨心造惡,善行常輕安,惡行唯非法。

[般若]莫繫屬於心,常應隨法行,法行則常樂,惡行不寂靜。


11.18.cittāyattaṃ sarva phalam

cittāyattā kriyā sarvā cittāyattaṃ phalaṃ smṛtam /

vicittaṃ hi phalaṃ cittaṃ tathā phalam adhismṛtam // Dhs_11.18 //

[日稱]一切唯心造,果亦從心得,心若種種生,彼果亦如是。

[般若]心能造作一切業,由心故有一切果,如是種種諸心行,能得種種諸果報。


11.19.

cittena cintitaṃ sarva lokaś cittabhavānugaḥ /

na hi tad vidyate sthānaṃ yan na cittavaśānugam // Dhs_11.19 //

[日稱]心如彩繪者,畫三界眾生,無有善安住,不隨心動轉。

[般若]心為一切巧畫師,能於三界起眾行,為心所使遍諸趣,處處受生無窮已。


11.20.śubhasya nirvāṇasādhanatvam

mokṣabandhanayor mūlaṃ hetubhūtaṃ paraṃ matam /

śubhena mucyate jantur aśubhenāśu badhyate // Dhs_11.20 //

[日稱]又彼心為本,能生解與縛,善業則解脫,不善乃纏縛。

[般若]心為繫縛解脫本,是故說心為第一,為善則能得解脫,造惡不善則被縛。


11.21.cittavaśagāḥ kadāpi nirvāṇaṃ nādhigacchanti

jālinyā mohitāḥ sattvāś cittasya vaśamāgatāḥ /

nirvāṇaṃ nāpi gacchanti jātyandhā iva satpatham // Dhs_11.21 //

[日稱]眾生墮業網,為心之所降,不求趣菩提,如盲不見道。

[般若]愚癡愛結自在故,心使眾生流轉行,不能到彼涅槃城,如生盲人失正路。


11.22.

pañcendriyāṇi jitavān pāpaṃ bhuṅkte na karhicit /

ekacittaṃ tathā karma kurute vividhe bhave // Dhs_11.22 //

[日稱]是心唯一種,能造作諸業,若業若彼心,則遍於三有。

[般若]譬如一畫師,造作眾文飾,一心亦如是,造作種種業。


11.23.

pañcaraṅgojjvalaṃ cittaṃ yathā dṛśyaṃ praśasyate /

pañcendriyavicitraṃ hi tathā karma bhave bhavet // Dhs_11.23 //

[日稱]又如彼五色,能種種顯現,緣五根諸塵,則處處隨轉。

[般若]五彩光色現,見之生愛樂,五根畫亦爾,如業有生死。


11.24.cittakarttānekadhā bhavati

cittakartā hi puruṣo dṛśyair bhavati naikadhā /

cittaṃ cittakaraṃ śūnyaṃ sarvathā naiva dṛśyate // Dhs_11.24 //

[日稱]如世間畫者,諸人咸共覩,當知心畫師,巧妙無能見。

[般若]如世巧畫師,現前則可見,心畫師微細,一切不能見。


11.25.cittaṃ śobhanamaśobhanaṃ ca karma karoti

śobhanāśobhanaṃ citraṃ yathā bhittiḥ kṛtis tathā /

śobhanāśobhanaṃ karma tathā cittaṃ karoti hi // Dhs_11.25 //

[日稱]如壁圖諸像,好醜隨畫工,善不善業緣,皆由心造作。

[般若]圖畫好醜形,令壁眾像現,心業亦如是,能作善惡報。


11.26.cittānugaṃ karma

divārātrau yathā cittaṃ sthitaṃ bhavati citragam /

divārātrau tathā karma bhave samanuvartate // Dhs_11.26 //

[日稱]是心常思惟,晝夜無暫住,如其所造業,受報皆相似。

[般若]是心於晝夜,思念恒不住,如是業隨心,展轉常不離。


11.27.

akṛtvā sukṛtaṃ karma cittavṛttyanugā narāḥ /

patanti vivaśāḥ pāpe cittāriparivañcitāḥ // Dhs_11.27 //

[日稱]若為心伏者,樂作諸不善,命終生恐怖,於苦無能免。


11.28.

karmacittakaro hy eṣa yatra yatra niyujyate /

caracittena mahatā tac cittaṃ ca karoty ayam // Dhs_11.28 //

[日稱]業則如彼畫,隨處而顯現,由心所作故,彼果則隨轉。

[般若]如此業畫師,處處業所牽,心王力甚大,造作種種報。


11.29.

pariṇāmaviśeṣeṇa yatra yatra niyokṣyate /

preṣyante tatra cittena tridhā tu gaticāriṇaḥ // Dhs_11.29 //

[日稱]種種業差別,受報亦如是,為心之所使,馳騁於三界。

[般若]勝因緣所轉,處處心所使,在在一切處,行於三界道。


11.30.cittasya damanaṃ sukhāvaham

cittādhināni vartante sarvakarmāṇi dehinām /

tasmāc cittaṃ sadā dāntaṃ nayate padamacyutam // Dhs_11.30 //

[日稱]若人隨於心,則造一切業,善調伏心者,則證真常樂。

[般若]一切眾生業,自在使心行,是故調伏心,能至不退處。


11.31.

durviṣahyasya laghunā yatra yatra nipātinaḥ /

cittasya damanaṃ sādhu cittaṃ dāntaṃ sukhāvaham // Dhs_11.31 //

[日稱]是心隨所趣,或暴惡輕動,善哉調彼心,心靜則無苦。

[般若]輕轉難調伏,處處妄攀緣,若善調伏心,調伏則安樂。


11.32.

yena cittaṃ sadā dāntaṃ tena doṣāḥ sadā jitāḥ /

jitadoṣasya dhīrasya duḥkhaṃ naiva prapadyate // Dhs_11.32 //

[日稱]若人善制心,則除諸過患,離過乃智人,於苦則不受。

[般若]若能調伏心,則能斷眾過,勇者離過惡,不復受諸苦。


11.33.cittasya laghuceṣṭitameva duḥkham

yacca svakaṃ bhaved duḥkhaṃ yac ca duḥkhaṃ paratra ca /

tat sarvamaviṣahyasya cittasya laghuceṣṭitam // Dhs_11.33 //

[日稱]諸苦從心生,了彼非他得,逼迫難堪任,皆由心輕動。

[般若]若此世苦惱,若未來世苦,一切不調伏,輕心因緣故。


11.34.cittameva sarveṣāṃ prabhuḥ

sasurāsuranāgānāṃ piśācoragarakṣasām /

prabhurekaḥ paraṃ cittaṃ rājā(hi)tribhavasya tat // Dhs_11.34 //

[日稱]天龍阿修羅、夜叉畢舍遮,皆以心為主,遍於三有處。

[般若]天龍阿修羅、地獄鬼羅剎,心常為導主,如王行三界。


11.35.cittabhrāntaduḥkhamaśnute

cittaṃ nayati deveṣu cittañ ca narabhūmiṣu /

cittaṃ nayaty apāye(ṣu) cittaṃ bhrāmayati prajāḥ // Dhs_11.35 //

[日稱]心能引天中,及生於人世,乃至諸惡道,如輪轉無異。

[般若]心將詣天上,復行於人中;心將至惡道,心輪轉世間。


11.36.

cittād bhrāntasya naṣṭasya viṣayair mohitasya ca /

tṛṣṇayā dahyamānasya sthitaṃ duḥkham anuttamam // Dhs_11.36 //

[日稱]心為境所牽,愚者則迷亂,由意生愛故,住無量苦惱。

[般若]心輪轉壞人,境界癡所誑,愛漂諸眾生,現得無邊苦。


11.37.cittasya damanāt sukhānubhūtirbhavati

ekacāri sadāmūḍhaṃ durviṣahyaṃ mahābalam /

sampradāri sadādṛśyaṃ capalaṃ śīghragāminam // Dhs_11.37 //

[日稱]心唯一癡行,暴惡有大力,可說不可見,念念速遷滅。

[般若]一行常隱覆,大力難調伏,害而不可見,輕動速流行。


11.38.

evaṃ vidhaṃ hi ye cittaṃ damayanti manīṣiṇaḥ /

te mārabandhanātītāḥ pāraṃ prāptāḥ sukhodayam // Dhs_11.38 //

[日稱]智者善調伏,心種種過患,則超出魔網,得渡於彼岸。

[般若]若人有智慧,調伏如是心,其人離魔網,則能到彼岸。


11.39.capalaṃ cittaṃ narakāyopakalpyate

saṅkalpakuṭilaṃ tīvramagādhaṃ capalaṃ hi tat /

cittaṃ tamaḥśritaṃ śubhraṃ narakāyopakalpyate // Dhs_11.39 //

[日稱]心能生疑惑,諂曲多動轉,若依彼心者,乃求趣險難。

[般若]憶念邪諂曲,深而極輕動,是心惡險岸,將人至惡道。


11.40.doṣanirmukto 'cyutaṃ padaṃ prāpnoti

tadevaṃ doṣanir muktaṃ nendriyārthavaśānugam /

aliptaṃ pāpakair dharmair nayate padamacyutam // Dhs_11.40 //

[日稱]當離心過失,則諸根寂靜,不著罪非法,善達於實相。

[般若]如是離眾惡,不為諸根使,不著諸惡法,得至不滅處。


11.41.śuddhaṃ cittaṃ śuddhe karmaṇi pravartate

hetupratyayajaṃ cittaṃ yogavāhi paraṃ ca tat /

pariṇāmavaśāc chīghraṃ tathā tat sampravartate // Dhs_11.41 //

[日稱]得最勝禪定,從心因緣生,墮於惡道中,亦由彼心起。

[般若]心從因緣生,所須從心得,緣轉速流注,如是流轉行。


11.42.cittānadhīnatve karma cañcalaṃ bhavati

ekaṃ karoti karmāṇi vividhāni calaṃ ca tat /

ekānekaṃ caraṃ sūkṣmaṃ kṣaṇādūrdhva na tiṣṭhati // Dhs_11.42 //

[日稱]是心有力能,造作種種業,於虛空境界,剎那不暫住。

[般若]如是作諸業,得種種果報,微細心流行,一念常不住。


11.43.saṃsārasya māyopamatvapratipādanam

durvijñeyaḥ sadā tasya niḥśarīrasya sarvadā /

ko 'sau nayati lokāntamatha kena ca gacchati // Dhs_11.43 //

[日稱]彼心難了知,常無其形相,引生於世間,匪心則不往。

[般若]行處不可知,常無有形色,將人至何所?行於何等道?


11.44.

gataś ca tiṣṭhati kutra śarīrakarmakārakam /

dṛśyāni tasya karmāṇi sañcayo na ca dṛśyate // Dhs_11.44 //

[日稱]身造作諸業,何去何所住?彼果皆可見,彼心無能覩。

[般若]到已住何處?身為業所作,見心所作業,作者不可見。


11.45.

damanaṃ duṣkaraṃ tasya yasya bhūtir na vidyate /

sarvasattvagataṃ ghoraṃ laghukāri ca cākṣuṣam // Dhs_11.45 //

[日稱]是心難調伏,癡暗無所見,能引諸眾生,速趣於地獄。

[般若]此心難調伏,其形不可見,遍害諸眾生,無目速造業。


11.46.

pāpāt pāpataraṃ dṛṣṭaṃ māyopamam idaṃ bhavet /

puṇyāt puṇyataraṃ dṛṣṭaṃ samyagmārgasamāśritam // Dhs_11.46 //

[日稱]是心能作罪,亦能修福業,了彼如幻化,常依於正道。

[般若]是心性如幻,從惡得惡報;是心性如幻,行處甚難知。


11.47.māyopamatvasamarthanam

na gatir jñāyate tasya gamanaṃ naiva dṛśyate /

nīyate ca kṣataṃ sarva jātyuttarasamāni ca // Dhs_11.47 //

[日稱]是心去不知,來亦無能見,能牽諸有情,百千生往返。

[般若]能將一切人,無量生死處。


11.48.

śastreṇa chidyate nedaṃ jvalanena ca dahayate /

chidyate dahyate caiva janaḥ sarvam acakṣuṣā // Dhs_11.48 //

[日稱]利刃不能斷,熾火不能燒,愚暗無智人,則為彼所壞。

[般若]非刀所能割,火亦不能燒,是心雖無目,燒害一切人。


11.49.

dṛḍhaṃ yat karmarajjvādi naraṃ badhnāti duḥkhitam /

jātyantarasahastrāṇi nayate na ca dṛśyate // Dhs_11.49 //

[日稱]是業索堅固,能縛癡眾生,於百千生中,挽之而不斷。

[般若]業繩甚堅牢,縛諸苦惱人,受百千生死,將去不可見。


11.50.dāntameva cittaṃ sukhāvaham

muhūrtena śubhaṃ bhūtaṃ muhūrtenāśubhaṃ ca tat /

śubhāśubhābhyāṃ racitaṃ(cittaṃ) dāntaṃ sukhāvaham // Dhs_11.50 //

[日稱]是心剎那頃,造善不善業,能調彼心者,隨處常安樂。

[般若]須臾作善業,須臾起不善,心作善不善,調伏則得樂。


11.51.

ṣaḍ bhirdvāraiḥ prasūteṣu viṣayeṣv atilolupam /

cittaṃ nayati lokāntaṃ vyasanaṃ na ca budhyate // Dhs_11.51 //

[日稱]入彼六根門,樂著諸境界,心牽彼有情,不覺墮險難。

[般若]六根緣境界,多貪無厭足,不覺心將至,惡道受苦惱。


11.52.viprasannacittasya śreyaskaratve 'nuttamaṃ sukhaṃ bhavati

viprasannaṃ yathā toyaṃ viprasannaṃ yathā nabhaḥ /

viprasannaṃ tathā cittaṃ nīyate sukham uttamam // Dhs_11.52 //

[日稱]虛空本明朗,水性常澄湛,是心若如彼,引生殊勝善。

[般若]譬如清淨水,如虛空無塵,如是清淨心,能至安樂處。


11.53.

janāḥ sātiśayā (dṛṣṭā) vitarkaviṣayodbhavāt /

pauravāś cittarājñaste bhavanti sahacāriṇaḥ // Dhs_11.53 //

[日稱]於境生尋求,常念於和合,由心依諸根,如王將導從。

[般若]結使煩惱,從憶念生,心王結使,常行隨逐。


11.54.cañcalaṃ manaḥ saṃsāre gatiṃ kārayati

dhāvati yatra ca manas tatra dhāvantyajñāninaḥ /

parasparabalānnī (tā) bhramanti tribhavārṇa(va)m // Dhs_11.54 //

[日稱]是心常奔馳,彼身隨所往,互相有力能,輪轉三有海。

[般若]隨心馳騁,在在所住,常為惛醉,流三界海。


11.55.viśeṣacittenottamā gatirbhavati

cittavaiśadya bhāvānāṃ viśeṣaḥ karmaṇāstathā /

na karmaguṇahīnasya viśeṣa upalabhyate // Dhs_11.55 //

[日稱]所造業周遍,皆由心使然,若無善因緣,少樂不可得。

[般若]以心力勝故,業亦如是勝,離業功德已,勝則不可得。


11.56.susamāhitacittasya praśaṃsā

susamāhitacittaḥ sa nityaṃ dharmānudarśakaḥ /

na doṣavaśamāyāti yathā divyas tamonudaḥ // Dhs_11.56 //

[日稱]當規求正法,修習諸禪定,心離諸過惡,如日出雲翳。

[般若]若善正心者,常順法觀察,不為過所使,如日光除闇。


11.57.gṛhasthasya samyagdṛṣṭitve nirvāṇaprāptir bhavati

samyagdṛṣṭeś cādhimātrā yasya cetasi vartate /

gṛhastho 'pi sa me jñeyo muktaḥ saṃsārabandhanāt // Dhs_11.57 //

[日稱]若心善定住,則生於正見,在家發淨信,當免輪迴難。

[般若]唯正見為勝,隨何人有心,俗人亦如是,得脫生死縛。


11.58.vijñā devalokaṃ gacchanti

kalyāṇanirmalaṃ yacca tato doṣeṇa bādhyate /

vijño (na) malamāpnoti devaloke sa jāyate // Dhs_11.58 //

[日稱]若心不造惡,過失則不起,離煩惱清淨,常生於天上。

[般若]若善淨無垢,諸過不著心,瞋垢不能污,死後得生天。


11.59.vinītacittāḥ sukhagāmino bhavanti

viṣayadvāracapalaṃ nadīkuṭilagāminam /

yair vinītam idaṃ cittaṃ te surāḥ śubhabhāginaḥ // Dhs_11.59 //

[日稱]是心隨諸根,迅速而流轉,善防護心者,後則生諸天。

[般若]境界門搖動,如曲河下流,若能調御心,彼天是樂器。


11.60.adharmamārgaḥ kalyāṇāya na bhavati

adharmapatham āśritya janāḥ pāpavaśānugāḥ /

ciraṃ bhramanti saṃsāre cittena parikheditāḥ // Dhs_11.60 //

[日稱]若為心所使,造作一切罪,依止非法行,長處輪迴中。

[般若]依非法道已,不善使令行,久轉行生死,為心所疲惓。


11.61.cittaṃ kṣaṇe kṣaṇe parivartate

kṣaṇe kṣaṇe cittam idaṃ naikaśaḥ parivartate /

laghusvabhāvacapalaṃ māyāgandharvasannibham // Dhs_11.61 //

[日稱]是心剎那頃,有百千生滅,本性唯輕動,如幻化不實。

[般若]此心念念中,無量種轉行,其體甚輕動,如幻乾闥婆。


11.62.cañcalacitto baddho bhavati

tasya bandhanameveṣṭaṃ jñānavijñānasammatam /

dūravṛttir mahāvegaḥ paridhāvaty anekadhā // Dhs_11.62 //

[日稱]是心有大力,奔馳無暫停,若智識寂靜,則能善縛彼。

[般若]彼心有繫縛,謂智慧持戒,不縛有大力,無量種種轉。


11.63.dhṛtyā cittadhāriṇaḥ sukhamaśnute

hriyamāṇaṃ sadā cittam indriyārthe durāsadam /

sandhārayati yo dhṛtyā sa dhīraḥ pāragāmikaḥ // Dhs_11.63 //

[日稱]是心難調伏,令諸根動亂,智者善任持,能達於彼岸。

[般若]為心所牽者,根馬不調故,若知足牽心,勇到第一處。


11.64.

dhṛtimajñānamohaṃ ca viṣayottānamānasam /

sandhārayati yo dhīmān sa loke paṇḍito naraḥ // Dhs_11.64 //

[日稱]是心唯無厭,知足索能縛,善治彼心者,為世間智人。

[般若]知足繩縛心,如心境界爾,勇者能令住,彼是世間智。


11.65.śubhacittaṃ kāmāvarodhakaṃ bhavati

yo yathā kurute cittaṃ tathā kāmān sa paśyati /

śubhena kāmaśamanaṃ nāśubhena pravardhanam // Dhs_11.65 //

[日稱]是心緣欲境,常生於愛樂,為善能息除,作惡則增長。

[般若]如心之所作,還如是受得,善念斷愛欲,不善令增長。


11.66.apraśāntamatirduḥkhamāpnoti

śāntacittaṃ manāḥ kāmānasyatīha viṣāstravat /

apraśāntamatiḥ sarpamaṇivat tān sa paśyati // Dhs_11.66 //

[日稱]若人心寂靜,見諸欲如毒,愚者縱其心,耽之為美妙。

[般若]若寂靜欲者,見欲如刀毒;癡者不靜意,見欲生愛染。


11.67.cittavaśago na śubhāṃ gatimāpnoti

indriyāṇīndriyārthāś ca cittādhīnā bhavantyamī /

citta saṃśleṣayogena pariṇāmaḥ pravartate // Dhs_11.67 //

[日稱]是心唯造作,彼業則隨轉,由根境所生,令相應和合。

[般若]若根若根塵,此因緣於心,煩惱熏心故,相似流轉行。


11.68.dhīrapraśaṃsā

tasyaiva vyavadhānena dhīraś ca pratibudhyate /

rūpasāmānyato dṛṣṭaṃ pariṇāmaḥ kathaṃ pṛthak // Dhs_11.68 //

[日稱]智者了知己,捨此獲輕安,彼色覩皆同,復何生異想?

[般若]於如是染淨,勇健者不染,畢竟常見色,云何有別異?


11.69.cittasvarūpanirūpaṇam

yathā rūpaṃ tathā sarva viṣayāś cittahetavaḥ /

cittaṃ dāntaṃ sadā śāntaṃ doṣamiśravigarhitam // Dhs_11.69 //

[日稱]一切色境界,為因能亂心,善調彼心者,則離諸過咎。

[般若]一切皆如是,境界心自緣,調心為第一,雜過甚為鄙。


11.70.

ekamekaṃ yathā śāli gandharūpe pṛthagvidhe /

saṃśleṣo yāti nānātvaṃ tathācittaṃ pravartate // Dhs_11.70 //

[日稱]如一穀種子,生色香有異,由彼彼和合,各各隨心起。

[般若]譬如稻一種,色相各差別,和合種雜生,心亦如是轉。


11.71.

kriyāṃ hi tatra kurute yatra (cittaṃ) pradhāvati /

cittasaṃvāhanaṃ tadvākyaṃ loko 'yaṃ sampravartate // Dhs_11.71 //

[日稱]如世間匠者,善修彼機關,依正法治心,彼則常安樂。

[般若]如機關水輪,轉故有所作,心因緣故語,此世間流轉。


11.72.

viṣayād bhrāntamanasaś(cā)tivego mahābalaḥ /

cittaṃ(śānta)karaṃ dāntaṃ śivaṃ bhavati dehinām // Dhs_11.72 //

[日稱]境界牽於心,愚者生適悅,智慧有大力,速使令清淨。

[般若]境界所迷心,勇健有大力,眾生調彼心,令彼時寂靜。



11.73.dāntena cetasā tattvadarśanaṃ bhavati

tenādāntena śīghreṇa sarvapāpavihāriṇā /

bhrāmyate tribhavaḥ sarvaḥ na ca tattvaṃ sa paśyati // Dhs_11.73 //

[日稱]又彼心動轉,遍緣諸蘊界,及彼三有中,由無真實見。

[般若]彼心調伏已,一切界轉行,輪迴於三有,不能見真諦。


11.74.samīraṇaraṇodbhrānto lokaḥ saṃsāre bhramati

samīraṇaraṇodbhrānto yathā bhramati sāgaraḥ /

citteśvarasamāyukto loko 'yaṃ bhrāmyate sadā // Dhs_11.74 //

[日稱]又如大海中,風擊波騰涌,猶心境和合,隨世間流轉。

[般若]如以風因緣,令海水波動;如是因緣心,令世間常轉。


11.75.cittaṃ śubhaṃ sukhamedhīta

śubhopanītaṃ cittaṃ(hi) śubheṣvevāpanīyate /

tathā śubhānucaritamaśnute teṣu dhāvati // Dhs_11.75 //

[日稱]善業引於心,定招於勝果,應當行善行,無復造諸惡。

[般若]若善牽心者,如是則得善;若隨不善者,如是得不善。


11.76.yogavāhicittaṃ pratyayaṃ labhate

yogavāhi nṛṇāṃ cittaṃ vāyvambusamam eva ca /

pratyayaś ca yathā labhyastathā tat paridhāvati // Dhs_11.76 //

[日稱]心與定相應,如水無風動,各從因緣生,隨業所歸趣。

[般若]一切多用心,如地風水火,隨所得因緣,心如是行轉。


11.77.cittaṃ pradhāvati parivartate ca

śīghraṃ pradhāvate cittaṃ śīghrañ ca parivartate /

śīghraṃ nayati deveśa (bhuvane) dāyabhūmiṣu // Dhs_11.77 //

[日稱]是心極迅速,剎那而往返,或緣彼天中,或趣於地獄。

[般若]心能速疾行,亦能速疾迴,速將至天中,速令入惡道。


11.78.cittasya karttṛtvam

karttṛtvaṃ sarvadharmāṇāṃ bharttṛtvaṃ sarvakarmaṇām /

netṛtvaṃ sarvakarmāṇāṃ cittatvam iti lakṣyate // Dhs_11.78 //

[日稱]心能斷諸惡,復造一切善,引至解脫門,故說心如是。

[般若]心速疾行善,若能防護心,一切法能作,一切業能斷。

[般若]一切法行主,所謂彼心是;復以如是義,故得名為心。


11.79.cittaṃ na viśvaset

na viśvaseddhi cittasya nityaṃ chidraprahāriṇaḥ /

durlabhasyāpi vaśyasya capalasya viśeṣataḥ // Dhs_11.79 //

[日稱]是心最輕捷,無有過彼者,若不善防護,則常著於欲。

[般若]心常求人便,皆不應信之,體性甚[-+]動,大力不可持。


11.80.cittagativarṇanam

muhūrtena śubhaṃ yāti muhūrtena tathāśubham /

bhavatyavyākṛtaṃ śīghraṃ gatir asya na vidyate // Dhs_11.80 //

[日稱]是心須臾頃,能造善惡業,自性本輕動,尋求不可得。

[般若]須臾間作善,須臾作不善;如是作無記,其行不可測。


11.81.

nāyatir jñāyate tasya gamanaṃ naiva vidyate /

abhūtaḥ sambhavastasya bhūtvā ca pratigacchati // Dhs_11.81 //

[日稱]是心來不知,去亦何所見?緣合即暫有,緣散無所住。

[般若]心來不可知,心去不可識,先無後時有,已有還復無。


11.82.rūparahitaṃ cittam

nākāro vidyate tasya sañcayo 'pi na vidyate /

grahaṇaṃ tasya naivāsti niḥśarīrasya sarvataḥ // Dhs_11.82 //

[日稱]是心非積聚,亦非彼長久,非執持相應,一切處無覩。

[般若]心無有處所,和集不可得,以無身體故,不可得捉持。


11.83.pratyayasādhanavarṇanam

hetupratyayasāmagrayā prāptaḥ sañjāyate punaḥ /

maṇisomapratyayo (hi) pratyayo jñāyate 'nalaḥ // Dhs_11.83 //

[日稱]心亦為強名,從和合而起,牛糞與摩尼,二種亦如是;

[般若]因緣和合故,念念如是生,如珠牛糞合,因緣而生火。


11.84.cittamindriyarūpādīn prati dhāvati

tathaivendriyarūpādīn prativijñānasambhavaḥ /

naikasya jñāyate cittaṃ samavāyyanulakṣyate // Dhs_11.84 //

[日稱]色根等亦爾,各各從識生,未見有一法,非和合而得。

[般若]如是根色等,一切因緣心,非一能生心,和合故生心。


11.85.cittaṃ durnivāryam

tadevaṃ viṣayaṃ matvā durnivārya ca sarvataḥ /

saddharmamatirāstheyā na kāmeṣu kathañcana // Dhs_11.85 //

[日稱]如是彼境界,眾生難除斷,若安住正法,於欲何所作?

[般若]如是知心已,知心難調伏,意隨正法行,慎勿憙樂欲。


11.86.cittamati capalam

caṇḍāticapalaṃ tīvram aviṣahyaṃ mahāvalam /

cittaṃ karoti karmāṇi yanna paśyanti bāliśāḥ // Dhs_11.86 //

[日稱]是心極兇險,大力難調伏,樂造作諸業,愚夫無知覺。

[般若]極惡復甚惡,大力不可忍,癡心造此業,如是墮地獄。


11.87.duḥkhapravartakaṃ cittam

sarvasya karmaṇaś cittaṃ hetubhūtaṃ bhave bhave /

bhavet pravartakaṃ duḥkhaṃ yena dhāvati bāliśaḥ // Dhs_11.87 //

[日稱]由造諸業故,則為流轉因,於三有之中,長受諸苦惱。

[般若]一切業由心,因緣在有中,為癡所壞故,皆流轉受苦。


11.88.cittadoṣo mahādoṣa eva

vātādayo na doṣāḥ syur doṣā rāgādayo matāḥ /

vātādibhir apāyeṣu mānavo nopapadyate // Dhs_11.88 //

[日稱]如染風等疾,滅非沈惡道,彼貪等過患,定墮於地獄。

[般若]風等無多過,欲等過則多,風等不惡道,欲等墮地獄。


11.89.

cittadoṣo mahādoṣo nityaṃ(pāpa) vidarśakaḥ /

tasmāt teṣāṃ samāśreyo na vātādigamādiha // Dhs_11.89 //

[日稱]心過失最大,常造作諸惡,風病亦非善,應當修勝行。

[般若]心過是大過,常令行惡道,是故除則樂,除風等非樂。


11.90.rāgānugaṃ cittaṃ duṣṭaṃ bhavati

vātādayaḥ praṇaśyanti dehanāśāc charīriṇām /

(rāgādayo) na tasya syur janmāntaraśatair api // Dhs_11.90 //

[日稱]風等疾可瘳,身殞則隨散,彼貪病不然,百千生長在。

[般若]風等失壞故,眾生則失身,欲等不曾失,生死無量倒。


11.91.

tasmād rāgasya vaśagaṃ na vidheyaṃ kadācana /

ābhyantikaṃ paraṃ śreyaḥ prāpyate rāgasaṅkramāt // Dhs_11.91 //

[日稱]當知貪等病,與風有差別,善修殊勝行,得離貪過失。

[般若]彼欲等滅樂,風等滅非樂;以欲等滅故,畢竟得勝樂。


11.92.mana eva cikitsako bhavati

yaś cittavaidyaḥ sa bhiṣag na śarīrabhiṣag bhṛśam /

manaś cikitsako jñeyo na tathā laukiko mataḥ // Dhs_11.92 //

[日稱]是心如醫王,善治意過患,非如彼世間,唯療於身病。

[般若]治心名治病,治身非治病;治心病難知,治風等易解。


11.93.svacittakarmaṇā dagdho narake patati

karmacintyaṃ samaṃ cintyaṃ na cittena prapadyate /

svacittakarmaṇā dagdho narakānupadhāvati // Dhs_11.93 //

[日稱]心起善思惟,則不生諸染,愚者無正法,則墮於險道。

[般若]若不思業畫,而作餘彩畫,為畫火所燒,入於地獄中。


11.94.dhyānādeva cittaṃ śuddhaṃ bhavati

yacchreyaḥ samacittasya na tat (kvāpyupa)padyate /

saṃrakṣyaṃ hṛdayaṃ mūḍhaḥ prayātamanudhāvati // Dhs_11.94 //

[般若]不思無漏法,而樂於漏法,彼人染心癡,臨嶮岸欲墮。


11.95.cittavaśago duḥkhamāpnoti

dhyānād dhyeyena kūṭena yaḥ pumān vanamāśritaḥ /

taṃ muktvā cittakaḥ so 'yaṃ saṃprahṛṣyati bāliśaḥ // Dhs_11.95 //

[日稱]若人樂禪定,依止於山林,愚夫不寂靜,多起其違諍。

[般若]若人應禪誦,若應依林住,癡故捨所應,則墮於地獄。


11.96.

ye bālāś cittapāśena cittakarmavicāriṇaḥ /

nīyante hy avaśā ghoraṃ narakaṃ karmamohitā // Dhs_11.96 //

[日稱]是心如畫者,遍繪諸形像,皆由彼造作,周流於五趣。

[般若]癡故惡思惟,作大力畫羂,為畫之所誑,將向地獄去。


11.97.cittavaividhyanirūpaṇam

sucittamapi yaccitaṃ na taccittaṃ satāṃ matam /

karmacittaṃ mahācittaṃ tridhātugatacitritam // Dhs_11.97 //

[日稱]世畫雖巧妙,圖百千種類,業畫極廣大,三界為其幀。

[般若]彩色非為雜,心畫乃是雜;彩畫雨則滅,心畫不可失。

[般若]若人心不畫,彼畫不如心。業畫是大畫,畫於三界處。


11.98.

sattvā citrair upāyair hi bhramanti gatipañcake /

tat sarva karmasācivyaṃ citrakartṛ vicitritam // Dhs_11.98 //

[日稱]畫若干眾生,隨五趣流轉,由業廣大故,處處悉周遍。

[般若]眾生種種色,流轉五道中,一切是業畫,心畫師所作。


11.99.cittavaśago baddho bhavati

cittacitrakareṇedaṃ karmajātaṃ vicitritam /

yena sarvam idaṃ baddhaṃ jagad bhramati mohitam // Dhs_11.99 //

[日稱]又彼心畫師,能畫諸業網,世間有情等,皆為彼所縛。

[般若]此之心畫師,畫作業羅網,縛一切眾生,流轉於三界。


11.100.

varṣātaparajodhūmaiś cittaṃ naśyati bhūbhujaiḥ /

kalpakoṭisahastreṇa citraṃ cittaṃ vinaśyati // Dhs_11.100 //

[日稱]又風雨煙塵,皆能損其畫,百千俱胝劫,業畫常如故。

[般若]雨炙塵烟等,令畫色失滅;彼之心業畫,千億劫不失。


11.101.

nāśaṃ prayāti basudhā sāgaraś cāpi śuṣyati /

cittenāpi kṛtaṃ citraṃ tasyānubhavane sthite // Dhs_11.101 //

[日稱]大地有散壞,海水亦枯竭,唯業畫長存,隨處而顯現。

[般若]一切地失壞,海水亦乾竭,若心畫所作,畢竟不破壞。


11.102.pramatte citte nānāgatirbhavati

nānāgatisamāvṛttā nānākarmasamānugāḥ /

nānācittavaśāḥ sattvā bhramanti gatipañcake // Dhs_11.102 //

[日稱]諸業常相隨,彼果無差忒。眾生縱其心,流轉於諸趣。

[般若]行於種種道,造作種種業,為種種心使,流轉於五道。


11.103.

bāliśā (nāṃ)nṛṇāṃ cittaṃ viṣayaṃ(prati)dhāvati /

na cinoty aśubhaṃ karma yena dhāvati durgatim // Dhs_11.103 //

[日稱]若人心著樂,求趣欲境界,不斷不善業,定墮於苦難。

[般若]人心著樂,貪馳境界,集不善業,流轉惡道。


11.104.cañcalaṃ cittaṃ sadā viṣamaṃ bhavati

tasmāc cittaṃ sadā rakṣyaṃ cañcalaṃ viṣamaṃ kharam /

nityaṃ viṣayasaṃsaktaṃ tṛṣṇāviṣasamāvṛttam // Dhs_11.104 //

[日稱]是故當制心,彼極惡可畏。樂欲境和合,愛毒常充滿。

[般若]常應護心,輕動麁獷,常著境界,愛境所覆。


11.105.viṣayānuraktaṃ cittaṃ vyasane pātayati

dhāvate viṣayaṃ caitad vyasanaṃ nāvabudhyate /

paścāt tu vyasane prāpte phalaṃ vindati karmaṇaḥ // Dhs_11.105 //

[日稱]不顧其險難,於欲常追求,樂壞苦相應,自受其果報。

[般若]心馳諸境,不覺衰惱,衰惱既至,乃知業果。


11.106.samāhitacittaḥ sukhamaśnute

apāyabhīrutā tasya tasya cittaṃ samāhitam /

samāhitena cittena sukhāt sukham avāpnute // Dhs_11.106 //

[日稱]若人怖惡趣,其心常寂靜,由彼寂靜故,增長於慧命。

[般若]若人畏惡道,其人心正直,以其正心故,從樂得樂處。


11.107.nirjitacittaḥ sukhamāpnoti

viṣamaṃ capalaṃ tīvram aviṣahyaṃ mahābalam /

yaiś cittaṃ nirjitaṃ dhīrais te loke sukhino matāḥ // Dhs_11.107 //

[日稱]是心有大力,暴惡難防護,智者善調伏,得離諸憂怖。

[般若]輕擾堅牢惡,大力難調伏,勇健調伏心,則得第一樂。

// iti cittavarga ekādaśaḥ //


治心品第十一

佛宣轉諸法,說身為無常,於酒及女人,慎勿生放逸。

此心猶彼王,於世得自在,能令諸眾生,墮於深險難。

由心造諸業,迷亂生怖畏,智者善持心,住最上安隱;

能引生勝處,及牽入惡道,若離垢寂靜,即證真常果。

若樂說諸法,作意為先導,由意清淨故,則成殊勝行。

若人善制心,則不隨心轉,棄背諸煩惱,如日除黑暗。

又彼心如冤,是冤非他起,劫火然須彌,心火亦如此。

愚夫為心降,諸根得自在,能生彼苦惱,去菩提則遠。

冤從自心生,離心何所有?能縛諸有情,牽至焰摩所。

若樂欲境界,不修習正法,愚癡履邪道,則墮於地獄。

心如火中火,最上難調伏,由彼難調故,當受於極苦。

若縱心自在,常生諸過失,善離彼染欲,不為苦所逼。

由起如是心,則受如是果,作善為淨因,造惡得苦報。

由心造彼業,由業感於果,心與業相應,即受輪迴故。

若人由彼心,造作諸惡業,為彼地獄火,長時而燒煮。

由心造諸罪,由心感其果,當知彼心者,從因緣生起。

眾生為心誑,自在作諸咎,墮於地獄中,深生大恐怖。

當依於正法,不隨心造惡,善行常輕安,惡行唯非法。

一切唯心造,果亦從心得,心若種種生,彼果亦如是。

心如彩繪者,畫三界眾生,無有善安住,不隨心動轉。

又彼心為本,能生解與縛,善業則解脫,不善乃纏縛。

眾生墮業網,為心之所降,不求趣菩提,如盲不見道。

是心唯一種,能造作諸業,若業若彼心,則遍於三有。

又如彼五色,能種種顯現,緣五根諸塵,則處處隨轉。

如世間畫者,諸人咸共覩,當知心畫師,巧妙無能見。

如壁圖諸像,好醜隨畫工,善不善業緣,皆由心造作。

是心常思惟,晝夜無暫住,如其所造業,受報皆相似。

若為心伏者,樂作諸不善,命終生恐怖,於苦無能免。

業則如彼畫,隨處而顯現,由心所作故,彼果則隨轉。

種種業差別,受報亦如是,為心之所使,馳騁於三界。

若人隨於心,則造一切業,善調伏心者,則證真常樂。

是心隨所趣,或暴惡輕動,善哉調彼心,心靜則無苦。

若人善制心,則除諸過患,離過乃智人,於苦則不受。

諸苦從心生,了彼非他得,逼迫難堪任,皆由心輕動。

天龍阿修羅、夜叉畢舍遮,皆以心為主,遍於三有處。

心能引天中,及生於人世,乃至諸惡道,如輪轉無異。

心為境所牽,愚者則迷亂,由意生愛故,住無量苦惱。

心唯一癡行,暴惡有大力,可說不可見,念念速遷滅。

智者善調伏,心種種過患,則超出魔網,得渡於彼岸。

心能生疑惑,諂曲多動轉,若依彼心者,乃求趣險難。

當離心過失,則諸根寂靜,不著罪非法,善達於實相。

得最勝禪定,從心因緣生,墮於惡道中,亦由彼心起。

是心有力能,造作種種業,於虛空境界,剎那不暫住。

彼心難了知,常無其形相,引生於世間,匪心則不往。

身造作諸業,何去何所住?彼果皆可見,彼心無能覩。

是心難調伏,癡暗無所見,能引諸眾生,速趣於地獄。

是心能作罪,亦能修福業,了彼如幻化,常依於正道。

是心去不知,來亦無能見,能牽諸有情,百千生往返。

利刃不能斷,熾火不能燒,愚暗無智人,則為彼所壞。

是業索堅固,能縛癡眾生,於百千生中,挽之而不斷。

是心剎那頃,造善不善業,能調彼心者,隨處常安樂。

入彼六根門,樂著諸境界,心牽彼有情,不覺墮險難。

虛空本明朗,水性常澄湛,是心若如彼,引生殊勝善。

於境生尋求,常念於和合,由心依諸根,如王將導從。

是心常奔馳,彼身隨所往,互相有力能,輪轉三有海。

所造業周遍,皆由心使然,若無善因緣,少樂不可得。

當規求正法,修習諸禪定,心離諸過惡,如日出雲翳。

若心善定住,則生於正見,在家發淨信,當免輪迴難。

若心不造惡,過失則不起,離煩惱清淨,常生於天上。

是心隨諸根,迅速而流轉,善防護心者,後則生諸天。

若為心所使,造作一切罪,依止非法行,長處輪迴中。

是心剎那頃,有百千生滅,本性唯輕動,如幻化不實。

是心有大力,奔馳無暫停,若智識寂靜,則能善縛彼。

是心難調伏,令諸根動亂,智者善任持,能達於彼岸。

是心唯無厭,知足索能縛,善治彼心者,為世間智人。

是心緣欲境,常生於愛樂,為善能息除,作惡則增長。

若人心寂靜,見諸欲如毒,愚者縱其心,耽之為美妙。

是心唯造作,彼業則隨轉,由根境所生,令相應和合。

智者了知己,捨此獲輕安,彼色覩皆同,復何生異想?

一切色境界,為因能亂心,善調彼心者,則離諸過咎。

如一穀種子,生色香有異,由彼彼和合,各各隨心起。

如世間匠者,善修彼機關,依正法治心,彼則常安樂。

境界牽於心,愚者生適悅,智慧有大力,速使令清淨。

又彼心動轉,遍緣諸蘊界,及彼三有中,由無真實見。

又如大海中,風擊波騰涌,猶心境和合,隨世間流轉。

善業引於心,定招於勝果,應當行善行,無復造諸惡。

心與定相應,如水無風動,各從因緣生,隨業所歸趣。

是心極迅速,剎那而往返,或緣彼天中,或趣於地獄。

心能斷諸惡,復造一切善,引至解脫門,故說心如是。

是心最輕捷,無有過彼者,若不善防護,則常著於欲。

是心須臾頃,能造善惡業,自性本輕動,尋求不可得。

是心來不知,去亦何所見?緣合即暫有,緣散無所住。

是心非積聚,亦非彼長久,非執持相應,一切處無覩。

心亦為強名,從和合而起,牛糞與摩尼,二種亦如是;

色根等亦爾,各各從識生,未見有一法,非和合而得。

如是彼境界,眾生難除斷,若安住正法,於欲何所作?

是心極兇險,大力難調伏,樂造作諸業,愚夫無知覺。

由造諸業故,則為流轉因,於三有之中,長受諸苦惱。

如染風等疾,滅非沈惡道,彼貪等過患,定墮於地獄。

心過失最大,常造作諸惡,風病亦非善,應當修勝行。

風等疾可瘳,身殞則隨散,彼貪病不然,百千生長在。

當知貪等病,與風有差別,善修殊勝行,得離貪過失。

是心如醫王,善治意過患,非如彼世間,唯療於身病。

心起善思惟,則不生諸染,愚者無正法,則墮於險道。

若人樂禪定,依止於山林,愚夫不寂靜,多起其違諍。

是心如畫者,遍繪諸形像,皆由彼造作,周流於五趣。

世畫雖巧妙,圖百千種類,業畫極廣大,三界為其幀。

畫若干眾生,隨五趣流轉,由業廣大故,處處悉周遍。

又彼心畫師,能畫諸業網,世間有情等,皆為彼所縛。

又風雨煙塵,皆能損其畫,百千俱胝劫,業畫常如故。

大地有散壞,海水亦枯竭,唯業畫長存,隨處而顯現。

諸業常相隨,彼果無差忒。眾生縱其心,流轉於諸趣。

若人心著樂,求趣欲境界,不斷不善業,定墮於苦難。

是故當制心,彼極惡可畏。樂欲境和合,愛毒常充滿。

不顧其險難,於欲常追求,樂壞苦相應,自受其果報。

若人怖惡趣,其心常寂靜,由彼寂靜故,增長於慧命。

是心有大力,暴惡難防護,智者善調伏,得離諸憂怖。


正法念處經卷第六十二1-3

深速而無垢,遍一切眾生,是心猶如王,流轉諸世間,

難見甚可畏,輕躁造惡業,若人能攝心,則至第一道。

能將至善處,亦至於惡道,若調伏離垢,則至於涅槃。


正法念處經卷第三4-

行法意在前,意有力速疾,先意動轉已,則能說能行。


正法念處經卷第五5-7

若不為心使,而能使於心,則能除煩惱,如日出無闇。

心怨最第一,更無如是怨,心常燒眾生,如放燒時樹。

若心自在行,愚癡不調根,彼苦不寂靜,去涅槃太遠。


正法念處經卷第六8-11

心是第一怨,此怨最為惡,此怨能縛人,送到閻羅處。

心常馳諸境,不曾行正法,迷謬正法道,送在地獄殺。

心不可調御,甚於大猛火,速行不可調,牽人到地獄。

心第一難調,此火甚於火,難調速疾行,地獄中地獄。

若人心自在,則行於地獄;若人能制心,則不受苦惱。


正法念處經卷第七12

如心如是行,如是如是轉,善人行善行,惡人造惡業。


正法念處經卷第十五15-17

由心故作惡,由心有果報,一切皆心作,一切皆因心。

心能誑眾生,將來向惡處,此地獄惡處,最是苦惡處。

莫繫屬於心,常應隨法行,法行則常樂,惡行不寂靜。


正法念處經卷第二十18-21

心能造作一切業,由心故有一切果,如是種種諸心行,能得種種諸果報。

心為一切巧畫師,能於三界起眾行,為心所使遍諸趣,處處受生無窮已。

心為繫縛解脫本,是故說心為第一,為善則能得解脫,造惡不善則被縛。

如是心意使眾生,流轉行於三界海。

愚癡愛結自在故,心使眾生流轉行,不能到彼涅槃城,如生盲人失正路。


正法念處經卷第二十三22-26

譬如一畫師,造作眾文飾,一心亦如是,造作種種業。

五彩光色現,見之生愛樂,五根畫亦爾,如業有生死。

如世巧畫師,現前則可見,心畫師微細,一切不能見。

圖畫好醜形,令壁眾像現,心業亦如是,能作善惡報。

是心於晝夜,思念恒不住,如是業隨心,展轉常不離。


正法念處經卷第二十七28-51

如此業畫師,處處業所牽,心王力甚大,造作種種報。

勝因緣所轉,處處心所使,在在一切處,行於三界道。

一切眾生業,自在使心行,是故調伏心,能至不退處。

輕轉難調伏,處處妄攀緣,若善調伏心,調伏則安樂。

若能調伏心,則能斷眾過,勇者離過惡,不復受諸苦。

若此世苦惱,若未來世苦,一切不調伏,輕心因緣故。

天龍阿修羅、地獄鬼羅剎,心常為導主,如王行三界。

心將詣天上,復行於人中;心將至惡道,心輪轉世間。

心輪轉壞人,境界癡所誑,愛漂諸眾生,現得無邊苦。

一行常隱覆,大力難調伏,害而不可見,輕動速流行。

若人有智慧,調伏如是心,其人離魔網,則能到彼岸。

憶念邪諂曲,深而極輕動,是心惡險岸,將人至惡道。

如是離眾惡,不為諸根使,不著諸惡法,得至不滅處。

心從因緣生,所須從心得,緣轉速流注,如是流轉行。

如是作諸業,得種種果報,微細心流行,一念常不住。

行處不可知,常無有形色,將人至何所?行於何等道?

到已住何處?身為業所作,見心所作業,作者不可見。

此心難調伏,其形不可見,遍害諸眾生,無目速造業。

是心性如幻,從惡得惡報;是心性如幻,行處甚難知,

能將一切人,無量生死處。非刀所能割,火亦不能燒,

是心雖無目,燒害一切人。業繩甚堅牢,縛諸苦惱人,

受百千生死,將去不可見。須臾作善業,須臾起不善,

心作善不善,調伏則得樂。六根緣境界,多貪無厭足,不覺心將至,惡道受苦惱。


正法念處經卷第二十八52-

譬如清淨水,如虛空無塵,如是清淨心,能至安樂處。


正法念處經卷第三十53-54

結使煩惱,從憶念生,心王結使,常行隨逐。

隨心馳騁,在在所住,常為惛醉,流三界海。


正法念處經卷第三十六55

以心力勝故,業亦如是勝,離業功德已,勝則不可得。


正法念處經卷第三十七56-57

若善正心者,常順法觀察,不為過所使,如日光除闇。

唯正見為勝,隨何人有心,俗人亦如是,得脫生死縛。

-58

若善淨無垢,諸過不著心,瞋垢不能污,死後得生天。


正法念處經卷第三十八59

境界門搖動,如曲河下流,若能調御心,彼天是樂器。

-60

依非法道已,不善使令行,久轉行生死,為心所疲惓。

此心念念中,無量種轉行,其體甚輕動,如幻乾闥婆。

彼心有繫縛,謂智慧持戒,不縛有大力,無量種種轉。


正法念處經卷第三十九61-62

為心所牽者,根馬不調故,若知足牽心,勇到第一處。

知足繩縛心,如心境界爾,勇者能令住,彼是世間智。


正法念處經卷第四十63-71

如心之所作,還如是受得,善念斷愛欲,不善令增長。

若寂靜欲者,見欲如刀毒;癡者不靜意,見欲生愛染。

若根若根塵,此因緣於心,煩惱熏心故,相似流轉行。

於如是染淨,勇健者不染,畢竟常見色,云何有別異?

一切皆如是,境界心自緣,調心為第一,雜過甚為鄙。

譬如稻一種,色相各差別,和合種雜生,心亦如是轉。

如機關水輪,轉故有所作,心因緣故語,此世間流轉。


正法念處經卷第四十一72-74

境界所迷心,勇健有大力,眾生調彼心,令彼時寂靜。

彼心調伏已,一切界轉行,輪迴於三有,不能見真諦。

如以風因緣,令海水波動;如是因緣心,令世間常轉。


正法念處經卷第四十二75-86

若善牽心者,如是則得善;若隨不善者,如是得不善。

一切多用心,如地風水火,隨所得因緣,心如是行轉。

心能速疾行,亦能速疾迴,速將至天中,速令入惡道。

心速疾行善,若能防護心,一切法能作,一切業能斷。

一切法行主,所謂彼心是;復以如是義,故得名為心。

心常求人便,皆不應信之,體性甚[-+]動,大力不可持。

須臾間作善,須臾作不善;如是作無記,其行不可測。

心來不可知,心去不可識,先無後時有,已有還復無。

心無有處所,和集不可得,以無身體故,不可得捉持。

因緣和合故,念念如是生,如珠牛糞合,因緣而生火。

如是根色等,一切因緣心,非一能生心,和合故生心。

如是知心已,知心難調伏,意隨正法行,慎勿憙樂欲。


正法念處經卷第四十七87-88

極惡復甚惡,大力不可忍,癡心造此業,如是墮地獄。

一切業由心,因緣在有中,為癡所壞故,皆流轉受苦。


正法念處經卷第四十八89-92

風等無多過,欲等過則多,風等不惡道,欲等墮地獄。

心過是大過,常令行惡道,是故除則樂,除風等非樂。

若捨自作業,憙樂他所作,彼人速失壞,為智者所笑。

風等失壞故,眾生則失身,欲等不曾失,生死無量倒。

彼欲等滅樂,風等滅非樂;以欲等滅故,畢竟得勝樂。

治心名治病,治身非治病;治心病難知,治風等易解。


正法念處經卷第四十九93-101

若不思業畫,而作餘彩畫,為畫火所燒,入於地獄中。

不思無漏法,而樂於漏法,彼人染心癡,臨嶮岸欲墮。

若人應禪誦,若應依林住,癡故捨所應,則墮於地獄。

癡故惡思惟,作大力畫羂,為畫之所誑,將向地獄去。

彩色非為雜,心畫乃是雜;彩畫雨則滅,心畫不可失。

若人心不畫,彼畫不如心。業畫是大畫,畫於三界處。

眾生種種色,流轉五道中,一切是業畫,心畫師所作。

此之心畫師,畫作業羅網,縛一切眾生,流轉於三界。

雨炙塵烟等,令畫色失滅;彼之心業畫,千億劫不失。

一切地失壞,海水亦乾竭,若心畫所作,畢竟不破壞。


正法念處經卷第五十一102

行於種種道,造作種種業,為種種心使,流轉於五道。


正法念處經卷第五十八103-105

人心著樂,貪馳境界,集不善業,流轉惡道。

常應護心,輕動麁獷,常著境界,愛境所覆。

心馳諸境,不覺衰惱,衰惱既至,乃知業果。

既知此業,及境界過,常應捨離,世間諸縛。


正法念處經卷第六十106

若人畏惡道,其人心正直,以其正心故,從樂得樂處。


正法念處經卷第六十一107

輕擾堅牢惡,大力難調伏,勇健調伏心,則得第一樂。