2021年12月30日 星期四

諸法集要經-無常品第五

1.Dharmasamuccayaḥ, Based on the edition by Vijayasankar Caube: Dharmasamuccaya. Varanasi : Sampurnanda Sanskrit University, 1993, pp. 1-278. Bhikṣuṇā avalokitasiṃhena samudbhāvitaḥ

2.諸法集要經,觀無畏尊者集 (總二千六百八十四頌),西天譯經三藏朝散大夫試鴻臚卿宣梵大師賜紫沙門臣日稱等奉詔譯

3.妙法聖念處經,大宋西天中印度摩伽陀國那爛陀寺三藏傳教大師賜紫沙門臣法天奉 詔譯

4.正法念處經,元魏婆羅門瞿曇般若流支譯

5. anityatāvargaḥ 無常品第五

5.1.sukhaṃ kṣayāntam 樂是以滅盡為邊際

kṣayāntaṃ hi sukhaṃ sarva na sukhaṃ vidyate dhruvam /

saṃsṛjen na sukhaṃ tasmāt yadīcchet sukham ātmanaḥ // Dhs_5.1 //

[日稱]盡快樂邊際,一切無有常,若自生愛樂,應知當棄捨。

什麼是樂的邊際?因為快樂是以滅盡為邊際,就是最後以滅盡結束。所以,一切種類的快樂不會恆常的存在。如果自己本身生起想要、欲求快樂,應該知道,要儘快棄捨這種欲求。


5.2. mṛtyuḥ sarvān api ākarṣati 死也在牽引一切

gacchatāṃ tiṣṭhatāṃ caiva hasatāṃ krīḍatām api /

avisahyo mahāvego mṛtyur naśyati dāruṇaḥ // Dhs_5.2 //

[日稱]是死怖可畏,迅速難防護,或於戲笑中,忽爾而長逝。

[般若]如是去來住,遊戲歌舞笑,無比最大惡,不覺死欲至。


5.3. 此滅法平等

na tatstha mihāmutra yatrāsau pratipadyate /

tathāpi nāma saṃmūḍhā janayitvā vaśaṃgataḥ // Dhs_5.3 //

[日稱]此滅法平等,處處悉周遍,於此不了知,真是愚癡者。

[般若]隨其所至處,死怨不可避,如是愚癡人,而猶不覺知。


5.4. 若年少衰老

(na bālaṃ na yuvānaṃ vā) na sthavirameva vā /

gṛhasthamagṛhasthaṃ vā yadāsau nāpakarṣati // Dhs_5.4 //

[日稱]若年少衰老,或貧乏富足,及在家出家,為死所勾攝。

[般若]不擇於貧富,少壯及老年,若在家出家,無不為死壞。


5.5. 若快樂苦惱

sukhitaṃ duḥkhitaṃ vāpi guṇavantaṃ tathaiva ca /

vratasthamavratasthaṃ vā yadāsau nāpakarṣati // Dhs_5.5 //

[日稱]若快樂苦惱,或有德無德,淨行非淨行,為死所勾攝。

[般若]樂人及苦人,功德無功德,有戒及無戒,無不為死壞。


5.6. 持戒毀戒

duḥśīlaṃ śīlavantaṃ ca (dāninaṃ ca tathottamam) /

rājānaṃ cottamaṃ cāpi yadāsau nāpakarṣati // Dhs_5.6 //

[日稱]若持戒毀戒,或智者愚夫,乃至尊及卑,為死所勾攝。

[般若]若持戒破戒,智慧及愚癡,諸王及庶民,皆為死所壞。


5.7. 若天若地獄

daivaṃ vā nārakaṃ vāpi tiryañca pratajaṃ tathā /

pramattamapramattaṃ vā yadāsau nāpakarṣati // Dhs_5.7 //

[日稱]若天若地獄,或餓鬼畜生,醒覺及惛迷,為死所勾攝。

[般若]若天若地獄,若餓鬼畜生,放逸不放逸,皆為死所壞。


5.8. 若生於欲界

kāmadhātūpapannaṃ vā rūpadhātau sthitañca yaḥ /

ārupyadhātūpapannaṃ vā yadāsau nāpakarṣati // Dhs_5.8 //

[日稱]若生於欲界,或住色界者,無色亦復然,為死所勾攝。

[般若]若生於欲界、色界無色界,如是三界中,皆為死所壞。


5.9. 是身老病侵

karmapāśo jarādaṇḍo vyādhidaṇḍo mahāvanam /

raktopamo mṛtyurayaṃ sattvānādāya gacchati // Dhs_5.9 //

[日稱]是身老病侵,如杖索捶縛,彼死有強力,於眾無慈護。

[般若]業網老所壞,病苦有大力,是死如夜叉,攝縛諸眾生。


5.10. 有種種恐怖

evaṃvidhe pratibhaye mṛtyau paramadāruṇe /

(upasthite pravartante) surāḥ kāmavimohitāḥ // Dhs_5.10 //

[日稱]有種種恐怖,死畏極險惡,諸天癡所盲,對此有啼笑。

[般若]如是死怖畏,第一大暴惡,天為欲所迷,應泣而更笑。


5.11. patanāntaṃ sarvasukhaṃ santyajet

yad duḥkhaṃ cyavamānasya devalokāt surasya ca /

narake yadbhavaṃ duḥkhaṃ viprayogapuraḥsaram // Dhs_5.11 //

[日稱]從天中墮沒,有乖離苦惱,或墮地獄中,彼苦無窮極。


5.12.

viṣamākṣikasaṃyuktaṃ yathānnaṃ cāpi (śobhanam) /

(tato) devagataṃ saukhyaṃ patanāntaṃ visarjayet // Dhs_5.12 //

[日稱]受天上快樂,唯滅生憂苦,如毒雜美味,是故當棄捨。

[般若]如蜜和毒藥,是所不應食,天樂亦如是,退沒時大苦。


5.13.

kṣīṇapuṇyasya dīnasya svadārairvarjitasya ca /

yad duḥkhaṃ cyavamānasya tasyaupamyaṃ na vidyate // Dhs_5.13 //

[日稱]彼天福將盡,親屬皆捨去,當其墮落時,是苦無相似。

[般若]業盡懷憂怖,捨離諸天女,退時大苦惱,不可得譬喻。


5.14.

sukṛtakṣīṇamandasya dvipasyeva gatattviṣaḥ /

śāmyati devasya yadduḥkhaṃ mahadduḥkhaṃ prajāyate // Dhs_5.14 //

[日稱]以福減劣故,如油盡燈滅,於此命臨終,但增其逼惱。

[般若]善業欲盡時,如燈焰欲滅,不知何所趣,心生大苦惱。


5.15. devasyāpi cyavanam

tṛṣṇāviṣayavṛddhasya śokopahatacetasaḥ /

mandavāgdehaceṣṭasya devasya cyavanād bhayam // Dhs_5.15 //

[日稱]為愛欲所纏,憂慼心狂亂,語緩身顫動,是彼墮落怖。

[般若]愛毒之所燒,憂悲自壞心,語聲身相動,怖畏失天身。


5.16. duḥkhasya viṣayataratvam

yathā yathā sukhāsvādāḥ kāmā paramavañcakāḥ /

(tathā) tathā bhavatyeva teṣāṃ duḥkhaṃ mahattaram // Dhs_5.16 //

[日稱]常著彼快樂,為欲所欺誑,或暫時捨離,彼則生苦惱。

[般若]如是眾樂味,愛欲最大誑,以不捨離故,增長大苦惱。


5.17.

yatamānasya yad duḥkhaṃ devalokān prajāyate /

tasyāntareṇa narakaṃ kalāṃ nārhati ṣoḍaśīm // Dhs_5.17 //

[日稱]諸天墮落苦,比地獄猶輕,於十六分中,而不及其一。

[般若]天上欲退時,心生大苦惱,地獄眾苦毒,十六不及一。


5.18.

cyavanāntaṃ devalokaṃ maraṇāntaṃ tadā bhuvi /

dṛṣṭvā duḥkhaṃ (bhavatyeva śreyase kriyatāṃ manaḥ) // Dhs_5.18 //

[日稱]天中滅沒怖,人間死憂惱,見已不厭患,況復輪迴火。

[般若]諸天退時苦,人中捨命苦,觀生死如火,見已離諸欲。


5.19. saukhyaṃ patanāntam

patanāntaṃ sadā saukhyaṃ nāsti lokasya nityajāḥ /

tad buddhvā kāraṇaṃ sarva śreyase kriyatāṃ manaḥ // Dhs_5.19 //

[日稱]由著樂退失,即知世無常,若覺悟彼因,心當造諸善。

[般若]此天樂無常,壽盡必退沒,既知此法已,當求涅槃道。


5.20. sarva duḥkhāntam

sarve kṣayāntā nicayā patanāntā samucchrayāḥ /

saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam // Dhs_5.20 //

[日稱]高者必當墜,世數終歸盡,合會有分離,死為命邊際。

[般若]一切法皆盡,高者亦當墮,和合必有離,有命皆歸死。


5.21.

jātasya maraṇaṃ nityaṃ na tasyāstīti nityatā /

na bhūtārāvitānena triṣu dhātuṣu dṛśyate // Dhs_5.21 //

[日稱]諸法有無常,生滅即隨轉,有生無滅者,三界何曾見!

[般若]三界諸眾生,現在及未來,生者必有死,無有法常者。


5.22.

garbhameke vinaśyanti tathaike sūtikāgṛhe /

parisarpaṇakāścaike tathaiva (ca vinaśvarāḥ) // Dhs_5.22 //

[日稱]或一生餘族,或一胎中喪,或隨轉往來,或作欲事業。


5.23. maraṇaṃ dhruvam

udayāstaṃ ca gamanaṃ bhāskarasya pradṛśyate /

tathā jātasya sarvasya sthitaṃ maraṇamagrataḥ // Dhs_5.23 //

[日稱]如見日光明,出已定當沒,一切有生者,滅即依前住。

[般若]譬如日出沒,一切人皆見,一切生亦然,死法常現前。


5.24. sarva sukhaṃ kṣayāntam

kṣayāntaṃ hi sukhaṃ sarva yo na vindati mohadhīḥ /

sa paścānmaraṇe prāpte (duḥkhāya janibhāgbhavet) // Dhs_5.24 //

[日稱]愚夫不了知,彼樂生即滅,無出離方便,後當唯守死。

[般若]一切樂皆盡,愚者不覺知,至於臨終時,一切皆忘失。


5.25.

kuśalaṃ kārya(karaṇaṃ kuśalī ca) priyaḥ sadā /

sukhaṃ hi dharmācaraṇaṃ kathayanti manīṣiṇaḥ // Dhs_5.25 //

[日稱]當求彼常樂,未殞勤修善,隨順正法行,此說為智者。

[般若]若人自愛身,應修行善業,修行於法樂,如佛之所說。


5.26.

anityamadhruvaṃ sarva pariṇāme kaṭuḥ sadā /

saṃsāraḥ kathito buddherhetustattvavicāraṇe // Dhs_5.26 //

[日稱]無常亦何定?他世轉艱辛,佛說輪迴因,唯此為真實。

[般若]一切皆無常,後則致大苦,佛因實諦故,為諸眾生說。


5.27.

devāḥ sukhapramattā ye teṣāṃ sukhamaśāśvatam /

cyavamānasya ca yadduḥkhaṃ devalokāt surasya hi // Dhs_5.27 //

[日稱]謂彼彼生起,即數數墮滅,諸天著樂故,則多生憍傲。

[般若]是人數數生,數數還退沒,以天行放逸,彼天樂無常。


5.28.

tasyopamānaṃ naivāsti narakānnarakaṃ hi tat /

kimete nāvabudhyante patanāntaṃ sadā sukham // Dhs_5.28 //

[日稱]又復彼天中,滅時受苦惱,唯除地獄中,餘苦無與等。

[日稱]由堅著五欲,自不知退沒,如是愚癡人,何由免老死?

[般若]諸天退沒時,具受大苦惱,地獄眾苦毒,不得以為比。

[般若]天樂必有退,如何不覺悟?不見死滅故,貪著世間樂。


5.29. ajarāmaravallokaṃ paśyanti sukhamohitāḥ /

cyutyupapattimallokaḥ saṃkhyā tasya na vidyate /

na codvijanti puruṣāstṛṣṇayā parivañcitāḥ // Dhs_5.29 //

[日稱]受輪轉生滅,其數無有量,不生出離心,彼為自欺誑。

[般若]諸世間生滅,不可以數知,而人莫能厭,為愛之所欺。


5.30. abhiyāti sadā janma tvaritaṃ yāti yauvanam /

saṃyogo viprayogaśca sahajaḥ paridṛśyate /

vimūḍhā nānupaśyanti viṣayaiḥ parivañcitāḥ // Dhs_5.30 //

[日稱]居高者必危,聚寶當有乏,恩愛有乖離,生者皆歸死。

[日稱]生已即長大,壯色不暫停,倐爾即無常,俱生性如此。於福不攝取,為境界所縛。


5.31. tṛṣṇāvivaśā devāḥ cyavanti

cyavanti devāḥ vivaśāstṛṣṇayā parimohitāḥ /

sā bhūmistāni padmāni vanāni vividhāni ca // Dhs_5.31 //

[日稱]由貪愛愚癡,臨終無救護。復有妙寶峰,莊嚴皆具足。

[般若]此地諸園林,及諸蓮華池。


5.32. sarvapadārthānāmāpātaramaṇīyatvam

śikharāgrāṇi ramyāṇi ratnavanti mahānti ca /

sarāṃsi nadyo vividhā ratnapāṣāṇabhūṣitāḥ // Dhs_5.32 //

[日稱]有種種蓮華,林木極可愛。有種種河池,水鳥咸依止。

[般若]山峯極端嚴,廣大多珍寶。蓮華諸河池,寶石而莊嚴。


5.33.

vṛkṣā vicitrakusumāḥ paṅktibhirvividhaiḥ sthitāḥ /

harmyāgrāṇi ca ramyāṇi ratnavanti mahānti ca // Dhs_5.33 //

[日稱]有眾妙名華,眾寶而嚴飾;有最勝宮殿,皆珍寶所成。

[般若]林樹種種花,眾鳥皆和集。


5.34.

kalpavṛkṣā hemamayā kecidvaidūrya nirmalāḥ /

rājatāstapanīyāśca vimiśrā vararohiṇaḥ // Dhs_5.34 //

[日稱]劫樹發金光,葉布琉璃色。尼俱律陀樹,銀光相間錯。

[般若]金樹如意樹,淨如毘琉璃,銀寶或珊瑚,種種雜莊嚴。


5.35.

bhramarairūpagītāśca vibhānti kamalākarāḥ /

vibhūṣaṇāni ramyāṇi devārhāṇi ca sarvataḥ // Dhs_5.35 //

[日稱]蓮蘤悉開敷,眾蜂如音樂。有上妙瓔珞,奇巧勝無比。

[般若]眾蜂出妙音,在於蓮華池,寶樓甚廣大,端嚴極淨妙。莊嚴甚奇特,諸天所應供。


5.36. sarva kṣaṇikam

sarvametat tathaivāsti janastu parivartate /

māyābudbudaphenābhaṃ gandharvanagaropamam // Dhs_5.36 //

[日稱]人世昔所修,感果皆如意。彼諸天著樂,不悟彼無常,如乾闥婆城,如幻泡聚沫。

[般若]如是諸嚴飾,天人輪迴轉,如幻亦如泡,如乾闥婆城。


5.37.

sukhaṃ sarvasya devasya tṛṣṇayā vañcitasya hi /

sa vināśya janaṃ sarva bhrāmayitvā bhavārṇave // Dhs_5.37 //

[日稱]愛欲如熾火,依彼即破壞,由此而命終,漂沈於有海。

[般若]五欲愛所誑,天樂亦如是,愛傷諸世間,流轉生死海。


5.38. tṛṣṇaiva duḥkhamūlam

tṛṣṇā viṣāgnisadṛśā lokānāmatra tiṣṭhati /

avitṛptā kāmabhogairapi taptā sukhodbhavā // Dhs_5.38 //

[日稱]於五欲快樂,受用無厭捨。

[般若]愛毒如猛火,滅壞諸世間,欲樂無厭足,求之而不息。


5.39.

kālānalena nirdagdhā kva te devagaṇāḥ gatāḥ /

sarvathādhigatā yeyaṃ tṛṣṇā lokavitanvinī // Dhs_5.39 //

[日稱]滅時為彼燒,諸天皆遠離,多欲無慚恥,為第一鄙惡。

[般若]無常火燒已,不知何所趣。眾生皆為此,愛毒之所誑。


5.40.

yayā vimohitā devāḥ kālasya vaśamāgatāḥ /

devāsurā narā yakṣā narake yānti jaṅgamāḥ // Dhs_5.40 //

[日稱]諸天縱癡冥,死魔得其便。若天人脩羅,夜叉龍神等。

[般若]愛染覆諸天,不覺時所遷。人阿修羅、地獄龍夜叉。


5.41. kālapāśayojitaṃ traidhātukamidam

gacchanti vivaśāḥ sarve kālapāśaṃ durāsadam /

traidhātukamidaṃ sarva kālapāśena yojitam // Dhs_5.41 //

[日稱]為死羂所拘,無一能捄者,乃至遍三界,皆為死所攝。

[般若]天一切無自在,念念時所遷。一切三界中,為時網所纏。


5.42. tṛṣṇāvimohitāḥ maraṇaṃ na paśyanti

na ca paśyanti vivaśāstṛṣṇāmohena mohitāḥ /

anena hi yathā devāḥ śataśo 'tha sahastraśaḥ // Dhs_5.42 //

[日稱]由堅著貪癡,何由得解脫?諸天由著樂,受百千死畏。

[般若]不知無自在,為愛之所惑。諸天行此道,或百或千還。


5.43.

gatāḥ kālāgninirdagdhā viṣayairdhanasaṃbhavaiḥ /

parasya dṛśyate maraṇamātmano naiva dṛśyate // Dhs_5.43 //

[日稱]境界如乾薪,彼死如熾火。若覩他滅謝,己何不知覺?

[般若]為於時節火,而燒境界薪。見他病死相,而自不覺知。


5.44.

paścātte vyasane prāpte vindante duḥkhamātmanaḥ /

pramādakaluṣaṃ ceto viṣayābhirataṃ sadā // Dhs_5.44 //

[日稱]病苦欲終時,自受其業報。放逸染於心,耽著欲境界。

[般若]衰相既至已,乃知自苦惱。放逸自濁心,常樂於境界。


5.45.

na vindanti dhruvaṃ mṛtyuṃ dehināṃ sahajasthitam /

sukhottaramanāśasya pramādābhiratasya ca // Dhs_5.45 //

[日稱]不悟彼無常,俱生性如是 若樂行放逸,常追求欲樂。

[般若]不覺死隨逐,常不離眾生,受樂遊戲人,樂行於放逸。


5.46.

mṛtyusainyamupaitīdaṃ pramāthi viṣasannibham /

na mantrauṣadhakarmāṇi na devā nāsurāstathā // Dhs_5.46 //

[日稱]彼與毒相似,為死兵所逐,非呪術妙藥,及大力脩羅。

[般若]死軍將欲至,破壞如毒害,非是呪藥力,非天阿修羅。


5.47. kālapāśabaddhasya na ko 'pi trātā

kālapāśena baddhasya trātāro na bhavanti te /

rajasā guṇṭhitaṃ vaktraṃ ātmano naiva vindati // Dhs_5.47 //

[日稱]為死繩所牽,彼彼不能救。為貪塵翳目,都無所覺知。

[般若]自業之所縛,世所不能救,塵垢覆身面,而猶不自覺。


5.48. tṛṣṇāyā heyatve hetuḥ

prāpteścyavanabhūto 'yaṃ mṛtyuḥ paścād bhaviṣyati /

lolupasya sadā yatnairavitṛptasya tṛṣṇayā // Dhs_5.48 //

[日稱]彼著欲眾生,唯死為歸趣。若樂於貪欲,多求於快樂,不生厭離心,於死而不遠。

[般若]死信既來至,不久必終沒,眾生常貪欲,渴愛無厭足,死賊忽已至,著樂不覺知。


5.49.

sahasābhyeti maraṇaṃ yannadṛṣṭaṃ sukhārthinām /

ayaṃ tavāgraho duḥkhaṃ mṛtyunā preṣito mahān // Dhs_5.49 //

[日稱]彼焰摩使者,強力無能却,剎那現其前,即受大恐怖。

[般若]汝已死相現,為死之所牽,須臾必退沒,退時受苦惱。


5.50.

asmādanantaraṃ mṛtyurbhaviṣyati sudāruṇaḥ /

mahāgirivarādasmāt vanopavanabhūṣitāt // Dhs_5.50 //

[日稱]捨彼天寶山,林泉殊勝境,從彼而墮落,隨業受自果。

[般若]此山頂眾生,園林莊嚴處,業縛不自在,受於自業報。


5.51. baddhānarā viṣayagā svakarmaphalabhoginaḥ /

krīḍāvihāriṇastāvat kvacit tṛṣṇāsukhaṃ na hi /

tarṣyayā tṛṣṇayā mūḍhāḥ patanti vivaśā bhuvi // Dhs_5.51 //

[日稱]樂著於遊戲,受欲無厭足,彼渴愛癡迷,墮落無能捄。

[般若]遊戲放逸行,受樂無厭足,癡人愛增長,退沒不自在。


5.52.

dhūmasyānantaraṃ vahniryathā bhavati nityaśaḥ /

tathā cyavanaliṅgasya pṛṣṭhataścyavanaṃ sthitam // Dhs_5.52 //

[日稱]如遙見彼煙,則知火非遠,衰相若現前,彼定當退沒。

[般若]有煙必有火,其相法如是,如是退沒相,必當歸死苦。


5.53.

jātyā jātyā dhruvaṃ mṛtyuścārogye sati ruk sthitā /

sampattau vyasanaprāptiyauvane sahajā jarā /

sarvaiḥ priyairviyogaśca na saṃyogo dhruvaṃ sthitaḥ // Dhs_5.53 //

[日稱]有生必當滅,無病暫輕安,年少老所侵,榮盛倏衰變;恩愛有別離,和合不久住。

[般若]有生必有死,強者病所侵,富樂有衰惱,少壯老所壞;恩愛必有離,和合不久停。


5.54. dharmatāyāḥ mahattvam

dharmateyaṃ sadāloke samyagbuddhena deśitā /

ubhayasya kṣayo nāśo janasyo parivartate // Dhs_5.54 //

[日稱]諸法本無常,正覺之所說。自他生滅法,二種常隨轉。

[般若]諸法皆如是,正覺之所說。


5.55.

jātau satyāṃ yathā mṛtyuravaśyaṃ sthita eva hi /

kṣīyate sukṛtaṃ karma āyūṃṣi kṣaṇikāni hi // Dhs_5.55 //

[日稱]滅己復還生,決定如是住。愚人剎那間,少福即消殄。

[般若]善業將盡,空過壽命,當速修法,莫行放逸。


5.56. saṃvarādikaṃ bhajadhvam

saṃvara dharmavinaye bhajadhvaṃ puruṣottamāḥ /

abhyeti yauvanaṃ sarvaṃ jīvitaṃ cānugacchati // Dhs_5.56 //

[日稱]是故彼正士,速修調御法。壯色非久停,壽命亦隨滅。

[般若]少壯易過,命亦如是,眾具將失,莫行放逸。


5.57. sarvasya nāśaśālitvam

naśyanti sarvadā sarvā mā pramāde manaḥkṛthā /

na nityaṃ labhyate svargo na nityaṃ kṣaṇasampadā // Dhs_5.57 //

[日稱]常祛放逸心,具足修諸善。諸天具智者,悟剎那生滅。

[般若]天非常法,非常具足。


5.58.

yasya yāvannābhipatanaṃ tāvat kṣipraṃ (pra)yujyatām /

(tasya jāte hi patane tat prayogo vṛthā bhavet) // Dhs_5.58 //

[日稱]勤修於福業,當證於真常。

[般若]及時未壞,當修福德。


5.59.

ayaṃ sa hi drumavano nānāratnavibhūṣitaḥ /

latāgahvarasaṃcchannaḥ padmākaravibhūṣitaḥ // Dhs_5.59 //

[日稱]復有妙樓閣,密葉羅清陰,修藤發異花,芬馥而圍繞。

[般若]此珊瑚林,眾寶莊嚴,種種枝條,蓮華嚴飾。


5.60.

jāmbūnadamayaiśśuddhaiḥ prāsādaiḥ ratnacitritaiḥ /

nānāvidhaiḥ prastravaṇairlatābhirupaśobhitaḥ // Dhs_5.60 //

[日稱]有勝妙樓閣,眾寶所裝校,金河泛清泉,諸珍廁階陛。

[般若]種種流水,諸河莊嚴。


5.61.

karmasākṣījanasyāsya bhitvā gaganamucchritaḥ /

kalpāgnivirato meruḥ sarvathā na bhaviṣyati // Dhs_5.61 //

[日稱]皆由善業招,畢竟不久住,譬若彌盧山,劫盡亦散壞。

[般若]業因所得,遍於虛空。劫火既起,燒滅須彌。


5.62.

kiṃ punarye surāstatra phenabudbudasannibhāḥ /

utpadyante vinaśyanti pramādamadamohitāḥ // Dhs_5.62 //

[日稱]又彼諸天人,生憍慢放逸,不念於無常,剎那而墮落。

[般若]況此天身,猶如水沫,生已復滅,放逸自欺。


5.63.

sukhaduḥkhamanantaṃ ca svecchākāmaphalodbhavam /

devalokād yathā devāḥ patanti narake punaḥ // Dhs_5.63 //

[日稱]彼天中有情,五欲得自在,受多快樂已,定溺於惡趣。


5.64. tad duḥkhaṃ paramaṃ kaṭu

śarīramānasaiduḥkhairvidyamāneṣu sarvataḥ /

na tacchakyaṃ pramatte syāt tadduḥkhaṃ paramaṃ kaṭu // Dhs_5.64 //

[日稱]若身根意識,逼迫無時處,彼苦極艱辛,不知其數量。


5.65.

viyogaduḥkhaṃ duḥkhanāmagrataḥ paripaṭhyate /

taccadevagatau nityamagrataḥ sampravartate // Dhs_5.65 //

[日稱]恃己多眷屬,而生於常想,當其退沒時,則受乖離苦。


5.66.

sarvapriyairmanāpaiśca viprayogo bhaviṣyati /

na ca devāḥ prapaśyadhvaṃ maraṇāntaṃ hi jīvitam // Dhs_5.66 //

[日稱]於侍衛僮僕,俱時而棄捨,由增上愚迷,至死無知覺。

[般若]一切諸愛著,皆當有別離,汝等不覺知,須臾必終沒。


5.67.

cyutikāle tu samprāpte vihvalendriyacetasā /

jānīdhvaṃ tatparaṃ duḥkhaṃ yadavaśyaṃ bhaviṣyati // Dhs_5.67 //

[日稱]彼天將滅時,根識唯憂苦,覩斯墮落已,彼我當無異。

[般若]命欲臨終時,諸根皆壞滅,方乃知苦惱,忽至無能免。


5.68. sarvaṃ kṣaṇikam

akālacakrapratimaṃ gandharvanagaropamam /

tribhave saṃbhavaṃ sarva phenabudbudasannibham // Dhs_5.68 //

[日稱]是三界虛假,諸法皆有為,旋轉如車輪,不堅如聚沫。

[般若]譬如旋火輪,如乾闥婆城,三界皆無常,亦如水泡沫。


5.69.

yaḥ phenarāśau saṃmūḍhaḥ kuryācchādanasaṃstaram /

sa mūḍhaḥ saṃskṛte kuryādabhisvādaṃ bhramātmakam // Dhs_5.69 //

[日稱]是身如聚沫,著臥具衣服;是心如車輪,樂和合動轉。

[般若]譬如水聚沫,愚者依覆護,於無常法中,而心生喜樂。


5.70. mṛtyumahimā

na devā na narā yakṣā nāsurā garuḍāstathā /

trāyante mṛtyusamaye karmaṇā paritapyatām // Dhs_5.70 //

[日稱]非天人夜叉,脩羅迦樓羅,唯自作善業,於死能捄度。

[般若]非天亦非人、夜叉龍鬼神,臨終業所繫,無人能救護。


5.71.

yāvannāyāti samaye mṛtyurājaḥ sudāruṇaḥ /

tāvattu sukṛtaṃ kārya mā paścāt paritapyatha // Dhs_5.71 //

[日稱]乃至未來世,死怖深可畏,若不修勝因,後悔無所益。

[般若]念死時未至,當修於善業,死王甚暴惡,莫於後生悔。


5.72.

yadbhūtakāmajaṃ saukhyaṃ prākṛtaṃ viṣayodbhavam /

mṛtyukāle samutpanne tiṣṭhanti na budharṣamā // Dhs_5.72 //

[日稱]是鄙劣境界,能生多欲樂,由無智愚癡,不知命邊際。

[般若]如是諸欲樂,從於境界生,臨至命終時,諸樂皆亡失。


5.73.

kiṃ kariṣyanti saukhyāni kiṃ striyaḥ kiñcabāndhavāḥ /

mṛtyunā hriyamāṇasya devalokāt samantataḥ // Dhs_5.73 //

[日稱]何者是親屬?何者為快樂?滅相現其前,彼天無依怙。


5.74.

sthirāstā bhūmayaḥ sarvā vanopavanabhūṣitāḥ /

mṛtyurajjvā vibaddhaśca tvantu kālena nīyase // Dhs_5.74 //

[日稱]捨離諸勝處,林木花莊嚴,為死繩所牽,隨業而長逝。

[般若]一切諸天眾,園林而莊嚴,為死繩所縛,欲繫而將去。

[般若]欲樂不能救,何用諸婇女?溥天諸世間,死王悉將去。


5.75.

ākāśe jaladā yadvada vāyunā samudīritāḥ /

saṃśliṣṭāśca viyujyante saṃsāre prāṇinastathā // Dhs_5.75 //

[日稱]如水踊於空,勢墮即飄散,聚首有睽離,輪迴各流轉。

[般若]譬如虛空雲,為風之所吹,和合須臾散,生死亦如是。


5.76.

ṛtau ṛtau yathā puṣpamāgatairdṛśyate naraiḥ /

vyatīte tu ṛtau sarve pratiyānti yathāgatāḥ // Dhs_5.76 //

[日稱]又如陽春時,眾花悉開發,時景速遷流,人豈能長久?

[般若]時時如眾花,見人有生死,一切皆磨滅,如去來亦然。


5.77.

yathā kāle samutpanne modante sukṛtaiḥ surāḥ /

vyatīte tu śubhe kāle pratiyānti yathāgatāḥ // Dhs_5.77 //

[日稱]爾時諸天人,著樂生喜悅,過彼時分已,各懷於憂惱。

[般若]如是善業熟,則受於天樂,善時既盡已,樂受則亦失。


5.78.

ṛtau ṛtau yathā vṛkṣe parṇajāyate 'nekaśaḥ /

vyatīte tu śubhe kāle śīryate tat samantataḥ // Dhs_5.78 //

[日稱]如樹當滋榮,密葉而彌布,過彼時分已,悉見其衰落。

[般若]時節如樹林,生時甚敷榮,時節既過已,一切皆墮落。


5.79.

yathā parṇopamādetanna saukhyamabhayaṃ bhave /

śīryate satataṃ saukhyaṃ nāsaukhyaṃ vidyate dhruvam // Dhs_5.79 //

[日稱]輪迴如彼樹,諸天則為葉,由著欲樂故,為無常散壞。

[般若]諸天如樹葉,樹如受樂處,受樂則有墮,無有常樂者。


5.80.

prābṛṭkāle yathā varṣamākāśe na nivartate /

tathā saukhyamidaṃ sarva gacchati na nivartate // Dhs_5.80 //

[日稱]又如雨際時,於空而遍灑,下已不復轉,彼樂亦如是。

[般若]猶如夏降雨,不住於空中,諸樂亦如是,念念不暫停。


5.81.

barhiṇāṃ ca yathā nādo vāyunā samudīritaḥ /

śrūyate tatpraṇāśāya tathā saukhyamidaṃ smṛtam // Dhs_5.81 //

[日稱]如響騰於外,由風而發起,虛假本來無,彼樂亦如是。

[般若]譬如孔雀鳥,風雲則出聲,風止聲則滅,天樂亦如是。


5.82.

yathā hi jvalane kṣiptaṃ dhruvaṃ kālaṃ pradahayate /

tathā vahanyupamaḥ kālaḥ kāṣṭhavaccaratāṃ smṛtaḥ // Dhs_5.82 //

[日稱]又如投火炬,則焚彼乾薪,死火極熾然,燒諸著樂者。

[般若]譬如以乾木,而置於火中,天樂亦如是,為時火所燒。


5.83.

āgatāśca gatāścaike śataśo 'tha sahastraśaḥ /

saṃvego na bhavatyeṣā tṛṣṇayā mohitāstathā // Dhs_5.83 //

[日稱]無量百千生,於輪迴往返,為貪癡所迷,而不生出離。

[般若]生已復歸滅,已經百千返,為愛之所欺,而無有厭心。


5.84.

yathā yathā mahāsaukhyaṃ svayaṃ bhogo yathā yathā /

tathā tathā mahad duḥkhaṃ patanāntodbhavaṃ dhruvam // Dhs_5.84 //

[日稱]於多種欲樂,縱逸而受用,為諸苦所因,滅已自當受。


5.85. jātyādi duḥkhaparamparā

jātirduḥkhā jarā duḥkhā maraṇaṃ duḥkhameva ca /

priyaiśca saha viśleṣo duḥkhasyaiṣā paramparā // Dhs_5.85 //

[日稱]謂彼生老死,及愛別離苦,如是於自他,各各無能免。

[般若]生苦及老苦、死苦亦如是,恩愛及別離,次第受眾苦。


5.86. mṛtyunā na bibhet

ekasya patanaṃ dṛṣṭvā kathaṃ nodvijate janaḥ /

mamāpi patanaṃ hyetat sarvapāpairbhaviṣyati // Dhs_5.86 //

[日稱]見一天墮落,何不生驚怖?若無善方便,我亦當如彼。

[般若]見餘天退沒,云何不生厭?我亦當墮落,決定無有疑。


5.87.

yaḥ paśyati bhayaṃ dūrāt pratipattau ca vartate /

(sa)mprāpte mṛtyusamaye na vibheti gatavyathaḥ // Dhs_5.87 //

[日稱]知已勤修作,常念於無常,是人命欲終,即無諸痛苦。

[般若]若有畏未來,隨順於法行,其人命終時,則無惡道畏。


5.88.

vibhujyamāno daunaiśca mṛtyuḥ svajanabāndhavaiḥ /

yadduḥkhaṃ mṛtyusamaye tanna śakyaṃ prabhāṣitum // Dhs_5.88 //

[日稱]彼親眷朋屬,相對懷悲感,當其大怖時,憂苦無能代。

[般若]親愛及兄弟、親友皆別離,死時眾苦集,不可得具說。


5.89.

patanāntaṃ hi maraṇaṃ patamāno yathā giriḥ /

niṣpratyanīkaṃ balavat puruṣānapakarṣati /

saṃśliṣyate mahāvegaḥ samprahārī ca sarvadā // Dhs_5.89 //

[日稱]住壽者當殞,未墮者終沒,是死力堅強,貴賤皆勾攝。

[般若]死時既至已,猶如墜山巖,大力不可避,將人入惡道。大力執持人,能壞於世間。


5.90.

taṃ jñātvā mā pramādeṣu stubadhvaṃ devasattamāḥ /

saṃśleṣayati viśleṣaṃ yauvane ca sadā jarā // Dhs_5.90 //

[日稱]若天善決了,則不生放逸,積集彼善根,而斷於諸惑。聚者散之本,少即老歸趣,

[般若]天眾既知已,當捨於放逸。和合則有離,盛色必有衰。


5.91.

jīvite ca sadā mṛtyuḥ padametat sadā sthitam /

anityenāgnināvaśyaṃ dagdhabyo yatra gocaraḥ // Dhs_5.91 //

[日稱]命為死所侵,各依之而住。是無常劫火,能爇於須彌,

[般若]有命皆歸死,一切法如是。無常大劫火,尚燒此山王。


5.92.

kalpānte kiṃ punardevā ye phenakadalīsamāḥ /

na tadasti bhavet kiñcid yad jñānaṃ saṃskṛtaṃ calam // Dhs_5.92 //

[日稱]況復諸天人,類芭蕉聚沫。當知有為法,自性非安住,

[般若]何況諸天身,如水沫芭蕉。諸行皆遷動,生法悉無常。


5.93.

yannityaṃ (ca) sukhaṃ vā syādetatsthānaṃ na vidyate /

upasthitamiva jñeyaṃ maraṇaṃ sarvajantubhiḥ // Dhs_5.93 //

[日稱]若常若快樂,何有於少分?世間諸眾生,皆知死非遠,

[般若]如是諸法中,求樂不可得。


5.94.

yasmāt tasya pratīkāraḥ sarvopāyairna śakyate /

rūpaṃ kṣaṇikameteṣāṃ vayo 'pi kṣaṇikaṃ tathā // Dhs_5.94 //

[日稱]無方便免脫,不起對治道。謂自他形色,何能得久住?

[般若]此天身色空,年少亦復然。


5.95.

kṣīyate ca tathā saukhyaṃ na ca buddhayantyamedhasaḥ /

yadā tat sarvameteṣāmanekaṃ śubhalakṣaṇam // Dhs_5.95 //

[日稱]癡暗無覺知,快樂亦如此。一切諸有情,不修淨善業,

[般若]樂念念向盡,愚癡故不覺。如此天一切,無量妙善相。


5.96.

janmataḥ kālacakreṇa paripāṭayā vināśitam /

tathaivaitat purā naṣṭamanekaśatalakṣaṇam // Dhs_5.96 //

[日稱]皆為生死輪,分裂而破壞。具百千種類,剎那皆喪滅,

[般若]時輪所劈割,令身分散壞,如彼天身命,無量百種相。


5.97.

tathaitadapi janmaiṣāṃ mṛtyurājo hariṣyati /

pramādamanasāṃ hyeṣāṃ nityaṃ sukhavihāriṇām // Dhs_5.97 //

[日稱]當知有生者,咸為死所伏。若人意思惟,常樂行放逸。

[般若]以其業盡故,死王之所殺。此天受樂久,恒常心放逸。


5.98.

nidhanāya kālapāśo 'yamabhyeti sukhanāśakaḥ /

sukhārogyabalaprāṇapriyaviśleṣakārakaḥ // Dhs_5.98 //

[日稱]匱乏無樂因,徒為焰摩攝,恃形色勇健,著樂即散失。

[般若]自羂之所繫,將欲壞其樂。樂及安力命,能令愛別離。


5.99.

balavanmṛtyurājo 'sau samīpamupasarpati /

yaḥ samīpagato hyeṣāṃ pramattānāmanekaśaḥ // Dhs_5.99 //

[日稱]大力焰摩羅,是人樂親近。若近焰摩羅,為最極鄙劣。

[般若]死王力甚大,在近臨欲至。若多放逸者,天羂臨欲到。


5.100. sukhanāśaḥ suniścitaḥ

jīvitaṃ saha saukhyena tvaritaṃ nāśayiṣyati /

dīrghakālamidaṃ dhvastaṃ pramādāpahatāḥ surāḥ // Dhs_5.100 //

[日稱]快樂與壽命,速疾皆消殄,若天著欲樂,長時廢善因。

[般若]必來奪樂命,速疾壞令盡。此久時破壞,常放逸行天。


5.101.

nāvabuddhayanti mohāndhāḥ saukhyena pratibodhitāḥ /

yadā hīnaprabhāhyete vihvalendriyacetasaḥ // Dhs_5.101 //

[日稱]盲瞑無覺知,彼為欲欺誑。無威德光明,根昧心散亂。

[般若]著勝樂未覺,為樂之所誑。此天失光明,諸根心劣減。


5.102.

yamalokaṃ patiṣyanti tadā jñānasya tatphalam /

jīyate bata kālo 'yaṃ kṣaṇikaṃ ca yathā sukham // Dhs_5.102 //

[日稱]從彼夜摩天,隨業而墮落,快樂暫時住,衰老常切身。

[般若]墮於閻羅處,彼時則知果。此身念念變,樂念念無常。


5.103.

tathāpi raktamanaso nāvabuddhayantyacakṣuṣaḥ /

ramyād ramyataraṃ yānti nityaṃ sukhavihāriṇaḥ // Dhs_5.103 //

[日稱]若生染著心,彼無目無智,於上妙快樂,受用無厭捨。

[般若]猶故染心天,無眼故不見。從愛至勝愛,恒常受行樂。


5.104.

prayāsyanti yathā hayete mṛtyurājo hariṣyati /

jarā jātivipattīnāṃ yo na mūḍho viṣīdati // Dhs_5.104 //

[日稱]不覺剎那間,死怖忽來至。愚夫無止足,不念於老死。

[般若]若死王來至,不能到樂處。不知生死老,心見不生怖。


5.105.

sa paścāt mṛtyusamaye tapyate (hīnacetasā) /

sukhaṃ deveṣu samprāpya (tadetad) guṇasammatam // Dhs_5.105 //

[日稱]於後命欲終,悔惱徒如是,又天中快樂,思惟即獲得。

[般若]彼後欲死時,於自業生悔。


5.106.

kṛtahutaṃ vināśāntaṃ kṣaṇikaṃ jīvitaṃ calam /

yathā hi yad vināśāntaṃ tathaiṣāmapi jīvitam // Dhs_5.106 //

[日稱]當其墮滅時,彼樂何所往?快樂速遷謝,壽命亦復然。

[般若]前身受樂時,彼身集功德,念念命不住,彼壞何處去?


5.107.

acireṇāpi kālena bhaviṣyati na saṃśayaḥ /

yāvannāyāti maraṇaṃ yāvad buddhiranāvilā // Dhs_5.107 //

[日稱]不久於自身,定得無疑惑,若於強健時,淨惠心明了。

[般若]如彼人身壞,天命爾不疑。乃至未死來,意常不錯亂,


5.108. manasā dharmaratiḥ kāryā

tāvaddharmarataṃ dhārya manobalena dhīmatā /

sarvajīvitanāśāya sarvasaukhyakṣayāya ca // Dhs_5.108 //

[日稱]樂求於正法,此為具智者,一切樂有盡,一切愛有離。

[般若]黠慧意樂法,皆隨順法行。一切命皆失,一切樂皆盡。


5.109. priyaviyogaḥ niścitaḥ

sarvapriyaviyogāya mṛtyurāśrayameti ca /

tasminnāpte mahādhyāne mṛtyuḥ paramadāruṇaḥ // Dhs_5.109 //

[日稱]一切命有終,未死當修學,死怖極險惡。

[般若]一切愛別離,汝死時欲至。死為第一惡,到曠野大道。


5.110.

nānyat trāṇamṛte dharmāt tasmād dharmarato bhavet /

upapannasya devasya yā prītirupapadyate // Dhs_5.110 //

[日稱]唯法能捄拔,是故常愛樂,得生安隱處,由樂正法故,得生於天中。

[般若]更無如法歸,故應隨順法。始初生天子,若愛此生樂。


5.111.

nāsau cyavanaduḥkhasya kalāmarhati ṣoḍaśīm /

mṛtyukāle samutpanne na kaścit kasyacit tathā // Dhs_5.111 //

[日稱]若彼退滅時,則無於少苦,凡夫死將至,其心無少樂。

[般若]彼不及退苦,十六分中一。若至死到時,更無餘同伴。


5.112. sarvasya nāśatvam

na ca gacchantimapyekaṃ padamekaṃ hi gacchati /

yadā jātaṃ tadāramya naro mṛtyuparāyaṇaḥ // Dhs_5.112 //

[日稱]朋友雖眾多,一步無隨者,若生前所作,臨終悉現前。

[般若]死後異處去,無有共行者。眾生心種種,若干心性欲,

[般若]如是異異業,造作生死縛。乃至即生時,必定已屬死。


5.113.

nānāmohaparītastu bhayametanna vidyate /

yadā te cyavanaṃ prāpte bhavabhogakaraṃ param // Dhs_5.113 //

[日稱]恐怖唯自知,眷屬空圍繞,又彼命將盡,於他起分別。

[般若]種種癡覆心,於此不知怖 ,若退時已到,能破第一有。


5.114.

tadā vindati mūḍhātmā yad bhayaṃ mṛtyujaṃ mahat /

viṣayoragasandaṣṭā tṛṣṇā viṣavimohitā // Dhs_5.114 //

[日稱]癡執為我所,於死生大怖,境界如蛇螫,貪毒如悶絕。

[般若]彼癡心不覺,死苦之可畏。歡喜生放逸,數數受生死,

[般若]癡者不覺知,境界能誑天。境界蛇能齧,境界愛生癡。


5.115.

na vindanti sadā devāścyavanānte mahad bhayam /

cyavanti ca tathā duḥkhamutpādayanti dehinām // Dhs_5.115 //

[日稱]諸天不了知,為死所侵暴,又彼天中滅,或生於人中。

[般若]天常不覺知,退時大怖畏。生苦最為大,退無如是苦。


5.116.

yathopapattiścyavanaṃ devānāṃ samprajāyate /

karmavāyusamudbhrāntaṃ prayogeṇa ca duḥkhitam // Dhs_5.116 //

[日稱]應當諦思惟,生滅苦相逐,隨逐於業風,受方便苦惱。

[般若]如是大生苦,唯天中成就。業風之所吹,輪轉受大苦。


5.117.

puruṣaṃ nayate mṛtyuravaśaṃ (sukhavañcitam) /

na mātaro na pitaro na mitrāṇi na bāndhavāḥ // Dhs_5.117 //

[日稱]世有彼正人,當降心免死,非父母親屬,及朋友僕從。

[般若]丈夫死所將,心誑不自在,非父亦非母,非知識非親。


5.118.

sahāyatāṃ vrajantīyaṃ puruṣaṃ kālacoditam /

asahāyo janaścāyaṃ janaḥ prakṛtivañcitaḥ // Dhs_5.118 //

[日稱]是人命終時,慘然而獨往,本性自欺誑,當死無儔侶。

[般若]若死時既至,無有同伴者,本性如是誑,一切無伴侶。


5.119. mana eva pāśabandhanam

kevalaṃ tu manaḥpāśairbandhanairbadhyate janaḥ /

na janaḥ svajanaśceha trātā bhavati kasyacita // Dhs_5.119 //

[日稱]於眷屬妻孥,一心空繫念,又彼諸親族,無一能捄度。

[般若]唯意如是惡,各各迭相誑。非餘亦非親,而能為救者。


5.120.

gṛhīta iva keśeṣu mṛtyunā dharmamācaret

mṛtyukāle samutpanne svajano 'pi yathā janaḥ /

yastvaṃ paśyasi devānāṃ sukhametanmahodayam // Dhs_5.120 //

[日稱]惶怖無所依,相視如閑者。

[般若]死時既到已,親亦如非親,汝若見非親,亦受大快樂。


5.121.

tat prasahyamahādevo mṛtyurājo hariṣyati /

tvaritaṃ yāti janmedaṃ na ca vindati bāliśaḥ // Dhs_5.121 //

[日稱]愚夫無識知,今生枉虛過。

[般若]死王力自在,公奪大樂去。境界令心迷,常為欲所使,雖未覺苦惱,必定得不疑。


5.122.

paścāttu vyasane prāpte prativindanti duḥkhinaḥ /

yadi duḥkhādbhayaṃ tvaritaṃ yadi mṛtyubhayaśca yaḥ // Dhs_5.122 //

[日稱]後世轉辛酸,各受其苦報,若於苦生怖,於死何不然?


5.123.

dharme hi kriyatāṃ buddhirevaṃ sukhamavāpsyatha /

vināśāntaṃ sadā saukhyamanityaṃ sarvataścalam // Dhs_5.123 //

[日稱]志求於正法,當得真常樂,諸天著樂故,暗鈍不明了,一切悉無常,快樂何久住?


5.124. devatvaṃ patanāntam

sarvadevakṛtaṃ saukhyaṃ na ca vindanti mohitāḥ /

abhūtvā ca cyavantyete bhūtvāvaśyaṃ hi cañcalāḥ // Dhs_5.124 //

[日稱]幻法即遷流,實相常不動。


5.125.

devāḥ patanabhāvāya dharmateyaṃ vyavasthitā /

pramattāḥ kāmabhogeṣu ye devāścalamānasāḥ // Dhs_5.125 //

[日稱]諸天捨宮殿,由不依正法,若波心動亂,耽迷於五欲。

[般若]若天搖動心,如放逸欲樂,


5.126.

na paśyanti surāstīvraṃ vyasanāntaṃ hi jīvitam /

yadaiva jāyate devastadaiva maraṇāya saḥ // Dhs_5.126 //

[日稱]不知命邊際,當受其磣毒,或彼天中沒,復生於餘天。

[般若]於退不生怖,必定退天處。若天天處生,後必定有退;


5.127. śreyase matiḥ karttavyā

divasānte yathā rātriravaśyaṃ pratipadyate /

divasaṃ jīvitaṃ proktaṃ rātriḥ sthānmaraṇopamā // Dhs_5.127 //

[日稱]終當有墮時,若晝盡有夜,晝則同彼命,夜乃譬諸死。

[般若]如晝日盡時,必定有夜至。晝日則如命,夜分則如退。


5.128.

tasmāt tadubhayaṃ jñātvā śreyase kriyatāṃ manaḥ /

tadetadartha nṛṇāṃ hi strīrāgavaśavartinām // Dhs_5.128 //

[日稱]了知彼二相,於心善修作,欲境縛眾生,長時不自在。

[般若]既知此二種,應念不生死。


5.129.

tadiṣṭaṃ mṛtyusainyena prasahayamavamarditam /

bhāvābhāvādibhirmūḍhān vañcayitvā striyo narān // Dhs_5.129 //

[日稱]即為彼死魔,不久而消伏,女人多諂惑,美語相承奉。


5.130.

prayānti mṛtyusamaye svakarmaphalabhoginaḥ /

padmopavanaśaileṣu nadīnāṃ nirjhareṣu ca // Dhs_5.130 //

[日稱]愚人於死時,業報當自受,昔於勝園林,香風淨池沼。


5.131.

bahuśaḥ krīḍanaṃ kṛtvā kūpāyābhigatāḥ priyāḥ /

avaśyambhāvi maraṇamavaśyaṃ ca viyogitā // Dhs_5.131 //

[日稱]縱逸多嬉遊,快樂知何所?彼樂定變異,此身定當沒。


5.132.

tathāpi nāma puruṣā nityaṃ rāgavaśānugāḥ /

sukhitaṃ duḥkhitaṃ vā(pi) jīrṇamanyatra yauvanam // Dhs_5.132 //

[日稱]如何名丈夫?常為貪所使,或苦及快樂,長幼與衰老。

[般若]若樂若苦惱,若老若少年。


5.133. mṛtyurājo 'vamardati

duṣkulīnaṃ kulīnaṃ vā mṛtyurājo 'vamardati /

surūpaṃ vā virūpaṃ vā balavantaṃ tathābalam // Dhs_5.133 //

[日稱]若勝劣種族,為無常所伏,或端正醜陋,及有力無力。

[般若]若大姓小姓,死王皆能殺。若端正若醜,若大力小力。


5.134.

sanāthaṃ naṣṭanāthaṃ vā mṛtyurājo 'vamardati /

rājānaṃ vā tathā mṛtyuḥ gṛhiṇaṃ vā tathā yatim // Dhs_5.134 //

[日稱]若親與非親,為無常所伏,或王者使命,及長者營從。

[般若]若獨若有主,死王皆能殺。若王若僮僕,若俗若出家。


5.135.

krūraṃ vā mṛdukaṃ vāpi mṛtyurājo 'vamardati /

nirdhanaṃ vā daridraṃ vā saguṇaṃ nirguṇaṃ tathā // Dhs_5.135 //

[日稱]若柔軟剛強,為無常所伏,或貧乏富饒,及有德無德。

[般若]若堅若軟者,死王皆能殺。若富若貧窮,若功德若無。


5.136.

striyaṃ vā puruṣaṃ vāpi mṛtyurājo 'vamardati /

pravāsinaṃ gṛhasthaṃ vā jale vāpi sthalesthitam // Dhs_5.136 //

[日稱]若男若女等,為無常所伏,或客或主宰,及水陸所居。

[般若]若男若女等,死王皆能殺。若行若在家,若水中若陸。


5.137.

sthitaṃ vā giriśṛṅgeṣu mṛtyurājo 'vamardati /

jāgarantaṃ tathā suptaṃ bhuñjānaṃ vā tathā sthitam // Dhs_5.137 //

[日稱]若住諸山峰,為無常所伏,或寢寐惺寤,及飲食宴處。

[般若]若在山峯住,死王皆能殺。若睡若[-+]寤,若食若不食。


5.138.

pramāthī sarvalokasya mṛtyurājo 'vamardati /

bhūmisthaṃ (vā) vimānasthaṃ videśasthaṃ tathā gṛhe // Dhs_5.138 //

[日稱]若往若來者,為無常所伏,或空居地上,及中夏邊夷。

[般若]能歷亂世間,死王皆能殺。若在下在上,若在傍廂住。


5.139.

krakacaḥ kālacakro 'yaṃ mṛtyurājo 'vamardati /

bhāgyavantaṃ tathā dhanya nistriśaṃ (caiva) dharmikam // Dhs_5.139 //

[日稱]如輪鋸不停,為無常所伏,或具智豐財,精勤并放逸。

[般若]時輪無障礙,死王皆能殺。若吉若不吉,若法非法行。


5.140.

rogiṇaṃ svasthadehaṃ vā mṛtyurājo 'vamardati /

caṇḍaṃ suśīlinaṃ cāpi kadarya dhaninaṃ tathā // Dhs_5.140 //

[日稱]若病若輕安,為無常所伏,或暴惡仁慈,儉約與奢侈。

[般若]若病若不病,死王皆能殺。若惡者善者,若慳若不慳。


5.141.

pramattamapramattaṃ vā mṛtyurājo 'vamardati /

nārakeyaṃ tathā pretaṃ tiryañco manujaṃ tathā // Dhs_5.141 //

[日稱]若覺悟癡迷,為無常所伏,或地獄餓鬼,及傍生人趣。

[般若]若放逸若不,死王皆能殺。若地獄餓鬼,若畜生若人。


5.142.

anivṛttabalotsāho mṛtyurājo 'vamardati /

kāmadhātau ca ye devā rūpadhātau ca ye sthitāḥ // Dhs_5.142 //

[日稱]若懈怠勇猛,為無常所伏,若欲界諸天,及色界安住。

[般若]大力不休息,死王皆能殺。若欲界諸天,若色界天等。


5.143.

tān sarvān hi pratibalān mṛtyurājo 'vamardati /

ārūpyeṣu ca ye devāḥ samāpattiniveśakāḥ /

tān sarvānapi vai devān mṛtyurājo 'vamardati // Dhs_5.143 //

[日稱]由無力能故,為無常所伏,若無色天人,住三摩鉢底,彼皆無力能,為無常所伏。

[般若]彼天悉大力,死王皆能殺。若無色界天,三摩跋提生,彼天悉大力,死王皆能殺。


5.144. sarva vināśāntam

yad jātaṃ saṃskṛtaṃ kiñcid tad vināśāntameva hi /

tannāsti saṃskṛtaṃ kiñcid yasya nāśo ca vidyate /

mṛtyorbalamidaṃ jñātvā kāmadoṣaṃ ca sarvataḥ // Dhs_5.144 //

[日稱]若法從因生,彼定當散壞,未見諸所作,而能常住者,五欲諸過失,惠力能除斷。

[般若]有生皆無常,一切必破壞,一切有為法,破壞則不疑。見死力如是,若見欲過患。


5.145.

tṛṣṇayā vañcanaṃ cāpi viramadhvaṃ bhavārṇavāt /

tadaitad vyasanaṃ matvā mṛtyorapi calācalam // Dhs_5.145 //

[日稱]若離彼貪愛,得出於有海。謂彼情非情,終歸於磨滅。

[般若]見愛染語已,則離生死海。初時有味堅,貪著欲境界。

[般若]由之入地獄,猶如蛇舌舐。見此處退已,知死王大力。


5.146. sudāntaṃ kriyatāṃ cittam

sudāntaṃ kriyatāṃ cittaṃ yenedaṃ bhrāmyate jagat /

vanopavanaśailebhyo vimānebhyaśca sarvataḥ // Dhs_5.146 //

[日稱]了世相如是,心當樂寂靜。園林諸寶山,宮殿妙嚴飾。

[般若]心則善調伏,知心有此過。園林山等中,若在堂中住。


5.147.

sarvadevāḥ paciṣyanti kālāgnivinipātitāḥ /

pramādamanaso mūḍhā bhūyo viṣayajihimatāḥ // Dhs_5.147 //

[日稱]劫火洞燒然,諸天咸退沒。愚癡心放逸,境界何窮極。

[般若]一切天皆退,為時火所燒。若為境界覆,癡故放逸行,


5.148.

tṛṣṇāpāśena sambaddhā devāḥ yāsyanti durgatim /

rabhasaṃ jīvitaṃ saukhyaṃ prayāti khalu dehinām // Dhs_5.148 //

[日稱]愛索縛如啞,從彼而墮落。壽命與喜樂,于是而棄捨。

[般若]愛羂縛此天,將入惡道去。一切諸眾生,命樂速不停。


5.149.

na ca vindanti vibudhā jātyandhā iva satpatham /

jalabudbudasaṃkāśaṃ jīvitaṃ sarvadehinām // Dhs_5.149 //

[日稱]盲瞑無所見,迷失於正道。又一切眾生,命若浮漚起。

[般若]癡者不覺知,如生盲於道,一切眾生命,如水沫不異,


5.150.

nadītaraṅgacapalaṃ yauvanaṃ vyativartate /

anityā (hi)kaṭākṣekṣāpraduḥkhāstuṣitāḥ surāḥ // Dhs_5.150 //

[日稱]為欲浪傾搖,壯色何能久?彼兜率天人,無常火所逼。

[般若]如河流波動,少年亦如是。無常天狗瞬,燒兜率陀天。


5.151. rāgasya heyatvam

nirvāyatyavaśo dīno dīpaḥ snehakṣayādiva /

karmakṣayaparikṣipto dvādaśāro mahābalaḥ // Dhs_5.151 //

[日稱]油盡滅燈光,迅速亦如此。業果如其輪,十二支如輻。

[般若]不自在故滅,如燈油炷盡,業力之所推,大力十二輻。


5.152.

dharmacakro bhavatyeṣa nipātī syānna cañcalaḥ /

vicitraviṣayāramyā anekasukhamaṇḍitāḥ // Dhs_5.152 //

[日稱]各為因所牽,生滅同旋轉。棄天中妙樂,莊嚴勝境界。

[般若]業輪之所轉,上下不停住,取種種境界,無量門莊嚴。


5.153. kālagrāsāḥ sarve bhavanti

tuṣitāḥ patanti vivaśāḥ kālasya vaśamāgatāḥ /

kālasya vaśamāpannā yathā rohanti pādapāḥ // Dhs_5.153 //

[日稱]復受彼輪迴,為滅所降伏。由滅所伏故,則增長苦本。

[般若]天如是時到,則成就天樂;如是復時到,還退不自在。


5.154.

te punaḥ kālamāsādya bhavanti vigatatviṣaḥ /

yathā kālaṃ samāpadya bhavanti sukhitāḥ surāḥ // Dhs_5.154 //

[日稱]循環三界中,無能免諸苦。彼天墮落,餘天則生喜。

[般若]業於時到時,流轉於世間,以時自在故,樂者還受苦。


5.155.

punastamaiva saṃsṛtya patanti vivaśā hi te /

karmakālaṃ samāsādya loko 'yaṃ parivartate // Dhs_5.155 //

[日稱]又由是恚惱故,流轉無休息。福盡力還墜,漂淪於有海。


5.156.

sukhaṃ vrajati duḥkhaṃ hi kālasya vaśamāgataḥ /

yadvṛttaṃ prākśubhaṃ karma tacca duṣṭamahodayam // Dhs_5.156 //

[日稱]若樂若苦因,自受無差忒。由昔修善業,得生於諸天。


5.157.

tadidaṃ bhuñjate svargaṃ kṣīyate ca tataḥ punaḥ /

sahetukasya sarvasya kṣaṇikasya viśeṣataḥ // Dhs_5.157 //

[日稱]著樂廢淨因,漸次而消盡。彼因不增長,其福豈能久。


5.158.

anityatāparāmarśo nāsau bhavati sarvataḥ /

ye bhāvāḥ saṃskṛtā nityāḥ sarve te vipralobhinaḥ // Dhs_5.158 //

[日稱]皆由於無常,一切都散失。諸有為色相,悉虛假無常。


5.159.

vipralobhya janaṃ yāti dharmateyaṃ vyavasthitā /

śīghrasrotā yathā nadyastathā saukhyaṃ śarīriṇām // Dhs_5.159 //

[日稱]眾生著妄心,不樂依正法。諸天耽欲樂,迅速如瀑流。

[般若]猶如此水流,天樂亦如是。


5.160.

kṣaṇikaṃ jīvitaṃ sarva na ca vindanti bāliśāḥ /

jarā vyādhiśca mṛtyuśca vipattiḥ karmasaṃkṣaye // Dhs_5.160 //

[日稱]壽命剎那間,愚癡而不悟。自作不善業,而招於老死。

[般若]命念念不住,癡故不覺知,老病死等故,能令業盡退。


5.161.

bhavantyetāni devānāṃ nityānāṃ kāmacāriṇām /

nāyurdhruvaṃ bhavatyeva na saukhyaṃ triṣu dhātuṣu // Dhs_5.161 //

[日稱]彼天不正知,常追求欲境。三界有何樂?一切皆無常。

[般若]天不離此法,常隨逐欲行,命則非是常,三界樂亦爾。


5.162.

na (ca) vindanti vivaśā devāḥ kāmena mohitāḥ /

varṣadhārā yathākāśe duḥsthā bhavati sarvataḥ // Dhs_5.162 //

[日稱]為癡之所盲,不能尋出要。譬如虛空中,降澍於洪雨。

[般若]天癡為欲誑,如是不覺知,如空中水渧,必墮而不停。


5.163.

tathā saukhyamidaṃ sarva varṣadhāropamaṃ sadā /

vāyunā pāṃsavo yānti anyonya parighaṭṭitāḥ // Dhs_5.163 //

[日稱]勢速無暫停,快樂亦如是。如風飄塵沙,於空而暫住。

[般若]一切樂如是,與雨渧不異,如風吹塵土,迭互競相推。


5.164.

bhrāmyate gagane 'vaśyastathā śleṣaḥ śarīriṇām /

suciramapi saṃramyaṃ nityatā nāsti dehinām // Dhs_5.164 //

[日稱]惑業以成形,而不知所墮。眾生無有常,快樂亦非久。

[般若]轉於虛空中,身轉亦如是。久時受此樂,此樂非常法。


5.165.

acintyārthe saukhyamidaṃ na ca vindanti bāliśāḥ /

vāteritaṃ tu yat saukhyaṃ vināśāntaṃ bhaviṣyati // Dhs_5.165 //

[日稱]愚人無正思,彼樂不可得。增長諸欲樂,則為流轉因。

[般若]一切皆無常,而天不覺知。此樂且相續,必當有斷時,


5.166. sukhasya duḥkhamiśritatvam

vināśaṃ naiva budhyanti kāminaścittavañcitāḥ /

duḥkhamiśraṃ sukhamidaṃ pracchannamiva vidyate // Dhs_5.166 //

[日稱]若不善了知,當為彼破壞。謂彼苦與樂,相須而止住。

[般若]為欲心所誑,不覺知失壞。此樂雜苦樂,隱覆故不覺。


5.167.

padmamālāparicchinno viṣapūrṇo yathā ghaṭaḥ /

odanaṃ viṣasammiśraṃ maraṇāntaṃ (hi) tat tathā // Dhs_5.167 //

[日稱]猶如妙花鬘,而覆於毒虺。如毒和美饌,食已即當死。

[般若]如蓮花鬘中,毒蛇不可見。猶如雜毒飯,食者被殺害。


5.168.

tathā saukhyamidaṃ sarva tasmāt tat parivarjayet /

ādau madhye tathā cānte narakāya bhaviṣyati // Dhs_5.168 //

[日稱]若著於欲樂,定沈彼惡趣。

[般若]此樂一切爾,必當墮地獄。


5.169. utpādasthitibhaṅgāni sarvāṇi vastūni

utpādasthitabhṅgāntaṃ sarva saṃskṛtamucyate /

sarva ca saṃskṛtaṃ saukhyaṃ nanu bhaṭṭārameva tat // Dhs_5.169 //

[日稱]一切有為相,皆歸生住滅。彼樂亦復然,意妄生其愛。

[般若]有為生住滅,皆是無常故;一切有為樂,亦如是無常。


5.170.

bhaṭṭārañca vilāsaśca (su)vyayakṣaṇikaṃ tathā /

sukhaṃ ca jīvitaṃ sarva tasmāt tat parivarjayet // Dhs_5.170 //

[日稱]由虛妄生貪,即剎那流轉,快樂與壽命,不久而棄捐。

[般若]雖壞而生貪,念念動不住,樂命皆如是,是故應捨離。


5.171.

ādau madhye tathā cānte śreyasyeva manaḥ sadā /

sudāntaḥ śuddhacitasya mṛtyukāle na sīdati // Dhs_5.171 //

[日稱]若樂行諸善,初中後無懈,由意寂靜故,當死無憂悔。

[般若]初中後等時,心常作利益,利益常調者,死時不怯怖。


5.172. maraṇasyāvaśyambhāvitvam

avaśyambhāvi maraṇaṃ priyasya ca viyogatā /

na ca cintayataḥ kāle viṣaye vipralobhinaḥ // Dhs_5.172 //

[日稱]形色必當盡,恩愛終別離,愚者無思慮,常著欲境界。

[般若]有生必有死,亦有愛別離,愚者不思惟,為境界所誑。


5.173.

jarāmaraṇacakraṃ tamaviṣahyaṃ sudāruṇam /

pādapān devagān sattvān na ca buddhayantyacakṣuṣaḥ // Dhs_5.173 //

[日稱]老死如輪轉,迅速難防護,眾生無智眼,即為彼分裂。

[般若]此之老死輪,極惡叵調伏,譬無救眾生,無眼不覺知。


5.174. sarvasya jātasya cyavanaṃ bhavati

cyavamānasya devasya vikalendriyacetasaḥ /

yad duḥkhaṃ sukaraṃ tasya naupamyamiha vidyate // Dhs_5.174 //

[日稱]彼天墮落時,根識皆惛亂,眷屬皆捨棄,彼苦無相似。

[般若]牟尼說五根,空而無自體,多有無常苦,自體是病處。

[般若]如是見知已,則應捨離欲;彼寂靜智慧,則近涅槃住。

[般若]彼欲退天者,根心皆動亂,爾時苦受生,不可得譬喻。


5.175.

yathā yathā mahat saukhyaṃ tṛṣṇopahatacetasaḥ /

tathā tathā mahad duḥkhaṃ cyavamānasya duḥsaham // Dhs_5.175 //

[日稱]受彼彼欲樂,貪著心無厭,於此命終時,受種種苦惱。

[般若]如是受大樂,如是愛憎心,彼天欲退時,如是受大苦。


5.176.

kṛtvā hi saṃskṛtaṃ karma na jñātvā karmaṇaḥ sthitiḥ /

mṛtyukāle samutpanne paścāttāpena dahayate // Dhs_5.176 //

[日稱]若人作善業,定免於惡道,於後命臨終,則無諸憂怖。


5.177. mṛtyoḥ pūrvameva svahitamādheyam

yāvannāpyeti maraṇaṃ yāvacca kṣaṇasampadaḥ /

tāvat svahitamādheyameṣa mārgaḥ sukhāvahaḥ // Dhs_5.177 //

[日稱]乃至未遷謝,福報皆具足,自獲彼大利,此第一安隱。

[般若]諸有死未來,諸有離八難,皆應作利益,此道能得樂。


5.178.

cyavanaṃ devalokeṣu maraṇaṃ narabhūmiṣu /

viditvā kaḥ pumān āsthāṃ kuryātsopadrave bhave // Dhs_5.178 //

[日稱]諸天謂墮落,人間名夭喪,既知彼無常,何復造諸惡?

[般若]天中地處退,人地中死亡,何人如是知,不厭離生死。


5.179. sarva vināśi

tailavartipraṇāśena dīpanāśo yathā dhruvam /

karmakriyā tathā kasya vinipātaḥ surālayāt /

bhittināśo yathāvaśyaṃ cittanāśo dhruvaṃsthitaḥ // Dhs_5.179 //

[日稱]譬若油炷盡,即知燈定滅,福業若消亡,退失天宮殿。如壁施彩繪,壁毀畫寧存。

[般若]如油盡燈滅,身命亦如是,以本業盡故,天中必定退。如壁破壞時,依壁畫亦滅。


5.180.

karmanāśāttathā saukhyamavaśyaṃ vinipadyate /

kṣīṇapuṇyāḥ nipatyante devāḥ sarve surālayāt // Dhs_5.180 //

[日稱]樂壞福衰微,墮落無疑惑。諸天捨勝處,著樂故如此。

[般若]如是業盡故,天樂則無有。天於彼天處,福業盡則退。


5.181.

anityataiṣāṃ sarveṣāṃ sattvānāṃ vinipātikā /

mṛtyuḥ pivati bhūtāni jarā pivati yauvanam // Dhs_5.181 //

[日稱]一切諸有情,當悟無常法。生者死所吞,盛為衰所逼。

[般若]一切法無常,眾生悉破壞。皆無常不定,命速不久住。

[般若]死力勢甚大,而天不覺知。死王吞眾生,衰老飲少年。


5.182.

vyādhiḥ pivati cārogyaṃ na ca loko 'vabudhyate /

upapannāḥ subahuśaḥ pratītāścāpyanekaśaḥ // Dhs_5.182 //

[日稱]四大忽增損,病惱何由免?若生有眾多,滅亦無限量。

[般若]病至滅強健,世間無知者。有無量種生,有無量種退。


5.183.

jāyate jīryate cāyaṃ cyavane copapadyate /

na kṣaṇo 'sti muhūrto vā parivartastathāpi vā // Dhs_5.183 //

[日稱]滅已復還生,生已即衰老。於剎那頃刻,大怖即將至。

[般若]如生老亦然,世間無知者。無有一念間,無一時一日。


5.184.

yatra mṛtyurvilambena na ca loko 'vabudhyate /

upapannāstu bahuśaḥ pratītāścāpyanekaśaḥ // Dhs_5.184 //

[般若]死無時處住,世間無知者。已數數受生,亦曾數數退,

[般若]癡天迷境界,世間無知者。此有輪如籠,貪著於愛欲,

[般若]愛繩縛將去,世間無知者。愛過旋波中,多有分別鳥,


5.185.

yanna mṛtyuvilambaḥ syānna ca loko 'vabudhyate /

anityaṃ jīvitaṃ sarva na vilambi ca yauvanam // Dhs_5.185 //

[日稱]遷流無暫停,人何無知覺?又一切眾生,年少速變異。

[般若]此愛河寬廣,世間無知者。一切命無常,少年不停住。


5.186.

sarvabhūtānyanityāni na ca loko 'vabudhyate /

ante krameṇa naśyanti bhāvāḥ kṣaṇavilamvinaḥ // Dhs_5.186 //

[日稱]壽命倏無常,人何無知覺?由日日推遷,須臾即殞滅。

[般若]此天處亦爾,而天不覺知。諸法念不住,次第皆失壞。


5.187.

sambaddhāḥ karmasūtreṇa na ca loko 'vabudhyate /

devakoṭisahastrāṇi vanopavanasevinām // Dhs_5.187 //

[日稱]為業所牽纏,人何無知覺?百千俱胝天,自在而遊戲。

[般若]業繩所繫縛,世間不覺知。千億諸天眾,在園林遊行。


5.188.

nimīlitāni kālena na ca loko 'vabudhyate /

paṅkābhāvacarā devāḥ pramattā bhogatṛṣṇayā // Dhs_5.188 //

[日稱]彼尚有墮落,人何無知覺?又六欲諸天,貪著於快樂。

[般若]退時將欲到,世間不覺知。六欲諸天等,放逸受愛樂,


5.189.

yāsyanti vilayaṃ sarve na ca loko 'vabudhyate /

phenabudbudasaṅkāśaṃ svapnadravyopamaṃ sukham // Dhs_5.189 //

[日稱]由此而滅謝,人何無知覺?快樂如夢幻,亦同彼泡沫。

[般若]一切皆失滅,世間不覺知。樂如水沫聚,如夢所得物。


5.190.

kṣayaṃ prayāti śīghraṃ ca na ca loko 'vabudhyate /

sarvasya sarvathā sarvo vināśo niyato bhave // Dhs_5.190 //

[日稱]暫有即散壞,人何無知覺?又如彼陽焰,從妄想所起,

[般若]速滅不久停,世間不覺知。於三有聚中,一切皆當死。


5.191.

na ca bālasya saṃsārānnirvedamupapadyate /

na sarvaḥ sarvathā sarva sarvopāyaiḥ prayatnaśaḥ /

saṃtrātā bhavane prāpte mṛtyukāle sudāruṇe // Dhs_5.191 //

[日稱]愚夫處輪迴,何不生厭患?是死最可怖,無方便免脫,若舍宅天宮,孰為久安處。

[般若]愚者於生死,不能生厭離。一切必有死,皆當勤方便,死怨既來至,無有能救者。


5.192. mṛtyurityabhidhīyate

vyucchettā sarvasaukhyānāṃ duḥkhanāmākaro mahān /

viśleṣaḥ sarvabandhānāṃ mṛtyurityabhidhīyate // Dhs_5.192 //

[日稱]快樂皆棄捐,無量苦逼切,親眷悉分離,此說名為死。

[般若]能斷一切樂,能加眾苦惱,離別一切愛,是故名為死。


5.193.

bhayopanetā bhūtānāṃ duḥkhānāmudadhiḥ samaḥ /

vyāmohakarttā buddhīnāṃ mṛtyurityabhidhīyate // Dhs_5.193 //

[日稱]由癡覆正惠,趣彼大恐怖,極深廣苦海,此說名為死。

[般若]能與眾生畏,能與大苦惱,能令意迷惑,是故名為死。


5.194.

sañchettā jīvitānāmindriyāṇāṃ ca nāśakaḥ /

amṛśyaḥ sarvabhūtānāṃ mṛtyurityabhidhīyate // Dhs_5.194 //

[日稱]諸根皆昧劣,須臾命將斷,棄捨善名聞,此說名為死。

[般若]能斷保命心,能破壞諸根,眾生不能破,是故名為死。


5.195.

adhṛṣyaḥ sarvabhūtānāmajeyaḥ sarvakarmaṇām /

vināśaḥ sarvasattvānāṃ mṛtyurityabhidhīyate // Dhs_5.195 //

[日稱]於受用境界,及稱譽等事,由是皆散失,此說名為死。

[般若]眾生不能壞,諸業不能勝,令眾生失壞,是故名為死。


5.196.

avaśyambhāvi tattvānāmantakaṃ sarvadehinām /

nikāyabhāganāśo 'yaṃ mṛtyurityabhidhīyate // Dhs_5.196 //

[日稱]具決定真實,為眾生所依,能壞眾同分,此說名為死。

[般若]眾生皆悉有,決定能殺害,能令愛別離,是故名為死。


5.197.

sadeva yakṣagandharvapiśācoragarakṣasām /

kālacakravināśī (ca) mṛtyurityabhidhīyate // Dhs_5.197 //

[日稱]若天龍夜叉,及諸鬼神等,時至皆歸盡,此說名為死。

[般若]天夜叉樂神、鬼龍羅剎等,時輪皆能殺,是故名為死。


5.198.

asaṃyamī pramāthī ca bahnivat sarvadehinām /

krūraścāvinivarttyaśca mṛtyurityabhidhīyate // Dhs_5.198 //

[日稱]如惡馬奔馳,如熾火逼迫,一切無堪任,此說名為死。

[般若]惱亂難調伏,於一切如火,堅強不可避,是故名為死。


5.199.

skandhāyatananāśaśca ārupyasyātha cetasaḥ /

kāladharmo mahāveśo mṛtyurityabhidhīyate // Dhs_5.199 //

[日稱]壽煖識俱捨,蘊處皆散壞,是法最平等,此說名為死。

[般若]能壞於陰入,命氣及心意,時法大勢力,是故名為死。


5.200. śreyase matiḥ karaṇīyā na tu pramāde

sa eva dhā(ta)ve śīghraṃ vinipātāya dehinām /

śreyase kriyatāṃ yatno mā pramādeḥ manaḥ kṛthāḥ // Dhs_5.200 //

[日稱]如是諸有情,遷流無暫息,當離放逸心,勤修於善業。

[般若]其行甚駿速,破壞諸眾生,當勤修福業,勿得行放逸。


5.201. gataṃ jīvanaṃ nāyāti

yathā (hi śīghra) gamanaṃ pakṣiṇāṃ pavanasya vā /

tathā śīghrataraṃ yāti jīvitaṃ sarvadehinām // Dhs_5.201 //

[日稱]如風及飛鳥,其性極捷利,彼眾生壽命,迅速過於彼。

[般若]暴風鳥集飛,其行甚速疾,一切眾生命,速疾過於此。


5.202.

gato nivartate vāyurnivartante ca pakṣiṇaḥ /

jīvitaṃ yanniruddhaṃ tu tasya nāgamanaṃ punaḥ // Dhs_5.202 //

[日稱]風勢有迴轉,禽去亦可還,眾生命若終,空愛不復得。

[般若]風行或迴旋,鳥去時有返,命根既壞已,則無有還期。


5.203.

drutaṃ kṣīyanti karmāṇi drutamabhyeti cāntakaḥ /

avaśyambhāvi viśleṣaṃ na ca vindanti devatāḥ // Dhs_5.203 //

[日稱]形色皆變壞,福業悉銷鎔,為彼焰摩王,強力之所攝。

[般若]以業速盡故,速到於死時,必定離天處,愚者不覺知。


5.204.

anirvāyo mahāvegaścatuḥsatyanivarhaṇaḥ /

avaśyambhāvi balavāneṣa mṛtyurupaiti ca // Dhs_5.204 //

[日稱]死苦極險惡,破壞諸眾生,速疾不暫停,彼何無知覺?

[般若]大力不可遮,極惡憎眾生,死王甚勇健,必定須臾至。


5.205.

śruti pramādino devāḥ sukhena parivañcitāḥ /

na vindanti mahad duḥkhaṃ yadavaśyaṃ bhaviṣyati // Dhs_5.205 //

[日稱]諸天多放逸,著樂癡所迷,不知大苦惱,決定自當受。

[般若]天多行放逸,為樂之所誑,不覺必當得,無量大苦惱。


5.206.

saṃskṛtasya hi sarvasya samayasya viśeṣataḥ /

vināśo bhavati (cā)sau dharmateyaṃ bhave bhave // Dhs_5.206 //

[日稱]謂有為諸法,體性無有常,恐怖即隨生,展轉當破壞。

[般若]一切法無常,畢定當破壞,諸有法如是,是最可怖畏。


5.207.

jarāyauvananāśāya prāṇanāśāya cāntakaḥ /

vipattibhūtanāśāya sthitā (vai) nāśahetavaḥ // Dhs_5.207 //

[日稱]年少老所侵,命為死吞噉,由住破壞因,則生諸災橫。

[般若]老能壞壯色,死能喪身命,敗壞破資具,相對法如是。


5.208.

evaṃvidhe mahāghore vyasane (vai) mahad bhaye /

pramādino hi yad devāḥ nūnamete ca cetanāḥ // Dhs_5.208 //

[日稱]諸天放逸故,貪欲心狂亂,於如是諸惡,而不生憂怖。

[般若]於如是大惡,衰惱大怖畏,如猶行放逸,是名無心人。


5.209.

anāgatabhayaṃ yo hi paśyati jñānacakṣuṣā /

sa paṇḍita iti jñeyo viparītastu bāliśaḥ // Dhs_5.209 //

[日稱]惠眼悉明見,未來諸苦果,智者善思惟,愚夫起顛倒。

[般若]若畏未來世,則名有智眼,若與此相違,是為大愚癡。


5.210. karmakṣaye sukhasya nāśaḥ

vimūḍhamanasaḥ sarve vañcitāḥ svena cetasā /

karmakṣaye tu naśyanti dīpā snehavaśādiva // Dhs_5.210 //

[日稱]由意造諸惡,彼為自欺誑,福減命即終,如油盡燈滅。

[般若]一切心所誑,令意皆迷亂,業盡則失壞,如油盡燈滅。


5.211.

anekaviṣayāṇāṃ ca idaṃ saukhyamanuttamam /

bhuktvā karmakṣayo bhūta vinipāto bhaviṣyati // Dhs_5.211 //

[日稱]於上妙快樂,園林勝境界,受用不厭足,由是而墮落。

[般若]無量境界樂,此樂皆無常,本作業盡故,必當歸磨滅。


5.212. anityatvānavagamādadharmaratiḥ

jalataraṅgacapalaṃ jīvitaṃ yāti dehinām /

na ca budbudaniḥsāramavagacchanti bāliśāḥ // Dhs_5.212 //

[日稱]壽命匪堅固,譬若彼浮泡,倏有即還無,愚夫亦如是。

[般若]眾生命不住,猶如水濤波,無堅如水沫,而天不覺知。


5.213.

phenarāśiściraṃ tiṣṭhed upāyaiḥ katibhirnanu /

na tu devāściraṃ tiṣṭhantyanityo bhāvanamiti // Dhs_5.213 //

[日稱]如風飄聚沫,暫時猶可停,彼天若福盡,瞬息不能住。

[般若]若無風吹鼓,水沫或久住,無常天福盡,速滅不久停。

[般若]譬如燈油盡,光明亦皆無,業盡亦如是,天樂則隨滅。

[般若]無有所作業,而不失壞者,如是諸眾生,愚癡不覺知。

[般若]凡諸有生類,有生必歸滅,一切有為法,皆亦復如是。


5.214. lobhavaśādeva mṛtyorupekṣā

kṛṣyate bhūriyaṃ sarvā manujaiḥ phalakāṃkṣibhiḥ /

na ca saṃdṛśyate mṛtyurlābhasaktairapaṇḍitaiḥ // Dhs_5.214 //

[日稱]若人著欲樂,則為貪所使,展轉多希求,不知死將至。

[般若]一切犁地者,心皆希望果,癡心希利故,不覺當有死。


5.215.

kṣaṇe kṣaṇe vivardhante lobhāśā mohite jane /

na ca vindanti saṃsārāḥ kṣīyamāṇāḥ kṣaṇe kṣaṇe // Dhs_5.215 //

[日稱]由縱彼貪愛,念念則增長,寧知彼壽命,漸漸而減少。

[般若]愚者希利心,念念常增長,而不覺諸行,念念歸滅盡。


5.216. daṇḍatrayamupasaṃharati

jarādaṇḍo 'yamabhyeti yauvanāntakaro nṛṇām /

ārogyaśaktināśāya vyādhidaṇḍo 'yamāgataḥ /

daṇḍatrayamidaṃ ghoraṃ sasurāsuranāśakam // Dhs_5.216 //

[日稱]少壯倏衰朽,猶如杖捶打,安樂病來侵,損害亦如此。是三種過惡,能壞天非天。

[般若]老罰時欲至,能令少壯盡,病苦若來至,能壞於安隱。此三種惡罰,破壞天非天。


5.217.

abhyeti na ca mūḍho 'yaṃ lokaṃ paśyati bāliśaḥ /

parasparaṃ pralobhācca svajanaṃ snehacañcalam // Dhs_5.217 //

[日稱]凡夫癡所加,見已不驚怖。觀自他親屬,如涎洟不斷。

[般若]速來時欲至,愚者不覺知。天龍阿修羅、揵闥緊那羅、

[般若]羅剎毘舍闍,皆為老死壞。能令貪愛者,捨離於親里。


5.218.

mohabaddhāḥ mṛtyuṃ viyogaṃ ca nāvagacchanti

gacchatyanyonyasaṃśliṣṭo mohabaddhe jane janaḥ /

putrapautraprapautrāṇāṃ vaśagāścāpi ye narāḥ // Dhs_5.218 //

[日稱]由彼彼癡愛,互相而纏縛。若人貪種族,子孫相繼嗣。

[般若]癡愛相繫縛,輪轉於諸有,子孫及子孫,如是種子等;人為愛所誑,一切皆當失。


5.219. karmaskandhasya duḥkhāvahatvam

sarve tena bhaviṣyanti tvaṃ tu saṅgena bādhyase /

jīvitāntakaraḥ śatrurna viśaṅko mahābalaḥ // Dhs_5.219 //

[日稱]彼如繭自縛,畢竟何所得?壽命難保護,死冤有大力。


5.220.

so 'vilambī mahāvego mṛtyureṣo 'bhyupaiti ca /

calācalavidhirjñeyaḥ karmaskandhairnidarśitaḥ // Dhs_5.220 //

[日稱]勢速不暫停,剎那即相近。


5.221. devādīnāṃ kṣayo bhavati

devanāgāḥ (sa)gandharvā piśācoragarākṣasāḥ /

na śaktāścyavane kṣāntaṃ balaṃ tasya tathāgatam // Dhs_5.221 //

[日稱]非天人修羅,鬼神諸異類,唯除佛世尊,餘無力能伏。


5.222. tattvadarśako durgatiṃ nādhigacchati

calācalavidhirjñeyaḥ karmaṇā tattvadarśakaḥ /

aliptaḥ pāpakairdharmairna sa gacchati durgatim // Dhs_5.222 //

[日稱]善了力無力,顯示真實法,不造諸罪因,永離彼險道。

iti anityatāvargaḥ pañcamaḥ


1.無常品第五

盡快樂邊際,一切無有常,若自生愛樂,應知當棄捨。

是死怖可畏,迅速難防護,或於戲笑中,忽爾而長逝。

此滅法平等,處處悉周遍,於此不了知,真是愚癡者。

若年少衰老,或貧乏富足,及在家出家,為死所勾攝。

若快樂苦惱,或有德無德,淨行非淨行,為死所勾攝。

若持戒毀戒,或智者愚夫,乃至尊及卑,為死所勾攝。

若天若地獄,或餓鬼畜生,醒覺及惛迷,為死所勾攝。

若生於欲界,或住色界者,無色亦復然,為死所勾攝。

是身老病侵,如杖索捶縛,彼死有強力,於眾無慈護。

有種種恐怖,死畏極險惡,諸天癡所盲,對此有啼笑。

從天中墮沒,有乖離苦惱,或墮地獄中,彼苦無窮極。

受天上快樂,唯滅生憂苦,如毒雜美味,是故當棄捨。

彼天福將盡,親屬皆捨去,當其墮落時,是苦無相似。

以福減劣故,如油盡燈滅,於此命臨終,但增其逼惱。

為愛欲所纏,憂慼心狂亂,語緩身顫動,是彼墮落怖。

常著彼快樂,為欲所欺誑,或暫時捨離,彼則生苦惱。

諸天墮落苦,比地獄猶輕,於十六分中,而不及其一。

天中滅沒怖,人間死憂惱,見已不厭患,況復輪迴火。

由著樂退失,即知世無常,若覺悟彼因,心當造諸善。

高者必當墜,世數終歸盡,合會有分離,死為命邊際。

諸法有無常,生滅即隨轉,有生無滅者,三界何曾見!

或一生餘族,或一胎中喪,或隨轉往來,或作欲事業。

如見日光明,出已定當沒,一切有生者,滅即依前住。

愚夫不了知,彼樂生即滅,無出離方便,後當唯守死。

當求彼常樂,未殞勤修善,隨順正法行,此說為智者。

無常亦何定?他世轉艱辛,佛說輪迴因,唯此為真實。

謂彼彼生起,即數數墮滅,諸天著樂故,則多生憍傲。

又復彼天中,滅時受苦惱,唯除地獄中,餘苦無與等。

由堅著五欲,自不知退沒,如是愚癡人,何由免老死?

受輪轉生滅,其數無有量,不生出離心,彼為自欺誑。

居高者必危,聚寶當有乏,恩愛有乖離,生者皆歸死。

生已即長大,壯色不暫停,倐爾即無常,俱生性如此。

於福不攝取,為境界所縛,由貪愛愚癡,臨終無救護。

復有妙寶峰,莊嚴皆具足,有種種蓮華,林木極可愛;

有種種河池,水鳥咸依止;有眾妙名華,眾寶而嚴飾;

有最勝宮殿,皆珍寶所成,劫樹發金光,葉布琉璃色。

尼俱律陀樹,銀光相間錯,蓮蘤悉開敷,眾蜂如音樂。

有上妙瓔珞,奇巧勝無比,人世昔所修,感果皆如意。

彼諸天著樂,不悟彼無常,如乾闥婆城,如幻泡聚沫。

愛欲如熾火,依彼即破壞,由此而命終,漂沈於有海。

於五欲快樂,受用無厭捨,滅時為彼燒,諸天皆遠離。

多欲無慚恥,為第一鄙惡,諸天縱癡冥,死魔得其便。

若天人脩羅,夜叉龍神等,為死羂所拘,無一能捄者。

乃至遍三界,皆為死所攝,由堅著貪癡,何由得解脫?

諸天由著樂,受百千死畏,境界如乾薪,彼死如熾火。

若覩他滅謝,己何不知覺?病苦欲終時,自受其業報。

放逸染於心,耽著欲境界,不悟彼無常,俱生性如是。

若樂行放逸,常追求欲樂,彼與毒相似,為死兵所逐。

非呪術妙藥,及大力脩羅,為死繩所牽,彼彼不能救。

為貪塵翳目,都無所覺知,彼著欲眾生,唯死為歸趣。

若樂於貪欲,多求於快樂,不生厭離心,於死而不遠。

彼焰摩使者,強力無能却,剎那現其前,即受大恐怖。

捨彼天寶山,林泉殊勝境,從彼而墮落,隨業受自果。

樂著於遊戲,受欲無厭足,彼渴愛癡迷,墮落無能捄。

如遙見彼煙,則知火非遠,衰相若現前,彼定當退沒。

有生必當滅,無病暫輕安,年少老所侵,榮盛倏衰變;

恩愛有別離,和合不久住,諸法本無常,正覺之所說。

自他生滅法,二種常隨轉,滅己復還生,決定如是住。

愚人剎那間,少福即消殄,是故彼正士,速修調御法。

壯色非久停,壽命亦隨滅,常祛放逸心,具足修諸善。

諸天具智者,悟剎那生滅,勤修於福業,當證於真常。

復有妙樓閣,密葉羅清陰,修藤發異花,芬馥而圍繞。

有勝妙樓閣,眾寶所裝校,金河泛清泉,諸珍廁階陛。

皆由善業招,畢竟不久住,譬若彌盧山,劫盡亦散壞。

又彼諸天人,生憍慢放逸,不念於無常,剎那而墮落。

彼天中有情,五欲得自在,受多快樂已,定溺於惡趣。

若身根意識,逼迫無時處,彼苦極艱辛,不知其數量。

恃己多眷屬,而生於常想,當其退沒時,則受乖離苦。

於侍衛僮僕,俱時而棄捨,由增上愚迷,至死無知覺。

彼天將滅時,根識唯憂苦,覩斯墮落已,彼我當無異。

是三界虛假,諸法皆有為,旋轉如車輪,不堅如聚沫。

是身如聚沫,著臥具衣服;是心如車輪,樂和合動轉。

非天人夜叉,脩羅迦樓羅,唯自作善業,於死能捄度。

乃至未來世,死怖深可畏,若不修勝因,後悔無所益。

是鄙劣境界,能生多欲樂,由無智愚癡,不知命邊際。

何者是親屬?何者為快樂?滅相現其前,彼天無依怙。

捨離諸勝處,林木花莊嚴,為死繩所牽,隨業而長逝。

如水踊於空,勢墮即飄散,聚首有睽離,輪迴各流轉。

又如陽春時,眾花悉開發,時景速遷流,人豈能長久?

爾時諸天人,著樂生喜悅,過彼時分已,各懷於憂惱。

如樹當滋榮,密葉而彌布,過彼時分已,悉見其衰落。

輪迴如彼樹,諸天則為葉,由著欲樂故,為無常散壞。

又如雨際時,於空而遍灑,下已不復轉,彼樂亦如是。

如響騰於外,由風而發起,虛假本來無,彼樂亦如是。

又如投火炬,則焚彼乾薪,死火極熾然,燒諸著樂者。

無量百千生,於輪迴往返,為貪癡所迷,而不生出離。

於多種欲樂,縱逸而受用,為諸苦所因,滅已自當受。

謂彼生老死,及愛別離苦,如是於自他,各各無能免。

見一天墮落,何不生驚怖?若無善方便,我亦當如彼。

知已勤修作,常念於無常,是人命欲終,即無諸痛苦。

彼親眷朋屬,相對懷悲感,當其大怖時,憂苦無能代。

住壽者當殞,未墮者終沒,是死力堅強,貴賤皆勾攝。

若天善決了,則不生放逸,積集彼善根,而斷於諸惑。

聚者散之本,少即老歸趣,命為死所侵,各依之而住。

是無常劫火,能爇於須彌,況復諸天人,類芭蕉聚沫。

當知有為法,自性非安住,若常若快樂,何有於少分?

世間諸眾生,皆知死非遠,無方便免脫,不起對治道。

謂自他形色,何能得久住?癡暗無覺知,快樂亦如此。

一切諸有情,不修淨善業,皆為生死輪,分裂而破壞。

具百千種類,剎那皆喪滅,當知有生者,咸為死所伏。

若人意思惟,常樂行放逸,匱乏無樂因,徒為焰摩攝。

恃形色勇健,著樂即散失,大力焰摩羅,是人樂親近。

若近焰摩羅,為最極鄙劣,快樂與壽命,速疾皆消殄。

若天著欲樂,長時廢善因,盲瞑無覺知,彼為欲欺誑。

無威德光明,根昧心散亂,從彼夜摩天,隨業而墮落。

快樂暫時住,衰老常切身,若生染著心,彼無目無智。

於上妙快樂,受用無厭捨,不覺剎那間,死怖忽來至。

愚夫無止足,不念於老死,於後命欲終,悔惱徒如是。

又天中快樂,思惟即獲得,當其墮滅時,彼樂何所往?

快樂速遷謝,壽命亦復然,不久於自身,定得無疑惑。

若於強健時,淨惠心明了,樂求於正法,此為具智者。

一切樂有盡,一切愛有離,一切命有終,未死當修學。

死怖極險惡,唯法能捄拔,是故常愛樂,得生安隱處。

由樂正法故,得生於天中,若彼退滅時,則無於少苦。

凡夫死將至,其心無少樂,朋友雖眾多,一步無隨者。

若生前所作,臨終悉現前,恐怖唯自知,眷屬空圍繞。

又彼命將盡,於他起分別,癡執為我所,於死生大怖。

境界如蛇螫,貪毒如悶絕,諸天不了知,為死所侵暴。

又彼天中滅,或生於人中,應當諦思惟,生滅苦相逐。

隨逐於業風,受方便苦惱,世有彼正人,當降心免死。

非父母親屬,及朋友僕從,是人命終時,慘然而獨往。

本性自欺誑,當死無儔侶,於眷屬妻孥,一心空繫念。

又彼諸親族,無一能捄度,惶怖無所依,相視如閑者。

愚夫無識知,今生枉虛過,後世轉辛酸,各受其苦報。

若於苦生怖,於死何不然?志求於正法,當得真常樂。

諸天著樂故,暗鈍不明了,一切悉無常,快樂何久住?

幻法即遷流,實相常不動,諸天捨宮殿,由不依正法。

若波心動亂,耽迷於五欲,不知命邊際,當受其磣毒。

或彼天中沒,復生於餘天,終當有墮時,若晝盡有夜;

晝則同彼命,夜乃譬諸死,了知彼二相,於心善修作。

欲境縛眾生,長時不自在,即為彼死魔,不久而消伏。

女人多諂惑,美語相承奉,愚人於死時,業報當自受。

昔於勝園林,香風淨池沼,縱逸多嬉遊,快樂知何所?

彼樂定變異,此身定當沒,如何名丈夫?常為貪所使。

或苦及快樂,長幼與衰老,若勝劣種族,為無常所伏。

或端正醜陋,及有力無力,若親與非親,為無常所伏。

或王者使命,及長者營從,若柔軟剛強,為無常所伏。

或貧乏富饒,及有德無德,若男若女等,為無常所伏。

或客或主宰,及水陸所居,若住諸山峰,為無常所伏。

或寢寐惺寤,及飲食宴處,若往若來者,為無常所伏。

或空居地上,及中夏邊夷,如輪鋸不停,為無常所伏。

或具智豐財,精勤并放逸,若病若輕安,為無常所伏。

或暴惡仁慈,儉約與奢侈,若覺悟癡迷,為無常所伏。

或地獄餓鬼,及傍生人趣,若懈怠勇猛,為無常所伏。

若欲界諸天,及色界安住,由無力能故,為無常所伏。

若無色天人,住三摩鉢底,彼皆無力能,為無常所伏。

若法從因生,彼定當散壞,未見諸所作,而能常住者。

五欲諸過失,惠力能除斷,若離彼貪愛,得出於有海。

謂彼情非情,終歸於磨滅,了世相如是,心當樂寂靜。

園林諸寶山,宮殿妙嚴飾,劫火洞燒然,諸天咸退沒。

愚癡心放逸,境界何窮極,愛索縛如啞,從彼而墮落。

壽命與喜樂,于是而棄捨,盲瞑無所見,迷失於正道。

又一切眾生,命若浮漚起,為欲浪傾搖,壯色何能久?

彼兜率天人,無常火所逼,油盡滅燈光,迅速亦如此。

業果如其輪,十二支如輻,各為因所牽,生滅同旋轉。

棄天中妙樂,莊嚴勝境界,復受彼輪迴,為滅所降伏。

由滅所伏故,則增長苦本,循環三界中,無能免諸苦。

又彼天墮落,餘天則生喜,由是恚惱故,流轉無休息。

福盡力還墜,漂淪於有海,若樂若苦因,自受無差忒。

由昔修善業,得生於諸天,著樂廢淨因,漸次而消盡。

彼因不增長,其福豈能久?皆由於無常,一切都散失。

諸有為色相,悉虛假無常,眾生著妄心,不樂依正法。

諸天耽欲樂,迅速如瀑流,壽命剎那間,愚癡而不悟。

自作不善業,而招於老死,彼天不正知,常追求欲境。

三界有何樂?一切皆無常,為癡之所盲,不能尋出要。

譬如虛空中,降澍於洪雨,勢速無暫停,快樂亦如是。

如風飄塵沙,於空而暫住,惑業以成形,而不知所墮。

眾生無有常,快樂亦非久,愚人無正思,彼樂不可得。

增長諸欲樂,則為流轉因,若不善了知,當為彼破壞。

謂彼苦與樂,相須而止住,猶如妙花鬘,而覆於毒虺。

如毒和美饌,食已即當死,若著於欲樂,定沈彼惡趣。

一切有為相,皆歸生住滅,彼樂亦復然,意妄生其愛。

由虛妄生貪,即剎那流轉,快樂與壽命,不久而棄捐。

若樂行諸善,初中後無懈,由意寂靜故,當死無憂悔。

形色必當盡,恩愛終別離,愚者無思慮,常著欲境界。

老死如輪轉,迅速難防護,眾生無智眼,即為彼分裂。

彼天墮落時,根識皆惛亂,眷屬皆捨棄,彼苦無相似。

受彼彼欲樂,貪著心無厭,於此命終時,受種種苦惱。

若人作善業,定免於惡道,於後命臨終,則無諸憂怖。

乃至未遷謝,福報皆具足,自獲彼大利,此第一安隱。

諸天謂墮落,人間名夭喪,既知彼無常,何復造諸惡?

譬若油炷盡,即知燈定滅,福業若消亡,退失天宮殿。

如壁施彩繪,壁毀畫寧存,樂壞福衰微,墮落無疑惑。

諸天捨勝處,著樂故如此,一切諸有情,當悟無常法。

生者死所吞,盛為衰所逼,四大忽增損,病惱何由免?

若生有眾多,滅亦無限量,滅已復還生,生已即衰老。

於剎那頃刻,大怖即將至,遷流無暫停,人何無知覺?

又一切眾生,年少速變異,壽命倏無常,人何無知覺?

由日日推遷,須臾即殞滅,為業所牽纏,人何無知覺?

百千俱胝天,自在而遊戲,彼尚有墮落,人何無知覺?

又六欲諸天,貪著於快樂,由此而滅謝,人何無知覺?

快樂如夢幻,亦同彼泡沫,暫有即散壞,人何無知覺?

又如彼陽焰,從妄想所起,愚夫處輪迴,何不生厭患?

是死最可怖,無方便免脫,若舍宅天宮,孰為久安處。

快樂皆棄捐,無量苦逼切,親眷悉分離,此說名為死。

由癡覆正惠,趣彼大恐怖,極深廣苦海,此說名為死。

諸根皆昧劣,須臾命將斷,棄捨善名聞,此說名為死。

於受用境界,及稱譽等事,由是皆散失,此說名為死。

具決定真實,為眾生所依,能壞眾同分,此說名為死。

若天龍夜叉,及諸鬼神等,時至皆歸盡,此說名為死。

如惡馬奔馳,如熾火逼迫,一切無堪任,此說名為死。

壽煖識俱捨,蘊處皆散壞,是法最平等,此說名為死。

如是諸有情,遷流無暫息,當離放逸心,勤修於善業。

如風及飛鳥,其性極捷利,彼眾生壽命,迅速過於彼。

風勢有迴轉,禽去亦可還,眾生命若終,空愛不復得。

形色皆變壞,福業悉銷鎔,為彼焰摩王,強力之所攝。

死苦極險惡,破壞諸眾生,速疾不暫停,彼何無知覺?

諸天多放逸,著樂癡所迷,不知大苦惱,決定自當受。

謂有為諸法,體性無有常,恐怖即隨生,展轉當破壞。

年少老所侵,命為死吞噉,由住破壞因,則生諸災橫。

諸天放逸故,貪欲心狂亂,於如是諸惡,而不生憂怖。

惠眼悉明見,未來諸苦果,智者善思惟,愚夫起顛倒。

由意造諸惡,彼為自欺誑,福減命即終,如油盡燈滅。

於上妙快樂,園林勝境界,受用不厭足,由是而墮落。

壽命匪堅固,譬若彼浮泡,倏有即還無,愚夫亦如是。

如風飄聚沫,暫時猶可停,彼天若福盡,瞬息不能住。

若人著欲樂,則為貪所使,展轉多希求,不知死將至。

由縱彼貪愛,念念則增長,寧知彼壽命,漸漸而減少。

少壯倏衰朽,猶如杖捶打,安樂病來侵,損害亦如此。

是三種過惡,能壞天非天,凡夫癡所加,見已不驚怖。

觀自他親屬,如涎洟不斷,由彼彼癡愛,互相而纏縛。

若人貪種族,子孫相繼嗣,彼如繭自縛,畢竟何所得?

壽命難保護,死冤有大力,勢速不暫停,剎那即相近。

非天人修羅,鬼神諸異類,唯除佛世尊,餘無力能伏。

善了力無力,顯示真實法,不造諸罪因,永離彼險道。


2.正法念處經卷第六十二2-10

如是去來住,遊戲歌舞笑,無比最大惡,不覺死欲至。

隨其所至處,死怨不可避,如是愚癡人,而猶不覺知。

不擇於貧富,少壯及老年,若在家出家,無不為死壞。

樂人及苦人,功德無功德,有戒及無戒,無不為死壞。

若持戒破戒,智慧及愚癡,諸王及庶民,皆為死所壞。

若天若地獄,若餓鬼畜生,放逸不放逸,皆為死所壞。

若生於欲界、色界無色界,如是三界中,皆為死所壞。

業網老所壞,病苦有大力,是死如夜叉,攝縛諸眾生。

如是死怖畏,第一大暴惡,天為欲所迷,應泣而更笑。


如是習近欲,欲為苦惱因,習近轉增長,如蘇油投火。

欲能壞善法,初味後不安,欲為眾苦因,後得大衰惱。

欲初無安隱,中後亦如是,非悕望非得,非為寂靜因。

諸根於塵境,迷著各差別,愚人愛欲樂,是故墮地獄。

若共癡受樂,隨受得苦惱,此怨詐親善,能害一切人。


3.正法念處經卷第二十三

如因日知時,因時生草木,隨業因緣生,非是無因生。

無量千生死,業鎖之所繫,三種愛堅牢,繫縛諸眾生。

12-18

如蜜和毒藥,是所不應食,天樂亦如是,退沒時大苦。

業盡懷憂怖,捨離諸天女,退時大苦惱,不可得譬喻。

善業欲盡時,如燈焰欲滅,不知何所趣,心生大苦惱。

愛毒之所燒,憂悲自壞心,語聲身相動,怖畏失天身。

如是眾樂味,愛欲最大誑,以不捨離故,增長大苦惱。

天上欲退時,心生大苦惱,地獄眾苦毒,十六不及一。

一切諸焰輪,愛力之所作,愛鎖縛眾生,至諸嶮惡道。

諸天退時苦,人中捨命苦,觀生死如火,見已離諸欲。

若人放逸行,彼人無解脫,放逸癡所惑,去涅槃甚遠。

應離於放逸,放逸為大怨,天中放逸故,退墮地獄中。

三界如輪轉,業繫輪不斷,是故捨愛欲,離欲得涅槃。


正法念處經卷第二十三

若有人能作,愛樂之善業,彼人業果報,成就極端嚴。

既得受天樂,若不行放逸,從樂至樂處,後必至涅槃。

一切樂無常,要必終歸盡,莫受此天樂,以為自娛樂。

19-21

此天樂無常,壽盡必退沒,既知此法已,當求涅槃道。

一切法皆盡,高者亦當墮,和合必有離,有命皆歸死。

三界諸眾生,現在及未來,生者必有死,無有法常者。

23-

譬如日出沒,一切人皆見,一切生亦然,死法常現前。

如是知諸法,一切皆生滅,莫行放逸心,放逸過毒害。

謹慎不放逸,是處名甘露;若行放逸者,是名為死句。

若不放逸者,常得不死處;若行放逸者,常趣於死路。

若人行放逸,如毒亦如火,行放逸眾生,命終至苦處。

若人不放逸,所至應敬禮,能至寂滅處,永離諸放逸。

24-26

一切樂皆盡,愚者不覺知,至於臨終時,一切皆忘失。

若人自愛身,應修行善業,修行於法樂,如佛之所說。

一切皆無常,後則致大苦,佛因實諦故,為諸眾生說。


正法念處經卷第二十三

善業為高勝,勝高須彌山,善業能將人,阿迦尼吒天。

種種持禁戒,護於無量種,以善業果報,天中受快樂。

戒光淨莊嚴,持戒清淨水,澡浴修行人,生天受快樂。

施戒自調伏,利益諸眾生,智慧進慈心,彼人生天中。

正行離眾過,戒寶自莊嚴,悲心於眾生,彼人生天中。

質直者如金,鍊之離塵垢,修行樂正業,彼人生天中。

慈愍諸眾生,心常念利益,不染諸惡業,彼人生天宮。

晝夜持禁戒,智慧常護持,彼人生天中,常得受快樂。

若人念思惟,乘於持戒馬,到諸天宮殿,無量戲樂處。

若遊戲天宮,受天快樂報,皆由持淨戒,如來之所說。

若人鬘嚴飾,天華極精妙,遊戲於天中,皆由善業故。

遊戲優鉢花,園林而莊嚴,遊戲於天中,皆由善業故。

若住虛空界,天寶而莊嚴,清淨光明天,皆由持戒得。

金寶莊飾處,周遍妙花香,遊戲於山峰,皆由持戒得。

如人入己室,其心無怖畏,持戒亦如是,能至於天中。

非雞多花香,非摩盧占蔔,能勝天中香,持戒香最勝。

若人護持戒,此人則為勝,若人捨離戒,是名為死人。

知此功德已,若為愛自身,善護持禁戒,遠離犯戒心。

持戒常調伏,忍辱人樂見,如人乘階道,到天快樂處。


正法念處經卷第二十四-27-29

是人數數生,數數還退沒,以天行放逸,彼天樂無常。

業網繫眾生,癡愛之所誑,無始生死來,流轉如水輪。

諸天退沒時,具受大苦惱,地獄眾苦毒,不得以為比。

天樂必有退,如何不覺悟?不見死滅故,貪著世間樂。

諸世間生滅,不可以數知,而人莫能厭,為愛之所欺。


正法念處經卷第二十六30-42

此地諸園林,及諸蓮華池,山峯極端嚴,廣大多珍寶。

蓮華諸河池,寶石而莊嚴,林樹種種花,眾鳥皆和集。

金樹如意樹,淨如毘琉璃,銀寶或珊瑚,種種雜莊嚴。

眾蜂出妙音,在於蓮華池,寶樓甚廣大,端嚴極淨妙。

莊嚴甚奇特,諸天所應供,如是諸嚴飾,天人輪迴轉。

如幻亦如泡,如乾闥婆城,五欲愛所誑,天樂亦如是。

愛傷諸世間,流轉生死海,愛毒如猛火,滅壞諸世間。

欲樂無厭足,求之而不息,無常火燒已,不知何所趣。

眾生皆為此,愛毒之所誑,愛染覆諸天,不覺時所遷。

天人阿修羅、地獄龍夜叉,一切無自在,念念時所遷。

一切三界中,為時網所纏,不知無自在,為愛之所惑。


正法念處經卷第二十六43-52

諸天行此道,或百或千還,為於時節火,而燒境界薪。

見他病死相,而自不覺知,衰相既至已,乃知自苦惱。

放逸自濁心,常樂於境界,不覺死隨逐,常不離眾生。

受樂遊戲人,樂行於放逸,死軍將欲至,破壞如毒害。

非是呪藥力,非天阿修羅,自業之所縛,世所不能救。

塵垢覆身面,而猶不自覺,死信既來至,不久必終沒。

眾生常貪欲,渴愛無厭足,死賊忽已至,著樂不覺知。

汝已死相現,為死之所牽,須臾必退沒,退時受苦惱。

此山頂眾生,園林莊嚴處,業縛不自在,受於自業報。

遊戲放逸行,受樂無厭足,癡人愛增長,退沒不自在。

有煙必有火,其相法如是,如是退沒相,必當歸死苦。


正法念處經卷第三十53-54

有生必有死,強者病所侵,富樂有衰惱,少壯老所壞;

恩愛必有離,和合不久停,諸法皆如是,正覺之所說。


正法念處經卷第三十

54-58

善業將盡,空過壽命,當速修法,莫行放逸。

少壯易過,命亦如是,眾具將失,莫行放逸。

天非常法,非常具足,及時未壞,當修福德。

善業和合,心念守護,未見有處,而無過患。

若常亂心,行於非法,是樂虛妄,去已不還。

持戒貿樂,生於天中,若不護戒,臨終悔恨。

故應持戒,守護莫犯,愚人離戒,不能昇天。

若於天中,受五欲樂,持戒清淨,故得大果。

諸天著欲,放逸癡毒,不覺無常,壞其身命。

無量百千,那由他天,皆為放逸,欲火所燒。

一切眾生,放逸所盲,後受衰惱,乃知其過。

心常攀緣,而無暫住,愚不覺知,後為大惡。

心樂欲境,不覺憂惱,衰禍既至,乃生悔恨。

結使煩惱,從憶念生,心王結使,常行隨逐。

隨心馳騁,在在所住,常為惛醉,流三界海。

若知真諦,見世間法,無常苦空,永離憂惱。

為色所使,常求諸欲,是人後生,永無天樂。

59-62

此珊瑚林,眾寶莊嚴,種種枝條,蓮華嚴飾。

種種流水,諸河莊嚴,業因所得,遍於虛空。

劫火既起,燒滅須彌,況此天身,猶如水沫,

生已復滅,放逸自欺。


正法念處經卷第三十一

天子汝著樂,多行於放逸,放逸愛著故,不見真實諦。

若常放逸心,則無有善報,離於善業者,則墮於地獄。

66-71

一切諸愛著,皆當有別離,汝等不覺知,須臾必終沒。

命欲臨終時,諸根皆壞滅,方乃知苦惱,忽至無能免。

譬如旋火輪,如乾闥婆城,三界皆無常,亦如水泡沫。

譬如水聚沫,愚者依覆護,於無常法中,而心生喜樂。

非天亦非人、夜叉龍鬼神,臨終業所繫,無人能救護。

念死時未至,當修於善業,死王甚暴惡,莫於後生悔。

我今教勅汝,慎莫行放逸,汝為愛所覆,馳騁諸境界。

境界繫縛汝,是諸地獄因,是故應捨離,以求安隱處。

72

如是諸欲樂,從於境界生,臨至命終時,諸樂皆亡失。

一切諸天眾,園林而莊嚴,為死繩所縛,欲繫而將去。

欲樂不能救,何用諸婇女?溥天諸世間,死王悉將去。


正法念處經卷第三十二-75-83

譬如虛空雲,為風之所吹,和合須臾散,生死亦如是。

時時如眾花,見人有生死,一切皆磨滅,如去來亦然。

如是善業熟,則受於天樂,善時既盡已,樂受則亦失。

時節如樹林,生時甚敷榮,時節既過已,一切皆墮落。

諸天如樹葉,樹如受樂處,受樂則有墮,無有常樂者。

猶如夏降雨,不住於空中,諸樂亦如是,念念不暫停。

譬如孔雀鳥,風雲則出聲,風止聲則滅,天樂亦如是。

譬如以乾木,而置於火中,天樂亦如是,為時火所燒。

生已復歸滅,已經百千返,為愛之所欺,而無有厭心。

癡愛網所覆,一切無免者,戲弄於諸天,受諸不善業。


正法念處經卷第三十五85

生苦及老苦、死苦亦如是,恩愛及別離,次第受眾苦。


正法念處經卷第三十五

86-90

見餘天退沒,云何不生厭?我亦當墮落,決定無有疑。

若有畏未來,隨順於法行,其人命終時,則無惡道畏。

放逸無怖畏,其心行不善,後得大憂惱,臨終生悔熱。

一切諸天眾,必當有退沒,既知欲無常,莫行於放逸。

五欲誑眾生,為欲之所迷,欲網所纏縛,常墮於地獄。

知此衰惱已,當作自利益,以心調伏故,命終心不悔。

為欲蛇所螫,欲如海潮波,癡人趣死路,為欲火所燒。

親愛及兄弟、親友皆別離,死時眾苦集,不可得具說。

死時既至已,猶如墜山巖,大力不可避,將人入惡道。

大力執持人,能壞於世間,天眾既知已,當捨於放逸。

諸根生貪著,而不知厭足,愛心常增長,如酥油投火。

如是種種門,因愛有世間,輪轉於地獄、餓鬼及畜生。

生死所擾動,苦惱自迷心,既知能離愛,則到第一道。

勇健者斷愛,離憂無苦惱,則得安隱眠,以能離愛故。

若人心常樂,修行於智慧,不為於生死,愛網之所縛。

若人心無相,厭離於愛欲,離垢及曠野,到安樂彼岸。

若人不厭苦,得樂亦不欣,是人脫苦樂,能到涅槃城。

若有人修行,常起慈悲心,是人知因果,則能脫苦網。

若人不分別,離意分別過,是人離眾過,能得無上道。

90-91

和合則有離,盛色必有衰,有命皆歸死,一切法如是。

諸天將退沒,念念欲現前,當知如是法,莫行於放逸。

愚人無方便,常求於欲樂,如沙中求油,則是不可得。

若人樂放逸,則不得安樂,放逸受大苦,如樹根堅牢。

我為汝實說,法非法之義,汝當善思惟,勿於後生悔。

若有愚癡人,不受善師教,臨終衰惱至,心必生悔熱。

億千那由他,無數億兆載,阿僧祇諸天,皆為放逸誑。

91-92

無常大劫火,尚燒此山王,何況諸天身,如水沫芭蕉。

諸行皆遷動,生法悉無常,如是諸法中,求樂不可得。

以愛因緣故,欲心無厭足,多欲從愛生,心意不可滿。

一切眾生類,死法常現前,設以諸方便,不能遮此法。

久受無量樂,必定當退沒,是故諸天子,應隨順法行。

唯有法能救,能令得善道,以法得壽命,無法則無壽。

若能愛樂法,隨順於法行,從樂得樂處,則不見眾苦。

若不愛樂法,樂行於非法,則墮於地獄,常受諸苦惱。

如是天王界,所說諸地處,除斯更無有,其餘諸地住。

此三十三天,更無微少處,而能脫死地,以無常業故。

應知此因緣,種種無常法,帝釋所說法,而天不能受。

善智憍尸迦,其身如妙藏,愛於俱賒花,捨離於惡眾;

為諸天父母,善說於正法,愚天不受教,放逸亂心故。


正法念處經卷第三十六94-106

此天身色空,年少亦復然,樂念念向盡,愚癡故不覺。

如此天一切,無量妙善相,時輪所劈割,令身分散壞。

如彼天身命,無量百種相,以其業盡故,死王之所殺。

此天受樂久,恒常心放逸,自羂之所繫,將欲壞其樂。

樂及安力命,能令愛別離,死王力甚大,在近臨欲至。

若多放逸者,天羂臨欲到,必來奪樂命,速疾壞令盡。

此久時破壞,常放逸行天,著勝樂未覺,為樂之所誑。

此天失光明,諸根心劣減,墮於閻羅處,彼時則知果。

此身念念變,樂念念無常,猶故染心天,無眼故不見。

從愛至勝愛,恒常受行樂,若死王來至,不能到樂處。

不知生死老,心見不生怖,彼後欲死時,於自業生悔。

境界不厭足,諸根亦如是,若為智燈照,則除著樂闇。

常習近境界,思念無量種,如火為風吹,熾然而增長。

欲樂甚大力,常增欲火焰,智者諦思量,故能調境界。

若常迷亂心,恒樂於境界,皆是癡力故,如是受戲樂。

癡故樂近之,境界火增長,如薪與火合,為風之所吹。

屬欲未厭足,常為欲所使,此天退天墮,天欲所誑故。

前身受樂時,彼身集功德,念念命不住,彼壞何處去?

如彼人身壞,天命爾不疑,雖久會當死,天身必破壞。

此天境界樂,常著心不離,必當退此處,而不覺知苦。

如此天所受,五欲功德樂,不及別天苦,十六分之一。

如魚在水中,未曾有渴苦,於愛知足者,亦未曾有欲。

若人不觀心,常愛行欲樂,長夜久時睡,苦惱不曾滅。

癡故樂受樂,不覺知苦惱,後得衰惱時,乃知得何果。

欲初似賢善,而實甚為惡,此為地獄使,專行不饒益。

盲者信此欲,智眼者則離,猶嶮岸相似,如是墮地獄。

謹慎第一友,常能作利益,放逸第一怨,故應近善友。

欲遍一切身,如第一嚴毒,惡道第一導,所謂放逸是。

若行於放逸,復染著境界,彼以愚癡心,常受諸苦惱。

若不知是苦,不知觀察者,彼則與羊等,愛樂天亦爾。

飲食樂欲樂,羊亦有此樂,若天亦如是,與羊則不異。

以心力勝故,業亦如是勝,離業功德已,勝則不可得。

107-110

天不畏而戲,是故住死中,死時既到已,方知其果惡。

乃至未死來,意常不錯亂,黠慧意樂法,皆隨順法行。

一切命皆失,一切樂皆盡,一切愛別離,汝死時欲至。

死為第一惡,到曠野大道,更無如法歸,故應隨順法。

有異法名死,所謂放逸心,放逸前破壞,然後為死殺。

由法得命樂,故說法第一;法為不放逸,天道之導師。

益不益不異,縛脫亦如是,放逸不放逸,功德過平等。

由彼癡心故,令天無所知,共怨聚戲樂,智者則捨離。


正法念處經卷第三十八110-111

始初生天子,若愛此生樂,彼不及退苦,十六分中一。

味少怖畏多,常誑惑丈夫,如乾闥婆城,欲樂味亦爾。

此欲極為惡,能破壞眾生,是故有智者,心常不信欲。


正法念處經卷第三十八

112-121

若至死到時,更無餘同伴,死後異處去,無有共行者。

眾生心種種,若干心性欲,如是異異業,造作生死縛。

乃至即生時,必定已屬死,種種癡覆心,於此不知怖。

若退時已到,能破第一有,彼癡心不覺,死苦之可畏。

歡喜生放逸,數數受生死,癡者不覺知,境界能誑天。

境界蛇能齧,境界愛生癡,天常不覺知,退時大怖畏。

生苦最為大,退無如是苦,如是大生苦,唯天中成就。

業風之所吹,輪轉受大苦,丈夫死所將,心誑不自在。

非父亦非母,非知識非親,若死時既至,無有同伴者。

本性如是誑,一切無伴侶,唯意如是惡,各各迭相誑。

非餘亦非親,而能為救者,死時既到已,親亦如非親。

汝若見非親,亦受大快樂,死王力自在,公奪大樂去。

境界令心迷,常為欲所使,雖未覺苦惱,必定得不疑。


正法念處經卷第三十九127-128

若天搖動心,如放逸欲樂,於退不生怖,必定退天處。

若天天處生,後必定有退;如晝日盡時,必定有夜至。

晝日則如命,夜分則如退,既知此二種,應念不生死。


正法念處經卷第四十

清淨無垢濁,常隨順法行,彼不放逸故,恒常受快樂。

132-148

若樂若苦惱,若老若少年,若大姓小姓,死王皆能殺。

若端正若醜,若大力小力,若獨若有主,死王皆能殺。

若王若僮僕,若俗若出家,若堅若軟者,死王皆能殺。

若富若貧窮,若功德若無,若男若女等,死王皆能殺。

若行若在家,若水中若陸,若在山峯住,死王皆能殺。

若睡若[-+]寤,若食若不食,能歷亂世間,死王皆能殺。

若在下在上,若在傍廂住,時輪無障礙,死王皆能殺。

若吉若不吉,若法非法行,若病若不病,死王皆能殺。

若惡者善者,若慳若不慳,若放逸若不,死王皆能殺。

若地獄餓鬼,若畜生若人,大力不休息,死王皆能殺。

若欲界諸天,若色界天等,彼天悉大力,死王皆能殺。

若無色界天,三摩跋提生,彼天悉大力,死王皆能殺。

有生皆無常,一切必破壞,一切有為法,破壞則不疑。

見死力如是,若見欲過患;見愛染語已,則離生死海。

初時有味堅,貪著欲境界,由之入地獄,猶如蛇舌舐。

見此處退已,知死王大力,心則善調伏,知心有此過。

園林山等中,若在堂中住,一切天皆退,為時火所燒。

148

若為境界覆,癡故放逸行,愛羂縛此天,將入惡道去。


正法念處經卷第四十

山河如是速,天如是失樂,癡故不覺知,如是放逸行。

149

一切諸眾生,命樂速不停,癡者不覺知,如生盲於道。

寧盲無眼目,不著欲愚癡,為樂隨欲行,趣向地獄去。

非盲故地獄,以不知法故,是故寧自盲,不為欲所使。

欲行不利益,常誑惑癡者,以自心癡故,而不厭離欲。

若行於欲者,無智亦無知,不數欲生苦,而常樂於欲。

見欲怨如友,如今波迦果,能將向死處,數數至惡道。

如一切諸河,水流無迴者,天樂亦如是,已去不復還。

---

149-150一切眾生命,如水沫不異,如河流波動,少年亦如是。

一切諸眾生,盡皆屬老死,汝等無心意,不念不知慮。

諸有身未壞,諸有世間淨,若心皆作法,則不入惡道。


正法念處經卷第四十一

爾時,天王牟修樓陀須夜摩天共諸天眾、諸天女眾,無量百千那由他千諸天大眾、諸天女眾,一切皆向山樹具足地處之中伽那山所。一切天眾坐蓮花座普遍虛空,上彼山上。見彼天眾有無量種形服莊嚴,無量種色、無量功德,具足天女而為圍遶。彼山中天,五欲功德受諸快樂。爾時,天王牟修樓陀如是見已,心甚歡喜,共天女眾即便速向山樹具足地處天眾。彼處天眾既見天王牟修樓陀,即爾速疾共天女眾一切奉迎,鼓樂音聲,種種歌舞,生歡喜心,迭互相近彼此和合。遍山頂上,種種歌舞讚歎天王牟修樓陀,共到山上。於彼山上,彼此迭互種種音聲娛樂受樂。彼諸天眾如是受樂,於長久時。上虛空中,見天狗下。如是天狗光明等事,如前所說。爾時,天眾既見如是希有事已,而復更生疑慮之心,有大怖畏,即爾前近牟修樓陀夜摩天王依止附近。有向虛空直視觀者;有先曾聞彼天狗者,離放逸行,共彼天主牟修樓陀誠心禮佛。復有怖畏,入金窟者,有依樹者,此二種天,無勇無力。有天走趣牟修樓陀夜摩天王望歸求救。此如是見,第一希有,生疑慮心。「爾時,天主牟修樓陀見如是已,告天眾言:『汝等天眾為知不知,如此光明在虛空中臨欲墮地?汝等皆來。』其中有天先不知者,則白天王牟修樓陀而作是言:『我實不知。今見如是希有之事,我實不知。』爾時,天王牟修樓陀喚一切天而告之言:『汝等天眾,一切皆聽,我今為說。以虛空中光炎墮地,汝等天眾有怖畏者,希有心者。』

「爾時,如是一切天眾,夜摩天王牟修樓陀為之說言:『汝等皆聽!於我此處在上極遠,復有天眾。彼一切種量色形相、長命業因百倍勝我,是菩薩處第一勝淨。在人中時五種持戒,不孔不穿,堅固不犯,有無量種勝修行故,身壞命終生於善道天世界中。彼天世界,名兜率陀。兜率陀中,若所受樂若諸園林、若諸天女、若諸光明、若色若力、若利智慧、若長壽命、若無量樂或身或心、若所受用資生之具、若天女色,彼十六分,此夜摩天不及其一。彼天功德,非我能說。彼天光明形我此處夜摩天光,如螢火虫於日不異。若諸光明、若所受用資生之具,一切不及。彼天久時,無量種種受諸快樂。彼天之樂第一可愛,種種諸物,五欲功德種種境界而受快樂,勝於此處夜摩天樂。於長久時,善業乃盡,無常金剛打令碎壞。彼無常法,一切眾生必定皆有,必定種子。不定種子,一切眾生皆悉具有。無常到已,其命則盡,善業盡故,即便退彼兜率天處。一切有為,流動如燈,謂生、住、滅,一切三界,無物不動而是常者。一切皆動,一切終盡,非是常法,無處是常。諸有為法必定退失。是故彼處兜率陀天必當退失,如燈油盡及炷等盡,其燈則滅。燈既滅已,則有闇生;燈生闇滅,燈滅暗生。如種滅已,則有芽生。如是如是,彼業盡故,其命則盡。彼處諸天兜率陀中如是退故,汝等今見彼天已死,以業力故,有如是相。身是無記,雖死而有如是光明,何況復有無量善業所化光明、第一勝上決定善業所化光明。汝夜摩天從今應知彼相如是,彼若未死有何光明?有何威德?有何莊嚴?有何等業?彼不可說,無有譬喻。彼天如是四倍善業之所化作,如是終盡,何況我此三倍持戒,少業所化?汝等皆生夜摩天處,坏脆無常,有為滓濁,是故此天與彼殊絕。彼天如是,猶尚破壞,何況汝等而不破壞?』

爾時,天王牟修樓陀而說偈言:

150-154

無常天狗瞬,燒兜率陀天,不自在故滅,如燈油炷盡。

業力之所推,大力十二輻,業輪之所轉,上下不停住。

取種種境界,無量門莊嚴,以時滿足故,闇退不自在。

時節自在故,草木如是生,彼既時到已,還復乾枯燥。

天如是時到,則成就天樂;如是復時到,還退不自在。

業於時到時,流轉於世間,以時自在故,樂者還受苦。

若受樂受苦,勿信境界常,此一切因緣,苦樂則差別。

一切皆無樂,一切業自在,苦亦爾無常,皆是業因故。

異異諸果生,有為法流轉,欲知此因緣,應知四聖諦。

若知四聖諦,彼必得解脫;癡樂境界者,世間轉如輪。

善知義知諦,彼則得解脫;不知義諦者,則無解脫期。

彼若如是知,世間無常已,則起解脫意,遮不善業心。


正法念處經卷第四十二

159-162

猶如此水流,天樂亦如是,命念念不住,癡故不覺知。

老病死等故,能令業盡退,天不離此法,常隨逐欲行。

命則非是常,三界樂亦爾,天癡為欲誑,如是不覺知。

如空中水渧,必墮而不停,一切樂如是,與雨渧不異。

163-164

如風吹塵土,迭互競相推,轉於虛空中,身轉亦如是。

此樂非勝樂,貪誑不常定,與愛毒和合,猶如雜毒食。

彼常勝樂者,所謂不死處、無愛別離處、無冷無熱處。

彼處常安隱,智者之所說,何處不生死,彼處則無苦。

諸因婦女樂,一切皆有苦,彼愛為種子,復生地獄中。

彼樂能生苦,云何說為樂?乃是苦中苦,後時則如毒。

若此眾生生,眾生業風吹,業網癡所覆,隨生處愛樂。

若善不善業,常隨彼共行,處處皆逐去,如香不離花。

汝如是受樂,此後時則失,如晝日時滿,日沒光隨沒。


正法念處經卷第四十二164-168

久時受此樂,此樂非常法,一切皆無常,而天不覺知。

此樂且相續,必當有斷時,為欲心所誑,不覺知失壞。

此樂雜苦樂,隱覆故不覺;如蓮花鬘中,毒蛇不可見。

猶如雜毒飯,食者被殺害;此樂一切爾,必當墮地獄。


正法念處經卷第四十四

人中布施已,則生於善道,非天能布施,以是果地故。

人中是業地,果地則是天,一切果因業,無因則無果。

命念念不住,如是轉不迴,業果將欲盡,應當作福德。

一切是心力,能令命流轉,是故有智者,不為命作惡。

一切皆不畏,未來諸苦惱,如是苦惱人,癡羂所縛故。

布施持戒寶,於誑心中有,若天若是人,則到於善道。

169-170

有為生住滅,皆是無常故;一切有為樂,亦如是無常。

雖壞而生貪,念念動不住,樂命皆如是,是故應捨離。


正法念處經卷第四十四

種種放逸樂,為境界所誑,食欲盡退時,無與同伴者。

天前放逸行,不行布施等,於後死退時,悔熱自燒心。

171

初中後等時,心常作利益,利益常調者,死時不怯怖。

172

有生必有死,亦有愛別離,愚者不思惟,為境界所誑。

死次第念念,境界破壞天,來至天不覺,以欲著意故。

若天能知此,生愛別離苦,乃至須臾間,於欲心不住。

欲無常可畏,常作不利益,如是愚癡者,而猶近於欲。

癡天常如是,為欲火所燒,既被欲燒已,習欲不休息。

若思念真諦,不喜樂境界;若喜樂欲者,是則常啼哭。

此一切三界,轉行猶如輪,一切業羂縛,天不見其實。

於種種道中,處處數生死,眾生為愛迷,常受諸苦惱。

欲如電火輪,暫住不可得,如夢乾闥婆,眾生虛妄取。

欲如如是等,畏欲復勝是,無常苦空中,勿生我所心。

173-178

此之老死輪,極惡叵調伏,譬無救眾生,無眼不覺知。

牟尼說五根,空而無自體,多有無常苦,自體是病處。

如是見知已,則應捨離欲;彼寂靜智慧,則近涅槃住。

彼欲退天者,根心皆動亂,爾時苦受生,不可得譬喻。

如是受大樂,如是愛憎心,彼天欲退時,如是受大苦。

諸有死未來,諸有離八難,皆應作利益,此道能得樂。

天中地處退,人地中死亡,何人如是知,不厭離生死。


正法念處經卷第五十一179-181

如油盡燈滅,身命亦如是,以本業盡故,天中必定退。

如壁破壞時,依壁畫亦滅;如是業盡故,天樂則無有。

天於彼天處,福業盡則退,一切法無常,眾生悉破壞。

皆無常不定,命速不久住,死力勢甚大,而天不覺知。


正法念處經卷第五十三-181-190

死王吞眾生,衰老飲少年,病至滅強健,世間無知者。

有無量種生,有無量種退,如生老亦然,世間無知者。

無有一念間,無一時一日,死無時處住,世間無知者。

已數數受生,亦曾數數退,癡天迷境界,世間無知者。

此有輪如籠,貪著於愛欲,愛繩縛將去,世間無知者。

愛過旋波中,多有分別鳥,此愛河寬廣,世間無知者。

一切命無常,少年不停住,此天處亦爾,而天不覺知。

諸法念不住,次第皆失壞,業繩所繫縛,世間不覺知。

千億諸天眾,在園林遊行,退時將欲到,世間不覺知。

六欲諸天等,放逸受愛樂,一切皆失滅,世間不覺知。

樂如水沫聚,如夢所得物,速滅不久停,世間不覺知。


正法念處經卷第五十六190-213

於三有聚中,一切皆當死,愚者於生死,不能生厭離。

一切必有死,皆當勤方便,死怨既來至,無有能救者。

能斷一切樂,能加眾苦惱,離別一切愛,是故名為死。

能與眾生畏,能與大苦惱,能令意迷惑,是故名為死。

能斷保命心,能破壞諸根,眾生不能破,是故名為死。

眾生不能壞,諸業不能勝,令眾生失壞,是故名為死。

眾生皆悉有,決定能殺害,能令愛別離,是故名為死。

天夜叉樂神、鬼龍羅剎等,時輪皆能殺,是故名為死。

惱亂難調伏,於一切如火,堅強不可避,是故名為死。

能壞於陰入,命氣及心意,時法大勢力,是故名為死。

其行甚駿速,破壞諸眾生,當勤修福業,勿得行放逸。

暴風鳥集飛,其行甚速疾,一切眾生命,速疾過於此。

風行或迴旋,鳥去時有返,命根既壞已,則無有還期。

以業速盡故,速到於死時,必定離天處,愚者不覺知。

大力不可遮,極惡憎眾生,死王甚勇健,必定須臾至。

天多行放逸,為樂之所誑,不覺必當得,無量大苦惱。

一切法無常,畢定當破壞,諸有法如是,是最可怖畏。

老能壞壯色,死能喪身命,敗壞破資具,相對法如是。

於如是大惡,衰惱大怖畏,如猶行放逸,是名無心人。

若畏未來世,則名有智眼,若與此相違,是為大愚癡。

一切心所誑,令意皆迷亂,業盡則失壞,如油盡燈滅。

無量境界樂,此樂皆無常,本作業盡故,必當歸磨滅。

眾生命不住,猶如水濤波,無堅如水沫,而天不覺知。

若無風吹鼓,水沫或久住,無常天福盡,速滅不久停。

譬如燈油盡,光明亦皆無,業盡亦如是,天樂則隨滅。

無有所作業,而不失壞者,如是諸眾生,愚癡不覺知。

凡諸有生類,有生必歸滅,一切有為法,皆亦復如是。


正法念處經卷第五十七214-218

一切犁地者,心皆希望果,癡心希利故,不覺當有死。

愚者希利心,念念常增長,而不覺諸行,念念歸滅盡。

老罰時欲至,能令少壯盡,病苦若來至,能壞於安隱。

此三種惡罰,破壞天非天,速來時欲至,愚者不覺知。

天龍阿修羅、揵闥緊那羅、羅剎毘舍闍,皆為老死壞。

能令貪愛者,捨離於親里,癡愛相繫縛,輪轉於諸有,

子孫及子孫,如是種子等;人為愛所誑,一切皆當失。


正法念處經卷第六十二

一念及須臾,晝夜常不離,智者常念死,無有逃避處。

念死最殊勝,諸念無與等,修行得寂滅,永離諸塵垢。

若有念死畏,則不起心惡,心離一切過,當得寂滅處。

不放逸勝果,世尊如是說,若常念死畏,則離諸不善。