2021年12月30日 星期四

諸法集要經-離愛品第八

1.Dharmasamuccayaḥ, Based on the edition by Vijayasankar Caube: Dharmasamuccaya. Varanasi : Sampurnanda Sanskrit University, 1993, pp. 1-278. Bhikṣuṇā avalokitasiṃhena samudbhāvitaḥ

2.諸法集要經,觀無畏尊者集 (總二千六百八十四頌),西天譯經三藏朝散大夫試鴻臚卿宣梵大師賜紫沙門臣日稱等奉詔譯

3.妙法聖念處經,大宋西天中印度摩伽陀國那爛陀寺三藏傳教大師賜紫沙門臣法天奉 詔譯

4.正法念處經,元魏婆羅門瞿曇般若流支譯

(8) tṛṣṇāvargaḥ離愛品第八

8.1.tṛṣṇāgnireva narakabhūtaḥ

bhavotārāya tṛṣṇāgnirjvalanaḥ śīta ucyate /

narake nārake yo 'gnistṛṣṇāgnistriṣu dhātuṣu // Dhs_8.1 //

[日稱]愛火起於心,迷者謂清涼,猶勝地獄火,此乃遍三界。

[般若]愛火熱於火,餘火則如氷,此中地獄火,愛火三界中。


8.2.

kalpabhūto hyayaṃ vahniḥ yo 'yaṃ narakasambhavaḥ /

bahujvālākulo vahniḥ tṛṣṇāhetusamudbhavaḥ // Dhs_8.2 //

[日稱]又彼地獄中,能生於劫火,極炎猛熾然,皆從愛所起。

[般若]如是地獄火,蓋少不足言,若愛因生火,饒焰而毒熱。


8.3.

karmakṣayād vimucyante narakāt pāpakāriṇaḥ /

triṣu dhātuṣu dahyante narāstṛṣṇāvaśānugāḥ // Dhs_8.3 //

[日稱]地獄苦眾生,業盡必當出,三界諸有情,愛火無休息。

[般若]惡行地獄人,業盡乃得脫,愛火燒三界,未有得脫期。


8.4.

anādimati saṃsāre tṛṣṇāgniratibandhakaḥ /

tṛṣṇāgnirnarakaṃ tasmānnāgnirnarakasambhavaḥ // Dhs_8.4 //

[日稱]由愛所縛故,輪迴無有窮,何況地獄中,更生於愛火?

[般若]愛能繫縛人,在無始生死,愛火是地獄,非地獄生火。


8.5.tṛṣṇāgniḥ śarīraṃ manaśca dahati

gātradāhaṃ paraṃ kuryānnārakeyo hutāśanaḥ /

śārīraṃ mānasaṃ dāhaṃ tṛṣṇāgniḥ kurute nṛṇām // Dhs_8.5 //

[日稱]又地獄業火,但能然彼身,愛火損眾生,燒心及其體;

[般若]地獄火雖熱,唯能燒於身,愛火燒眾生,身心俱被燒。


8.6.tṛṣṇāgniḥ sāmānyāgninā viśiṣyate

tasmād viśiṣyate vahniḥ tṛṣṇāhetusamudbhavaḥ /

nārakeyo 'samaścaiva tṛṣṇāgnirnitarāṃ smṛtaḥ // Dhs_8.6 //

[日稱]是二種差別,今當分別之,獄火雖熾炎,愛火復過彼。

[般若]愛因緣生火,火中最為上,地獄火不普,愛火一切遍。


8.7.ayamagniḥ trikālasambhavaḥ

tristhānagaḥ trihetuśca trikarmaparidīpakaḥ /

trikālasambhavo jñeyastṛṣṇāgniparakastathā // Dhs_8.7 //

[日稱]由三業所起,遍三有燒然,損害於善因,唯愛火為毒。

[般若]三因三處行,三種業顯現,於三時中生,皆是愛心火。


8.8.tṛṣṇāgniḥ sadaiva sarvatra dāhakaḥ

rāgāgnirdahyate svarge dveṣāgnistiryage tathā /

mohāgnirdahyate pāpe tṛṣṇāgniḥ sarvadā sthitaḥ // Dhs_8.8 //

[日稱]貪火燒諸天,瞋火亦復爾,癡火逐愚夫,愛火隨所至;

[般若]天中欲火燒,畜生瞋火燒,地獄癡火燒,愛火一切燒。


8.9.tṛṣṇāgneḥ svarūpanirūpaṇam

mānerṣyādhūmaviśikhaḥ saṅkalpe dhanasambhavaḥ /

lobhāgnirdahate lokaṃ nāgniḥ kāmasamudbhavaḥ // Dhs_8.9 //

[日稱]嫉慢復如火,從我執薪生,愛火燒世間,無薪常熾盛。

[般若]慢心嫉煙髻,分別取他物,貪心火燒人,世間火燒木。


8.10.tṛṣṇāgnirviṣayasevanenaiva vardhate

lobhāśīviṣadaṣṭā ye teṣāṃ śarma na vidyate /

sevito bhāvito lobho bhūya evābhivardhate // Dhs_8.10 //

[日稱]於境生戀著,為愛蛇所傷,瞻視及承迎,展轉而增長。

[般若]貪毒所齧人,彼人叵寂靜,數數喜樂貪,又復更增長。


8.11.lobhasamo ripurbhuvi nāsti

yathā yathendhanaṃ prāpyānalo vardhatyanekaśaḥ /

śakyaḥ pālayituṃ(vahni) rlobhavahnirna(śakyate) // Dhs_8.11 //

[日稱]如火增其薪,相續而不絕,世火猶可防,愛火無能制。

[般若]猶如火得薪,貪心如是長,火燒人得走,貪燒不可避。


8.12.

cakravad bhramate loko lobhena parivañcitaḥ /

anādinidhane loke nāsti lobhasamo ripuḥ // Dhs_8.12 //

[日稱]若為愛欺罔,隨世間流轉,彼則如冤敵,無有能勝者。

[般若]貪人如輪轉,貪心誑惑人,無始終世界,更無始貪怨。


8.13.

viśanti sāgarajale lobhena parivañcitāḥ /

śastrasaṅghātagahanaṃ yuddhaṃ saṃpraviśanti ca // Dhs_8.13 //

[日稱]由愛之所覆,趣海求諸珍,恐怖軍陣中,深入而鬪戰。

[般若]貪心所誑人,入於海水中,入饒刀頭處,因貪心故受。


8.14.

lobhahetorhi bhūpālā nāśayanti parasparam /

śastrāsibhairavaprotā yuddhayante dhanatṛṣṇayā // Dhs_8.14 //

[日稱]王者愛其國,乃互相侵競,以至母及子,因財而起諍。

[般若]貪因緣作王,迭互相殺害,離母子和合,愛物入頭處。


8.15.

tṛṣṇāviṣavinirmuktā lobhāṅgāravivarjitā /

samaloṣṭakāñcanā ye nirvāṇasyāntike hi te // Dhs_8.15 //

[日稱]若解脫彼愛,捐捨諸珍玩,視之如瓦礫,則近菩提道。

[般若]若得脫愛毒,彼人捨貪火,若人金土等,則近於涅槃。


8.16.lobhāgniḥ sarvāpekṣayā viṣamaḥ

atīvānupapannasya dhanalobhena dahyate /

na vahnirviṣamastatra lobhāgniryatra vartate // Dhs_8.16 //

[日稱]由愛於財故,墮地獄趣中,彼熱惱難堪,是故當遠離。


8.17.lobhaśāntiṃ vinā nirvāṇakathā vṛthā

lobhādhāraprayatnena hanyāt tān rabhasā budhaḥ /

anirvāpitalobhasya nirvāṇaṃ dūrataḥ sthitam // Dhs_8.17 //

[日稱]當以其智水,沃之令永滅,若不除愛火,去菩提則遠。

[般若]若滅貪火者,以智慧為水,不滅貪心人,解脫不可得。


8.18.bhavasukhaparityāgī bhavajaṃ duḥkhaṃ nāpnoti

bhavābhilāṣiṇīṃ nāndīṃ nābhinandanti ye narāḥ /

na teṣāṃ bhavajaṃ duḥkhaṃ svapne samupavidyate // Dhs_8.18 //

[日稱]若遠離其愛,於諸珍不著,是人於世間,則無微少苦。


8.19.tṛṣṇābaddhān janān mṛtyuḥ śambūka iva karṣati

matsyān yathā jālabaddhān śambūkaḥ parikarṣati /

tṛṣṇābaddhāṃstathā sattvānmṛtyuḥ samupakarṣati // Dhs_8.19 //

[日稱]如網捕於魚,悉遺諸螺蜆,愛縛彼眾生,無有能免者。

[般若]如魚入網為人牽,愛縛眾生死亦爾。


8.20.tṛṣṇāviṣaṃ kutrāpi na muñcati

saviṣaiḥ sāyakairviddho mṛgo yatra (pra)dhāvati /

tatra tatra viṣaṃ yāti tathā tṛṣṇāviṣaṃ nṛṇām // Dhs_8.20 //

[日稱]如鹿中毒箭,則四向馳走,毒處處相隨,寧逃於苦惱。

[般若]如人毒箭中野鹿,其鹿狂怖走東西,毒藥既行不能脫,愛縛眾生亦如是。


8.21.

pravāhapravahannadyā gatirgatya'nudhāvinī /

yathā nirdahate bālān śuṣkendhanamivānalaḥ // Dhs_8.21 //

[日稱]愛火亦如是,彼毒常隨逐,燒愚癡凡夫,何由能出離?

[般若]常隨眾生不放捨,觀愛如毒應遠離,愚癡凡夫為愛燒,猶如大火焚乾薪。


8.22.

āpātaramyā(viṣayā) vipākajvalanopamāḥ /

tasmāt tṛṣṇā vimoktavyā yadi saukhyaṃ hi rocate // Dhs_8.22 //

[日稱]暫生於適意,果報常燒然,求出世樂者,應當去其愛。

[般若]是愛初染難覺知,得報如火自燒滅,若欲常樂心安隱,應捨愛結離諸著。


8.23.

yathā hi vaḍiśagrastā mīnā mṛtyuvaśānugāḥ /

tathā prataptā viṣayān paridhāvanti duḥkhitāḥ // Dhs_8.23 //

[日稱]如魚食其餌,彼必當趣死,人為愛所牽,中夭無疑惑。

[般若]如魚吞鉤命不久,愛結縛人亦如是,縛諸眾生詣惡道,墮於餓鬼飢渴逼。


8.24.tṛṣṇāgniḥ narakādapi mahān

narakaṃ nārakeyaṃ ca tṛṣṇānihitaṃ mahat /

patanti nidhanā martyāḥ paradāropajīvinaḥ // Dhs_8.24 //

[日稱]墮鬼境界中,熱惱遍馳走,及地獄有情,多由心起愛。

[般若]餓鬼世界諸苦惱,處處逃遁而奔走,地獄趣中受苦者,皆由愛結因緣故。


8.25.tṛṣṇāprerito munirapi duḥkhamanubhavati

na ceṣṭitamanopāpatṛṣṇayā prerito muniḥ /

ṣaḍindriyasamudbhūto viṣayendhanadāhakaḥ // Dhs_8.25 //

[日稱]乃至向他門,求乞而活命,皆由愛使然,是佛之所說。

[日稱]愛火燒諸天,不須薪少許,由著於境界,從六根發起。

[般若]若諸貧窮困病人,求索朝飡自存濟,皆由愛結因緣故,受斯苦報聖所說。

[般若]六根愛著,境界所燒。


8.26.devānapi tṛṣṇāgnirdahatyeva

tṛṣṇāgnirdahate devaṃ kāyāgnirna kathañcana /

sukhāvṛtāḥ sukharatāḥ sukhe(na) parivañcitāḥ // Dhs_8.26 //

[日稱]受具足快樂,常迷醉其心。

[般若]愛火燒天,過於焚林。得樂愛樂。為樂所誑。


8.27.tṛṣṇāparivañcitaḥ patanamapi nāvagacchati

patanaṃ nāvagacchanti tṛṣṇayā parivañcitāḥ /

jvālāmālākulaḥ sarvaḥ saṃsārastṛṣṇayāvṛtaḥ // Dhs_8.27 //

[日稱]墮落不覺知,由愛之所誤。一切輪迴因,皆從愛所得。

[般若]不念退沒,愛所欺誑。一切諸焰輪,愛力之所作。


8.28.

tṛṣṇāgninā vaśībhūtā janā gacchanti durgatim /

tṛṣṇāgnibhiḥ parivṛtaḥ suralokaḥ samantataḥ // Dhs_8.28 //

[日稱]愛鎖拘有情,令墮於惡趣。又天中愛火,欲境常圍繞。

[般若]愛鎖縛眾生,至諸嶮惡道。愛火所圍遶,遍於天世間。


8.29.tṛṣṇāgniḥ sadaiva vardhate

dahyate vivaśo raktaḥ kāmabhogavaśīkṛtaḥ /

yathā yathendhanaṃ prāpya jvalanaṃ saṃpravardhate // Dhs_8.29 //

[日稱]由愚癡自在,燒彼著欲者。如火得乾薪,騰焰則彌盛。

[般若]欲燒不自在,為欲癡所使。如火益乾薪,增長火熾然。


8.30.

tathā tathā sukhaṃ prāpya tṛṣṇāgnirvardhate nṛṇām /

parivartayate puṃsaḥ kāṣṭhāgnirdāhadīpakaḥ // Dhs_8.30 //

[日稱]欲樂適其心,其愛轉增長。世火極炎猛,人皆能遠之。

[般若]如是受樂者,愛火轉增長。薪火雖熾然,人皆能捨離。


8.31.

tṛṣṇāgnirdahate lokaṃ parihātuṃ na śakyate /

ye viśālāṃ nadīṃ tīrṇā saṅkalpakṛtabhairavīm // Dhs_8.31 //

[日稱]愛火燒世間,無能免斯害。

[般若]愛火燒世間,纏綿不可捨。若人渡愛河,思覺惡蟲畏。


8.32.tṛṣṇāpāśaśūnyaḥ paramāṃ śāntimāpnoti

te gatāḥ paramāṃ śāntiṃ yān hi tṛṣṇā na bādhate /

tṛṣṇāpāśavimuktā ye saṅgadoṣavivarjitāḥ // Dhs_8.32 //

[日稱]若人不生愛,得最上寂靜,出過患稠林,能超於苦海。離和合過失,則斷愛欲索。

[般若]得至寂滅處,遠離愛欲故。若人脫愛網,遠離於欲瞋。


8.33.

nirmuktapāpakalmāṣā vītaśokā hi te budhāḥ /

kalpakoṭisahasrāṇi tṛṣṇayā vañcitā narāḥ // Dhs_8.33 //

[日稱]解脫諸罪垢,乃是無憂者。百千俱胝劫,常為愛所欺。

[般若]智人度煩惱,永離諸憂患。愛誑諸眾生,過於億千劫。


8.34.tṛṣṇayā vañcito lokastṛṣṇāmevopāste

(na)te tyajanti(viṣayān) māyāmohavaśaṃgatāḥ /

tṛṣṇayā vañcito lokastṛṣṇāmevopasevate // Dhs_8.34 //

[日稱]愚夫不棄捨,為幻網維縶。謂由愛所覆,樂親近承事。

[般若]愚者不能捨,為貪之所使。眾生愛所誑,猶依止於愛。


8.35.

lavaṇodaṃ tṛṣātoyaṃ yathā pibati nārikaḥ /

na tena (tuṣyati) janturmuhuśca pariśuṣyati // Dhs_8.35 //

[日稱]如彼傭力人,渴飲其醎水;飲已渴暫息,須臾喉復乾。

[般若]如人負重擔,而飲熱醎水。飲已尋復渴,須臾無暫息。


8.36.duḥkhakarīṃ tṛṣṇāṃ na seveta

viṣayeṣveva tṛṣṇārtaśceṣṭate puruṣo 'dhamaḥ /

tasmāt tṛṣṇāṃ na seveta sā hi tṛṣṇā durāsadā // Dhs_8.36 //

[日稱]渴愛在於心,非道何由止?是故當遠離,諸惡由之生。

[般若]愚人不善思,唐勞自焦苦,是故應離愛,愛心難調伏。


8.37.tṛṣṇāvaśo naiva pramucyate

tṛṣṇāvaśo hi puruṣaḥ saṃsārānnaiva mucyate /

anuttamāni saukhyāni bhuktvā deveṣu jantavaḥ // Dhs_8.37 //

[日稱]為愛所伏者,沈淪無出期。受天中最勝,上妙五欲樂。

[般若]愛使諸眾生,不得脫生死。無上第一樂,禪樂遊觀處。


8.38.tṛṣṇāpāśavikṛṣṭāḥ narakaṃ patanti

tṛṣṇāpāśavikṛṣṭāste patanti narakaṃ punaḥ /

asvatantrādikalyāṇaṃ nityaduḥkhamayaṃ kaṭu // Dhs_8.38 //

[日稱]終為愛索牽,復墮於惡趣。若人近於愛,苦惱常充滿。

[般若]愛網之所縛,還受地獄苦。愛初後非善,常受眾苦惱。


8.39.tṛṣṇayā kadāpi tuṣṭirna bhavati

tṛṣṇāyāḥ sevanānmuktaḥ sanmārgamadhigacchati /

satṛṣṇasya kutastuṣṭirviṣayeṣu bhaviṣyati // Dhs_8.39 //

[日稱]依正教所明,此定非饒益。若著愛境界,則無有厭足。

[般若]悕望諸境界,愛心難厭足。


8.40.

sā tṛptiryā vitṛṣṇasya vītaśokasya dehinaḥ /

evaṃ vitarkavihitāḥ pramādena ca vañcitāḥ // Dhs_8.40 //

[日稱]能棄彼愛者,是人無憂患。諸天由愛故,則生於放逸。

[般若]離愛則知足,此人無憂惱。若人愛欲境,則不得安樂。

[般若]為癡所害,放逸所誑。


8.41.tṛṣṇayā devānapi narakaṃ yānti

tṛṣṇayāḥ toṣitā devāḥ patanti narakaṃ punaḥ /

viḍambaneyaṃ paramā yatsurā narakaṃ gatāḥ // Dhs_8.41 //

[日稱]耽著復追求,後墮於地獄。諸天若退失,為第一慚恥。

[般若]諸天渴愛,墮於地獄。


8.42.

krīḍakāḥ paramā bhūtvā kāmasya vaśamāgatāḥ /

na codvijanti saṃsārān prāṇinaścittamohitāḥ // Dhs_8.42 //

[日稱]由著上妙樂,則受極重苦。愛覆於自心,其心則狂亂。

[般若]戲樂自誑,墮於地獄,受天樂已,後受大苦。為心所惑,不厭生死。


8.43.tṛṣṇayā duḥkhataraṃ padamāpnoti

duḥkhād duḥkhataraṃ yānti tṛṣṇayā parivañcitāḥ /

yathā yathā sukhasyāptirvardhate jālinī tathā // Dhs_8.43 //

[日稱]不怖於輪迴,長時而縱逸。眾生由欲樂,復增長其愛。

[般若]為愛所欺,從苦入苦。隨其受樂處,愛心轉增長。


8.44.

jālinīvahnidagdhasya narakānupakarṣati /

satṛṣṇasya vitarkā ye teṣāṃ saṃkhyā na vidyate // Dhs_8.44 //

[日稱]愛火地獄火,為彼彼燒害。彼愛若增長,展轉則無窮。

[般若]愛火燒眾生,地獄受苦報。

[般若]愛欲憶念,念不可數。


8.45.viṣayagāminaḥ tṛṣṇayā mṛtyumukhameva praviśanti

avitarkavitarkantu mṛtyurājo vikarṣati /

vitarkakāmavaśagāstṛṣṇāviṣayagāminaḥ // Dhs_8.45 //

[日稱]已有生防護,未得常追求。由起追求故,其心常不足。

[般若]念無厭足,死王所縛。不為欲使,不住愛境。


8.46.kāmāsvādapramattāḥ viṣayiṇo duḥkhinastiṣṭhanti

sukhasya bhoginaṃ dṛṣṭvā na vidvadbhistatheṣyate /

kāmāsvādapramattānāṃ prāṇināṃ viṣayārthinām // Dhs_8.46 //

[日稱]是人無樂分,如來所印可。由心無厭故,常思其欲味。

[般若]是人樂器,如來所說。

[般若]欲味放逸人,心常求境界


8.47.dehinaḥ tṛṣṇayā dahayante

jālinī bādhate nityaṃ yathā badhnanti dehinaḥ /

pañcālambanametattu tṛṣṇayā naiva dahayate // Dhs_8.47 //

[日稱]則為彼愛火,相續而燒然。若於欲生怖,離愛火所逼。

[般若]常為愛所惱,亦為愛所縛。


8.48.tṛṣṇāvimuktā vimalā bhavanti

tṛṣṇāvimuktavimalā na pāpapuragāminaḥ /

saṅkalpadoṣā kuṭilā tridoṣarajasodbhavāḥ // Dhs_8.48 //

[日稱]解脫愛垢染,不復墮惡道。由自邪思惟,起三毒塵坌。

[般若]諂曲邪憶念,三毒生味著。


8.49.tṛṣṇayā saṃsārasāgare parivarte patanti janāḥ

pramādajalagambhīrāḥ strīrāgakṛtasevanāḥ /

gītatūryasvarāḥ śīghraṃ surāpānācca cañcalāḥ // Dhs_8.49 //

[日稱]溺放逸深淵,常貪於女色。歌樂妙音聲,引生於散亂。

[般若]放逸水甚深,女欲為水衣。歌樂動其心,愛水衝磐石。


8.50.

sañchannaviṣayā sarve manaḥ kṣiptataraṅgiṇaḥ /

tṛṣṇānadīṣu viṣame vahanti na ca gocare // Dhs_8.50 //

[日稱]其心無暫停,猶如於駃水。愛如深險河,欲如漏舡舫。

[般若]境界蛇所覆,心波駃流注。愛河大瀑惡,流注龍境界。


8.51.

gāhante te ca sammūḍhāḥ surā rāgeṇa vañcitāḥ /

tridoṣakāṣṭhasaṃbhūtāḥ pramādānilavegataḥ // Dhs_8.51 //

[日稱]愚者之所乘,即為彼沈喪。愛如猛熾焰,三毒如乾薪,放逸如迅風。

[般若]癡人入此河,為天欲所沒。

[般若]三毒水中生,放逸風所吹。


8.52.

tṛṣṇānalaḥ suragaṇān dahate na ca te viduḥ /

na kṣaṇo nāpi hi lavo na muhūrta kathañcana // Dhs_8.52 //

[日稱]燒諸天不覺。諸天著欲樂,則為愛降伏,於頃刻須臾,暫無其少暇。

[般若]愛火燒天眾,而猶不覺知。

[般若]無有念念時,須臾不自在。


8.53.

yā na tṛṣṇāvaśagataiḥ suraiḥ samupabhujyate /

tṛṣṇābhūmiriyaṃ kāṣṭhā vitarkajalasambhṛtā // Dhs_8.53 //

[般若]是愛使眾生,受於天中樂。愛地甚暴惡,無量雜覺觀。


8.54.tṛṣṇāsarpadagdhaḥ kālavaśīkṛto bhavati

yasmin krīḍanti vivaśāḥ devāḥ kāmavaśānugāḥ /

cittādinā pracaṇḍena tṛṣṇāviṣavisarpiṇā // Dhs_8.54 //

[日稱]愛為欲所依,生百千障礙,諸天著樂故,於善不能作。

[般若]遊戲於愛地,為欲之所使。

[般若]心為惡蛇,愛毒周遍。


8.55.

daṣṭānupañcaśīrṣeṇa kiṃ vṛthā vilapasyatha /

tṛṣṇānadī viśāleyaṃ pañcatīrthasamudbhavā // Dhs_8.55 //

[日稱]愛蛇有五首,其性極暴惡,螫彼貪欲人,是苦難堪忍。

[日稱]愛河極深廣,從五欲出生,欲達彼岸者,匪善何能越?

[般若]螫人五體,虛生大悔。愛河廣大,五根津濟。


8.56.

tṛṣṇāmohendrajālena viprakīrṇena sarvadā /

tathā prapañcitā devā yathā na śubhabhāginaḥ // Dhs_8.56 //

[日稱]愛如幻伎兒,充遍於三有,誑惑諸天人,於益無少分。

[般若]癡愛網所覆,一切無免者,戲弄於諸天,受諸不善業。


8.57.tṛṣṇāviṣayaghṛtasikto vardhata eva

nendriyāṇi sadā kāmaistṛpyanti hi kathañcana /

saṃvardhate tathā tṛṣṇā ghṛtasikto yathānalaḥ // Dhs_8.57 //

[日稱]五根取欲境,未曾有厭怠,如酥投火中,念念而增長。

[般若]諸根生貪著,而不知厭足,愛心常增長,如酥油投火。


8.57.tṛṣṇayā vividhāsu yoniṣu janāḥ bhramanti

nānāvidhaiḥ sukhaireṣā jālinī lokanāśinī /

narakapretatiryakṣu bhrāmayantī narān sadā // Dhs_8.58 //

[日稱]又復彼愛者,能開惡趣門,地獄鬼畜生,如是常往返。

[般若]如是種種門,因愛有世間,輪轉於地獄、餓鬼及畜生。


8.59.vītatṛṣṇaḥ nirmuktabandhanaḥ paramāṃ gatimāpnoti

mṛtyūpapattidolāyāṃ śliṣyante bāliśāḥ janāḥ /

suśīlāvītatṛṣṇāśca gatāste paramāṃ gatim // Dhs_8.59 //

[日稱]愚夫由起愛,墮死魔口中,善離斯過失,不為彼所噉。

[般若]生死所擾動,苦惱自迷心,既知能離愛,則到第一道。



8.60.

nirmuktabandhanā dhīrā gataśokā gatavyathāḥ /

sukhaṃ prāpnuvanti nityaṃ ye na tṛṣṇāvaśānugāḥ /

janmaduḥkhamayaiḥ pāśairna te vidhyanti sūrayaḥ // Dhs_8.60 //

[日稱]諸有具智人,能降伏彼愛,離憂惱怖畏,坐臥常安隱。

[般若]勇健者斷愛,離憂無苦惱,則得安隱眠,以能離愛故。


8.61.tṛṣṇāvisṛṣṭiḥ jñānāya pravartayati

yeṣāṃ sarvāsvavasthāsu jñāneṣu vihitaṃ manaḥ /

animitte mano yeṣāṃ visṛṣṭā ye ca tṛṣṇayā /

te vītamalakāntārāḥ pāraṃ prāptāḥ sukhodayam // Dhs_8.61 //

[般若]若人心常樂,修行於智慧,不為於生死,愛網之所縛。

[般若]若人心無相,厭離於愛欲,離垢及曠野,到安樂彼岸。


8.62.tṛṣṇāmohapramattāḥ bhave bhave bhramanti

tṛṣṇāmohapramattā ye ratisaukhyāstathaiva ca /

mohitāste devagaṇā bhramiṣyanti bhave bhave // Dhs_8.62 //

[般若]癡愛放逸行,如是喜樂樂。天眾愚癡故,常輪轉生死。


8.63.aharniśaṃ tṛṣṇā tāpayati

kuṭṭanavyavahārā ye paricittāpahāriṇaḥ /

avidyābahulā ye vā nityaṃ dāhābhikāṅkṣiṇaḥ /

na rātrau na divā teṣāṃ hṛdayaṃ suprasīdati // Dhs_8.63 //

[日稱]若離彼愛纏,則不生諸苦。愚者多希求,常興於損害。於其晝夜中,心不生慈愍。

[般若]若人行欺詐,方便取他物,則是大貪心,常行不善行。彼人於晝夜,心常不清淨。


8.64.lobhābhibhūtāḥ tuṣāgnikalpā bhavanti

lobhābhibhūtamanasāṃ parivittābhikāṅkṣiṇām /

teṣāṃ tuṣāgnikalpānāṃ viśvasenna svabhāvataḥ // Dhs_8.64 //

[日稱]他所有珍財,意欲皆希取。是輩如劫火,其性常兇險。

[般若]為貪覆其心,常悕望他物。彼人如劫火,自體本性惡。


8.65.viṣayendhana sarpād bhayamevocitam

bibheti hi naraḥ sarvaḥ sarpādiva viṣendhanāt /

lobhena viṣayeṇaivābhibhūtāste narā bhṛśam // Dhs_8.65 //

[日稱]遠離於善人,如毒蛇處穴。由增上愛故,為熱惱燒煮。

[般若]一切所怖畏,猶如惡毒蛇。若人為惡貪,常覆其心者。


8.66.tṛṣṇāvaśagāḥ vividhāṃ yoniṃ labhante

te mṛtā narakaṃ yānti pretayoniṃ tathaiva ca /

tasmādapi vinirmuktā narakād vahnisammukhāt // Dhs_8.66 //

[日稱]死墮地獄中,復生於鬼趣;從惡道出已,得生於人間。

[般若]恒入於地獄,及在餓鬼等。大地獄火中,熱處既脫已。


8.67.ākāṅkṣiṇaḥ nityaṃ duḥkhabhāgino bhavanti

pañcajanmaśatānyete bhavanti parikāṅkṣiṇaḥ /

vivarṇā dīnavadanā nityaṃ duḥkhasya bhāginaḥ /

bhavanti manujāḥ sarve lobhopahatacetasaḥ // Dhs_8.67 //

[日稱]向五百生中,常於他求乞,下色常低言,匱乏心逼迫,唯苦為己分,皆由愛所得。

[般若]若生得為人,五百世貧窮。毀面而皺口,常受於苦惱,為貪壞心者,皆如是受苦。



8.68.vivekasampannāḥ paramāṃ gatiṃ labhante

prahīṇalobhā ye santi nityaṃ jñānābhikāṅkṣiṇaḥ /

buddhimantaḥ sadā santaḥ te gatāḥ paramāṃ gatim /

nirvāṇahṛdayā vītalobhamohāḥ sadā narāḥ // Dhs_8.68 //

[日稱]若人斷其愛,常樂求佛慧,斯為其正人,得最上寂靜。若遣心中愛,如驅蛇出穴。

[般若]若人捨離貪,常悕求智慧,恒有神通力,則行於善道。除却心中貪,猶如閉蛇窟。


8.69.lobhākṛṣṭasya vinipātaḥ

lobhāśīviṣadaṣṭasya vinipāto dhruvaṃ sthitaḥ /

kriyamāṇo dhruvaṃ loko vardhate sa muhurmuhuḥ // Dhs_8.69 //

[日稱]愛毒未蠲除,決定當破壞。若決定造作,彼愛常現前。

[般若]若為貪蛇齧,必定受苦惱。若懷貪心者,念念轉增長。


8.70.

śuṣkendhanaṃ samādāya yathā vahniḥ pravardhate /

dhanatṛṣṇāratāḥ sattvāḥ dhanopārjanatatparāḥ // Dhs_8.70 //

[日稱]如火擲乾薪,其焰則彌盛。眾生貪珍財,積聚無止足。

[般若]如火得乾薪,熾然而增長。愛樂財物人,恒常悕求物。


8.71.

mṛtyukāle samutpanne tyajanti vivaśā dhanam /

yacca tatsambhavaṃ yogāt tat sarva na vinaśyati // Dhs_8.71 //

[日稱]彼於命終時,皆為他所有。愛所獲咎,財散罪不消。

[般若]死時既到已,有物皆捨離。若作惡業已,終竟不捨失。


8.72.lobhātmā ghoraṃ narakaṃ yāti

tena vittena lobhātmā nīyate narakaṃ bhṛśam /

anyaistadbhujyate vittaṃ sa tu pāpena lipyate // Dhs_8.72 //

[日稱]由由業之所牽,含悲趣地獄。財為他受用,罪則當己身。

[般若]彼人為貪縛,將入地獄去。財物則屬他,自得惡業污。


8.73.

prayānti narakaṃ ghoraṃ paścāttāpena dahyate /

anartho hyartharūpeṇa sukharūpeṇa vā sukham // Dhs_8.73 //

[日稱]墮彼惡趣中,後悔徒熱惱。財散名為衰,樂壞則為苦。

[般若]非財見為財,非樂謂為樂。


8.74.lobhatyāgaṃ prājñaḥ kuryāt

amitraṃ mitrarūpeṇa lobho 'yaṃ hṛdi vartate /

na lobhaṃ saṃśrayet prājño lobhāgnirdahyate sadā // Dhs_8.74 //

[日稱]親友忽如冤,皆從愛心轉。智人不起愛;愛火常熾然。

[般若]惡貪住心中,見怨如善友,貪火能燒人,智者不集貪。


8.75.lobhadagdhāḥ narakagāmino bhavanti

tena dagdhā bhṛśaṃ sattvāḥ paścānnarakagāminaḥ /

lokasādhāraṇā hyete vibhavāḥ sukhavarjitāḥ // Dhs_8.75 //

[日稱]損害諸有情,令墮於惡道。積財如彼山,守禦常憂怖。

[般若]為貪所燒人,後時入地獄,世間財如山,一切皆無常。


8.76.tṛṣṇābhayavimuktireva śreyaskarī

teṣāmarthe kathaṃ pāpa kriyate mandabuddhibhiḥ /

tṛṣṇābhayavimuktasya nirāśasya hi sarvataḥ // Dhs_8.76 //

[日稱]云何造諸罪,非理而持用?不樂畜財者,無怖無防護。

[般若]云何為財物,如是作惡業?唯有愚癡者,能作如是惡。


8.77.

vītakāṅkṣasya dhīrasya nityaṃ padamavasthitam /

sampattau dhābate loko vipattau nāvabudhyate // Dhs_8.77 //

[日稱]是離貪智人,在處常安住。樂求於富樂,倐然而散壞。

[般若]世間樂具足,不覺知失壞。


8.78.sampattiḥ kṣayāntā

vipadantā hi sampattiḥ kṣayāntaṃ divasaṃ yathā /

yathā tiṣṭhati sampattiḥ vipattiḥ pāpikā tathā // Dhs_8.78 //

[日稱]盛衰不久停,如日之輪轉。榮富者如縛,貧乏者如罪。

[般若]具足必有失,如日出有夜。如是具足樂,如是必失壞。


8.79.kāmabhogairdevā api narakaṃ yānti

avitṛptasya kāmebhyastṛṣṇayā paridahyate /

yasyeṣṭāḥ sampado nityaṃ sukhaṃ cābhimataṃ sadā // Dhs_8.79 //

[日稱]皆為愛所使,於欲無厭患。受上妙快樂,所欲皆如意。

[般若]於欲不知足,是故愛少時。若心愛具足,或悕望常樂。


8.80.

jani nāśayate tāsāṃ tṛṣṇā naṣṭā sukhāvahā /

te devā narakaṃ yānti kāmabhogaistathārpitāḥ // Dhs_8.80 //

[日稱]為愛火所逼,身樂俱散壞。若諸天及人,由於欲無厭。

[般若]彼若捨離愛,如是常得樂。天欲樂未足,以入地獄中。


8.81.

analāceṣṭitaṃ sarva tad vadanti tathāgatāḥ /

manuṣyā yacca narakaṃ prayā(nti) śataśastathā // Dhs_8.81 //

[日稱]皆為愛所燒,如來悉知見。百千諸有情,因愛墮險難。

[般若]一切皆由愛,是如來所說。若人入地獄,百到若千到。


8.82.vimugdhāḥ yati jīvanaṃ nāvagacchanti

ceṣṭitaṃ tad viśālāyāḥ yoṣikāyā vidurbudhāḥ /

vimohitā na vindanti tvaritaṃ svalpajīvitam // Dhs_8.82 //

[日稱]受無量苦報,智者咸興歎。壽命速遷謝,愚夫不知覺。

[般若]樂迷放逸故,天癡不覺知。癡者無智故,不覺命已過。


8.83.tṛṣṇayā sukṛtāni vinaśyanti

sukṛtāni ca naśyanti tṛṣṇā naiva vinaśyati /

bhave bhave gatā satvāḥ na vindanti śubhāśubham // Dhs_8.83 //

[日稱]福業悉消除,彼愛則增長。若人著於愛,世世常隨逐,彼暗鈍無知,不達罪福相。

[般若]亦迷於善業,而愛不可盡。眾生不離愛,有中隨順行,彼癡愛眾生,不覺善不善。


8.84.

śubhasya phalameveṣṭaṃ yat surāḥ paribhuñjate /

aśubhasya tathā dṛṣṭamasukhaṃ vinipātajam // Dhs_8.84 //

[日稱]若善業果報,生諸天受樂;不善業因緣,從彼而退墮。

[般若]善果甚可愛,若天受快樂,如是見不善,在惡道苦處。


8.85.śubhāśubhaprahīṇā eva jarāmaraṇarahitā bhavanti

śubhāśubhaprahīṇā ye saṅgadoṣavivarjitāḥ /

te gatāḥ paramaṃ sthānaṃ jarāmaraṇavarjitam // Dhs_8.85 //

[日稱]不造善惡業,離和合過失,棄背老死因,住最上安隱。

[般若]若捨善不善,復能離諸過,則至不退處,不生不死處。


8.86.tṛṣṇānadīparikṣiptaḥ janaḥ kimapi nāvagacchati

pañcāraṃ bhavacakraṃ tat tṛṣṇānābhipuraḥsaram /

nadīrāgaparikṣiptaṃ na ca loko 'vabudhyate // Dhs_8.86 //

[日稱]貪如彼車輪,五欲為於輻,愛轂處其中,世間無知者。

[般若]此有輪如籠,貪著於愛欲,愛繩縛將去,世間無知者。


8.87.

doṣāvartatarā jñeyā saṅkalpamakarākulāḥ /

tṛṣṇānadī viśāleyaṃ na ca loko 'vabudhyate // Dhs_8.87 //

[日稱]愛河極深廣,欲境為波濤,疑惑譬群魚,世間無知者。

[般若]愛過旋波中,多有分別鳥,此愛河寬廣,世間無知者。


8.88.tṛṣṇā triṣu kāleṣu vañcikā

trikāle vañcanī tṛṣṇā nityamajñānakāriṇī /

na tasyāṃ viśvased dhīmān saṃsārabandhanā hi sā // Dhs_8.88 //

[日稱]於晝夜三時,多造諸不善,智者不防護,即隨惡流轉。

[般若]三世愛所誑,常作無利益,生死縛眾生,智者不應信。


8.89.tṛṣṇā lokabandhanabhūtā

mitravad dṛśyate kāle śatruvacca nikṛntati /

na tasyāṃ viśvaset prājñaḥ sā hi lokasya bandhanam // Dhs_8.89 //

[般若]愚者所親友,被害如大怨,縛世間眾生,智者不應信。


8.90.

śakyaṃ hi bandhanaṃ chettumāyasaṃ dāruvattathā /

na tṛṣṇābandhanaṃ chettuṃ nityaṃ kāmagaveṣibhiḥ // Dhs_8.90 //

[日稱]美色如幻化,了彼則無縛,由愛常追求,為縛無能解。

[般若]若為枷鎖縛,猶尚可斷壞,常求欲愛人,不能斷愛縛。


8.91.

yasyeṣṭo bandhabhedo 'yaṃ yasyeṣṭaṃ sukhamavyayam /

sa tṛṣṇayā vimuktaḥ (syāt)prajñāśo (dhanakṛd) bhavet // Dhs_8.91 //

[日稱]若為愛所纏,則著於欲樂,智慧若現前,能除彼過患。

[般若]若人斷愛縛,而愛於常樂,斯人離愛境,行智慧境界。


8.92.jñānena tṛṣṇāvṛkṣasya chedanaṃ karttavyam

jñānālokaḥ sukhāloko duḥkhaṃ tṛṣṇātamaḥsmṛtam /

tasmādālokamāsthāya tamo nudati paṇḍitaḥ // Dhs_8.92 //

[日稱]愛增其黑暗,智發於光明,當捨暗從明,離苦獲安樂。

[般若]智觀樂光明,說愛大闇苦,智者持光明,則能破諸闇。


8.93.

jñānakhaḍgena tīkṣṇena tṛṣṇāvṛkṣaṃ nikṛntati /

nikṛttavṛkṣaḥ (sa) naraḥ sukhaṃ prāpnotyanuttamam // Dhs_8.93 //

[日稱]智如其利劍,能伐愛林木,應當善修習,獲最上安隱。

[般若]以智慧利刀,斫伐於愛樹,能伐愛樹人,得無上樂處。


8.94.

doṣeṇa bahulā hyeṣā nadī prasravaṇākulā /

doṣā netānahitvā (na) bhavānmuñcati paṇḍitaḥ // Dhs_8.94 //

[日稱]當知愛稠林,深密難出離,若人善超越,則出於三界。

[般若]斷伐愛過林,及以多流泉,既斷愛林樹,得脫於諸有。


8.95.prajñānāvamāśritya tṛṣṇānadyāḥ pāraṃ gacchati

tṛṣṇānadīṃ tripathagāṃ pramādāvartadustarām /

prajñānāvaṃ samāśritya pāraṃ gacchantyanāmayam // Dhs_8.95 //

[日稱]愛河有三派,放逸水彌滿,當乘於慧舟,能渡於彼岸。

[般若]三道大愛河,放逸水洄澓,若昇智慧船,到安隱彼岸。


8.96.

mahecchatāmahacchatraṃ yena cāyānti bāliśāḥ /

tasmānmahecchatā badhyā tvayeyaṃ jñānacakṣuṣā // Dhs_8.96 //

[日稱]愛如利刀杖,割截愚夫身,苦惱難堪任,是故常遠離。

[般若]多欲如利刀,斬害愚癡人,捨之如刀劍,殺害盲冥人。


8.97.mahecchaiva hṛdayavraṇabhūtā

mahecchatāvraṇastīvro hṛdaye yasya jāyate /

na rātrau na divā tasya sukhaṃ bhavati lobhinaḥ // Dhs_8.97 //

[日稱]愛如惡癰疽,從心而生起,於其晝夜中,曾無於少樂。

[般若]多欲大惡瘡,若生於心中,其人貪欲故,晝夜不得樂。


8.98.

saṅkalpe tu na sambhūtaḥ tṛṣṇāvāyusamīritaḥ /

mahecchatāmayo vahnirdahate hṛdayaṃ nṛṇām // Dhs_8.98 //

[日稱]愛如猛熾火,疑惑如樵薪,由業風所吹,燒心生熱惱。

[般若]欲火憶念薪,愛風之所吹,猛火大熾然,焚燒眾生心。


8.99.lobhenātmano 'hitaṃ kurvanti janāḥ

lobhenāveṣṭitamanāḥ puruṣo laghucetasā /

jīvitānyapi sārāṇi jahāti dhanatṛṣṇayā // Dhs_8.99 //

[日稱]若人愛所纏,其心則輕躁,非理取其財,則喪於身命。

[般若]以貪覆心故,令人心輕動,愛著財物故,而喪其身命。


8.100.

pāpāni hi ca karmāṇi kurvanti puruṣāḥ kṣitau /

dhanalābhena tat sarva pravadanti manīṣiṇaḥ // Dhs_8.100 //

[日稱]世間諸眾生,造無邊惡業,皆由愛彼財,長淪於苦海。

[般若]若人於世間,造作諸惡業,皆由貪慢故,智者如是說。


8.101.

ye sāhasaṃ na kurvanti viśanti jvalanaṃ ca yat /

tat sarva lobhadoṣeṇa kurvantyahitamātmanaḥ // Dhs_8.101 //

[日稱]為愛之所使,勇捍無怯弱,乃至蹈火中,不顧其身命。

[般若]若人心勇決,能入大火中,皆由貪心故,自作無利益。


8.102.

śastrānilāni duḥkhāni vividhāni ca (sarvataḥ) /

viśanti (vai) narā mūḍhā lobhastatra hi kāraṇam // Dhs_8.102 //

[般若]若刀惱亂苦,若種種鬪諍,皆由心因緣,親近愚人故。


8.103.

hṛdayastho manovahnirnityaṃ bahvicchatāṃ nṛṇām /

alpecchatayā (hi) hṛcchāntirbhavatilābhinaḥ // Dhs_8.103 //

[日稱]若人多起愛,心火常燒然,無愛意清涼,如深淵澡沐。

[般若]若多欲眾生,其心常如火;少欲如涼池,澡浴離貪人。


8.104.

yathāgnirindhanenaiva praśāntimadhigacchati /

tathā vahvicchatāṃ nṛṇāṃ dhanairvṛddhiḥ prajāyate // Dhs_8.104 //

[日稱]愛如彼烈火,投薪則騰焰,譬之彼貪夫,愈得而無厭。

[般若]如火得乾薪,燒之無厭足,多欲人貪財,無厭亦如是。


8.105.alpecchataiva sukham

bhūpālā (hi) dhanaistṛptāḥ koṭiśo nidhanaṃ gatāḥ /

yāsyanti cānye nidhanaṃ tasmādalpecchatā sukham // Dhs_8.105 //

[日稱]具無量珍寶,剎利猶不充,自餘諸有情,少畜則無患。

[般若]過去無量王,貪財無厭足,未來亦如是,一切皆磨滅,是故智者說,少欲最為樂。


8.106.tṛṣṇāvihīna eva sukhamāpnoti

duḥkhaṃ vahvicchatā nṛṇāṃ lakṣaṇaṃ sukhaduḥkhayoḥ /

(heyā sarvaprayatnena) idamuktaṃ parīkṣakaiḥ /

eṣa panthāḥ śivaḥ śreṣṭho yena tṛṣṇā vaśīkṛtā // Dhs_8.106 //

[日稱]若人起於愛,樂少而苦多,苦樂兩昭然,智者善取捨。

[日稱]善降彼愛者,得最勝寂靜,若能常遠之,則近菩提道。

[般若]少欲則安樂,多欲則苦惱,如斯苦樂相,智者之所說。


// iti tṛṣṇāvargo 'ṣṭamaḥ //


離愛品第八

愛火起於心,迷者謂清涼,猶勝地獄火,此乃遍三界。

又彼地獄中,能生於劫火,極炎猛熾然,皆從愛所起。

地獄苦眾生,業盡必當出,三界諸有情,愛火無休息。

由愛所縛故,輪迴無有窮,何況地獄中,更生於愛火?

又地獄業火,但能然彼身,愛火損眾生,燒心及其體;

是二種差別,今當分別之,獄火雖熾炎,愛火復過彼。

由三業所起,遍三有燒然,損害於善因,唯愛火為毒。

貪火燒諸天,瞋火亦復爾,癡火逐愚夫,愛火隨所至;

嫉慢復如火,從我執薪生,愛火燒世間,無薪常熾盛。

於境生戀著,為愛蛇所傷,瞻視及承迎,展轉而增長。

如火增其薪,相續而不絕,世火猶可防,愛火無能制。

若為愛欺罔,隨世間流轉,彼則如冤敵,無有能勝者。

由愛之所覆,趣海求諸珍,恐怖軍陣中,深入而鬪戰。

王者愛其國,乃互相侵競,以至母及子,因財而起諍。

若解脫彼愛,捐捨諸珍玩,視之如瓦礫,則近菩提道。

由愛於財故,墮地獄趣中,彼熱惱難堪,是故當遠離。

當以其智水,沃之令永滅,若不除愛火,去菩提則遠。

若遠離其愛,於諸珍不著,是人於世間,則無微少苦。

如網捕於魚,悉遺諸螺蜆,愛縛彼眾生,無有能免者。

如鹿中毒箭,則四向馳走,毒處處相隨,寧逃於苦惱。

愛火亦如是,彼毒常隨逐,燒愚癡凡夫,何由能出離?

暫生於適意,果報常燒然,求出世樂者,應當去其愛。

如魚食其餌,彼必當趣死,人為愛所牽,中夭無疑惑。

墮鬼境界中,熱惱遍馳走,及地獄有情,多由心起愛。

乃至向他門,求乞而活命,皆由愛使然,是佛之所說。

愛火燒諸天,不須薪少許,由著於境界,從六根發起。

受具足快樂,常迷醉其心,墮落不覺知,由愛之所誤。

一切輪迴因,皆從愛所得,愛鎖拘有情,令墮於惡趣。

又天中愛火,欲境常圍繞,由愚癡自在,燒彼著欲者。

如火得乾薪,騰焰則彌盛,欲樂適其心,其愛轉增長。

世火極炎猛,人皆能遠之,愛火燒世間,無能免斯害。

若人不生愛,得最上寂靜,出過患稠林,能超於苦海。

離和合過失,則斷愛欲索,解脫諸罪垢,乃是無憂者。

百千俱胝劫,常為愛所欺,愚夫不棄捨,為幻網維縶。

謂由愛所覆,樂親近承事,如彼傭力人,渴飲其醎水;

飲已渴暫息,須臾喉復乾,渴愛在於心,非道何由止?

是故當遠離,諸惡由之生,為愛所伏者,沈淪無出期。

受天中最勝,上妙五欲樂,終為愛索牽,復墮於惡趣。

若人近於愛,苦惱常充滿,依正教所明,此定非饒益。

若著愛境界,則無有厭足,能棄彼愛者,是人無憂患。

諸天由愛故,則生於放逸,耽著復追求,後墮於地獄。

諸天若退失,為第一慚恥,由著上妙樂,則受極重苦。

愛覆於自心,其心則狂亂,不怖於輪迴,長時而縱逸。

眾生由欲樂,復增長其愛,愛火地獄火,為彼彼燒害。

彼愛若增長,展轉則無窮,已有生防護,未得常追求。

由起追求故,其心常不足,是人無樂分,如來所印可。

由心無厭故,常思其欲味,則為彼愛火,相續而燒然。

若於欲生怖,離愛火所逼,解脫愛垢染,不復墮惡道。

由自邪思惟,起三毒塵坌,溺放逸深淵,常貪於女色。

歌樂妙音聲,引生於散亂,其心無暫停,猶如於駃水。

愛如深險河,欲如漏舡舫,愚者之所乘,即為彼沈喪。

愛如猛熾焰,三毒如乾薪,放逸如迅風,燒諸天不覺。

諸天著欲樂,則為愛降伏,於頃刻須臾,暫無其少暇。

愛為欲所依,生百千障礙,諸天著樂故,於善不能作。

愛蛇有五首,其性極暴惡,螫彼貪欲人,是苦難堪忍。

愛河極深廣,從五欲出生,欲達彼岸者,匪善何能越?

愛如幻伎兒,充遍於三有,誑惑諸天人,於益無少分。

五根取欲境,未曾有厭怠,如酥投火中,念念而增長。

又復彼愛者,能開惡趣門,地獄鬼畜生,如是常往返。

愚夫由起愛,墮死魔口中,善離斯過失,不為彼所噉。

諸有具智人,能降伏彼愛,離憂惱怖畏,坐臥常安隱。

若離彼愛纏,則不生諸苦。愚者多希求,常興於損害。

於其晝夜中,心不生慈愍,他所有珍財,意欲皆希取。

是輩如劫火,其性常兇險,遠離於善人,如毒蛇處穴。

由增上愛故,為熱惱燒煮,死墮地獄中,復生於鬼趣;

從惡道出已,得生於人間,向五百生中,常於他求乞;

下色常低言,匱乏心逼迫,唯苦為己分,皆由愛所得。

若人斷其愛,常樂求佛慧,斯為其正人,得最上寂靜。

若遣心中愛,如驅蛇出穴,愛毒未蠲除,決定當破壞。

若決定造作,彼愛常現前,如火擲乾薪,其焰則彌盛。

眾生貪珍財,積聚無止足,彼於命終時,皆為他所有。

由愛所獲咎,財散罪不消,由業之所牽,含悲趣地獄。

財為他受用,罪則當己身,墮彼惡趣中,後悔徒熱惱。

財散名為衰,樂壞則為苦,親友忽如冤,皆從愛心轉。

智人不起愛;愛火常熾然,損害諸有情,令墮於惡道。

積財如彼山,守禦常憂怖,云何造諸罪,非理而持用?

不樂畜財者,無怖無防護,是離貪智人,在處常安住。

樂求於富樂,倐然而散壞,盛衰不久停,如日之輪轉。

榮富者如縛,貧乏者如罪,皆為愛所使,於欲無厭患。

受上妙快樂,所欲皆如意,為愛火所逼,身樂俱散壞。

若諸天及人,由於欲無厭,皆為愛所燒,如來悉知見。

百千諸有情,因愛墮險難,受無量苦報,智者咸興歎。

壽命速遷謝,愚夫不知覺,福業悉消除,彼愛則增長。

若人著於愛,世世常隨逐,彼暗鈍無知,不達罪福相。

若善業果報,生諸天受樂;不善業因緣,從彼而退墮。

不造善惡業,離和合過失,棄背老死因,住最上安隱。

貪如彼車輪,五欲為於輻,愛轂處其中,世間無知者。

愛河極深廣,欲境為波濤,疑惑譬群魚,世間無知者。

於晝夜三時,多造諸不善,智者不防護,即隨惡流轉。

美色如幻化,了彼則無縛,由愛常追求,為縛無能解。

若為愛所纏,則著於欲樂,智慧若現前,能除彼過患。

愛增其黑暗,智發於光明,當捨暗從明,離苦獲安樂。

智如其利劍,能伐愛林木,應當善修習,獲最上安隱。

當知愛稠林,深密難出離,若人善超越,則出於三界。

愛河有三派,放逸水彌滿,當乘於慧舟,能渡於彼岸。

愛如利刀杖,割截愚夫身,苦惱難堪任,是故常遠離。

愛如惡癰疽,從心而生起,於其晝夜中,曾無於少樂。

愛如猛熾火,疑惑如樵薪,由業風所吹,燒心生熱惱。

若人愛所纏,其心則輕躁,非理取其財,則喪於身命。

世間諸眾生,造無邊惡業,皆由愛彼財,長淪於苦海。

為愛之所使,勇捍無怯弱,乃至蹈火中,不顧其身命。

若人多起愛,心火常燒然,無愛意清涼,如深淵澡沐。

愛如彼烈火,投薪則騰焰,譬之彼貪夫,愈得而無厭。

具無量珍寶,剎利猶不充,自餘諸有情,少畜則無患。

若人起於愛,樂少而苦多,苦樂兩昭然,智者善取捨。

善降彼愛者,得最勝寂靜,若能常遠之,則近菩提道。


正法念處經卷第十二1-8

愛火熱於火,餘火則如氷,此中地獄火,愛火三界中。

如是地獄火,蓋少不足言,若愛因生火,饒焰而毒熱。

惡行地獄人,業盡乃得脫,愛火燒三界,未有得脫期。

愛能繫縛人,在無始生死,愛火是地獄,非地獄生火。

地獄火雖熱,唯能燒於身,愛火燒眾生,身心俱被燒。

愛因緣生火,火中最為上,地獄火不普,愛火一切遍。

三因三處行,三種業顯現,於三時中生,皆是愛心火。

天中欲火燒,畜生瞋火燒,地獄癡火燒,愛火一切燒。


正法念處經卷第十四9-15

慢心嫉煙髻,分別取他物,貪心火燒人,世間火燒木。

貪毒所齧人,彼人叵寂靜,數數喜樂貪,又復更增長。

猶如火得薪,貪心如是長,火燒人得走,貪燒不可避。

貪人如輪轉,貪心誑惑人,無始終世界,更無始貪怨。

貪心所誑人,入於海水中,入饒刀頭處,因貪心故受。

貪因緣作王,迭互相殺害,離母子和合,愛物入頭處。

若得脫愛毒,彼人捨貪火,若人金土等,則近於涅槃。

-17

若滅貪火者,以智慧為水,不滅貪心人,解脫不可得。


正法念處經卷第十七18-25

惡業繫縛受惡果,若行善業受樂報,業繩長堅繫縛人,縛諸眾生不得脫。

不得安隱涅槃城,長流三有受眾苦,能以智刀斬斯業,必得解脫諸熱惱。

以斷業繩無繫縛,得至無為寂靜處,如魚入網為人牽,愛縛眾生死亦爾。

如人毒箭中野鹿,其鹿狂怖走東西,毒藥既行不能脫,愛縛眾生亦如是。

常隨眾生不放捨,觀愛如毒應遠離,愚癡凡夫為愛燒,猶如大火焚乾薪。

是愛初染難覺知,得報如火自燒滅,若欲常樂心安隱,應捨愛結離諸著。

如魚吞鉤命不久,愛結縛人亦如是,縛諸眾生詣惡道,墮於餓鬼飢渴逼。

餓鬼世界諸苦惱,處處逃遁而奔走,地獄趣中受苦者,皆由愛結因緣故。

若諸貧窮困病人,求索朝飡自存濟,皆由愛結因緣故,受斯苦報聖所說。


正法念處經卷第二十二25-27

六根愛著,境界所燒,愛火燒天,過於焚林。得樂愛樂。

為樂所誑,不念退沒,愛所欺誑。


正法念處經卷第二十三28-38

一切諸焰輪,愛力之所作,愛鎖縛眾生,至諸嶮惡道。

--

愛火所圍遶,遍於天世間,欲燒不自在,為欲癡所使。

如火益乾薪,增長火熾然,如是受樂者,愛火轉增長。

薪火雖熾然,人皆能捨離;愛火燒世間,纏綿不可捨。

若人渡愛河,思覺惡蟲畏,得至寂滅處,遠離愛欲故。

若人脫愛網,遠離於欲瞋;智人度煩惱,永離諸憂患。

若布施持戒,心常念於天,斯人污淨戒,猶如雜毒水。

愛誑諸眾生,過於億千劫,愚者不能捨,為貪之所使。

眾生愛所誑,猶依止於愛,如人負重擔,而飲熱醎水。

飲已尋復渴,須臾無暫息,愚人不善思,唐勞自焦苦,

是故應離愛,愛心難調伏,愛使諸眾生,不得脫生死。

無上第一樂,禪樂遊觀處,是樂為最勝,能視涅槃城。

成就勝樂因,則受天樂報,愛網之所縛,還受地獄苦。

愛初後非善,常受眾苦惱,愛為眾惡本,正法導師說。


正法念處經卷第二十五39-40

悕望諸境界,愛心難厭足,離愛則知足,此人無憂惱。

若人愛欲境,則不得安樂,境界如毒害,後世受苦惱。


正法念處經卷第二十八41-43

死相既至,汝當自知,於天中退,受大苦惱。

為癡所害,放逸所誑,諸天渴愛,墮於地獄。

戲樂自誑,墮於地獄,受天樂已,後受大苦。

為心所惑,不厭生死;為愛所欺,從苦入苦。

44-45

究竟樂為勝,無生亦無死,死網縛眾生,無有安樂處。

隨其受樂處,愛心轉增長,愛火燒眾生,地獄受苦報。

勿得行放逸,諸天所不應,放逸過所壞,退失於天處。


正法念處經卷第二十九45-46

愛欲憶念,念不可數,念無厭足,死王所縛。

不為欲使,不住愛境,是人樂器,如來所說。

-47

於欲不厭離,心為樂所迷。

欲味放逸人,心常求境界,常為愛所惱,亦為愛所縛。


正法念處經卷第三十48-52

諂曲邪憶念,三毒生味著,放逸水甚深,女欲為水衣。

歌樂動其心,愛水衝磐石,境界蛇所覆,心波駃流注。

愛河大瀑惡,流注龍境界,癡人入此河,為天欲所沒。

可畏如瀑河,癡人不覺沒,猶如癡蜜蜂,飲於毒樹花。

如是欲毒害,癡人樂貪著,蜂飲毒存亡,愛欲無不沒。

三毒水中生,放逸風所吹,愛火燒天眾,而猶不覺知。

-53-54

無有念念時,須臾不自在,是愛使眾生,受於天中樂。

愛地甚暴惡,無量雜覺觀,遊戲於愛地,為欲之所使。


正法念處經卷第三十二55

心為惡蛇,愛毒周遍,螫人五體,虛生大悔。

愛河廣大,五根津濟,此岸恐怖,彼岸安隱。

-56

癡愛網所覆,一切無免者,戲弄於諸天,受諸不善業。


正法念處經卷第三十五57-61

諸根生貪著,而不知厭足,愛心常增長,如酥油投火。

如是種種門,因愛有世間,輪轉於地獄、餓鬼及畜生。

生死所擾動,苦惱自迷心,既知能離愛,則到第一道。

勇健者斷愛,離憂無苦惱,則得安隱眠,以能離愛故。

若人心常樂,修行於智慧,不為於生死,愛網之所縛。

若人心無相,厭離於愛欲,離垢及曠野,到安樂彼岸。


正法念處經卷第三十八62-65

癡愛放逸行,如是喜樂樂。

天眾愚癡故,常輪轉生死,先無後時有,已有後還無。

天當必定退,世間法如是,唯有智慧者,不著世間樂。


正法念處經卷第四十三66-76

若人行欺詐,方便取他物,則是大貪心,常行不善行。

彼人於晝夜,心常不清淨,為貪覆其心,常悕望他物。

彼人如劫火,自體本性惡,一切所怖畏,猶如惡毒蛇。

若人為惡貪,常覆其心者,恒入於地獄,及在餓鬼等。

大地獄火中,熱處既脫已,若生得為人,五百世貧窮。

毀面而皺口,常受於苦惱,為貪壞心者,皆如是受苦。

若人捨離貪,常悕求智慧,恒有神通力,則行於善道。

除却心中貪,猶如閉蛇窟,若為貪蛇齧,必定受苦惱。

若懷貪心者,念念轉增長,如火得乾薪,熾然而增長。

愛樂財物人,恒常悕求物,死時既到已,有物皆捨離。

若作惡業已,終竟不捨失,彼人為貪縛,將入地獄去。

財物則屬他,自得惡業污,非財見為財,非樂謂為樂。

惡貪住心中,見怨如善友,貪火能燒人,智者不集貪。

為貪所燒人,後時入地獄,世間財如山,一切皆無常。

云何為財物,如是作惡業?唯有愚癡者,能作如是惡。


正法念處經卷第四十六77-81

世間樂具足,不覺知失壞,具足必有失,如日出有夜。

如是具足樂,如是必失壞,於欲不知足,是故愛少時。

若心愛具足,或悕望常樂,彼若捨離愛,如是常得樂。

天欲樂未足,以入地獄中,一切皆由愛,是如來所說。

若人入地獄,百到若千到,亦以愛網誑,故得如是惡。


正法念處經卷第五十一82-85

此河水速流,善業樂亦爾,癡者不覺知,境界貪所誑。

如是時來時,死亦如是來,樂迷放逸故,天癡不覺知。

癡者無智故,不覺命已過,亦迷於善業,而愛不可盡。

眾生不離愛,有中隨順行,彼癡愛眾生,不覺善不善。

善果甚可愛,若天受快樂,如是見不善,在惡道苦處。

若捨善不善,復能離諸過,則至不退處,不生不死處。


正法念處經卷第五十三86-87

此有輪如籠,貪著於愛欲,愛繩縛將去,世間無知者。

愛過旋波中,多有分別鳥,此愛河寬廣,世間無知者。


正法念處經卷第五十八88-95

三世愛所誑,常作無利益,生死縛眾生,智者不應信。

愚者所親友,被害如大怨,縛世間眾生,智者不應信。

若為枷鎖縛,猶尚可斷壞,常求欲愛人,不能斷愛縛。

若人斷愛縛,而愛於常樂,斯人離愛境,行智慧境界。

智觀樂光明,說愛大闇苦,智者持光明,則能破諸闇。

以智慧利刀,斫伐於愛樹,能伐愛樹人,得無上樂處。

斷伐愛過林,及以多流泉,既斷愛林樹,得脫於諸有。

三道大愛河,放逸水洄澓,若昇智慧船,到安隱彼岸。

昇智慧山峯,持戒谷莊嚴,以無量智眼,悉見諸有過。

97-102

多欲如利刀,斬害愚癡人,捨之如刀劍,殺害盲冥人。

多欲大惡瘡,若生於心中,其人貪欲故,晝夜不得樂。

欲火憶念薪,愛風之所吹,猛火大熾然,焚燒眾生心。

以貪覆心故,令人心輕動,愛著財物故,而喪其身命。

若人於世間,造作諸惡業,皆由貪慢故,智者如是說。

若人心勇決,能入大火中,皆由貪心故,自作無利益。

若刀惱亂苦,若種種鬪諍,皆由心因緣,親近愚人故。


正法念處經卷第五十九59

若多欲眾生,其心常如火;少欲如涼池,澡浴離貪人。

如火得乾薪,燒之無厭足,多欲人貪財,無厭亦如是。