2012年9月8日 星期六

雜阿含-770


九九二(七七0)當修正見
1.
如是我聞:一時,佛住舍衛國祇樹給孤獨園。

2.邪見可離、可斷
爾時、世尊告諸比丘:應離邪見,應斷邪見。若邪見不可斷者,我終不說應離斷邪見;以邪見可斷故,我說比丘當離邪見。

3.當離邪見
若不離邪見者,邪見當作非義,不饒益苦,是故我說當離邪見。如是邪志,邪語,邪業,邪命,邪方便,邪念,邪定,亦如是說。

4.得修正見
諸比丘!離邪見已,當修正見。若不得修正見者,我終不說修習正見;以得修正見故,我說比丘應修正見。

5.常得安樂
若不修正見者,當作非義,不饒益苦,以不修正見作非義不饒益苦故,是故我說當修正見,以義饒益,常得安樂。是故比丘!當修正見。如是正志,正語,正業,正命,正方便,正念,正定,亦如是說。

6.
佛說此經已,諸比丘聞佛所說,歡喜奉行。

I.相關資料
1.cs183
爾時,世尊告諸比丘:猶如有人火燒頭衣,當云何救?比丘白佛言:世尊!當起增上欲,慇懃方便時救令滅。佛告比丘:頭衣燒然尚可暫忘,無常盛火當盡斷。為斷無常火故,當修正見。斷何等無常法火故,當修正見,斷色無常故,當修正見,斷受、想、行、識無常故,當修正見如是廣說,
2.cs910cf. 別譯雜阿含經125
時,有兇惡聚落主來詣佛所,稽首佛足,退坐一面,白佛言:世尊!不修何等法故,於他生瞋恚;生瞋恚故,口說惡言,他為其作惡性名字?佛告聚落主:不修正見故,於他生瞋;生瞋恚已,口說惡言,他為其作惡性名字。不修正志、正語、正業、正命、正方便、正念、正定故,於他生瞋;生瞋恚故,口說惡言,他為其作惡性名字。復問:世尊!修習何法,於他不瞋,不瞋恚故,口說善言,他為其作賢善名字?佛告聚落主:修正見故,於他不瞋;不瞋恚故,口說善言,他為其作賢善名字。修習正志、正語、正業、正命、正方便、正念、正定故,於他不瞋;不瞋恚故,口說善言,他為其作賢善名字。
3.龍樹菩薩勸誡王頌,T32752b: 
svargaṃ mokṣaṃ cecchet samyagdṛṣṭis tāvad bhāvanīyaiva /
kṛtāni mithyādṛṣṭyā puruṣaiḥ sucaritāny api viṣamavipākāni // Sl_47 //
[劉宋一] 欲求天樂及涅槃,應勤修習正知見,雖有利智入邪道,微妙功德永無餘。
[劉宋二] 求生天解脫,當勤修正見,邪見雖行善,一切得苦果。
[唐譯] 若悕天解脫,爾當修正見,設使人行善,邪見招惡果。
anātmāśucir duḥkhī pudgalo 'nityaś ca samyagvijñeyaḥ /
smṛtyupasthānarahitā vinaśyante ca viparyāsaiś caturbhiḥ // Sl_48 //
[劉宋一] 四種顛倒害諸善,是故當觀莫令生。
[劉宋二] 無常苦不淨,應當善觀察,若不正思惟,四倒盲慧眼。
[唐譯] 無樂常無我,不淨審知人,妄念四倒見,難苦在茲身。
uktaṃ rūpaṃ nātmā rūpavāṃś ca nātmā rūpe naivātmā /
na cātmany asti rūpaṃ śūnyam evaṃ skandhacatuṣkam api jñeyam // Sl_49 //
[劉宋一] 謂色非我我非色,我中無色色無我,於色生此四種心,自餘諸陰皆如是。是二十心名顛倒,若能除斷為最上。
[劉宋二] 端正色非我,我色亦非主,四陰亦復然,唯是空苦聚。
[唐譯] 說色不是我,我非有於色,色我非更在,知餘四蘊空。
skandhā na hi jāyante yadṛcchayā na prakṛtīśvarakālebhyaḥ /
nāhetoḥ svabhāvato jñeyā ajñānena tṛṣṇayā jātāḥ // Sl_50 //
[劉宋一] 法不自起冥初生,非自在作及時有,皆從無明愛業起,若無因緣便斷壞,大王既知此等因,當燃慧燈破癡闇。
[劉宋二] 非時非無因,亦非自性有,非自在天生,無明愛業起。
[唐譯] 不從時節生,非自然本性,非無因自在,從愚業愛生。
kālaḥ pacati bhūtāni kālaḥ saṃharate prajāḥ /
kālaḥ supteṣu jāgarti kālo hi duratikramaḥ //
ātmani mithyādṛṣṭiḥ śīlavrataparāmarśo vicikitsā ca /
muktipuradvārāṇāṃ bādhakaṃ saṃyojanatrayamavagacchet // Sl_51 //
[劉宋一] 身見戒取及疑結,此三能障無漏道。
[劉宋二] 身見戒取疑,是三障解脫。
[唐譯] 戒禁見身見,及毘織吉蹉,應知三種結,能縛木叉門。
ātmāpekṣo mokṣaḥ parasmān na labhyate kim api sāhāyyam /
catvāryāryasatyāni vṛttasthaḥ śrutacintābhir abhyasyec ca // Sl_52 //
[劉宋一] 王若毀壞令散滅,聖解脫法當現顯,譬如盲人問水相,百千萬劫莫能了。
欲求涅槃亦如是,唯自精勤後方證,欲假眷屬及知識,而得之者甚難有。
是故大王當精進,然後乃可證寂滅,施戒多聞及禪定,因是漸近四真諦。
[劉宋二] 聖慧開脫門,自力不由他,淨戒學禪定,精勤修四禪。
[唐譯] 解脫終依己,不由他伴成,勤修聞戒定,四真諦便生。
adhiśīlacittaprajñās tistro 'pi śikṣāḥ sadaiva śikṣaṇīyāḥ /
etāsv antarbhūtāni śatam ekapañcāśac ca śikṣāpadāni // Sl_53 //
[劉宋一] 人主故應修慧明,行斯三法求解脫,若能修此最上乘,則攝諸餘一切善。
[劉宋二] 增上戒心慧,常當勤修學,諸戒智三昧,悉入三學中。
[唐譯] 增上戒心慧,茲學可常修,百五十餘戒,咸歸此三攝。