2012年9月16日 星期日

雜阿含-792


一0五九(七九二)惡趣道
1.
如是我聞:一時,佛住舍衛國祇樹給孤獨園。

2.惡趣道
爾時、世尊告諸比丘,如上說,差別者:何等為惡趣道?謂殺父,殺母,殺阿羅漢,破僧,惡心出佛身血,餘如上說。

3.
佛說此經已,諸比丘聞佛所說,歡喜奉行。

I.T30318b
五無間業者:一、害母;二、害父;三、害阿羅漢;四、破僧;五、於如來所惡心出血。pañca ānantaryāṇi karmāṇi / tad yathā mātṛ-vadhaḥ pitṛ-vadhao a-rhad-vadhaḥ saṅgha-bhedas tathā-gatasya āntike duṣṭa-citta-rudhira-utpādanaṃ ca //
無間業同分者。謂如有一,於阿羅漢尼及於母所,行穢染行。
打最後有菩薩。ānantarya-sa-bhāgāni punaḥ / yathā api iha ekatyo arhantaṃ vā gacchati mātaraṃ vā // carama-bhavikāya vā bodhi-sattvāya praharati /
或於天廟衢路市肆,立殺羊法,流行不絕。devatā āayataneṣu vā catvāreṣu vā śṛṅgāṭakeṣu vā paśu-vadham anupravartayanti /
或於寄託得極委重親友同心耆舊等所,損害欺誑。viśvastaṃ vā parama-viśvāsa-prāptaṃ mitraṃ vā su-hṛdaṃ vā vayasyakaṃ vā druhyati vyaṃsayati vipravāsa-yati /
或於有苦、貧窮、困乏、無依、無怙,為作歸依,施無畏已,後返加害,或復逼惱, duḥkhitaṃ vā punar niṣkiñcanam a-nātham a-pratiśaraṇaṃ śaraṇa āgatam apradānena upa gṛhya uttaratra abhidruhyati pīḍāyai pratipadyate /
或劫奪僧門,或破壞靈廟;是等業名無間同分。saṅgha āya-dvāraṃ vā apaharati / caitya-bhedaṃ vā karoti / ity evaṃ-bhāgīyaṃ karma ānantarya-samāgam ity ucyate //