2012年1月25日 星期三

雜阿含-1171


三八九(一一七一)六種眾生;cf.s.35.206,247;增壹阿含經,38,力品八經

1.

如是我聞:一時,佛住拘睒彌國瞿師羅園。



2.六種眾生

爾時、世尊告諸比丘:譬如士夫遊空宅中,得六種眾生:一者、得狗,即執其狗,繫著一處,次得其鳥,次得毒蛇,次得野干,次得失收摩羅,次得獼猴,得斯眾生,悉縛一處。其狗者樂欲入村,其鳥者常欲飛空,其蛇者常欲入穴,其野干者樂向塚間,失收摩羅者長欲入海,獼猴者欲入山林。此六眾生悉繫一處,所樂不同,各各嗜欲到所安處,各各不相樂於他處而繫縛故,各用其力,向所樂方而不能脫。



3.各各自求所樂境界

如是六根種種境界,各各自求所樂境界,不樂餘境界。眼根常求可愛之色,不可意色則生其厭;耳根常求可意之聲,不可意聲則生其厭;鼻根常求可意之香,不可意香則生其厭;舌根常求可意之味,不可意味則生其厭;身根常求可意之觸,不可意觸則生其厭;意根常求可意之法,不可意法則生其厭。此六種根,種種行處,種種境界,各各不求異根境界。



4.有力者

此六種根,其有力者,堪能自在隨覺境界。如彼士夫,繫六眾生於其堅柱,正出用力,隨意而去;往反疲極,以繩繫故,終依於柱。



5.顯示其義

諸比丘!我說此譬,欲為汝等顯示其義。六眾生者,譬猶六根;堅柱者,譬身念處。若善修習身念處,有念、不念色,見可愛色則不生著,不可愛色則不生厭。耳、聲,鼻、香,舌、味,身、觸,意、法,於可意法則不求欲,不可意法則不生厭。是故比丘!當勤修習,多住身念處。



6.

佛說此經已,諸比丘聞佛所說,歡喜奉行。



I.六種眾生

[經文] 爾時、世尊告諸比丘:譬如士夫遊空宅中,得六種眾生:一者、得狗,即執其狗,繫著一處,次得其鳥,次得毒蛇,次得野干,次得失收摩羅,次得獼猴,得斯眾生,悉縛一處。其狗者樂欲入村,其鳥者常欲飛空,其蛇者常欲入穴,其野干者樂向塚間,失收摩羅者長欲入海,獼猴者欲入山林。此六眾生悉繫一處,所樂不同,各各嗜欲到所安處,各各不相樂於他處而繫縛故,各用其力,向所樂方而不能脫。

[解說] “Seyyathāpi, bhikkhave, puriso chappāṇake gahetvā nānāvisaye nānāgocare daḷhāya rajjuyā bandheyya. Ahiṃ gahetvā daḷhāya rajjuyā bandheyya. Susumāraṃ gahetvā daḷhāya rajjuyā bandheyya. Pakkhiṃ gahetvā daḷhāya rajjuyā bandheyya. Kukkuraṃ gahetvā daḷhāya rajjuyā bandheyya Siṅgālaṃ gahetvā daḷhāya rajjuyā bandheyya. Makkaṭaṃ gahetvā daḷhāya rajjuyā bandheyya. Daḷhāya rajjuyā bandhitvā majjhe gaṇṭhiṃ karitvā ossajjeyya. Atha kho, te, bhikkhave chappāṇakā nānāvisayā nānāgocarā sakaṃ sakaṃ gocaravisayaṃ āviñcheyyuṃ – ahi āviñcheyya ‘vammikaṃ pavekkhāmī’ti, susumāro āviñcheyya ‘udakaṃ pavekkhāmī’ti, pakkhī āviñcheyya ‘ākāsaṃ ḍessāmī’ti, kukkuro āviñcheyya ‘gāmaṃ pavekkhāmī’ti, siṅgālo āviñcheyya ‘sīvathikaṃ pavekkhāmī’ti, makkaṭo āviñcheyya ‘vanaṃ pavekkhāmī’ti. s.35.247 諸比丘!譬如士夫已得六種眾生,樂於不同境、不同行境,以堅固繩繫縛。得蛇、鱷魚、鳥、狗、野干、獼猴,各以堅固繩繫縛。以堅固繩繫縛後,於中間將這些繩索打個結,放走。諸比丘!樂於不同境、不同行境的六種眾生,趨向各自行境。其蛇者常欲入穴,其鱷魚者長欲入海,其鳥者常欲飛空,其狗者樂欲入村,其野干者樂向塚間,獼猴者欲入山林。

[論說] 又此律儀,三因緣故,能令修習速得圓滿。何等為三?所謂最初,於善說法毘奈耶中,淨信出家。既出家已,便用神力相應聞慧,攝持蟲獸相似六根。既攝持已,復用如理作意思慧,正審觀察過患方便。在聞慧上,修慧下故,中間繫縛。中間繫已,為欲試察於彼神力得自在不?乃取淨相,於諸境界而放縱之。於彼神力未自在故,各各馳散別別境界,然其不能究竟逃竄。未善觀見彼過患故,令彼蟲獸未善調伏,又令神力不得自在。了知是已,復多修習如理思慧,令到究竟超過作意,轉更勤修循身正念。於此正念善修習故,彼不復能各各馳散別別境界,當知爾時,彼善調伏神力,於彼而得自在。T30,818a

[參考] 1.達摩多羅禪經,T15322c

復次,如世尊修多羅說六衆生喻,行者於此具足觀察。所謂眼爲狗,走逐五色村。耳爲鳥,隨空聲起。鼻爲毒蛇,隨逐香穴。舌爲野干,貪五味死屍。身爲輸收磨羅,常樂入觸海。意爲猨猴,常樂遊縱三世法林。若六種衆生繫著一處,不能自在,各遊所樂。修行如是,以三昧正念繫縛六根,不令自在馳散所緣。然後以清淨智觀法眞實。癡冥凡夫,六境中貪著怖望無量惡法,如是正觀悉能除滅一切衆生樂著境

界,自起障礙,不至涅槃。是故,修行欲壞生死趣涅槃者,當降伏諸根,遠離境界。

2.阿毘達磨俱舍論,T29154a

[] 經云:有六種根各別行處、各別境界,樂欲自自行處、境界。此言於六眾生我譬中說。

[] 如六生喻契經中言:如是六根行處、境界名有差別,各別樂求自所行處及自境界。(ṣaḍ imānīndriyāṇi nānāgocarāṇi nānāviṣayāṇi svaṃ svaṃ gocaraviṣayam ākāṅkṣantīty uktaṃ ṣaṭprāṇakopame /)



II.各各自求所樂境界

[經文] 如是六根種種境界,各各自求所樂境界,不樂餘境界。眼根常求可愛之色,不可意色則生其厭...此六種根,其有力者,堪能自在隨覺境界。如彼士夫,繫六眾生於其堅柱,正出用力,隨意而去;往反疲極,以繩繫故,終依於柱。

[解說] Yadā kho te, bhikkhave, chappāṇakā jhattā assu kilantā, atha kho yo nesaṃ pāṇakānaṃ balavataro assa tassa te anuvatteyyuṃ, anuvidhāyeyyuṃ vasaṃ gaccheyyuṃ. Evameva kho, bhikkhave, yassa kassaci bhikkhuno kāyagatāsati abhāvitā abahulīkatā, taṃ cakkhu āviñchati manāpiyesu rūpesu, amanāpiyā rūpā paṭikūlā honti. s.35.247諸比丘!當此六種眾生耗盡疲憊時,其餘眾生會跟隨有力者,隨他而行,為其所自在。諸比丘!如是若隨一比丘於身至念未修習,未多修習者,則眼會趨向可意色,於不可意色生厭。



III.顯示其義

[經文] 諸比丘!我說此譬,欲為汝等顯示其義。六眾生者,譬猶六根;堅柱者,譬身念處。若善修習身念處,有念、不念色,見可愛色則不生著,不可愛色則不生厭。耳、聲,鼻、香,舌、味,身、觸,意、法,於可意法則不求欲,不可意法則不生厭。是故比丘!當勤修習,多住身念處。

[解說] “‘Daḷhe khīle vā thambhe vā’ti kho, bhikkhave, kāyagatāya satiyā etaṃ adhivacanaṃ. Tasmātiha vo, bhikkhave, evaṃ sikkhitabbaṃ– ‘kāyagatā no sati bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā’ti. Evañhi kho, bhikkhave, sikkhitabban”ti. s.35.247諸比丘!堅椿或堅柱者,譬身至念。是故,諸比丘!應當如是學:將修習、多修習身至念,令其成為車,成為根基,令其安住,令其增長,令善勤奮。