2019年7月3日 星期三

雜阿含1246經

雜阿含1246經
如是我聞:一時,佛住王舍城金師住處。
1)爾時,世尊告諸比丘:「如鑄金者,積聚沙土,置於槽中,然後以水灌之,麁上煩惱剛石堅塊隨水而去,猶有麁沙纏結。復以水灌,麁沙隨水流出,然後生金猶為細沙黑土之所纏結。復以水灌,細沙黑土隨水流出,然後真金純淨無雜,猶有似金微垢。然後金師置於爐中,增火鼓韛,令其融液,垢穢悉除。然,其生金猶故不輕、不軟,光明不發,屈伸則斷,彼鍊金師、鍊金弟子復置爐中,增火鼓韛,轉側陶鍊,然後生金輕、軟、光澤,屈伸不斷,隨意所作:釵、鐺、鐶、釧諸莊嚴具。
2)如是,淨心進向比丘麁煩惱纏:惡不善業、諸惡邪見漸斷令滅,如彼生金淘去剛石堅塊。復次,淨心進向比丘除次麁垢:欲覺、恚覺、害覺,如彼生金除麁沙礫。復次,淨心進向比丘次除細垢,謂:親里覺、人眾覺、生天覺,思惟除滅,如彼生金除去塵垢、細沙、黑土。復次,淨心進向比丘有善法覺,思惟除滅,令心清淨,猶如生金除去金色相似之垢,令其純淨。
3)復次,比丘於諸三昧有行所持,猶如池水周匝岸持,為法所持,不得寂靜、勝妙,不得息樂,盡諸有漏,如彼金師、金師弟子陶鍊生金除諸垢穢,不輕、不軟,不發光澤,屈伸斷絕,不得隨意成莊嚴具。
4)復次,比丘得諸三昧,不為有行所持,得寂靜、勝妙,得息樂道,一心一意,盡諸有漏,如鍊金師、鍊金師弟子陶鍊生金,令其輕、軟、不斷、光澤,屈伸隨意。5)復次,比丘離諸覺、觀,……乃至得第二、第三、第四禪,如是正受,純一、清淨,離諸煩惱,柔軟真實不動,於彼彼入處,欲求作證,悉能得證,如彼金師陶鍊生金,極令輕、軟、光澤、不斷,任作何器,隨意所欲,如是,比丘!三昧正受,……乃至於諸入處,悉能得證。」佛說此經已,時諸比丘聞佛所說,歡喜奉行。
---
瑜伽師地論卷第十三
復次,《盪塵經》中,佛世尊言:當如陶鍊生金之法,陶鍊其心,乃至廣說。如是等義,云何應知?謂陶鍊生金,略有三種:一、除垢陶鍊,二、攝受陶鍊,三、調柔陶鍊。除垢陶鍊者,謂從金性中,漸漸除去麤、中、細垢,乃至惟有淨金沙在。攝受陶鍊者,謂即於彼鄭重銷煮。調柔陶鍊者,謂銷煮已,更細鍊治瑕隙等穢。
(4.2.10.0) yad uktaṃ bhagavatā pāṃsudhāvakasūtre jātarūpaviśuddhisādharmyeṇa cittaviśodhanam, tat kathaṃ draṣṭavyam? (4.2.10.1.1) trividhā hi jātarūpaviśuddhiḥ: upakleśaviśuddhiḥ saṃgrahaviśuddhiḥ karmaṇyatāviśuddhiś ca| (4.2.10.1.2) tatropakleśaviśuddhir gotrasthasya jātarūpasyaudārikamadhyasūkṣmopakleśāpanayād  yāvac chuddhā eva suvarṇasikatā avaśiṣṭā bhavantīti| tatra  saṃgrahaviśuddhiḥ yā tāsāṃ evāvartanasaṃvartanāt| tatra karmaṇyatāviśuddhiḥ saṃvartitasya prabhaṅguratādidoṣaviśodhanāt|
[解]復次,在盪塵經中,佛、世尊說:應當如同陶鍊生金之方法,陶鍊自己的心。乃至廣說。這些經文的意義,應該如何解說才能知道呢?就是陶鍊生金的方法,簡略的說有三種:第一,是除垢陶鍊。第二,是攝受陶鍊。第三,是調柔陶煉。什麼是除垢陶鍊呢?從含有金子的礦石中,漸漸地除去麤、中、細的垢,一直到只剩下清淨的金沙。什麼是攝受陶鍊呢?就是對著彼金沙重覆地消融煮沸成液態。什麼是調柔陶鍊呢?銷煮成液態之後,更加細緻地加熱排除縫隙等垢穢。

如金性內所有生金,種性位中心淨行者,當知亦爾,謂堪能證般涅槃者。問:從何位名心淨行者?答:從得淨信,求出家位。此於在家及出家位,有麤、中、細三種垢穢。其在家者,由二為障,不令出家:一、不善業,謂常樂安處身語惡行。二、邪惡見,謂撥無世間真阿羅漢正行正至。此於已得淨信位前,能為障礙。
 (4.2.10.2.1) tatra yathā jātarūpaṃ gotrastham, evaṃ gotrasthaś cetoviśuddhipratipannako draṣṭavyaḥ, yo bhavyaḥ parinirvāṇāyābhinirvide| sa punaḥ kuta upādāya cetoviśuddhipratipannakaḥ? yata upādāya śraddhāṃ pratilabhate, yayā niṣkrāmati| (4.2.10.2.2.0) tasyāgārikāvasthāyāṃ naiṣkramyāvasthāyāṃ ca traya upakleśā bhavanti: audārikādayaḥ| (p225) (4.2.10.2.2.1) tatra dvāv āgārikasya naiṣkramyavibandhaṃ kurvataḥ: karmāntāś cākuśalāḥ, yat kāyavāgduścaritaṃ ratisthānīyam, dṛṣṭiś ca pāpikā: na santi loke'rhantaḥ samyaggatā iti| seyaṃ śraddhāpratilambhāt pūrvaṃ tadantarāyakarī|
[解]如同金礦內所具有的生金一樣,對於種性位中的心淨行者,當知也是如此,就是堪能體證般涅槃者。問:從什麼階段,可以名為心淨行者呢?答:從得到對三寶、自己有清淨的信心,希求出家的階段開始,可以稱為心淨行者。此行者在在家及出家的階段,有麤、中、細三種垢穢。在家者有何垢穢呢?由於二種障礙,不令此人出家。第一個垢穢,就是不善業,常常歡喜將身、語安置在罪惡的行為上。第二個垢穢,就是不合道理的惡見,不承認這世間上有真實的阿羅漢,其身口意都清淨,已見到真理,達到法性。在得到淨信位之前,這二種能為障礙。

欲等尋思障出家者,令其不能心生喜樂。親等尋思障喜樂者,令其不能恒修善法。由斷彼故,恒修善法,速得圓滿純淨之心,有尋有伺,如淨金沙,是名為心除垢陶鍊,猶如生金仍未銷煮。
 (4.2.10.2.2.2) kāmādivitarkā niṣkrāntasyābhirativibandhāḥ| (4.2.10.2.2.3) [jñā]tyādivitarkā abhiratasya kuśaladharmabhāvanāsātatyāya vibandhāḥ| teṣāṃ prahāṇāt kuśaladharmabhāvanāsātatyasaṃpādanāc chuddhaṃ cittaṃ bhavati savitarkaṃ savicāram, yathā śuddhāḥ suvarṇasikatā asaṃvartitāḥ|  iyaṃ cittasyopakleśaviśuddhir jātarūpasārūpyeṇa|
[解]什麼是心除垢陶鍊呢?欲、恚、害等尋思會障礙出家者,令其內心,不能生起初禪的喜樂。親里、國土、不死等尋思會障礙喜樂者,令其不能恒常修習定地的善法。由於斷彼尋思,能恒常修習善法,迅速地得到圓滿、純淨的心。有尋有伺的初禪,如同是清淨的金沙,是名為心除垢陶鍊。猶如生金,然而尚未消融煮沸。

若有復能止息尋思,乃至具足安住第四靜慮,是名為心攝受陶鍊。由能攝受無尋無伺三摩地故,猶如生金已被銷煮。
(4.2.10.2.3) sa vitarkavicārānāṃ vyupaśamād yāvac caturthaṃ dhyānam upasaṃpadya viharatīti, iyaṃ cittasya saṃgrahaviśuddhir avitarkāvicārasamādhisaṃgrahāt,  jātarūpasyevāvartanasaṃvartanāt|
[解]什麼是心攝受陶鍊呢?若有一類行者,又能止息尋思,一直到具足、安住第四靜慮,是名為心攝受陶鍊。由於能成就無尋無伺三摩地故,猶如生金已被銷煮。

若三摩地不為有行之所拘執,乃至廣說,是名為心調柔陶鍊。於神通法隨其所欲,能轉變故,如彼生金,已細鍊治瑕隙等穢。
(4.2.10.2.4) sacet samādhlr na saṃskārābhinigṛhīto bhavatīti vistareṇa, iyaṃ cittasya karmaṇyatāviśuddhir abhijñeyeṣu dharmeṣu yatheṣṭapariṇāmanāt, jātarūpasy[e]va prabhaṅguratādidoṣāpanayanāt|
[解]什麼是心調柔陶鍊呢?若是三摩地不需要勵力運轉,很自然的就能現前,乃至廣說,是名為心調柔陶鍊。對於五種神通,隨其內心所想要,能轉變現前,如彼生金,已細鍊治瑕隙等穢。