2019年7月3日 星期三

雜阿含207經

雜阿含207
如是我聞:一時,佛住毘舍離耆婆拘摩羅藥師菴羅園。
1)爾時,世尊告諸比丘:「當修無量三摩提,精勤繫念,所以者何?修無量三摩提,精勤繫念已,則如實顯現。
2)於何如實顯現?於眼如實顯現,……如是廣說,……乃至此諸法無常、有為,此如實顯現。」佛說此經已,諸比丘聞佛所說,歡喜奉行。
---
復次,如世尊言:汝等苾芻!於三摩地,當勤修習無量、常委、安住正念者。謂先總標,於三摩地勤修習已,後以三事別顯修相。

 (4.2.2.1) yad uktaṃ bhagavatā samādhiṃ bhikṣavo bhāvayata, apramāṇām,  nipakāḥ pratismṛtā iti, tatra samādhiṃ bhāvayatety uddeśaṃ kṛtvā tasya triprakārabhāvanāṃ darśayati|
[解]復次,如世尊說:汝等苾芻!對於三摩地,應當精勤修習無量、常委、安住正念者。這段經文先總標,對於三摩地勤修習已;後面以無量、常委、安住正念,這三件事各別的顯示修行的相貌。

無量者,謂四無量。常委者,謂常有所作及委悉所作,故名常委。安住正念者,顯於四念住,安住其心。
 tatrapramāṇam iti catvāry apramāṇāni| nipakā  iti nityakāritā nipuṇakāritā ca naipakyam ity ucyate| pratismṛtā iti catuḥsmṛtyupasthānopasthitacittatāṃ paridīpayati|
[解]什麼是無量呢?就是慈、悲、喜、捨,四無量心。什麼是常委呢?常常修習,及詳盡修習的緣故。什麼是安住正念呢?表示將心安住在四念處。
《披尋記》四四二頁:常有所作及委悉所作者:由於無量及住正念,勇猛無間,能常修習,能委修習,無懈無憚,是名常有所作,委悉所作。

何故說此三種修相?謂依二種圓滿故,一者、世間圓滿,二者、出世圓滿。修無量故,便能引發世間圓滿;修正念故,便能引發出世圓滿。常委修故,於此二種速得通達;由此因緣,處二中說。是故但說三種修相。
(4.2.2.2) kasmāt trividho bhāvanopadeśaḥ? dye ime saṃpadau: laukikī lokottarā ca| tatrāpramāṇabhāvanā īaukikīm āvahati, pratismṛtatā lokottarām, naipakyaṃ punar ubhayoḥ kṣiprābhijñatām; ata eva tan madhye ['na]yor(?) upadiṣṭam; etāvac ca trayam upadeṣṭavyam|
[解]為何說此三種修相?因為是依照二種圓滿的緣故,而說這三種相。哪二種圓滿呢?一個是世間圓滿,第二個是出世圓滿。因為修習四無量的緣故,便能引發世間圓滿;因為修習四念住的緣故,便能引發出世圓滿。因為常委修的緣故,對於此二種圓滿,很快地就能通達、成就;由於此常委修的因緣,此二圓滿才能成就,所以就放在這二者中來說出這個名詞。因此,但說三種修相。
《披尋記》四四二頁:修無量故便能引發世間圓滿等者:前三無量,應知安樂意樂所攝,後一無量,應知利益意樂所攝;修習此故,堪能攝受增長無量最勝福德資糧,名能引發世間圓滿。菩提分法念住為先,修習此故,展轉殊勝證八道支,名能引發出世圓滿。

又無量者,顯奢摩他道。住正念者,顯毘缽舍那道。常委者,顯此二種速趣證道。又無量者,顯趣福德行。住正念者,顯趣涅槃行。常委者,顯趣二種速圓滿行。先於奢摩他善修習已,後與毘缽舍那方得俱行,修此二種三摩地故,如實覺了所知境界。
punar apramāṇam iti śamathamārgaṃ paridīpayati, pratismṛtā iti vipaśyanāmārgam, nipakā iti tayoḥ kṣiprasamudāgam[am]ārgam|  punaḥ puṇyagāminīṃ pratipadaṃ nirvāṇagāminīṃ [prajti]padaṃ tayoś ca kṣiprasaṃpattigāminīṃ pratipadaṃ paridīpayati| pūrvaṃ śamathe kṛtaparijayasyottarakālaṃ vipaśyanāsahagataṃ samādhiṃ bhāvayato yathābhūtaṃ jñeyaṃ saṃkhyāyate(??)| (p209)
[解]又所說的無量,表示奢摩他道。所說的住正念,表示毘缽舍那道。所說的常委,表示令此二種止與觀,很快的趣入體證的道。又所說的無量,表示能趣入福德的修行。所說的住正念,表示能趣入涅槃的修行。所說的常委,表示令二種能趣入快速圓滿的修行。首先能善修習四無量心的奢摩他,然後此奢摩他和毘缽舍那才能在一起。因為修習此二種三摩地的緣故,能如實覺了所知的境界。