2019年7月3日 星期三

雜阿含754經

雜阿含754經
如是我聞:一時,佛住舍衛國祇樹給孤獨園。
1)爾時,尊者舍利弗詣佛所,稽首佛足,退坐一面,白佛言:「世尊!所謂:賢聖等三昧根本、眾具,云何為賢聖等三昧根本、眾具?」
2)佛告舍利弗:「謂:七正道分為賢聖等三昧,為根本、為眾具,何等為七?謂:正見、正志、正語、正業、正命、正方便、正念。舍利弗!於此七道分為基業已,得一其心,是名賢聖等三昧根本、眾具。」佛說此經已,諸比丘聞佛所說,歡喜奉行。
---
 卷12
1.云何有因、有具聖正三摩地?
復次,云何有因、有具聖正三摩地?當知善故,及無漏故,說名為聖。有五道支名此定因,所謂正見、正思惟、正語、正業、正命。具有三種,所謂正見、正精進、正念。此中,薄伽梵總說前七道支與聖正三摩地,為因、為具。隨其所應,差別當知,謂由前導次第義故,立五為因;於三摩地資助義故,立三為具。
(4.1.2.9.0) āryasamyaksamādhiḥ sopaniṣat sapariṣkāraḥ katamaḥ? (4.1.2.9.1) tatra kuśalānāsravāryatayāryaḥ| (4.1.2.9.2) tasya pañca mārgāṅgāny upaniṣat: samyagdṛṣṭiḥ samyaksaṃkalpaḥ  samyagvāk samyakkarmāntaḥ samyagājīvaḥ| trayaḥ pariṣkārāś ca: samyag- (p201) dṛṣṭiḥ samyagvyāyāmaḥ samyaksmṛtiś ca| tāny etāny abhisamasyoktāni bhagavatā: sapta mārgāṅgāny āryasya samyaksamādher upaniṣad apy ucyate, pariṣkārā apīti| yathāyogaṃ tu tāni veditavyāni| tatra pūrvaṃgamānupūrvārthena  pañcānām upaniṣattvam, samādhipariṣkārārthena trayaḥ pariṣkārāḥ|
[解]復次,什麼是有因、有具聖正三摩地呢?先說明什麼是聖?應當知道,沒有煩惱的染污叫做善,沒有執著心叫做無漏,因為具有這二種理由,說名為聖。什麼是有因?有五道支,名為此定的因,所謂正見、正思惟、正語、正業、正命。什麼是有具?具有三種,所謂正見、正精進、正念。在這裡,薄伽梵總要地說前面的七道支,是聖正三摩地的因與具。隨其所對應的因與具,差別的部分應當知道,因為在前面引導次第義的緣故,所以建立正見、正思惟、正語、正業、正命,此五為因;因為對於三摩地能資助義的緣故,所以建立正見、正精進、正念,此三為具。
《披尋記》四三一頁:有因有具聖正三摩地者:謂諸聖者所得正定,名聖正三摩地。此三摩地要以前七道支為因、為具,由是說言:有因、有具聖正三摩地。當知此中前七道支,非說見諦諸聖之所修習,謂諸異生若於是處,彼諸道支安立可得,即於是處亦名道支。如是諸義,準下應知。

云何正見等前導次第義?謂先了知:世間實有真阿羅漢、正行、正至,便於出離深生樂欲,獲得正見。
(4.1.2.9.3) kathaṃ samyagdṛṣṭiḥ pūrvaṃgamā bhavati? santi loke'rhantaḥ samyaggatā iti jñātvā naiṣkramye cchandam utpādayati|
[解]什麼是正見等是在前面引導的次第義呢?首先,了知:在世間上,真實是有阿羅漢,是依四念處正行,已到達涅槃正法。因此,對於出離生死,深深地生起歡喜心、希求心,因為信有阿羅漢與欲求解脫的內心活動,所以說已獲得正見。
cf.中阿含189經
有一道,令眾生得清淨,離愁慼啼哭,滅憂苦懊惱,便得如法,謂聖正定有習、有助,亦復有具而有七支,於聖正定說習、說助,亦復說具,云何為七?正見、正志、正語、正業、正命、正方便、正念,若有以此七支習、助、具,善趣向心得一者,是謂聖正定有習、有助,亦復有具,所以者何?正見生正志,正志生正語,正語生正業,正業生正命,正命生正方便,正方便生正念,正念生正定,賢聖弟子如是心正定,頓盡婬、怒、癡,賢聖弟子如是正心解脫,頓知:生已盡,梵行已立,所作已辦,不更受有。知如真。彼中,正見最在其前,若見邪見是邪見者,是謂正見,若見正見是正見者,亦謂正見。云何邪見?謂此見:無施、無齋、無有咒說,無善、惡業,無善、惡業報,無此世、彼世,無父、無母,世無真人往至善處,善去、善向此世、彼世自知、自覺、自作證成就遊,是謂邪見。云何正見?謂此見:有施、有齋,亦有咒說,有善惡業,有善惡業報,有此世彼世,有父有母,世有真人往至善處,善去、善向此世、彼世,自知、自覺,自作證成就遊,是謂正見。是為:見邪見是邪見者,是謂正見,見正見是正見者,亦謂正見;彼如是知已,則便求學,欲斷邪見成就正見,是謂正方便;比丘以念斷於邪見,成就正見,是謂正念,此三支隨正見,從見方便,是故,正見最在前也。

次復思惟:何當出離居家迫迮,乃至廣說。
samyagdṛṣṭiṃ pratilabhya tataḥ saṃkalpayati naiṣkramyāya: saṃbādho gṛhāvāsa iti vistareṇa|
[解]接著又這樣思惟:我也可以、應當出家,從狹窄的家出離,乃至廣說。
《披尋記》四三一頁:何當出離居家迫迮等者:謂以正見為依,起正思惟,作如是思,在家煩擾,若居塵宇,出家閑曠,猶處虛空,是故應於善說法毗奈耶中,正捨家法,趣於非家,是名出離家迫迮,乃至廣說。
[解]何當出離居家迫迮等者:因為先有正見為依止,而後發起合道理的思惟,這樣思惟:在家的時候,都是煩惱,都是擾亂,猶如住在為塵垢所染污的屋子,不得安靜。離開家以後,從容自在廣大無邊,就像處在虛空,無障無礙自由自在。因此應該在善說法毗奈耶中出家,以正確的意志,棄捨這個煩惱的境界,來到沒有煩惱的地方來。

從此出家,受學尸羅,修治淨命,是名正語、正業、正命。
tataḥ pravrajitaḥ śīlam ājīvaṃ ca pariśodhayati| te'sya bhavanti samyagvākkarmāntājīvāḥ|
[解]因此出家,出家以後,接受師長的教導,學習戒律,持戒,而且不斷的修治、改正自己,令生活所需的衣食住的財要如法。以對治貪、瞋、癡心,及此三心發出來的身業與語業。

此正見等,於所對治邪見等五,猶未能斷,還即依止此五善法,從他聞音,展轉發生聞慧正見。為欲斷除所治法故,又為修習道資糧故,方便觀察,次依聞慧,發生思慧;復依思慧,發生修慧。
(4.1.2.9.4) tasya caiṣāṃ samyagdṛṣṭyādīnāṃ vipakṣikā mithyādṛṣṭyādayaḥ pañcāprahīṇā bhavanti| sa etān eva pañca kuśalān dharmān niśritya pratiṣṭhāya parato ghoṣānvayāc chrutamayiṃ samyagdṛṣṭim utpādayati tadvipakṣikadharmaprahāṇāya mārgasaṃbhārabhūtāṃ pratyavekṣaṇāyogena; śrutamayīṃ niśritya cintāma- (p202) yīm; cintāmayīṃ niśritya bhāvanāmayīm utpādayati|
[解]這些正見、正思惟、正語、正業、正命等五法,對於所要對治的邪見、邪思惟、邪語、邪業、邪命等五法,還沒能完全除斷。還是依止這五個善法,進一步,從善知識那邊或經論中聽聞佛法。從他聞法,或者從經論邊聞,然後自己思惟,思惟又去從他聞法,從他聞法自己又思惟,如此展轉不斷,才能夠發生聞的智慧,此時的聞慧就是正見。為了想要斷除所要對治的邪見等五法的緣故,又為了準備修習聖道所需要的資糧的緣故,必須運用善巧方便的智慧,來觀察所治法,觀察能對治道的資糧。怎麼去方便觀察呢?依據從經典上所聞的,從師長邊所聞的正法,發生思慧,又依據思慧,發生修慧。

由此正見,於諸邪見,如實了知:此是邪見。於諸正見,如實了知:此是正見,乃至正命。如實知已,為欲斷除邪見等故,及為圓滿正見等故,發勤精進。
sa tayā samyagdṛṣṭyā mithyādṛṣṭiṃ mithyādṛṣṭito yathābhūtaṃ prajānāti samyagdṛṣṭiṃ ca samyagdṛṣṭito yāvat samyagājīvaṃ parijñāya mithyādṛṣṭyādiprahāṇāyotsāhaṃ janayati  samyagdṛṣṭyādyupasaṃpade ca|
[解]由這聞思修三慧的正見,對於種種錯誤的想法,正確地知道:這是邪見。對於佛菩薩所說的正確的思想,真實知道:這是正見。乃至如實了知這是正思惟,如實了知這是正語,這是正業、正命如實了知。如實了知之後,為了想要斷除邪見等的緣故,及為了圓滿正見等的緣故,發勤精進。

若由此故,能斷所治,集能治法,令其圓滿,是名正念。此念即是三摩地分故,亦兼說正三摩地。若是時中,捨邪見等,令不復生,修正見等,令得圓滿。即於如是方便道中,亦能棄捨邪精進、念,兼能修滿正精進、念。若於是時,於彼諸法,能斷、能滿,即於此時,聖正三摩地,亦得圓滿。
yena ca tadvipakṣāṇāṃ prahāṇaṃ tāṃ copasaṃpadaṃ teṣāṃ dharmāṇāṃ samudānayati, sāsya bhavati samyaksmṛtiḥ| sā ca smṛtiḥ samādhibhāga iti samādhir ity uktarūpo bhavati| yad antarā ca mithyādṛṣṭyādīn prajahāti samyagdṛṣṭyādīn  upasaṃpādayati, tad antarā prayogamārge mithyāvyāyāmasmṛti api prajahāti samyagvyāyāmasmṛtī upasaṃpādayati| (4.1.2.9.5) tatprahāṇopasaṃpatsamakālaṃ cāryaḥ samyaksamādhiḥ paripūrṇo bhavati|
[解]若由此正精進故,就能引發正念。這個正念,能除滅所治的邪見、邪思惟等。為什麼正念能斷所治呢?因為正念能集起、能對治邪見等四念處這些法門,正念能令四念處圓滿。因為這個正念就是正定的一個因的緣故,所以說正念,也就兼說正三摩地在內了。若這個時候,精進於修四念住,能棄捨邪見、邪思惟、邪語、邪業、邪命,使令它不再生起。修習正見、正思惟、正語、正業、正命、正精進等,令得圓滿。在這樣的精進於四念住的方便道中,也能棄捨邪精進、邪念,同時也能夠修滿正精進、正念,這個時候是方便位。若是在這個時候,對於邪的八事能棄捨,對於正精進、正見、正念、正思惟等八事能圓滿。即在這個時候,聖正三摩地也獲得圓滿。

此中,由慧為導首,於增上戒,先自安處。次聞他音、如理作意及增上戒學,並為依止,於方便道中,發生增上心學及增上慧學。此中正念,名增上心學;正見、正精進,名增上慧學。如是三學,於修聖正三摩地時,皆得圓滿。
(4.1.2.9.6) tatra pūrvaṃgamā prajñadhiśile niyojayati| yaś ca parato ghoṣānvayo [yo]n[i]śomanaskāro yac cādhiśīlaṃ śikṣā, tad ubhayaṃ niśritya prayogamārge'dhicittam adhiprajñaṃ ca śikṣotpadyate| tatra yā samyaksmṛtiḥ, sādhicittaṃ śikṣā|  yā samyagdṛṣṭiḥ samyagvyāyāmaś ca, sādhiprajñaṃ śikṣā| tāsāṃ tisṛṇāṃ śikṣāṇām āryasamyaksamādhikāle paripūriḥ| (p203)
[解]在這聖正三摩地中,是由前面信有真阿羅漢等正見的智慧為前導、為首要,先將自己安住在增上戒。其次就是聽聞佛法,思惟無常、無我等及增上戒學,此行者將心依止於這三項,在求聖道的方便中,引發生起增上心及增上慧。在這裡,正念就是增上心學。因為正念就是增上心學的開始,所以念力強的人容易得定。正見、正精進,就是增上慧。前面說的戒定慧三學,在修學聖正三摩地的時候,逐漸的圓滿,得無學道。

卷14-由三因緣修定行別---七定具
又三因緣七種行故,令修行者,心得內定,心正一緣。謂趣入、安住、攝受因緣。若世間正見,了知定有施與等行,及此為依,了知居家迫迮、居家塵染等行,出離所引正思惟,名趣入因緣。既趣入已,受持正語、正業、正命,名安住因緣。於趣入因緣,安住因緣,及後方便作意隨行中,所有正精進、正念,名攝受因緣。
[解]又八正道的前七種行就是三種因緣,能令修行的人,內心安住在滅諦而得定,此時,以滅諦作為心的唯一所緣境。哪三種因緣?就是趣入的因緣,安住的因緣,攝受的因緣。什麼是趣入因緣?若是世間人的正確思想,就是明白世間上決定有因果的道理。若布施就能得大富,若持戒能得到人天果報,若修學禪定能生到色界天、無色界天。所以,決定知道有施與、持戒、修定的因果道理,有現世,也有來生,有生死凡夫,還有聖人,就是世間的正見。這正見為依止,進一步知道,在家生活的空間很狹窄,因為被欲所困,而不是廣大無邊的自由的境界。在家生活的時候,欲使令你染污,不清淨。因為感覺到居家生活的苦惱,想要出離,引發出想要出家的正思惟。所以正見與正思惟,名為趣向、進入出家的因緣。什麼是安住因緣?既然出離煩惱的家,來到非家以後,受持正語、正業、正命,就是戒,叫做令身安住的因緣。什麼是攝受因緣?在趣入因緣與安住因緣,及之後以止觀作為方便,令心作意於止觀,隨時安住於止觀行。這三種狀況中,所有的正精進,正念,名為攝受、積聚聖道的因緣。
《披尋記》五二八頁:又三因緣七種行故等者:八道支中正定為後,前七道支為三因緣,能證彼定,是故此中建立七種。三因緣者:一、趣入因緣,二、安住因緣,三、攝受因緣。七種行者:謂即正見、正思惟、正語、正業、正命、正精進、正念。此七種行與得正定為三因緣,如文可知。於攝受因緣中,當知正精進、正念,遍一切位,從其最初勝善法欲出家受戒,乃至修習寐寤瑜伽,皆遍隨行故。如是漸次修行,後後轉勝、轉增、轉上,皆為正精進念之所攝受,是故名為攝受因緣。此中方便作意,謂即瑜伽作意,應知。
卷29-八支聖道
1.彼於爾時,最初獲得七覺支故名初有學見聖諦迹。已永斷滅見道所斷一切煩惱,唯餘修道所斷煩惱,為斷彼故,修習三蘊所攝八支聖道。此中,正見、正思惟、正精進,慧蘊所攝;正語、正業、正命,戒蘊所攝;正念、正定,定蘊所攝。
[解]1)那個修行人在那個時候,最初所得的七覺支故,名初有學見聖諦跡,就是初開始,就是初果,他不是無學,還有學,得初果以後要繼續地修止觀,所以叫有學。在這個時候得未曾有,能見到苦集滅道四種道理。跡就是道路,七覺支是見聖諦的道路。
2)成就七覺支有什麼功德呢?永久地消除見道位所攝的一切煩惱,把見道的煩惱完全消滅;簡單說就是身見、戒取、疑這三種。還剩下來修道所斷的煩惱還在,為了消除修道所斷的煩惱,就是要修習三蘊所攝的八支聖道。三蘊就是戒定慧。
3)這八聖道裏面有正見、正思惟、正精進這三法,是屬於智慧這一類。八正道裏面還有三個,就是正語、正業、正命,在三增上學裏面是屬於戒蘊,屬於戒法。八正道裏面有正念、正定,是屬於定蘊所攝。
sa tasmin samaye tat prathāmato bodhyaṃgalābhāc chaikṣo bhavati / prātipadaḥ[/] darśanaprahātavyāś cāsya kleśāḥ prahīṇā bhavanti / bhāvanā-prahātavyāś cāvaśiṣṭāḥ sa teṣāṃ prahāṇāya triskandham āryāṣṭaṃgaṃ margaṃ bhāvayati/tatra yā ca samyan-dṛṣṭir yaś ca samyak saṃkalpaḥ yaś ca samyag vyāyāmaḥ /ayaṃ prajñāskandhaḥ tatra ye samyak karmāntājīvāḥ / ayaṃ śīlaskandhaḥ / tatra yā ca samyak smṛtiḥ yaś ca samyak samadhir ayaṃ samādhiskandhaḥ /

2.問:何因緣故名八支聖道?答:諸聖有學已見迹者,由八支攝行迹正道,能無餘斷一切煩惱,能於解脫究竟作證,是故名為八支聖道。
[解]問:何因緣故,名八支聖道?
1)答:這一切聖人是有學的聖人,已經證入見道的境界,就是初果聖人。成就七覺支之後,還要繼續地用功修行,怎麼修行呢?就修屬於八聖道的行跡正道,能無餘斷一切煩惱。行,有四種行;跡,有四種法跡。
a)就是無貪、無瞋、正念、正定。無貪、無瞋是成就戒的道路。受戒而能持戒清淨,就是因為不貪、不瞋的關係,所以戒增上學就會守護清淨。所以從無貪、無瞋就看出來戒清淨,它是戒清淨的跡。正念是增上定的行跡,成就增上定,就是因為有正念的關係,因為有正念就使令心能夠安住在所緣境不動。有正念,常念、數數憶念所緣境,心就不亂。正念是一種法跡。正定是正智的一種跡。
b)四種正行,就是苦遲通行、樂遲通行、苦速通行、樂速通行。苦樂都有遲、都有速。
b1)修行人如果成就未到地定,在未到地定裏面修四念住的時候,因為定力淺的關係,想要得聖道就辛苦一點,就叫做苦遲通行,就是慢。根性若鈍的話,就會慢;根性若利也可能會快,苦也有遲、也有速。
b2)若是在無色界四空定裏面修四念住,他並不苦,因為無色界四空定裏面沒有苦。但是根性鈍的人,也是很慢才能得聖道;根性利,也就會很快;也有遲、有速的不同。若是得無色界的四空定,定力是很深,但是影響他的觀,使令觀不銳利,所以也可能使令他慢;若是他的根性利,也可能會快一點;所以這裏面也有遲、也有速。
b3)若是得到色界四禪的話,這是樂,也分根性有利、有鈍的不同。如果根性利,他會很快地得聖道,如果根性鈍也可能會很慢,所以苦樂都有遲、都有速。
2)已經見到聖道以後,由八聖道所攝的有四種正行、有四種法跡的正道,能夠沒有殘餘地斷除一切煩惱,對於解脫一切煩惱、見到真理,能夠究竟圓滿地成就。因為見到無我的真理,才能斷煩惱、得解脫。是故名為八支聖道。

當知此中,若覺支時所得真覺、若得彼已以慧安立如證而覺,總略此二,合名正見。由此正見增上力故,所起出離、無恚、無害分別思惟,名正思惟。若心趣入諸所尋思,彼唯尋思如是相狀所有尋思。若心趣入諸所言論,即由正見增上力故,起善思惟,發起種種如法言論,是名正語。若如法求衣服、飲食、諸坐臥具、病緣醫藥供身什物,於追求時,若往、若還正知而住;若睹、若瞻、若屈、若伸,若持衣缽及僧伽胝、若食、若飲、若噉、若嘗正知而住;或於住時,於已追求衣服等事,若行、若住、若坐、若臥,廣說乃至若解勞睡,正知而住。 是名正業。如法追求衣服、飲食乃至什物,遠離一切起邪命法,是名正命。
[解]1)當知這個八正道裏面這個正見是什麼意思呢?就是在七覺支的那個時候,所成就的真覺,就是見到無我的真理,那是真實的智慧,是無分別的智慧,是根本智。若成就真覺之後,用後得的智慧,用語言文字來表達你的真覺的境界,就是如你所證悟的真理,用語言文字表達出來,來覺悟他人,這是後得智。根本智和後得智合起來,名為正見。
a)什麼是真覺?真實的覺悟,這是根本的無漏智,無漏智是根本的,後得智是由根本智流出來。所以對後得智來說,這個真覺是根本智。它是無漏智,根本智是清淨無染污的,叫無漏。對於苦集滅道的四諦理,成就無分別的智慧。
b)從根本智不間隔,就是出觀、出定的時候,就是後得智,是有分別。有分別的時候,得唯法智、得非斷智、得非常智、得緣生行如幻事智。
b1)得唯法智,唯獨是正法沒有我可得,只是色受想行識,只是眼耳鼻舌身意,我是不可得。
b2)得非斷智,這一切法是無明緣行、行緣識,這個因緣是相續下去,不會作善沒有善報,作惡沒有惡報,不是斷。
b3)得非常智,一切法都是有生滅變化,所以也不是常。有生有滅就是不常,相續所以是不斷。
b4)得緣生行如幻事智,非斷、非常的一切法都是因緣所生,如幻如化不真實。所以,這個時候,通達無我的空性、也通達緣生行是如幻如化,這都是聖人的智慧,凡夫這兩種智慧都沒有成就。聖人因為自己覺悟,能善巧地為別人宣說苦集滅道的道理,就叫做以慧安立。由他的智慧能把他所覺悟的道理表達出來,叫做安立。別的人跟他學習,也能如他所證,也可以覺悟、也能證得。當知此即後得無漏的智慧。可見八正道的正見,是包括兩種智慧,和七覺支的擇法覺支有一點不同,擇法覺支是根本智。
2)這位聖人有正見的強大力量的原因,他所生起的出離的思惟、無恚的思惟、無害的分別思惟,就叫做正思惟。沒有錯誤的成分在裏邊,就是因為有正見的力量,他生起的思惟都是清淨的,就是出離的思惟,就是沒有貪欲,也沒有恚、也沒有傷害人的這種分別心,這樣的分別思惟就叫做正思惟。什麼是所起出離、無恚、無害分別思惟?就是出離尋、無恚尋、無害尋,出離伺、無恚伺、無害伺。尋和伺就是粗細的不同。若是這個聖人出定以後,心裏面接觸到色聲香味觸法,就是由無分別的境界趣入到有分別的境界的時候,心裏面也有尋思。他的尋思,彼唯尋思出離、無恚、無害分別相狀這樣的清淨的思惟,對人都是有利益而無有傷害。就是眾生觸惱他,心裏面還是清淨無染污。
3)假設這個聖人由不言說進入到言說的境界的時候,即由正見增上力故,起善思惟,發起種種如法的言論,叫做正語。他說出來的話都是合道理,但是不一定是好聽,是名正語。
4)因為身體還在,這位聖人還是有衣食住的這件事。他如法,不違背佛法,尋求衣服、飲食、或者諸坐臥的這些資具,還有病緣的醫藥、供身的什物,就是各式各式的用品。
a)於追求時,若往若還,正知而住,一來一往,心裏面總是安住在清淨無染的情況下,而不會有染污。就是好的、壞的,心裏面總是平靜。
b)若睹若瞻、若屈若伸、若持衣缽、及僧伽胝、若食若飲、若噉若嘗,正知而住。這些差別的種種的情況,心裏面也都是清淨。
c)這些事情都辦完,回到他的住處,對於已經追求來的衣服飲食等事,他在他住處,也可能是有行有住、或者坐、或者是臥,廣說乃至若解勞睡,解勞睡就是疲倦的時候打一個盹,解除勞倦的睡,這個睡是解勞。也是正知而住,這叫做正業。一切時、一切處,都是正知而住,叫做正業。住時有五種業,一者、身業,二者、語業,三者、意業,四者、晝業,五者、夜業,有這五種不同。若行、若住、若坐,此言顯示住時身業。若語,此言顯示住時語業。若臥、若默、若解勞睡,此言顯示住時意業。若習覺寤,此言顯示住時晝業、夜業、身業、語業。
5)他很誠實地追求衣服飲食乃至食物,遠離一切起邪命法,就是不虛妄,不表示自己有道德,就是誠實地向人有所求,就叫做正命,如果其中有欺誑性就變成邪命。
kena kāraṇenāryāṣṭāṃgo mārga ity ucyate / āha / āryasya śaikṣasya dṛṣṭa-padasyāyaṃ mārga iyaṃ pratipadaṣṭābhir aṃgaiḥ saṃgṛhītā(ḥ) // apariśeṣaḥ / sarva-kleśa-prahāṇāya vimukti-sākṣātkriyāyai tena ucyate āryāṣṭāṃgo mārgaḥ / tatra paśca bodhyaṃ-gakāle tattvāvabodhaḥ pratilabdhaḥ pratilabhya ca yat tasya eva prajñayā vyavasthā-naṃ karoti //yathā vigatasyāvabodhasya tad ubhayamekatyam-abhisaṃkṣipya samyag dṛṣṭir ity ucyate / tāṃ samyag dṛṣṭimadhipatiṃ kṛtvā /yannaiṣkramyasaṃkalpaṃ saṃkalpayaty avyāpādasaṃkalpam avihinsā(hiṃsā)saṃklpam ayam ucyate samyak saṃkalpaḥ / sacet tāvad vitarkeṣu cittaṃ krāmati / sa evaṃ rūpād vitarkād vitarkayati [/] sacet punaḥ kathāyāṃ cittaṃ krāmati samyag dṛṣṭim adhipatiṃ kṛtvā tena(na) kuśalāt saṃkalpāṃ(lasaṃkalpāṃ) dharmyā kathāṃ kathayati / sāsya bhavati samyag vāk / sacec cīvara-piṇḍa-pātaśayanāsanaglāna-pratyaya-bhaiṣajya-pariṣkārair atīthī(rthī) bhavati / tat paryeṣaṇāmvāpadyate /sa ubhikramaḥ / pratikrame saṃprajānam vi(dvi)-hārībhavaty ālokitavyava-lokite[/] tasmiṃ jita(saṃmiṃjita) prasārite/ sāṃghaṭīcīvara-pātra-dhāraṇe aśitapīta-khāditās-vādite / vihāragato vā punaḥ paryeṣiteṣu cīvarādiṣu gate sthite niṣaṇṇe / yāvan nidrāklama-[prati]vinodane saṃprajānadvihārī bhavati / ayam asya ucyate samyak karmānti /sa tac cīvaraṃ yāvad bhaiṣajya-pariṣkāraṃ dharmeṇa paryeṣate / yāvan mithyā[..... dharma-vivarjitaḥ sosya bhavati / samyag ājīvaḥ / ye punar viratisaṃgṛhītāḥ / samyak karmāntājīvāḥ / te anena purvvam eva manaskāralābhād bodhyaṃgair eva sahalabdhā bhavati /

若遠離攝正語、業、命,彼於證得無漏作意諸覺支時,先已獲得。問:何故此名聖所愛戒?答:以諸聖者、賢善、正至,長時愛樂,欣慕悅意我於何時當正獲得諸語惡行、諸身惡行、諸邪命事不作律儀?由彼長夜於此尸羅深心愛樂,欣慕悅意,故獲得時,名聖所愛。獲得如是聖愛戒已,終不正知而說妄語,終不故思害眾生命,終不故思不與而取,終不故思行欲邪行,終不非法求衣服等。即由如是聖所愛戒增上力故,於修道時,乃至所有語業、身業、養命事轉,亦得名為正語、業、命。依止正見及正思惟、正語、業、命勤修行者,所有一切欲勤精進、出離勇猛勢力發起、策勵其心,相續無間,名正精進。成就如是正精進者,由四念住增上力故,得無顛倒九種行相所攝正念,能攝九種行相心住,是名正念及與正定。
[解]1)若是遠離欺誑,就是實實在在、很誠懇、很真實地那樣的正語、正業、正命。那個修行人在七覺支的時候,就成就無漏的作意,一入定的時候,這個清淨心就現前。七覺支那個時候,在八正道之前就已經成就正語、正業、正命。什麼是遠離攝正語、業、命?即諸語惡行、諸身惡行、諸邪命事,不作律儀,就是得聖道的人的道共戒,此亦名為無漏律儀。因為得初果以後,他不到三惡道,因為不會有邪命的這件事,邪命的行為、欺誑人是要到三惡道受苦。得初果以上的聖人,決定不會到三惡道,就表示他沒有三惡道的罪業,所以他的正語、正業、正命都是清淨,沒有欺誑性。
2)問:正語、正業、正命在三增上學裏邊是屬於增上戒。這個增上戒,又名為聖所愛戒,聖人對這個戒很愛護。為什麼叫這個名字呢?
答:這一切成就聖道的人,都是非常的賢善,滅除各式各樣的煩惱,長時期地愛樂這個戒法,關於戒,非常的歡喜。這個聖人對因果有決定的信心,對於善惡果報有決定的信心。作惡會得惡報,心裏不歡喜;做善能得善報,心裏歡喜。所以,若是感覺持戒清淨,他生歡喜心。到佛的境界才能達到沒有過失,所以聖人還是有這樣的心情,總感覺自己持戒還不足,所以會有這樣的想法,什麼時候我才能成就語惡行、身惡行、邪命的事情,這個不作的律儀。在沒得聖道之前,在加行位的時候,他就於此尸羅,深心愛樂欣慕悅意,所以得入聖道的時候,獲得聖道的時候,名聖所愛。
3)得入聖道之後,獲得如是聖愛戒已,終不正知而說妄語,就是很分明地知道是這麼回事兒,但是說謊話,叫做正知妄語,聖人決定不這樣。決定不會故意地把眾生命殺害,決定不會故意地偷盜人家東西,決定不會故意地行欲邪行,決定不會非法求衣服等,這時候是得聖道以後,就是道共戒的這種事情。
4)即由如是聖所愛戒增上力故,聖人持戒是這樣有強大的力量,你怎麼樣地苦惱,他不犯戒。因為見道以後他就是這樣子,所以到修道的時候乃至到所有他的語業、身業、養命的事業這些事情現前的時候,亦得名為正語、正業、正命,也是這樣。初見道的時候成就聖所愛戒,所以到修道的時候,一樣也是聖所愛戒。
5)以正見、正思惟、正語業、正命為依止,不斷地老是這樣修行的人,對其他的事情,想要修八解脫、修殊勝的法門的時候,也是要有欲、也要有勤、也要精進和有出離的勇猛,還有勢力發起,勇猛的勢力發起這件事,他能夠策勵其心,相續無間斷,這叫做正精進。正精進修行一個法門的時候,還是正見、正思惟、正語、正業、正命,還是不違背這些事。
6)成就這樣正精進的聖者,最初發心修四念住,到現在還是四念住。四念住就包括正見、正思惟、正語、正業、正命、正精進的這些事情,由這樣強大的力量故,得無顛倒、沒有錯誤的九種行相所攝的正念,由這個正念成就九種行相的心住,是名正念及與正定。就是有這樣的戒,也有這樣的慧,也有這樣的定,就是三學。
yopy a(ā)pakāntāni śīlāny ucyante / kena kāraṇena dīrgha kālaṃ hy etad āryāṇāṃ satāṃ samyag gatānām iṣṭaṃ kāntaṃ priyaṃ mana āpaṃ kaccid ahaṃ tad vāg-duś-caritasya kāya-duścaritasya mithyājīvasyākaraṇaṃ / samvaraṃ pratilabheyaṃ / yad asya dīrgharātramiṣṭaṃ / kāntaṃ priyaṃ mana āpaṃ tad anena tasmin samaye pratilabdhaṃ bhavati / tasmād āpakāntam ity ucyate / tathāhi sa labdheṣv āpakānteṣu śīleṣu na saṃprajā[nā] no mṛṣāṃ vācaṃ bhāṣate / na saṃvidhya prāṇinaṃ(/) jīvitād vyaparopayati / nādattamād atte[/]na (/)kāmeṣu mithyā carati / na cādharmeṇa cīva-rādīni paryeṣate / iti tāny āpakāntāni śīlāny adhipatiṃ kṛtvā mārga-bhāvanākāle yāvat pravartate / yac ca kāyakarma yaś cājīvaḥ tepi saṃyag vāk karmāntājīvā ity ucyante / tasya samyag adṛṣṭi samyak saṃkalpa(ḥ/) vāk karmāntājīvasan niśrayeṇa bhāvanā prayuktasya / yac chando (yaśchando) vīryaṃ vyāyāmo niṣkramaḥ parākramasthāma āraṃbhaḥ /cetasaḥ saṃpragrahaḥ / sātatyam ayam ucyate / samyag vyāyāmaśamathaḥ / yac catvāri smṛtyupasthānāny adhipatiṃ kṛtvā aviparyāyasaṃgṛhītā smṛtiḥ navākārā navākāracittasthiti saṃgrāhikā[/]iyam ucyate samyak smṛtiḥ/ samyak samādhiś ca/

如是一切八支聖道,總立二種,謂無所作及住所作。無所作者,謂正語、正業、正命。住所作者,復有二種。謂奢摩他、毘缽舍那。正見、正思惟、正精進是毘缽舍那。正念、正定是奢摩他。
[解]這八支聖道是八支,但是也可以分為二種來表示它的意義。哪二種呢?謂無所作及住所作。
1)什麼是無所作?他自然就不會有邪語、邪業、邪命。因為,正見、正思惟的力量,自然不會有惡語業、惡身業、和這些不法的事情。
2)什麼是住所作?復有兩種,謂奢摩他、毘缽舍那。正見、正思惟、正精進,這是毘缽舍那,就是修觀,精進地修觀,正見、正思惟都是觀。正念、正定,是止;這位聖者若得初果,還有很多的事情沒有成功,還要繼續地修止觀,二果、三果乃至阿羅漢,阿羅漢還是止觀,他心裏面還是這樣修行。
tad etat sarvvam abhisamasya āryāṣṭāṃgo margaś cāra-karaṇīye ca vihāra-karanīye cāvasthitaḥ / tatra samyag vāk karmāntājīvāḥ cārakaraṇīye vihāra-karaṇīyaṃ punar dvividhaṃ / śamatho vipaśyanā ca[/] tatra yā samyag dṛṣṭiḥ / yaś ca samyak saṃkalpaḥ / yaś ca samyag vyāyāma iyaṃ vipaśyanā / tatra yā ca samyak samṛtiryaś ca samyak samādhis yaṃ śamathaḥ /

如是清淨正語、業、命為所依止,於時時間修習止觀,能斷諸結無餘永斷,能得最上阿羅漢果。長時相續,名為修道,多時串習斷煩惱故。率爾智生名為見道,暫時智起,即能永斷諸煩惱故。由是因緣,正語、業、命於修道中,方始建立。由如是等,漸次修習三十七種菩提分法加行方便,是名菩提分修。
[解]1)像前面文說的,清淨的正語、正業、正命為所依止,就是以戒律為所依止,就是安住在清淨的律儀裏面。他時時地還修習止、修習觀,能斷各式各樣沒有斷的煩惱,把所有的煩惱,沒有剩餘地都斷除。永久的斷,就是斷種子。煩惱都斷除,得到四果阿羅漢,阿羅漢果在四果裏面是最殊勝,所以是最上。
2)修道時間是很長,不會一下子就成功,叫作修道。因為得初果的聖人還有欲界的煩惱,也有色界、無色界的煩惱,有愛煩惱、還有見煩惱,所以不是短時間就能斷掉,要長時間、不斷地修習,才能斷煩惱。這樣,有時候出定、有時候入定、有時候要和人說話,所以裏邊也有正語、正業、正命的這些事情。所以在八正道裏面有正語、正業、正命。
3)見道是什麼意思呢?忽然間,無我無漏的智慧出現,叫做見道。見道時間是很短,暫時,就是很短的時間,這個智慧現起,就是把見道所斷的煩惱完全斷掉,他在定裏邊一直地沒有出定,這裏面沒有同人說話的問題,沒有正語、正業、正命這種事情。由是因緣,正語、業、命,在八正道裏面才安立出來,在七覺支裏面沒有安立正語、正業、正命。
4)由前面這麼多的這一大段文裏面說到漸次修習三十七種菩提分法。加行方便,努力地修行,以此為方便。方便,有的時候表示智慧,有的時候表示行動;這裏就是表示行動,努力修行的行動。這就叫做菩提分修。
evaṃ pariraśuddhān samyag vāk karmāntā jīvān niśritya śamtha-vipaśyanāṃ bhāvayati / kālena kālaṃ niravaśeṣasaṃ yojana-prahāṇaṃ sākṣāt karoty agraphalam arha-ttvaṃ prāpnoti / prākarṣikaś ca(kañca)bhāvanā-mārgaḥ-(rgaṃ)[/]kālāntarābhyāsena kleśān prajahāti / jñānamātra-pratitabaddhavastudarśanamārgaḥ jñāna utpatti mātreṇa kleśān prajahāty anena kāranena vāk karmāntājīvā bhāvanāmārge vyavasthāpitāḥ / iti ya evam eṣāmanayā ānupūrvyā saptatriṃśatāṃ bodhapakṣyānāṃ dharmā-ṇām abhyāsaḥ paricayaḥ / iyam ucyate bodhi-pakṣyā bhavanā /