2019年7月3日 星期三

雜阿含559經

雜阿含559經
1)時,尊者迦摩詣尊者阿難所,共相問訊、慰勞已,於一面坐,語尊者阿難︰「奇哉!尊者阿難!有眼、有色;有耳、有聲;有鼻、有香;有舌、有味;有身、有觸;有意、有法,而有比丘有是等法,能不覺知。
2)云何,尊者阿難!彼比丘為有想不覺知?為無想故不覺知?」尊者阿難語迦摩比丘言︰「有想者亦不覺知,況復無想!」
3)復問尊者阿難︰「何等為有想於有而不覺知?」尊者阿難語迦摩比丘言︰「若比丘離欲、惡不善法,有覺有觀,離生喜、樂,初禪具足住,如是,有想比丘有法而不覺知;如是第二、第三、第四禪,空入處、識入處、無所有入處具足住,如是,有想比丘有法而不覺知。云何無想有法而不覺知?如是,比丘一切想不憶念,無想心三昧身作證具足住,是名比丘無想於有法而不覺知。」
4)尊者迦摩比丘復問尊者阿難︰「若比丘無想心三昧,不涌、不沒,解脫已住;住已解脫,世尊說此是何果、何功德?」尊者阿難語迦摩比丘言︰「若比丘無想心三昧,不涌、不沒,解脫已住;住已解脫,世尊說此是智果、智功德。」
---
瑜伽師地論卷第十三
復次,如經言:有眼、有色,乃至有意、有法,而諸苾芻於此諸法若實、若有,都不領受,尚不受想,何況無想!此復云何?謂諸苾芻於初靜慮具足安住,由此因緣,厭壞眼色乃至意法。由厭壞故,威勢映奪,遂於眼中無有眼想,然有其想,乃至於法無有法想,然有其想。
(4.2.6) yad uktam: cakṣuś ca bhavati rūpāṇi ca yāvan manaś ca dharmāś ca, atha ca punar bhikṣur imān dharmān sataḥ saṃvidyamānān na pratisaṃvedayati| saṃjñi tāvan na pratisaṃvedayate, prāg evāsaṃjñīti|  kathaṃ punaḥ kṛtvā? iha bhikṣuḥ prathamaṃ dhyānam upasaṃpadya viharati| tena ca cakṣur yāvad dharmā vidūṣaṇābhibhavenābhibhūtā(?) bhavanti| sa na cakṣuṣi cakṣuḥsaṃjñī (p220) bhavati, saṃjñī ca bhavati, yāvan na dharmeṣu dharmasaṃjñī bhavati, saṃjñī ca bhavati|
[解]復次,如經說:有眼、耳、鼻、舌、身、意,有色、聲、香、味、觸、法,這十二處。而諸苾芻對於這十二法,不會認為是真實的,也不會對這真實執著是我、我所有的。尚且不接受是真實、我、我所有,何況是無想!這又是怎麼樣呢?諸苾芻具足初禪的功德,安住在初禪。由於此禪定與不領受的因緣,認為這十二法是敗壞法,生厭離心。因為厭壞的緣故,心有大力量,有大威力,遮蔽執著心。於是對於眼睛,不再取著眼睛為真實,然而還是有眼睛是敗壞法、不淨、苦、無常、無我這種智慧想。色、聲、香、味、觸、法,也是觀察它是無常、苦、無我,是敗壞法,不再取著法為真實,然而還是有法是敗壞法、不淨、苦、無常、無我這種智慧想。

云何有想?謂於眼等作意思惟,是苦、是集,或是病等,彼於諸法不受自相。如是乃至無所有處。此中,正說無漏作意。
kathaṃ saṃṅī bhavati? cakṣurādīni duḥkhato manasikaroti samudayato vā rogādito vā| sa tān dharmān svalakṣaṇena na pratisaṃvedayate| evaṃ yāvad ākiṃcanyāyatanāt| ayaṃ cānāsravo manaskāraḥ|
[解]什麼是有想呢?就是對於眼等十二處,作意、思惟是苦、是集,或是病、癰、箭、苦等,這時候就是有想,有苦集等想。彼行者對於諸法不會接受眼等是實有想。如是二禪、三禪、四禪,乃至無色界天的空無邊處定、識無邊處定、無所有處定,在定中都是作如是觀。在這裡,是說無漏作意。

云何名為不受無想?謂不思惟一切相故,於盡滅中思惟寂靜。此中意說,離諸相想,名為無想。又說安住滅盡定者,一切諸想皆不生起。
katham asaṃjñī na pratisaṃvedayate? sarvanimittānām amanasikārān nirodhaṃ śāntato manasikaroti| yā sarvanimittāpagatā saṃjñā, saivātrāsaṃjñābhipretā, yā ca nirodhasamāpannasya sarveṇa sarvaṃ saṃjñānām apravṛttiḥ|
[解]什麼是不受無想呢?因為不思惟一切相的緣故。若與三三昧配合的話?「若實若有,都不領受」,是空三昧。「尚不受想」,思惟是無常,無我,是苦,是集,是病,是無願三昧。不受無想就是無相三昧,不思惟一切相的緣故。在一切盡滅中,思惟無相的寂靜,思惟諸法空的寂滅相,叫做無想。在此中,意思是說離諸相想,名為無想。又說安住滅盡定者,前面說這是苦,是集,是病,是無常,這是想。又說離一切相,那是無想。現在,有想沒有,無想也不想。

---
中阿含200阿梨吒經
復次,有六見處。云何為六?比丘者,所有色,過去、未來、現在,或內或外,或精或麤,或妙或不妙,或近或遠,彼一切非我有,我非彼有,亦非是神,如是慧觀,知其如真。所有覺、所有想、所有此見非我有,我非彼有,我當無,我當不有,彼一切非我有,我非彼有,亦非是神,如是慧觀,知其如真。所有此見,若見聞識知,所得所觀,意所思念,從此世至彼世,從彼世至此世,彼一切非我有,我非彼有,亦非是神,如是慧觀,知其如真。所有此見,此是神,此是世,此是我,我當後世有,常不變易,恒不磨滅法,彼一切非我有,我非彼有,亦非是神,如是慧觀,知其如真。