2019年7月3日 星期三

雜阿含565經




雜阿含565
如是我聞:一時,佛在橋池人間遊行,與尊者阿難俱,至婆頭聚落國北身恕林中。爾時,婆頭聚落諸童子聞尊者阿難橋池人間遊行,住婆頭聚落國北身恕林中。聞已,相呼聚集,往詣尊者阿難所,稽首禮尊者阿難足,退坐一面。
1)時,尊者阿難語諸童子言:「帝種!如來、應、等正覺說四種清淨:戒清淨、心清淨、見清淨、解脫清淨。2)云何為戒清淨?謂:聖弟子住於戒:波羅提木叉,戒增長,威儀具足,於微細罪能生恐怖,受持學戒,戒身不滿者,能令滿足;已滿者,隨順執持,欲精進方便超出,精勤勇猛,堪能諸身心法,常能攝受,是名戒淨斷。3)帝種!云何名為心淨斷?謂:聖弟子離欲、惡不善法,……乃至第四禪具足住,定身未滿者令滿,已滿者隨順執受,欲精進乃至常執受,是名心淨斷。
4)帝種!云何名為見淨斷?4.1)謂:聖弟子聞大師說法,如是如是說法,則如是如是入如實正觀,如是如是得歡喜、得隨喜、得從於佛。4.2)復次,聖弟子不聞大師說法,然從餘明智尊重梵行者說,聞尊重梵行者如是如是說,則如是如是入如實觀察,如是如是觀察,於彼法得歡喜、隨喜,信於正法。4.3)復次,聖弟子不聞大師說法,亦復不聞明智尊重梵行者說,隨先所聞受持者重誦習,隨先所聞受持者如是如是重誦已,如是如是得入彼法,乃至信於正法。
4.4)復次,聖弟子不聞大師說法,不聞明智尊重梵行者說,又復不能先所受持重誦習,然先所聞法為人廣說;先所聞法如是如是為人廣說,如是如是得入於法,正智觀察,乃至信於正法。
4.5)復次,聖弟子不聞大師說法,復不聞明智尊重梵行者說,又復不能先所受持重誦習,亦復不以先所聞法為人廣說,然於先所聞法獨一靜處思惟觀察;如是如是思惟觀察,如是如是得入正法,乃至信於正法。如是,從他聞,內正思惟,是名未起正見令起,已起正見令增廣;是名未滿慧身令滿,已滿者隨順攝受,欲精進方便,乃至常攝受,是名見淨斷。
5)帝種!云何為解脫清淨斷?謂:聖弟子貪心無欲解脫,恚、癡心無欲解脫;如是解脫,未滿者令滿,已滿者隨順攝受,欲精進乃至常攝受,是名解脫淨斷,帝種!」尊者阿難說是法時,婆頭聚落諸童子聞尊者阿難所說,歡喜、隨喜,作禮而去。
1)復次,如經中說:有四淨勝。為求清淨,此最為勝,故名淨勝。云何為淨?云何為勝?謂所得、所證、所引戒等,若圓滿、若攝受,是名為淨。發勤精進,未滿令滿,是名為勝。
2)云何尸羅圓滿、攝受?謂若有一,雖住具戒,亦能守護別解脫律儀,而於軌則及所行中,未能具足,未於小罪深見怖畏,此於尸羅未名圓滿。若於一切皆悉滿足,乃名圓滿。如是名為尸羅圓滿。若於長時串修習故,便於根門善守而住,廣說乃至即於尸羅攝成自體,自性安住,如是名為尸羅攝受。
3)云何三摩地圓滿?謂若已得加行究竟果,或第四靜慮,乃名圓滿,於此下位,皆未圓滿。云何三摩地攝受?謂彼所得三摩地等,後時清淨。又三摩地,不為有行之所拘執,乃至廣說。
4)云何見圓滿?謂聞他音及如理作意故,正見得生。由此正見,雖能知苦乃至知道,若未如實,猶不得名正見圓滿。若能於彼,如實了知,爾時方名正見圓滿。云何見攝受?謂於後時諸漏永盡,乃至廣說。
5)云何解脫圓滿?謂若由有學智見,解脫貪等,未名圓滿。若由無學智見,得解脫者,乃名圓滿。云何解脫攝受?謂若行、若住,常不退失現法樂住,如是名為解脫攝受。

復次,如經中說:有四淨勝。為求清淨,此最為勝,故名淨勝。云何為淨?云何為勝?謂所得、所證、所引戒等,若圓滿、若攝受,是名為淨。發勤精進,未滿令滿,是名為勝。
(4.2.8.0) catvāri viśuddhipradhānāni viśuddhaye pradhānānīti kṛtvā| katamā viśuddhiḥ? katamat pradhānam? yeṣāṃ śīlādīnāṃ pratilabdhādhigatābhinirhṛtānāṃ paripūriḥ, yaś cānugrahaḥ, iyaṃ viśuddhiḥ| yena vīryārambheṇāparipūrṇaṃ paripūrayati, tat pradhānam|
[解]復次,如經中說:有四種淨勝。為了希求清淨的涅槃,這四種方法是最殊勝,所以名為淨勝。這四種淨勝,怎麼叫做淨,怎麼叫做勝呢?就是所得的戒,所證的定、見、解脫,具足是為圓滿,由圓滿進一步所引發的作用就是攝受,所以圓滿與攝受就名為淨。發勤精進,未圓滿令圓滿,是名為勝。
cf.雜阿含565經
如來、應、等正覺說四種清淨:戒清淨、心清淨、見清淨、解脫清淨。
1)云何為戒清淨?謂:聖弟子住於戒:波羅提木叉,戒增長,威儀具足,於微細罪能生恐怖,受持學戒,戒身不滿者,能令滿足;已滿者,隨順執持,欲精進方便超出,精勤勇猛,堪能諸身心法,常能攝受,是名戒淨斷。
2)帝種!云何名為心淨斷?謂:聖弟子離欲、惡不善法,……乃至第四禪具足住,定身未滿者令滿,已滿者隨順執受,欲精進乃至常執受,是名心淨斷。
3)帝種!云何名為見淨斷?謂:聖弟子聞大師說法,如是如是說法,則如是如是入如實正觀,如是如是得歡喜、得隨喜、得從於佛。復次,聖弟子不聞大師說法,然從餘明智尊重梵行者說,聞尊重梵行者如是如是說,則如是如是入如實觀察,如是如是觀察,於彼法得歡喜、隨喜,信於正法。復次,聖弟子不聞大師說法,亦復不聞明智尊重梵行者說,隨先所聞受持者重誦習,隨先所聞受持者如是如是重誦已,如是如是得入彼法,乃至信於正法。復次,聖弟子不聞大師說法,不聞明智尊重梵行者說,又復不能先所受持重誦習,然先所聞法為人廣說;先所聞法如是如是為人廣說,如是如是得入於法,正智觀察,乃至信於正法。復次,聖弟子不聞大師說法,復不聞明智尊重梵行者說,又復不能先所受持重誦習,亦復不以先所聞法為人廣說,然於先所聞法獨一靜處思惟觀察;如是如是思惟觀察,如是如是得入正法,乃至信於正法。如是,從他聞,內正思惟,是名未起正見令起,已起正見令增廣;是名未滿身令滿,已滿者隨順攝受,欲精進方便,乃至常攝受,是名見淨斷。
4)帝種!云何為解脫清淨斷?謂:聖弟子貪心無欲解脫,恚、癡心無欲解脫;如是解脫,未滿者令滿,已滿者隨順攝受,欲精進乃至常攝受,是名解脫淨斷。

1)云何尸羅圓滿、攝受?謂若有一,雖住具戒,亦能守護別解脫律儀,而於軌則及所行中,未能具足,未於小罪深見怖畏,此於尸羅未名圓滿。若於一切皆悉滿足,乃名圓滿。如是名為尸羅圓滿。若於長時串修習故,便於根門善守而住,廣說乃至即於尸羅攝成自體,自性安住,如是名為尸羅攝受。
(4.2.8.1) katamā śīlaparipūriḥ katamo'nugrahaḥ? ihaikatyaḥ śīlavān viharati prātimokṣasaṃvarasaṃvṛtaḥ, na tv ācāragocarasaṃpannaḥ, nāṇumātreṣv avadyeṣu  bhayadarśī| tasya tac chīlam aparipūrṇaṃ bhavati| yadā punaḥ sarvam etad bhavati, tadā paripūrṇaṃ bhavati| iyaṃ śīlaparipūriḥ| yāsya dīrghakālābhyāsād indriyair guptadvārasya viharato vistareṇa yāvat tasmiñ śīle tanmayatā tatprakṛtyavasthāyitā, ayam anugrahaḥ|
[解]什麼是尸羅圓滿、攝受呢?若有一類人,雖然受戒,安住在具足戒,也能守護具足戒。但是對於軌則和所行中,還沒能具足。不能對於小小的過失,深深地感到害怕。這個人,對於尸羅不能說是圓滿。若是說受具足戒,對軌則與所行中,也能夠滿足,就名為圓滿。這樣就名為尸羅圓滿。什麼是尸羅攝受呢?若是長時期不間斷的修習所受的戒,就能夠在根門上,善巧地守護,安住於戒。再詳細的說,乃至到什麼程度呢?對於戒能和身口意融合成一體。心很自然的就住在戒,這樣名為尸羅攝受。所以攝受為圓滿的進一步。
《披尋記》四五四頁:即於尸羅攝成自體等者:此說無漏律儀。若得阿羅漢果時,清淨最勝常得成就自性淨戒,戒成其性,由阿羅漢諸漏永盡,不能習近五種處所:一者、不能故思殺害諸眾生命,二者、不能不與而取,三者、不能行非梵行習淫欲法,四者、不能知而妄語,五者、不能貯蓄受用諸欲資具故。如聲聞地說。(陵本三十四卷二十六頁)

2)云何三摩地圓滿?謂若已得加行究竟果,或第四靜慮,乃名圓滿,於此下位,皆未圓滿。云何三摩地攝受?謂彼所得三摩地等,後時清淨。又三摩地,不為有行之所拘執,乃至廣說。
(4.2.8.2) samādheḥ paripūriḥ: prayoganiṣṭhāphalaṃ yadi prāpnoti caturthe vā dhyāne, paripūriḥ| arvāg aparipūrṇo bhavati| anugrahaḥ katamaḥ? labdhasya samādher yottaratra pariśuddhiḥ: na cāsya samādhiḥ saṃskārābhinigṛhīto(?) bhavatīti vistaraḥ|
[解]什麼是三摩地圓滿呢?若是此行者已經成就加行究竟果作意,就是初禪,也可以稱為三摩地圓滿。或者是由初禪又進步到二禪,三禪到第四靜慮,這個三摩地也稱為圓滿。在此第四禪之下的初禪到三禪,都不算圓滿。或者是加行究竟果作意之前,都不算圓滿。什麼是三摩地攝受呢?彼行者成就加行究竟果作意之後,又得到二禪、三禪、第四禪。後來,由於聽聞佛法,斷除愛、見、慢,此時禪定方清淨。又三摩地不為有行之所拘執,就是無功用運轉作意,才算圓滿、攝受清淨。

3)云何見圓滿?謂聞他音及如理作意故,正見得生。由此正見,雖能知苦乃至知道,若未如實,猶不得名正見圓滿。若能於彼,如實了知,爾時方名正見圓滿。云何見攝受?謂於後時諸漏永盡,乃至廣說。
(4.2.8.3) katamā dṛṣṭiparipūriḥ? katamo'nugrahaḥ? parato ghoṣānvayād yoniśomanasikārāc cotpadyate samyagdṛṣṭiḥ| tayā duḥkhaṃ prajānāti yāvan mārgam, no tu yathābhūtam; na tāvat paripūrṇā bhavati samyagdṛṣṭiḥ| yadā tu yathābhūtaṃ (p223) prajānāti, tadā paripūrṇā bhavati| anugrahaḥ punaḥ: so'pareṇa samayenāsravāṇāṃ kṣayād iti vistaraḥ|
[解]什麼是見圓滿呢?聽聞聖者教導的言音,及如理作意的緣故,正見才得以生起。由於此聞思修的正見,雖然能知道此是苦,此是集,此是滅,此是道。若是未能如實知見,猶不能得到稱為正見圓滿。若是能於彼四聖諦能如實了知,那時候,方名為正見圓滿。什麼是見攝受呢?得到正見之後,一直到一切的見煩惱、愛煩惱,都滅盡,乃至廣說。

4)云何解脫圓滿?謂若由有學智見,解脫貪等,未名圓滿。若由無學智見,得解脫者,乃名圓滿。云何解脫攝受?謂若行、若住,常不退失現法樂住,如是名為解脫攝受。
(4.2.8.4) kā vimukteḥ paripūriḥ? ko'nugrahaḥ? ya [śai]kṣeṇa jñānadarśanena rāgādibhyo vimuktiḥ, sāparipūrṇā| yāśaikṣeṇa, sā paripūrṇā| anugrahaḥ| punaḥ: yathāsya carato yathā viharatas tasmād dṛṣṭadharmasukhavihārān na parihāṇir bhavati|
[解]什麼是解脫圓滿呢?若是由於有學的智慧,得以解脫貪、瞋、癡的煩惱,還不算圓滿。若是由無學的智慧,得以解脫剩餘的煩惱,才稱為圓滿。什麼是解脫攝受呢?若是行,或者是住,常不退失禪定的現法樂住。