2012年11月21日 星期三

集論10--三法品-1.九門-5何建立-想蘊


癸三、建立想蘊(分二科)子一、標三位列七種想(分三科)丑一、第一位第一種(約所依別) 
云何建立想蘊?謂六想身:眼觸所生想、耳觸所生想、鼻觸所生想、舌觸所生想、身觸所生想、意觸所生想;saṃjñāskandhavyavasthānaṃ katamat / ṣaṭ saṃjñākāyāḥ / cakṣuḥsaṃsparśajā saṃjñā / śrotraghrāṇa / jivhā-kāya-manaḥs-aṃsparśajā saṃjñā

丑二、第二位第二三種(約作意別)
由此想故或了有相、或了無相;yathā sanimittam api saṃjānāti animittam api

丑三、第三位第四五六七種(約境界別)
或了小、或了大,或了無量、或了無少所有無所有處。parīttam api mahadgatam apy apramāṇam api nāsti kiṃcid ity ākiṃcanyāyatanam api saṃjānāti //

子二、逐難釋(分二科)丑一、釋前第二位作意差別
何等有相想?謂除不善言說無想界定及有頂定想所餘諸想。何等無相想?謂所餘想。sanimittasaṃjñā katamā / avyavahārakuśalasyānimittadhātusamā pannasya bhavāgrasamāpannasya ca saṃjñāṃ sthāpayitvā yāvadanyā saṃjñā // animittasaṃjñā katamā / yā sthāpitā saṃjñā //

丑二、釋前第三位境界差別 
何等小想?謂能了欲界想。何等大想?謂能了色界想。何等無量想?謂能了空無邊處、識無邊處想。何等無少所有無所有處想?謂能了無所有處想。parīttā saṃjñā katamā / yayā kāmadhātuṃ saṃjānāti // mahagdatā saṃjñā katamā / yayā rūpadhātuṃ saṃjānāti // apramāṇasaṃjñā katamā / yayā ākāśānantyāyatanaṃ vijñānānantyāyatanaṃ saṃjānāti // akiñcana saṃjñā katamā / yayā ākiñcanyāyatanaṃ saṃjānāti //