2012年11月12日 星期一

阿毘達磨俱舍論卷第十五


1.17 律儀、不律儀的得
1.17.1 別解脫、靜慮、無漏三律儀的得法
[] 是三種戒:謂波羅提木叉、定生、無流。
[] 此別解脫、靜慮、無漏三種律儀。(ya ime trayaḥ pratimokṣadhyānānāsravasaṃvarāḥ)

[] 從此因若得一戒,為得餘二戒不?說:非。
[] 從彼得一,亦餘二不?不爾。(kim eṣāṃ yata eko labhyate tataḥ śeṣau / nety āha /)

1.17.1.1 三律儀的得法
[] 若爾,云何?偈曰:欲從一切二 現得木叉護
[] 云何?頌曰:從一切二現 得欲界律儀 (kiṃ tarhi / sarvobhayebhyaḥ kāmāpto vartamānebhya āpyate /)

1.17.1.2 別解脫戒的得
[] 釋曰:欲界戒,謂波羅提木叉護。
[] 論曰:欲界律儀,謂別解脫。(vartamānebhya eva skandhāyatana dhātubhyaḥ kāmāpta iti prātimokṣasaṃvaraḥ /)

[] 從一切者,謂前分、根本、後分。
[] 此從一切根本業道及從加行後起而得。(sarvebhya iti maulaprayogapṛṣṭhebhyaḥ/)

[] 從二者謂眾生名、非眾生名。又性罪處、假制罪處。
[] 從二得者謂從二類:即情、非情、性罪、遮罪。(ubhayebhya iti sattvāsattvākhyebhyaḥ prakṛtipratikṣepaṇasāvadyebhyaś ca)

[] 從現者,謂現世五陰、十二入、十八界。從此得波羅提木叉戒。
[] 從現得者,謂從現世蘊、處、界得。(vartamānebhya eva skandhāyatanadhātubhyo labhyate)

[] 何以故?緣眾生為境起故,是故不從過去、未來。
[] 非從去、來,由此律儀有情處轉。(sattvādhiṣṭānapravṛttatvāt nātītānāgatebhyaḥ /)

[] 得去、來二世非眾生數故。
[] 去、來非是有情處故。(teṣām asattvasaṃkhyātatvāt /)

1.17.1.3 靜慮、無漏二律儀的得
[] 偈曰:從根本恆時 得定無流護
[] 頌曰:從根本恆時 得靜慮無漏 (maulebhyaḥ sarvakālebhyo dhyānānāsravasaṃvarau //)

[] 釋曰:從根本業道,得定生護及無流護。
[] 若得靜慮、無漏律儀,應知但從根業道。(maulebhya eva karmapathebhyo dhyānānāsravasaṃvarau labhyete)

[] 不從前分及後分生,何況從制罪生?
[] 尚不從彼加行後起得此律儀,況從遮罪?(na prayogapṛṣṭhebhyaḥ kuta eva prajñaptisāvadyebhyaḥ)

[] 從一切時陰、入、界所得,謂過去、現世、未來。
[] 恆時者,謂從過去、現在、未來蘊處界得。(sarvakālebhyaś ca skandhāyatanadhātubhyo labhyete atītānāgatebhyo 'pi /)

1.17.1.4 有關三律儀相互的得之四句分別
[] 因此故立四句:有陰、入、界從彼得波羅提木叉戒,不得定生及無流戒。應如此廣說。
[] 由此差別應作四句:有蘊、處、界,從彼唯得別解律儀,非餘二等。 (ata eva catuṣkoṭikaṃ kriyate / santi tāni skandhadhātvāyatanāti yebhyaḥ prātimokṣasaṃvaraḥ eva labhyate na dhyānānāsravasaṃvarāv iti vistaraḥ /)

[] 第一句者,從現世前分、後分,從制罪處。
[] 第一句者,謂從現世加行後起及諸遮罪。(prathamā koṭiḥ pratyutpannebhyaḥ sāmantakapṛṣṭhebhyaḥ pratikṣepaṇasāvadyāc ca /)

[] 第二句者,從過去、未來根本業道。
[] 第二句者,謂從去、來根本業道。(dvitīyā 'tītānāgatebhyo maulebhyaḥ karmapathebhyaḥ /)

[] 第三句者,從現世根本業道。
[] 第三句者,謂從現世根本業道。(tṛtīyā pratyutpannebhyo maulebhyaḥ karmapathebhyaḥ /)

[] 第四句者,從過去未來前分後分。
[] 第四句者,謂從去來加行後起。(caturthyatītānāgatebhyaḥ sāmantakapṛṣṭhemyaḥ iti /)

1.17.1.4.1 論主的批評訂正
[] 非於正得善律儀時,可有現世惡業道等,是故應言從現處得。(na tu saṃvarakāle vartamānāḥ karmapathāḥ santīti vartamānādhiṣṭhānebhyaḥ iti vaktavyam/)

[] 理應但說防護未來,定不應言防護過、現。(anāgatānām eva saṃvaraṇaṃ yujyate nātītavartamānānām /)

1.17.2 律儀的得之範圍和動機
1.17.2.1 律儀、不律儀的得之範圍和動機
[] 此護、不護,為皆從一切境、一切分、一切因得,為有異?
[] 諸有護得律、不律儀,從一切有情、支、因有異不?(atha kiṃ saṃvarāsaṃvarau sarvasattvebhya eva labhyete sarvāṅgebhyaḥ sarvakāraṇaiś ca āhosvid asti bhedaḥ /)

[] 若約決定得,偈曰:於眾生得護 由分因不定
[] 此定有異相,云何?頌曰:律從諸有情 支因設不定 (niyataṃ tāvat labhyate / saṃvaraḥ sarvasattvebhyo vibhāṣā tv aṅgakāraṇaiḥ /)

1.17.2.2 有關律儀
[] 釋曰:護從一切眾生得,不從一分眾生得。
[] 論曰:律儀定從一切有情得,無少分理。(sarvasattvebhya eva saṃvaro labhyate kebhyaś cit aṅgebhyas tu vibhāṣā /)

1.17.2.2.1 支不定
[] 從分不定,有人從一切分得護,謂受比丘戒。
[] 支因說不定,支不定者,有從一切得,謂苾芻律儀。(kaścit sarvebhyo labhyate / bhikṣusaṃvaraḥ /)

[] 有人從四分得護,謂受所餘諸戒。
[] 有從四支,謂所餘律儀。(kaściccaturbhyaḥ / tato 'nyaḥ /)

[] 業道是一切護分。
[] 唯根本業道,名律儀支故。(karmapathā hi saṃvarasyāṅgāni /)

1.17.2.2.2 因不定
[] 由因,有義從一切得,有義不從一切得。
[] 因不定者,謂或有義從一切因,或約餘義唯許從一。(kāraṇair api kena cit paryāyeṇa sarvaiḥ kenacid ekena /)

[] 若立無貪、無瞋、無痴為護生因,即從一切得,彼不相離故。
[] 從一切者,謂從無貪、瞋、痴,必具起故。(kena tāvat sarvaiḥ / yady alobhādveṣāmohāḥ kāraṇānīṣyante /)

[] 若立下、中、上故意為護生因,則不從一切得,三品不俱起故。
[] 唯從一者,謂從下、中、上心,不俱起故。(kenai kena / yadi mṛdumadhyādhimātrāṇi cittāni kāraṇānīṣyante /)

[] 今定立後因為生因,應論此義。
[] 此中,且就後三因說。(paścimaṃ paryāyaṃ niyamayyocyate)

1.17.2.2.3 有關因支的律儀的得之分別
[] 有住護人,於一切眾生有護,不由一切分,不由一切因。
[] 或有一類住律儀者,於一切有情得律儀,非一切支,非一切因。(asti saṃvarasthāyī sarvasattveṣu saṃvṛto na sarvāṅgaḥ na sarvakāraṇaiḥ /)

[] 若人由下品或中、上品故意,受優婆塞及沙彌護。
[] 謂以下心或中或上,受近事、勤策戒。(yo mṛdunā cittena madhyenādhimātreṇa vā upāsako vā sa śrāmaṇerasaṃvaraṃ samādatte /)

[] 有人於一切眾生有護,由一切分,不由一切因。
[] 或有一類住律儀者,於一切有情得律儀,由一切支,非一切因。(asti sarvasattveṣu saṃvṛtaḥ sarvaṅgaiśca na tu sarakāraṇaiḥ /)

[] 若人由下品或中上品故意,受比丘戒。
[] 謂以下心或中或上,受苾芻戒。(yo mṛdunā cittena madhyenādhimātreṇa vā bhikṣusaṃvaraṃ samādatte /)

[] 有人於一切眾生、一切分、一切因得護。
[] 或有一類住律儀者,於一切有情得律儀,由一切支及一切因。(asti sarvasattveṣu sarvaṅgaiḥ sarvakāraṇaiś ca /)

[] 若人由三品故意,受三種護。
[] 謂以三心,受近事、勤策、苾芻戒。(yas trividhena cittena trīn saṃvarān samādatte /)

[] 有人於一切眾生,由一切因得護,不由一切分。
[] 或有一類住律儀者,於一切有情得律儀,由一切因,非一切支。(asti sarvasattveṣu sarvakāraṇaiśca na tu sarvāṅgaiḥ /)

[] 若人由三品故意,受五戒、八戒、十戒。
[] 謂以三心,受近事、近住、勤策戒。(ya upāsakopavāsaśrāmaṇerasaṃvarān mṛdumadhyādhimātraiḥ samādatte /)

1.17.2.2.4 通有情的原因
[] 若不從一切眾生,如此護則無。
[] 無有不遍於諸有情得律儀者。(yas tu na sarvasattveṣu syād īdṛśo nāstiṃ /)

[] 何以故?由此人隨遍一切眾生,於善故意中住,方得護,異此不得故。
[] 以於一切諸有情所,在善意樂,方得律儀,異則不然。(yasmāt sarvasattvānugate kalyāṇāśaye sthitaḥ saṃvaraṃ pratilabhate nānyathā)

[] 云何如此?惡意不絕故。
[] 以惡意樂不全息故。(pāpāśayasyānuparatatvāt /)

1.17.2.3 五種的定限和盡形壽的別解脫戒
[] 若人不作五種定分別,乃得波羅提木叉護。
[] 若人不作五種定限,方可受得別解律儀。 (pañca niyamān kurvan prātimokṣasamvaraṃ pratilabhate /)

[] 五定分別者,謂眾生、分、處、時、緣。
[] 謂有情、支、處、時、緣定。(sattvāṅgadeśakālasamayaniyamāt /)

1.17.2.3.1 有情定
[] 於其眾生我離殺等,是名眾生定分別。
[] 有情定者,念我唯於某類有情當離殺等。(amuṣmāt sattvād viramāmīti sattvaniyamaḥ /)

1.17.2.3.2 支定
[] 於其分我持,是名分定分別。
[] 言支定者,念我唯於某律儀支當持不犯。(amuṣmād aṅgād ity aṅaniyamaḥ /)

1.17.2.3.3 處定
[] 於其處我持,是名處定分別。
[] 言處定者,念我唯住某類方域當離殺等。(amuṣmina deśa iti deśaniyamaḥ /)

1.17.2.3.4 時定
[] 我持此護乃至一月等,是名時定分別。
[] 言時定者,念我唯於一月等時能離殺等。(māsād yāvad iti kālaniyamaḥ /)

1.17.2.3.5 緣定
[] 除鬥戰事,是名緣定分別。
[] 言緣定者,我唯除鬥戰等緣能離殺等。(anyatra yuddhād iti samayaniyamaḥ /)

[] 若人作如此受,唯得善行,不得護。
[] 如是受者不得律儀,但得律儀相似妙行。(sucaritamātraṃ tu syāt tathā gṛhataḥ /)

1.17.2.4 在非所能之境得律儀的理由
1.17.2.4.1 論主通釋(總發說)
[] 於非所能境,云何得護?
[] 於非所能境,如何得律儀?(katham aśakyebhyaḥ saṃvaralābhaḥ /)

[] 由不損害一切眾生命善故意,受得故。
[] 由普於有情發起增上不損命意樂故,得律儀。(sarvasattvajīvitānupaghāt ādhyāśayenābhyupagamāt /)

1.17.2.4.2 毘婆沙師通釋(別發說)
[] 若從是所能境得護,此護則有增減。
[] 毗婆沙師有作是說:若謂一向於所能境,方可受得別解律儀,則此律儀應有增減。(yadi punaḥ śakyebhya eva saṃvaro labhyate cayāpacayayuktaḥ syāt /)

[] 所能非所能互相轉故。
[] 以所能境與非所能二類有情有轉易故。(śakyāśakyānām itaretarasaṃcārāt /)

[] 若爾,離得捨護因緣,得護捨護,此義自成。毗婆沙師說如此。
[] 如是便有別解律儀離得捨緣,有得捨過。(evaṃ ca sati vināpi lābhatyāgakāraṇābhyāṃ saṃvarasya lābhatyāgau syātām iti vaibhāṣikāḥ /)

1.17.2.4.3 世親難別發說
[] 有餘師說:此義不應爾。
[] 彼說:不然。(naivaṃ bhaviṣyati /)

[] 何以故?譬如草等未有有時或時枯減,護無增減義。
[] 彼說不然。如生草等先無後起或起已枯,於彼律儀無增無減。(yathā hy apūrvatṛṇādyutpattau śoṣe vā saṃvarasya vṛddhihlāsau na bhavatas)

[] 於所能非所能眾生,互相轉時,無增減義亦爾。
[] 能不能境所得律儀,境轉易時,例亦應爾。(tathā śakyāśakyasaṃcāre 'pi na syātām /)

1.17.2.4.4 別發說反難、論主徵
[] 是義不然。
[] 彼言不爾。

1.17.2.4.5 別發家答、世親難
[] 眾生前後有故,草等不有。
[] 所以者何?以諸有情前後性等,草等前後性不同故。(na sattvānāṃ pūrvaṃ paścāc ca bhāvāt tṛṇādīnāṃ tv abhāvāt /)

[] 若眾生般涅槃永不有,云何護增減義不成?
[] 若爾,有情般涅槃已,如前性類,今時既無,於彼律儀如何無減?(ko nv atra viśeṣo na vā bhaved asatsu tṛṇādiṣu saṃvaras tadvadaśakyo vā bhavet / yadā ca parinirvṛtā na bhavanty eva tadā kathaṃ saṃvarahlāso na syād iti)

[] 是故此救義不可然,前言義則為善。
[] 故如是釋於理不然,前所說因於理為善。(naiṣa yuktaḥ parihāraḥ / ṭasmāt pūrvaka eva parihāraḥ sādhuḥ /)

1.17.2.4.6 別發說反難、論主(總發說)答
[] 若爾,於前佛所一切已般涅槃眾生,後出世諸佛從彼不得波羅提木叉護故。
[] 若爾,前佛及所度生已涅槃者,後佛於彼既不發得別解律儀。(evaṃ tarhi pūrvabuddhaparinirvṛtebhya uttareṣāṃ buddhānāṃ pratimokṣasaṃvarasyā lābhāt)

[] 云何後佛戒減前佛戒?
[] 如何尸羅無減前過?(kathaṃ śīlanyūnatā na prasajyeta /)

[] 此義不成,從一切眾生得故。
[] 以一切佛別解律儀者,從一切有情處得。(sarveṣāṃ sattvebhyo lābhāt /)

[] 若彼眾生設在,從彼亦應得。
[] 說彼有情今猶在者,後佛從彼亦得律儀,故後尸羅無減前過。(yadi hi te 'py abhaviṣyaṃs tebhyo 'pi te 'lapsyanta /)

1.17.3 不律儀的得法
1.17.3.1 不律儀的得
[] 說能令得護因義已。不護云何得?
[] 已說從彼得諸律儀。(uktaṃ yataḥ saṃvaro labhyate /)

[] 偈曰:不護從一切 一切分非因
[] [頌曰:不律從一切 有情支非因] (asamvaras tu sarvebhyaḥ sarvāṅgebhyo na kāraṇaiḥ //)

[] 釋曰:不護者,從一切眾生得,從一切業道得。
[] 得不律儀定從一切有情、業道。(asaṃvaras tu sarvasattvebhyo labhyate sarvakarmapathebhyaś ca /)

[] 何以故?無不護人由不具不護成。
[] 無少分境及不具支不律儀者。(nāsti hi vikalenāsaṃvareṇāsaṃvarikaḥ/ )

1.17.3.1.1 三品的不俱
[] 不護不由一切因,一時下品等不俱起故。
[] 此定無有由一切因,下品等心無俱起故。(na tu sarvakāraṇair yugapat mṛdvādicittāsaṃbhavāt /)

[] 若人由下品心得不護,此人由上品心,亦得斷眾生命。
[] 若有一類由下品心得不律儀,後於異時由上品心,斷眾生命。(yo mṛdunā cittenāsaṃvaraṃ pratilabhate so 'dhimātreṇāpi cittana prāṇinaṃ jīvitād vacya)

[] 此人與下品不護相應,亦與上品殺生等無教相應。
[] 彼但成就下不律儀,亦成殺生上品表等。(parapayan mṛdutrevā saṃvareṇa samanvāgato bhavaty ādhimātrayā tu prāṇātipātavijñaptyā /)

[] 由中、上品心亦爾。
[] 中品、上品例此應知。(evaṃ madhyādhimāveṇa yojyam /)

1.17.3.2 不律儀者
[] 此中是人名不護人,謂殺羊、殺雞、殺豬、捕鳥、捕魚、獵鹿、偷盜行、刑戮人、獄卒、縛象人、煮狗人、網捕人。
[] 此中何名不律儀者?謂諸屠羊、屠雞、屠豬、捕鳥、捕魚、獵獸、劫盜、魁膾、典獄、縛龍、煮狗及罝弶等。(tatre me āsaṃvarikās tadyathā aurabrikāḥ kaukuṭikāḥ saukarikāḥ śākunikā mātsikā mṛgalubdhakācaurā vadhyaghātakā vandhanapālakā nāgavandhakāḥ śvapākā vāgurikāś ca)

[] 主將軍、斷事人,如此等人,約義皆是不護。
[] 等言類顯王典刑罰及餘聽察斷罪等人,但恆有害心,名不律儀者。(rājāno daṇḍanetāro vyāvahārikāś cārthata āsaṃvarikāḥ asaṃvare bhavatvāt)

[] 住於不護故,名不護人。彼有不護故,名不護人。
[] 由彼一類住不律儀,或有不律儀名不律儀者。(tatra sthatayā asaṃvara eṣām astīti āsaṃvarikā vā /)

1.17.3.2.1 屠羊
[] 言屠羊者,謂為活命要期盡壽恆欲害羊,餘隨所應當知亦爾。(urabrān dhnantīti aurabrikāḥ / evam anye 'pi yojyāḥ /)

1.17.4 有關經量部和毘婆沙師的律儀、不律儀的得之論難
1.17.4.1 論主難、有部答
[] 此義可然,謂諸護從一切眾生得,於一切眾生,由善利故意受持故。
[] 遍於有情界得諸律儀,其理可爾,由普欲利樂勝阿世耶而又得故。(yuktas tāvat saṃvarasya sarvasattvebhyo lābhaḥ / sarvasattvahitādhyāśayena grahaṇāt /)

[] 殺羊等人,於母父妻子等中,無損害心,為救自壽命,亦不樂損。
[] 非屠羊等不律儀人於己至親有損害意,乃至為救自身命緣,亦不欲殺。(aurabrikādīnāṃ tu mātāpitṛputradārādiṣvavipannāśyānāṃ jīvitahetor apy ahantukāmānāṃ)

1.17.4.2 論主重難、有部救
[] 彼云何言從一切眾生得?
[] 如何可說普於一切得不律儀?(katham asaṃvarah sarvasattvebhyo yujyate /)

[] 既知至親,現非羊等,如何於彼可有害心?(mātrādīn api hi ta urabrībhūtān hanyuḥ / na hi tāvat te ta eva iti vidvāṃso hanyuḥ /)

[] 若至親等成聖人,更為畜生,無有是處。從彼云何得不護?
[] 又聖必無作羊等理。如何於彼得不律儀?(āryībhūtānāṃ ca punaḥ paśu bhavituṃ nāsty avakāśa iti tebhyaḥ kathaṃ syāt /)

[] 若由觀未來世事,從現世相續生不護。
[] 若觀未來羊等自體,於現相續得不律儀。(yadi cā nāgatātmabhāvāpekṣayā varttamānād asaṃvṛtaḥ syād)

[] 羊等於未來應成兒等,從一向不殺。
[] 是則羊等於未來世亦有至親及聖自體,於彼決定無損害心。(urabrādīn api te putrībhūtāt sarvathā na hanyur iti ina syāt tebhyo 'saṃvaraḥ /)

[] 云何於現世相續得不護?
[] 是則應觀未來自體不於現在得不律儀。(kathaṃ hi nāma jighāṃsatām eva tebhyo na syād asaṃvaraḥ /)

[] 若人於眾生恆起損害意,從彼無不護。此執有何義?
[] 於羊等現身既有害意,如何不於彼得不律儀?

1.17.4.3 論主反責、又難
[] 此義於至親等同。(etan mātrādiṣu samānam /)

[] 此人於彼無損害意,而從彼得不護。此義復云何?
[] 於母等現身既無害意,如何亦於彼得不律儀?於等事中應求異理。(kathaṃ hi nāmājighāṃsatām eva tebhyaḥ syād asaṃvara iti /)

[] 若有殺羊等人,於一生中不與不取,於自妻知足,於妄語瘖啞。
[] 又屠羊等不律儀人,於一生中不與不取,於己妻妾住知足心,啞不能言,無語四過。(yaś ca urabriko janmanāpyādatte svadāraparituṣṭo mūkaś ca /)

[] 云何由一切分得不護?
[] 如何彼亦得具支不律儀?(katham asya pūrvaṅgebhyio 'saṃvaraḥ syāt /)

1.17.4.4 有部答、論主復難
[] 善故意壞故。
[] 彼遍損善阿世耶故。(āśayasyāvipannatvāt /)

[] 若義應由言語得顯,彼能以身顯示。
[] 雖啞不言,而身表語所欲說義,故得具支。(mūko 'pi ca vākprāpaṇīyam arthaṃ kāyena prāpayituṃ śakta iti /)

[] 若爾,有人受學處,或二,或三。
[] 若爾,彼人或時先受二三學處,後但受殺。(yas tarhi dve trīṇi vā śikṣāpadāni samādatte /)

[] 此義云何?
[] 於餘不損善阿世耶,如何具發七支惡戒?

1.17.4.5 毘婆沙說
[] 一向無不具分不護及一處不護。毗婆沙師說如此。
[] 毗婆沙者作如是言:必無欠支及餘一分可得,名住不律儀人。(sarvathā nāsti vikalaḥ prādeśikaś cāsaṃvarika iti vaibhāṣikāḥ /)

1.17.4.6 經部說
[] 隨求受故意,不具分及一處,皆得不護,受護亦爾,除八分護。經部師說如此。
[] 經部諸師作如是說:隨所期限支具不具及全分一分皆得不律儀,律儀亦然,唯除八戒。(yathābhyupagamaṃ vikalo 'pi syāt prādeśiko 'py asaṃvaraḥ saṃvaraś cānyatrāṣṭavidhād iti sautrāntikāḥ /)

[] 由如此量,遮防善戒惡戒故。
[] 由隨彼量善惡尸羅性相相違,互相遮故。(tan mātraśīla dauḥśīlyaprativandhāt /)

1.17.5 得不律儀等的無表的條件
1.17.5.1 得不律儀和處中無表的條件
[] 說從此得不護已,云何得不護?此義未說,今當說。
[] 已說從彼得不律儀,得不律儀及餘無表,如何方便未說當說?(uktam idam asaṃvarasya yebhyo lābhaḥ / kathaṃ tu lābha iti noktam / tata idam ucyate /)

[] 偈曰:得不護由二 自作及求受
[] 頌曰:諸得不律儀 由作及誓受 (asaṃvarasya kriyayā lābho 'bhyupagamena vā /)

1.17.5.2 不律儀得的二因
[] 釋曰:不護由二因得。
[] 論曰:諸不律儀由二因得。(dvābhyāṃ kāraṇābhyām asaṃvaro labhyate /)

1.17.5.2.1(一)作業得
[] 若生彼家,由自行殺生等事。
[] 一者生在不律儀家,由初現行殺等加行。(vadhaprayogakriyayā tatkulīnaiḥ)

1.17.5.2.2(二)誓受得
[] 若生餘家,由求受此業,謂我等應行此業,為立資生。
[] 二者雖復生在餘家,由初要期受殺等事,謂我當作如是事業,以求財物,養活自身。(tatkarmābhyupagamāc cānyatra kulilinaiḥ / vayam apy anayā jīvikayā jīviṣyāma iti /)

[] 由此二因故,不護得生。
[] 當於爾時,便發惡戒。

1.17.5.3 處中無表得的三因
[] 偈曰:得所餘無教 由田受重行
[] 頌曰:得所餘無表 由田受重行 (śeṣāvijñaptilābhas tu kṣetrādānādarehanāt //)

[] 釋曰:有如此相田,於中由唯施阿藍摩等,生善無教,如有攝福德業處說。
[] 得餘無表由三種因,一者由田,謂於如是諸福田所施園林等,彼善無表初施便生,如說有依諸福業事。(kṣetraṃ vā tadrūpaṃ bhavati yatrārāmādipradānamātreṇāvijñaptir utpadyate / yathaupadhikeṣu puṇyakriyāvastuṣu /)

[] 復次,自誓受善行,若未禮佛,我誓不食不眠。若齋日及半月、一月中,我當恆施他食。如此等。
[] 二者由受,謂自誓言,若未禮佛不先食等。或作誓限,於齋日月、半月及年,常施食施。 (athavā samādānam ādatte buddham avanditvā na bhokṣyeti thim āsārdham āsabhaktāni vā nityaṃ kariṣyāmītyādi /)

[] 由此受善行無教恆流,有如此故重心行善惡諸業。從此更生無教。
[] 三由重行,謂起如是殷重作意善行惡。由此三因起餘無表。(ādareṇa tadrūpeṇa kriyāmīhate kuśalām akuśalāṃ vā)

[] 從此更生無教。
[] 由此三因起餘無表。(yato 'syāvijñaptir utpadyate /)

1.18 律儀、不律儀的捨
1.18.1 別解脫律儀的捨
1.18.1.1 捨別解脫律儀的條件
[] 說由此能得護不護已。捨護不護今當說。
[] 如是已說得律儀等。捨律儀等未說當說,具云何捨別解律儀?(uktam etad yathā saṃvarāsaṃvaretarāṇāṃ pratilambhaḥ / tyāga idānīṃ vaktavyaḥ /)

[] 此中偈曰:捨護木叉調 由捨學處死 由二根轉生 由根斷時盡。
[] 頌曰:捨別解調伏 由故捨命終 及二形俱生 斷善根夜盡 (tatra tāvat prātimokṣadamatyāgaḥ śikṣānikṣepaṇāc cyuteḥ / ubhayavyañjanotpatter mūlacchedān niśātyayāt //)

1.18.1.1.1 調伏
[] 釋曰:木叉調者,謂波羅提木叉護,能調伏身口業故。
[] 論曰:言調伏者,意顯律儀,由此能令根調伏故。(dāmyantyaneneti damaḥ saṃvaro 'bhipretas tenendriyadamanāt/)

1.18.1.1.2 由四緣捨
[] 有四因能捨波羅提木叉護,除優波婆娑護。
[] 唯除近住,所餘七種別解律儀,由四緣捨。(caturbhiḥ kāraṇaiḥ prātimokṣasaṃvarasya tyāgaḥ / sthāpayitvopavāsam /)

[] 一由故意,於有解人邊捨所學處。
[] 一由意樂,對有解人發有表業,捨學處故。(śikṣāpadānāṃ vijñapuruṣasyāntike pratyākhyānadāśayataḥ)

[] 二由捨聚同分故捨。
[] 二由棄捨眾同分故。(nikāyasabhāgatyāgāt)

[] 三由一時二根俱起故捨。
[] 三由二形俱時生故。(yugapadu bhayavyañjanaprādurbhāvāt )

[] 四由善根斷故捨。
[] 四由所因善根斷故。(kuśalamūlasamucchedāc ca /)

1.18.1.1.3 特別是近住戒捨的五緣
[] 優波婆娑護,由前四因故捨,復由夜盡故捨。
[] 捨近住戒由前四緣及由夜盡。(upavāsasaṃvarasya tv ebhiś carbhirārātrikṣayāc ca /)

[] 合此為五,故說捨因有五。
[] 是故總說別解律儀,由五緣捨。(tāny etāny abhisamasya pañca tyāgakāraṇāni bhavanti /)

1.18.1.2 依捨戒五緣的理由
[] 何因由此五故捨?
[] 何緣捨戒由此五緣?(kiṃ punaḥ kāraṇam ebhiḥ kāraṇais tyāgo bhavati /)

[] 由生有教與求受故意相違故。
[] 與受相違表業生故。(samādānaviruddhavijñaptyutpādād)

[] 依止不住故。
[] 所依捨故。(āśrayatyāgād)

[] 依止變異故。
[] 所依變故。(ārayavikopanān)

[] 緣起斷故。
[] 所因斷故。(nidānacchedāt)

[] 引如此量故。
[] 過期限故。(tāvad evākṣepāc ca /)

1.18.1.2.1 經部說
[] 偈曰:餘記感大燒
[] 頌曰:有說由犯重 (patanīyena cety eke)

[] 釋曰:有餘部說:有四種感大燒燃罪,由隨犯一罪,即捨比丘及沙彌護。
[] 有餘部說:於四極重感墮罪中,若隨犯一,亦捨勤策、苾芻律儀。(anye punar āhuś caturṇāṃ patanīyānām anyatamena bhikṣuśramaṇerasaṃvaratyāga iti /)


1.18.1.2.2 法密部說
[] 偈曰:或由正法盡
[] 頌曰:餘說由法滅 (saddhamantirdhito 'pare /)

[] 釋曰:有餘師說:由正法滅盡時,一切學處、戒壇、羯磨一切捨離。
[] 有餘部言:由正法滅,亦能令捨別解律儀,以法滅時一切學處、結界、羯磨皆止息故。(saddharmasyāntardhānād ity apare / yasmād antarhite saddharme sarvaśikṣāsīmādarmāntāḥ pratiprasrabhyanta iti /)

1.18.1.2.3 從毘婆沙破前經說之說
[] 偈曰:罽賓師說犯 有二如負財
[] 頌曰:伽濕彌羅說 犯二如負財 (dhanarṇavat tu kāZmīrair āpannasyeṣyate dvayam //)

[] 釋曰:罽賓國毗婆沙師執說如此:若人犯根本罪,不捨比丘戒。
[] 迦濕彌羅國毗婆沙師言:犯根本罪時,不捨出家戒。(kāśmīrās tu khalu vaibhāṣikāḥ evam icchanti / na maulīmadhyāpattimā pannasyāsti bhikṣusaṃvaratyāgaḥ /)

[] 何以故?由動壞一處捨一切護,此不應然。
[] 所以然者?非犯一邊一切律儀應遍捨故。(kiṃ kāraṇam / na hy ekadeśakṣobhāt kṛtsnasaṃvaratyāgo yukta iti /)

[] 犯別學處,餘學處斷,無如此義。
[] 非犯餘罪,有斷尸羅。(naiva cānyām apy āpattim āpannasyāsti śīlacchedaḥ /)

[] 雖然此人有二種:有戒、有破戒。譬如有人有財物而負他債。
[] 然有二名:謂持、犯戒。如有財者負他債時,名為富人及負債者。(kiṃ tarhi / dvayam asya bhavati śīlaṃ dauḥśīlyaṃ ca / yathā kasya cid dhanaṃ syād ṛṇaṃ ca /)

[] 發露顯示此罪已,還得具清淨戒,無復破戒。譬如有人還他債已,更具財。
[] 若於所犯發露悔除,名具尸羅,不名犯戒。如還債已,但名富人。(āviṣkṛtāyāṃ tu tasyām āpattau śīlavān bhavati na duḥśīlo yathā ṛṇaṃ śodhayitvā dhanavān bhavati na tv ṛnavān iti /)

1.18.1.2.4 經部難、毘婆沙師答
[] 若爾,云何佛、世尊說:此人非比丘,非沙門,非釋子?
[] 若爾,何緣薄伽梵說:犯四重者不名苾芻,不名沙門,非釋迦子?(yat tarhi bhagavatoktam "bhikṣur bhavaty aśramaṇo 'śākyaputrīyo)

[] 從比丘護沙門義斷,墮滅退故,說名波羅夷。
[] 破苾芻體,害沙門性,壞滅墮落,立他勝名。(dhvasyate bhikṣubhāvāt /" katamasya bhavati śrāmaṇyaṃ dhvas taṃ patitaṃ parājitam iti /)

[] 約真實比丘故說此言。
[] 依勝義苾芻密意作是說。(paramārthabhikṣutvaṃ saṃdhāyaitad uktam /)

1.18.1.2.5 經部責、有部答
[] 今不計命大過事起。何者不計命大過事?是佛世尊立為了義,汝翻此為不了義。
[] 此言兇勃。兇勃者何?謂於世尊了義所說,以別義釋令成不了。(idam abhisāhasaṃ vartate / kim atrābhisāhasam / yat bhagavatā nītārthaṃ punar anyathā nīyate /)

[] 於破戒與緣於多煩惱人,為作犯緣。
[] 與多煩惱者為犯重罪緣。(dauḥśīlyāya ca bahukleśebhyaḥ pratyayā dīyante /)

[] 云何知此言是了義?
[] 寧知此言是了義說?(katham etan nītārtham /)

1.18.1.2.6 經部答、進而破有部計
[] 此言於毗那耶中,是決判說。毗那耶云:比丘有四種。
[] 由律自釋有四苾芻。(eṣa hi vinaye nirdeṣaḥ / "caturvidho bhikṣuḥ /)

[] 一名比丘,二自稱比丘,三乞者比丘,四破煩惱比丘。
[] 一名想苾芻,二自稱苾芻,三乞匈苾芻,四破惑苾芻。(saṃjñābhikṣuḥ pratijñābhikṣur bhikṣat iti bhikṣur bhinnakleśatvāt bhikṣuḥ /)

[] 於此義中白四羯磨受戒,說為名比丘。
[] 此義中言非苾芻者,謂非白四羯磨受具足戒苾芻。(asmiṃs tv arthe jñapticaturbhakarmopasaṃpanno bhikṣur"iti /)

[] 此人先是真實比丘,後成非比丘,無如此義。
[] 非此苾芻先是勝義,後由犯重成非苾芻,故知此言是了義說。(na cāsau pūrvaṃ paramārthabhikṣur āsīdyataḥ paścād abhikṣur bhavet)

[] 是汝所言:由犯一處,所餘不失。
[] 然彼所說:非犯一邊一切律儀應遍捨者。(yac coktam ekadeśakṣobhād iti)

[] 此中,大師已與決判。
[] 彼言便是徵詰大師,大師此中立如是喻。(atra śāstraiva datto 'nuyogas)

[] 譬如多羅樹,於頭被斫,更不生荑,不應成老,不應成長,不應成大。世尊作如此譬。
[] 如多羅樹,若被斷頭,必不復能生長,廣大。諸苾芻等犯重,亦然。(tadyathā tālo mastakācchinno 'bhavyo 'ṅkuritatvāya abhavyo viruḍiṃ vṛddhiṃ vipulatāmāptum" ity upamāṃ kurvatā /)

1.18.1.2.7 有部問、經部答
[] 欲顯何義?
[] 大師此中喻顯何義?(kaḥ punar ūpamārthaṃ /)

[] 如此由破一分根本故,所餘護無更生起義。
[] 意顯於戒隨犯一邊根本重罪,令餘所受必不復能生長廣大。(evam ekadekśa syāpio mūlabhūtasya cchedād abhavyaḥ saṃvaraśeṣo viroḍum iti /)

[] 若人犯根本罪最重,能破一切比丘行,與最重無慚羞相應故。
[] 謂彼毀犯諸重罪時,違越苾芻根本行故,與極猛利無慚共相應故。(sa ca gurvī bhikṣubhāvamaryād ābhedinīṃ maulīmāpattimāpadyamānas tīvrānapatrāpyayogāt saṃvarasya mūlaṃ cchinattīti yuktaḥ kṛtsnasaṃvaratyāgaḥ /)

[] 此人即斷一切護根本。是故捨一切護。
[] 行根既斷,理應遍捨一切律儀。(saṃvarasya mūlaṃ cchinattīti yuktaḥ kṛtsnasaṃvaratyāgaḥ )

1.18.1.2.8 進而經典中表示犯重者的捨戒
[] 此義應然。何以故?於大眾食及住處,佛不許此人噉一段食,踐一腳跟地,此人大師所擯出一切大眾事用外。
[] 又犯重人世尊不許食僧祇食,下至一搏,踐毗訶羅一足跟地,擯出一切苾芻事業。(yasya caikagrāsaparibhogo 'py ekapāda pārṣṇapradeśaparibhogo 'pi ca nābhyanujñāyate sāṃghikayorāhāravihārayoḥ sarvabhikṣusaṃbhogavahiṣkṛtaś ca śāstrā yaṃ cādhikṛtyoktaṃ /)

[] 約此人佛復說言:汝等應減除甘蔗栽,拔棄空腹樹,簸卻無實穀。
[] 大師依彼說如是言:應速拔除稻禾稗莠,應速簡棄腐朽棟梁,應速簸颺種中糠秕。("nāśyata kāraṇḍavakaṃ kaśamvakamapakarṣata /)

[] 汝今應遮斷,非比丘自稱為比丘。
[] 如是應速驅擯眾中,實非苾芻,稱苾芻者。(athotplāvinaṃ vāhayata abhikṣuṃ bhikṣuvādinam " iti)

1.18.1.2.9 經部問、有部答
[] 於此人比丘法何相?
[] 彼苾芻體其相如何?(tasya ko dṛśo bhikṣubhāvaḥ /)

[] 如相是,相雖然不無比丘法。
[] 隨相是何,體必應有。 (yādṛśas tādṛśo 'stu / asti tu bhikṣubhāvaḥ /)

[] 何以故?佛世尊說,准陀沙門但四,無有第五。
[] 以世尊說,准他當知有四沙門,更無第五。 (tathāhi "catvāraḥ śramaṇā na pañcamo 'sti cunde"ti bhagavān avocat)

[] 四者:一道生,二說道,三道活,四污壞道。
[] 所言四者:一勝道沙門,二示道沙門,三命道沙門,四污道沙門。("mārgajino mārgadeśiko mārge jīvati yaś ca mārgadūṣī" asty etad uktam /)

1.18.1.2.10 從經部通經?
[] 有如此說:此人唯相貌為餘故,說為沙門。
[] 雖有此說,而彼唯有餘沙門相,故名沙門。(sa tveṣa ākṛtimātrāvaśeṣatvāc chamaṇa ukto)

[] 譬如燒木枯,池鸚鵡嘴,壞種子,火輪,死眾生等。
[] 如被燒材,假鸚鵡[/]涸池,敗種,火輪死人。(dagdhakāṣṭhaśuṣkahladaśukanāśā pūtivījālātacakramṛtasattvavat /)

1.18.1.2.11 有部難、經部答
[] 若由破戒成非比丘,不應成與學比丘。
[] 若犯重人非苾芻者,則應無有授學苾芻。(yadi hi dauḥśīlyādabhikṣuḥ syāt śikṣādattako na syāt /)

[] 我等不說:一切犯戒人,由犯戒事,即成波羅夷。若波羅夷人,必定非比丘。
[] 不說:犯重人皆成他勝罪,但成他勝罪,定說非苾芻。(na vayaṃ brūmaḥ sahādhyāpattyā sarvaḥ pārājikaḥ iti / yas tu pārājikaḥ so 'vaśyam abhikṣuḥ /)

[] 有餘人由相續勝異,雖犯而非波羅夷,由一心不敢覆藏故。法主安立律儀如此。
[] 謂或有人相續殊勝,雖犯極重戒而非他勝罪,由彼無有一念覆心。法主世尊制立如是。(na vayaṃ brūmaḥ sahādhyāpattyā sarvaḥ pārājikaḥ iti / yas tu pārājikaḥ so 'vaśyam abhikṣuḥ / kaścit tu saṃtānaviśeṣān na pārājika ekacittenāpy apraticchādanād iti vyavasthāpitaṃ dharmasvāminā /)

1.18.1.2.12 有部難、經部答
[] 若波羅夷非比丘,云何不更許出家?
[] 若犯他勝便非苾芻,何不重令出家受戒?(yadi tarhi pārājiko na bhikṣuḥ kiṃ punar na pravrājyate /)

[] 由相續為最重無慚羞所壞,於護不能感生故,如焦種子,不由觀有比丘法故。
[] 由彼相續已為極重無慚愧壞,壞無力能發出家律儀,如蕉種故,非觀彼有苾芻律儀故,不重令出家受戒。(tīvrānapatrāpyavipāditatvāt saṃtateḥ saṃvarābhavyatvān na tu khalu bhikṣubhāvāpekṣayā /)

[] 何以故?此人若已捨戒,亦不許更出家故,於此毀損,功用何益?
[] 所以然者?設彼後時,謂是苾芻,更捨所學,亦不許彼重出家故,於此無義苦救何為?(tathā hy asau nikṣiptaśikṣo 'pi na pravrājyate / kaś cāyam anarthe nirbandho)

[] 若人已成如此,猶名比丘,勿然此為比丘義。
[] 若如是人猶有苾芻性,應自歸禮如是類苾芻。(yady asau tathābhūto 'pi bhikṣur namo 'stu tasmai tādṛśāya bhikṣutvāya /)

1.18.1.2.13 破法密部
[] 由正法滅盡,毗那耶羯磨無故,不更得新護。
[] 正法滅時,雖無一切結界羯磨及毗奈耶未得律儀,無新得理。(saddharmāntardhāne bu vinayakarmābhāvād apūrvasaṃaralābho nāsti /)

[] 若已得不捨。
[] 而先得者,無有捨義。(labdhasya tu nāsti tyāgaḥ /)

1.18.2 靜慮律儀、無漏律儀的捨
1.18.2.1 定、道二律儀的捨
[] 復次,定生護及無流護,棄捨云何?偈曰:由度地及退 棄捨定得善
[] 靜慮、無漏二律儀等,云何當捨?頌曰:捨定生善法 由易地退等 捨 (atha dhyānānāsravasaṃvarayoḥ kathaṃ tyāgaḥ / bhumisaṃcāarahānibhyāṃ dhyānāptaṃ tyajyate śubham /

1.18.2.2 捨地善法的捨
[] 釋曰:一切定得善法,由二因緣捨離。
[] 論曰:諸靜慮地所繫善法,由二緣捨。(sarvam eva dhyānāptaṃ kuśalaṃ dvābhyāṃ kāraṇābhyāṃ parityajyate /)

[] 或由受上地,生度餘地,或由退上定墮下地。
[] 一由易地,謂從下地生地時,或上地沒,來生下地。(upapattito vā bhūmisaṃcārād ūrdhvaṃ cāvaśyaṃ parihāṇito vā samāpatter)

[] 或由捨聚同分。
[] 二由得退,謂從已獲勝定功德還退失時。

[] 或由捨聚同分。
[] 等言為顯捨眾同分,亦捨少分殊勝善根。(nikāyasabhāgatvāc ca kiṃcit /)

1.18.2.3 無色界善法的捨
[] 復次,如色界定得善,由度餘地退及棄捨。
[] 如色界中,所有善法由易地退捨。(yathā ca rūpāptaṃ kuśalaṃ bhūmisaṃcārahānibhyāṃ tyajyate)

[] 偈曰:無色亦爾 (tatharupyāptam)

[] 釋曰:於無色界定得善,約度餘地及退亦爾,唯無定戒。
[] 無色界亦然,唯無律儀與色界異。

1.18.2.4 無漏善的三緣捨
[] 偈曰:聖得果練根退
[] 頌曰:聖由得果 練根及退失 (āryaṃ tu phalāptyuttaptihānibhiḥ //)

[] 釋曰:無流善由三因緣故棄捨。
[] 無漏善法由三緣捨。(anāsravaṃ tu kuśalaṃ tribhiḥ kāraṇaiḥ parityakṣyate /)

[] 由得果,棄捨前道。
[] 一由得果,謂得果時,捨前向道及果道故。(phalaprāptitaḥ pūrvako mārgaḥ parityakṣyate /)

[] 由練根棄捨下劣根道。
[] 二由練根,謂練根位由得利道,捨鈍道故。(indriyottapanena mṛddhindriyamārgaḥ /)

[] 由退,棄捨上品道,或果或於果勝道。
[] 三由退失,謂得退時,退失果道勝果道故。(parihāṇita uttaro mārgaḥ / phalaṃ phalaviśiṣṭo vā /)

1.18.3 不律儀的捨
1.18.3.1 不律儀的捨
[] 棄捨諸護法如此。偈曰:捨不護得護 死二根生故
[] 如是已說捨諸律儀,不律儀云何捨?頌曰:捨惡戒由死 得戒二形生 (evaṃ tāvat saṃvarās tyajyante / asaṃvaraḥ saṃvarāptimṛtyudvivyañjanodayaiḥ /)

1.18.3.1.1 死捨
[] 釋曰:有三因緣,能斷除不護。
[] 論曰:諸不律儀由三緣捨。(tribhiḥ kāraṇair asaṃvaracchedaḥ /)

[] 二由死棄捨不護,由依止破滅故。
[] 一者由死捨所依故。(maraṇenāśrayatyāgāt /)

1.18.3.1.2 得戒捨
[] 一由得護,謂受持護或得定生護,由昔因緣力故得定。
[] 二由得戒,謂若受得別解律儀,或由獲得靜慮律儀,惡戒便捨。(saṃvaraprāptitaḥ / yadi saṃvaraṃ samādatte dhyānasaṃvaraṃ vā labhate / hetupratyayabalena samādhilābhāt /)

[] 一切不護皆斷絕,對治力大故。
[] 由因緣力得律儀時,諸不律儀一切皆斷,以善惡戒其性相違,善戒於中勢力強故。(tenāsaṃvaś chidyate / pratidvandvavalīyastvāt /)

1.18.3.1.3 二形捨
[] 三由二根俱起棄捨不護,依止變異故。
[] 三由相續二形俱生,以於爾時所依變故。(dvivyañjanotpādenāśrayavikopanād iti /)

1.18.3.2 惡戒的難捨
[] 若人捨杖網等,由不欲作意故。
[] 住惡戒者,雖或有時起不作思,捨刀網等。(śastrajālatyāge 'py akaraṇāśayataḥ /)

[] 雖捨離緣起,若不受對治護,不護無斷義。
[] 若不受得諸善律儀,諸不律儀無容棄捨。(saṃvaram antareṇāsaṃvaracchedo nāsti /)

[] 譬如離病緣起,不服良藥,重病不差,前義亦爾。
[] 譬如雖避發病因緣,不服良藥,病終難愈。(nidānaparivarjane 'py auṣadham antareṇa pravṛddharogāvinivṛttivat /)

1.18.3.3 不律者和近住戒的得捨
1.18.3.3.1
[] 是不護人,若受優波婆娑護,為從護入不護?為從護入非護非不護?
[] 不律儀者,受近住戒至夜盡位捨律儀時,為得不律儀?為名處中者?(ya āsaṃvarika upavāsaṃ gṛhāti kim asau tasmāt saṃvarāt punar asaṃvaraṃ gacchaty āhosvin naivasaṃvaraṃ nāsaṃvaram /)

1.18.3.3.2 第一解
[] 有餘師說:還入不護,以捨意不定故。譬如赤鐵更還青色。
[] 有餘師說:得不律儀,惡阿世耶非永捨故。如停熱鐵赤滅青生。(asaṃvaram ity eke / tyāgāśayasyānātyantikatvāt / pradīptaivāyaḥ piṇḍaḥ punaḥ śyāmatāṃ)

1.18.3.3.2 第二解
[] 毗婆沙師說:是義不然,若人更行先事,還入不護,由此至得隨屬有教故。
[] 有餘師言:若不更作,無緣令彼得不律儀,以不律儀依表得故。(nāprayujyamāno gacchatīty apare / tallābhasya vijñaptyadhīnatvāt /)

1.18.4 處中無表的捨
1.18.4.1 處中無表的捨
[] 復次,異護不護無教云何棄捨?偈曰:疾心受行物 命根斷捨中
[] 處中無表捨,復云何?頌曰:捨中由受勢 作業壽根斷 (atha saṃvarāsaṃvaravinirmuktā katham avijñaptis tyajyate / vegādānakriyārthāyur mūlacchedais tu madhyamā //)

1.18.4.2 處中的六緣捨
[] 論曰:處中無表捨由六緣。

1.18.4.2.1(一)斷勢力捨
[] 釋曰:由善心強疾,或由煩惱必強疾,能引無教生,此心若斷,無教即斷。
[] 二由勢力壞故捨,謂由淨信煩惱勢力所引無表,彼二限勢,若斷壞時,無表便捨。(yena hy asau prasādakleśavegenāvijñyaptir ākṣiptā bhavati tasya cchedāt sā 'pi cchidyate /)

[] 譬如陶師轉輪及放箭等行。
[] 如所放箭及陶家輪,弦等勢力盡時,便止。(kumbhakāracakreṣu gativat /)

1.18.4.2.2(二)斷受心捨
[] 由受心斷無教亦爾。若人捨受心,謂勿如此受。
[] 一由受心斷壞故捨,謂捨所受,作是念言:我從今時,棄先所受。(ādānatyāgād api cchidyate / yadi samādānaṃ tyajaty alaṃ samādāneneti /)

1.18.4.2.3(三)斷作業捨
[] 由行事斷,此亦斷,如本所作事,即若不更行。
[] 三由作業斷壞故捨,謂如所受,後更不作。(kriyāvicchedād api viddhidyate yathāsabhāt tam akurvataḥ /)

1.18.4.2.4(四)事物斷捨
[] 由具物斷此亦斷,何者具物?謂支提、園、眠坐具、延多羅網等具類。
[] 四由事物斷壞故捨,事物者何?謂所捨施寺、舍、敷具、制多、園林及所施為罝網等事。(arthavicchedād api vicchidyate / katamasyārthasya / caityārāmavihāraśayanāsanayantrajālādino vastunaḥ /)

1.18.4.2.5(五)壽命斷捨
[] 由壽命斷。
[] 五由壽命斷壞故捨,謂所依止有轉易故。(āyuṣo 'pi)

1.18.4.2.6(六)斷善根捨
[] 或由善根斷,此亦即斷。若人作斷善根方便。
[] 六由善根斷壞故捨,謂起加行斷善根時,便捨善根所引無表。(kuśalalmūlānām api cchedād vicchidyate / yadā kuśalamūlāni samucchettum ārabhata ity)

[] 由此六種因即棄捨。(ebhiḥ ṣadbhiḥ kāraṇair avijñaptir madhyamātyajyate /)

1.18.5 非色的善染污法之捨
1.18.5.1 非色的捨
[] 此中,無教偈曰:欲界無色善 根斷上生捨
[] 欲、非色善及餘一切非色染法捨復云何?頌曰:捨欲非色善 由根斷上生 (kāmāptaṃ kuśalārūpaṃ mūlacchedordhvajanmataḥ /)

1.18.5.2 欲界非色的二緣捨
[] 釋曰:若欲界中,一切非色性善,由二種因棄捨,謂善根斷及生色、無色界。
[] 論曰:欲界一切非色善法捨由二緣,一斷善根,二生上界。(kāmāvacaraṃ kuśalam arūpasvabhāvaṃ dvābhyāṃ parityajte / kuśalamūlasamucchedād rūpārupyadhātūpapattito vā /)

1.18.5.3 三界非色染污法的一緣捨
[] 偈曰:由對治生故 捨無色染污
[] 頌曰:由對治道生 捨諸非色染 (pratipakṣodayāt kliṣṭam arūpaṃ tu vihīyate //)

[] 釋曰:一切非色性染污,由對治故棄捨。
[] 三界一切非色染法捨由一緣,謂彼但由對治道起。(kliṣṭaṃ tv arūpasvabhāvaṃ sarvam eva pratipaṣkodayād vihīyate /)

[] 是惑種類應除,是對治種類能滅,由此對治生即棄捨。
[] 若此品類能斷道生。(yasyopakleśaprakārasya yaḥ prahāṇamārgas)

[] 染污及伴類不由別方便。
[] 當捨此中所有煩惱及彼助伴,非餘方便。(tenāsau saparivāraḥ parityajyate nānyathā /)

1.19 三界五趣的有情和善、惡律儀的成就
1.19.1 三界五趣的有情和善、惡律儀的成就
[] 復次,何眾生中有不護?有護?偈曰:人道不護除 二黃門二根 鳩婁
[] 善惡律儀何有情有?頌曰:惡戒人除北 二黃門二形 (atha keṣāṃ sattvānām asaṃvaro bhavati keṣāṃ saṃvaraḥ / nṛṇāmasaṃvaro hitvā śaṇḍapaṇḍadvidhākṛtīn / kuruṃś ca)

1.19.1.1 不律儀的所在
[] 釋曰:唯人道有不護,於餘道無。
[] 論曰:唯於人趣有不律儀,然除北洲唯三方有。(manuṣyagatāvevāsaṃvaro nānyatra /)

[] 於人道中,除生成黃門,橫成黃門二根,及北鳩婁。
[] 於三洲內,復除扇搋及半擇迦具二形者。(tatrāpi śaṇḍhapaṇḍako bhayavyañjanān utarakauravāṃś ca hitvā /)

1.19.1.2 律儀的所在
[] 偈曰:護亦爾 天亦
[] 頌曰:律儀亦在天 (saṃvaro 'py evaṃ devānāṃ ca)

[] 釋曰:護於人道有,餘如前所除。於天道亦有護,故二道有護。
[] 律儀亦爾,謂於人中除前所除遮,天亦有,故於二趣容有律儀。(saṃvaro hi manuṣyāṇām eva yathoktaṃ hitvā devānāṃ ceti gatidvaye saṃvarah /)

1.19.2 二形等非律儀依之證
[] 云何得知黃門等無護?
[] 復以何緣知扇搋等所有相續非律儀依?(śaṇḍhādīnāṃ saṃvaro nāstīti kathaṃ gamyate /)

1.19.2.1 教證
[] 由經及律。
[] 由經律中,有誠證故。(sūtrād vinayāc ca /)

[] 經言:摩訶那摩!若人在家白衣丈夫,與男根相應,歸依佛,歸依法,歸依僧。
[] 謂契經說:佛告大名!諸有在家白衣男子男根成就,歸佛法僧,起殷淨心。(sūtra uktaṃ yataś ca mahānāma gṛhī avadāt avasanaḥ puruṣaḥ puruṣendriyeṇa samanvāgato buddhaṃ śaraṇaṃ gacchati)

[] 亦說此言:願大德憶持,我今前優婆塞,摩訶名摩,唯由此量,此人成優婆塞。
[] 發誠諦語:自稱我是鄔波索迦,願尊憶持慈悲護念,齊是名曰鄔波索迦。(yāvad vācaṃ bhāṣate upāsakaṃ māṃ dhāraya iyatā copāsako bhavatī"ti /)

[] 於律亦有文。律言:如此等相人汝等必應除。
[] 毗奈耶中亦作是說:汝應除棄此色類人,故知律儀非彼類有。(vinaye 'pi tadrūpo nāśayitavya uktaḥ /)
1.19.2.2 理證
[] 復由何因故於彼無護?
[] 復由何理彼無律儀?(kiṃ punaḥ kāraṇam eṣāṃ saṃvaro nāsti)

[] 二依止惑過量故。
[] 由二所依所起煩惱於一相續俱增上故。(ubhayāścayakleśādhimātratayā)

[] 正思簡擇相續無能故。
[] 於正思擇無堪能故。(pratisaṃkhyānākṣamatvāt)

[] 下品慚羞亦無故,是故無護。
[] 無有極重慚愧心故。(tīvrahlīvyapatrāpyābhāvāc ca /)

1.19.3 二黃門等不律儀的原因
[] 若爾,何故無不護?於惡中,依止不定實故。
[] 若爾,何故無不律儀?彼於惡中,心不定故。(asaṃvarastarhi kasmān nāsti / pāpe 'py asthirāśayatvāt /)

[] 若是處有護,是處則有不護,二相對治故。
[] 又若是處有善律儀,則惡律儀於彼亦有,由此二種相翻立故。(yatraiava ca saṃvaras tatrāsaṃvaro 'pi pratidvaṃdvabhāvāt /)

1.19.3.1 北洲無善惡戒的理由
[] 北鳩婁人,求受及定心不有故,於惡無欲作故意故,是故無護,亦無不護。
[] 北俱盧人無受及定,及無造惡勝阿世耶,是故彼無善戒、惡戒。(uttarakauravāṇāṃ samādānasamādhyabhāvāt pāpakriyāśayābhāvāc ca saṃvarāsaṃvarābhāvah /)

1.19.3.2 惡趣無善惡戒的理由
[] 於惡道云何無護、無不護?無極重慚、羞故,由與此非相應及壞故,方得護、不護。
[] 猛利慚、愧惡趣中無故,律不、律儀於彼亦非有,與勝慚、愧相應相違,方有律儀、不律儀故。(āpāyikānām api tīvraṃ hlīvyapatrāpyaṃ nāsti yadyogād yadvipādanāc ca saṃvarāsaṃvarau syātām /)

1.19.3.3 除扇琥等理由的喻說
[] 復次,彼依止有如此失,轉成瘠田,謂二黃門二根。
[] 又扇搋等如鹹鹵田。 (api khalv āśraya eva sa teṣāṃ tādṛśa ūṣarakṣetrabhūtaḥ śaṇḍapaṇḍakobhayavyañjanottarakauravapāyikānāṃ)

[] 惡道眾生於此依止,護不生,不護亦不生。
[] 故不能生善戒、惡戒。(yatrāśraye saṃvaro pi na virohaty asaṃvaro 'py)

[] 譬如於鹹澀瘠田,苗嘉不生,穢草亦不生。
[] 世間現見等鹹鹵田,不能滋生嘉苗、穢草。(ūṣāra iva kṣetre sasyam apy atrimātraṃ kakvamapoti /)

1.19.3.4 惡趣受戒有困難、釋
[] 於經中,云何言:比丘!有卵生龍,於半月八日,從龍宮出,受八分相應優波婆娑?
[] 若爾,何故契經中言:有卵生龍,半月八日每從宮出,來至人間,求受八支近住齋戒?(yat tarhi sūtra uktam "aṇḍajo bhikṣavo nāgo 'ṣtam yāṃ pakṣasya bhāvanād abhyudgamyāṣṭāṅgasamanvāgatam upavāsamupavasatī"ti /)

[] 此行但是善行,於彼無護故。
[] 此得妙行,非得律儀。(sucaritamātraṃ tatteṣāṃ na saṃvaraḥ /)

1.19.3.5 三律儀和人趣
[] 是故,唯於人天道有護,復於中,偈曰:人具三
[] 是故,律儀唯人天有。[頌曰:唯人具三種] (tasmād evam anuṣyāṇām eva saṃvaraḥ / tatra punaḥ nṛṇāṃ trayaḥ // )

[] 釋曰:人道中一切三護皆具有,謂波羅提木叉等三護。
[] 然唯人具三種律儀,謂別解脫、靜慮、無漏。(manuṣyāṇāṃ sarve trayaḥ prātimokṣādisaṃvarāḥ saṃvidyante /)

1.19.3.6 靜慮律儀和天界
[] 偈曰:生欲色界天 定護
[] 頌曰:生欲天色界 有靜慮律儀 (kāmarūpajadevānāṃ dhyānajaḥ)

[] 釋曰:若諸天生欲色界,有定生護,於上界則無。
[] 若生欲天及生色界,皆容得有靜慮律儀,生無色界彼必非有。(dhyānasaṃvaraḥ kāmarūpadhātūpapannānāṃ devānām ūrdhvaṃ nāsti / anāsravaḥ punaḥ /)

1.19.3.7 無漏律儀和天界
[] 偈曰:復無流 除中無定無想 天及無色界
[] 頌曰:無漏遮無色 除中定無想 (dhyānāntarāsaṃjñisattvavarjyānām apy arupiṇām //)

[] 釋曰:無流護,生欲色界天有,除中間定、無想天及無色界。
[] 無漏律儀亦在無色,謂若生在欲界天中,及生色界中,除中定、無想,皆容得有無漏律儀。(anāsravasaṃvaras tu kāmarūpadhātūpapannānām apy asti dhyānāntarikāsaṃjñisatvopapannānvarjayitvā /)

[] 若生無色界諸天,由至得有定護及無流護,不由現前有。
[] 生無色中,唯得成就,以無色故,必不現起。(ārupyopapannānām api teṣāṃ tu samanvāgamato 'sti na saṃmukhībhāvataḥ /)

2 經所說的諸業
2.1 三性業
[] 從此向護,由依分別說業故,如經中略說業,今當廣分別說業有三種,謂善、惡、無記。
[] 因辯諸業性相不同,當釋經中所標諸業,且經中說,業有三種,善、惡、無記。(ataḥ param idānīṃ karmanirdeśādhikārāt sūtrīddiṣṭānāṃ karmaṇāṃ nirdeṣa ārapsyate / trīṇi karmāṇi / kuśalaṃ karmākuśalam avyākṛtaṃ kameti /)

[] 此中,偈曰:平不平異業 善不善異二
[] 其相云何?頌曰:定不安非業 名善惡無記(tatra kṣemākṣemetaratkarma kuśalākuśaletarat /)

2.1.1 善業
[] 釋曰:此是善等相,若業平安,立為善。
[] 論曰:如是名為善等業相,謂安隱業說名為善。(idaṃ kuśalādīnāṃ lakṣaṇam / kṣemaṃ karma kuśalaṃ)

[] 若果報可愛,若能令至涅槃,是名平安,暫永二時能救濟苦故。
[] 能得可愛異熟涅槃,暫永二時濟眾苦故。(yadiṣṭavipākaṃ nirvāṇaprāpakaṃ ca duḥkhaparitrāṇāt /)

2.1.2 不善業
[] 若不平安,說名不善,為對治平安故。
[] 不安隱業,名為不善。由此能招非愛異熟,與前安隱性相違故。(tatkālamatyantaṃ ca akṣemam akuśalaṃ kṣemapratidvaṃdvabhāvena yasyāniṣṭo vipākaḥ /)

2.1.3 非二業
[] 若業果報,非可愛及能障解脫,異前二業,非平安、非非平安故,是故應知,非善、非非善。此言何義?以無記為義。
[] 非前二業,立無記名,不可記為善不善故。(tābhyām itaratkarma naiva kṣemaṃ nākṣemaṃ yat tatkuśalākuśalābhyām itarat veditavyam / avyākṛtam ity arthaḥ /)

2.2 福等三業
[] 復次,偈曰:福非福不動 苦受等復三
[] 又經中說業有三種,福、非福等。其相云何?頌曰:福非福不動 (punaḥ puṇyāpuṇyam aviñjaṃ ca sukhavedyādi ca trayam //)

2.2.1 三業之釋
[] 釋曰:復有三業,謂福德業、非福德業、不動業。(trīṇī karmāṇi puṇyam apuṇyam āneñjaṃ ca /)

[] 復有三業,謂有樂受業、有苦受業、有不樂不苦受業。(punaḥ trīṇi / sukhavedanīyaṃ karma duḥkhavedanīyam aduḥkhāsukhavedanīyaṃ ca /)

[] 此中,偈曰:欲善業福德
[] 頌曰:欲善業名福不善名非福

[] 釋曰:於欲界善業,由能清淨故,由能數引可愛報故,說名福德。
[] 論曰:欲界善業說名為福,招可愛果益有情故。(tatra tāvat kāmadhātau śubhaṃ karma puṇyam āneñjam ūrdhvajam / śubham iti vartate /)

[] 偈曰:上界善不動
[] 頌曰:上界善不動

[] 諸不善業說名非福,招非愛果損有情故。

[] 釋曰:色界、無色界善業,說名不動
[] 論曰:上二界善說名不動。(rūpārupyāvacaraṃ kuśalaṃ karmāneñjam /)

2.2.2 難、釋
[] 為不爾耶?佛、世尊說:三定有動。
[] 豈不世尊說:下三定皆名有動?(nanu ca trīṇi dhyānāni señjitāny uktāni bhagavatā /)

[] 於中,是覺是觀,所餘諸行,諸聖說名動,廣說如經。
[] 聖說此中,有尋伺等名為動故。("yadata vitarkitaṃ vicāritam idam atrāryā iñjitam ity āhur ity evamādi /)

[] 約彼定有過失,故說如此。
[] 由下三定,有尋、伺等災患未息,故立動名。(samādau sāpakṣālatāṃ teṣām adhikṛtyaivam uktam /)

[] 是三定等,於不動經中,約能成不動善緣道,或說名不動。
[] 不動經中,據能感得不動異熟,說名不動。(āniñjāny api tu tāny uktāny āniñjasūtre / āniñjasaṃpreyagāminīṃ pratipadam ārabhya /)

2.2.3 有動業有無動之果的理由
[] 復有何因,此定實有動,有時說為不動?
[] 如何有動定,招無動異熟?(kiṃ punaḥ kāraṇaṃ señjitam evānyatrāniñjam uktam /)

[] 偈曰:由業於自地 約報不可動
[] 頌曰:約自地處所 業果無動故 (tadbhūmiṣu yataḥ karmavipākaṃ prati neñjati //)

[] 釋曰:若欲界業,約果報有動義。
[] 雖此定中有災患動,而業對果非如欲界有動轉,故立不動名。(kāmāvacaraṃ hi vipākaṃ pratikampate /)

[] 云何動報?於處無定故,是業已感別道,於餘道亦得熟。
[] 謂欲界中餘趣處業,由別緣力,異趣處受。(kathaṃ kampate /avyavasthānāt /anyagati kamapi hy anyasyāṃ gatau vipacyate /)

[] 復有業已感別天聚同分,於餘天聚同分亦得熟。(anyadevanaikāyikaṃ cānyadevanikāye /)

[] 何以故?是業能感量、力、色、樂、欲、塵等,於天上應熟。
[] 以或有業能感外、內、財、位、形、量、色、力、樂等,於天等中,此業應熟。(yad eva hi pramāṇavalavarṇakarmānyabhūmika sukhabha gādi saṃvartanīyaṃ karma deveṣu vipacyate )

[] 此業有時由隨別緣,於人、畜生、鬼神道中熟。
[] 由別緣力所引轉故,於人等中,此業便熟。(tadeva kadācid anyapratyayavaśān manuṣyatiryakapreteṣu vipacyate /)

[] 若色、無色界業,於餘地無因緣得熟,由果報於處定故,是故說名不動。
[] 色、無色界餘地處業,無容轉令異地處受,業果處定,立不動名。(rūpārupyāvacaraṃ tu karmānyabhūmikam anyasyāṃ bhūmaū vipaktuṃ na jātūtsahate / tasmād vacyavasthitavipākatvād āneñjam ity ucyate /)

[] 非福業者,於世間明了,謂非善。(apuṇyaṃ tu karmākuśalam iti prasiddhaṃ loke /)

[] 若義世間所成,於中何須作功用?(yaś ca lokato 'rthaḥ prasiddhaḥ kiṃ tatra yatnena /)

2.3 順樂受等三業
2.3.1 順樂受等三業
[] 分別說福德等業已,有樂受等業今當說。
[] 又經中說:業有三種:順樂受等。其相云何?(kṛtaḥ puṇyādīnāṃ karmaṇāṃ nirdeśaḥ / sukkhavedanīyādīnāṃ kartavyaḥ /sa eṣa kriyate /)

2.3.1.1 順樂受業
[] 偈曰:樂善至三定
[] 頌曰:順樂苦非二 善至三順樂 (sukhavedyaṃ śubhaṃ dhyānādātṛtīyāt )

[] 釋曰:若業是善,說於樂受好,此業乃至三定。
[] 論曰:諸善業中,始從欲界至第三靜慮,名順樂受業。(kuśalaṃ karma sukhavedanīyaṃ yāvat tṛtīyād dhacyānāt /)

[] 何以故?樂受地但極於此,是故欲界及三定是彼地。
[] 以諸樂受唯至此故。(eṣā hi bhumiḥ sukhāyā vedanāyā yaduta kāmadhātus trīṇi ca dhyānāni)

2.3.1.2 順苦受業
[] 諸不善業,名順苦受。

2.3.1.3 順不苦不樂業
[] 過此,偈曰:向上善非二
[] 頌曰:諸不善順苦 上善順非二 (ataḥ param aduḥkhāsukhavedyaṃ tu śubhamiti vartate /)

[] 釋曰:過第三定,向上一切善業,於不苦不樂好,於中無苦、樂果報故。
[] 過三靜慮上地諸善業,說名為順不苦不樂受,此上都無苦、樂受故。(tṛtīadhyānāt pareṇa kuśalaṃ karmāduḥkhāsukhavedanīyaṃ sukhaduḥkhavedanā 'bhāvāt /)

2.3.1.4 受的內容
[] 偈曰:於欲界惡業 立名有苦受 (duḥkhavedyamihāśubham //akuśalaṃ karma duḥkhavedanīyam /)

[] 釋曰:欲界言,為顯唯於欲界有,餘處定無。

[] 此等業不但受為果報,受資糧亦是果報。
[] 非此諸業唯感受果,應知亦感彼受資糧,受及資糧此中名受。(iha grahaṇaṃ kāmadhātāv eva tadbhāvajñāpanārtham /na caiṣāṃ vedanaiva phalam /kiṃ tarhi /sasaṃbhārā /)

2.3.2 特別是有關中間定的業
2.3.2.1 異說
[] 偈曰:餘說下有中
[] 頌曰:餘說下亦有 (adho 'pi madhyam asty eke /)

[] 釋曰:有師說:是中,業能感不苦不樂受,從第四定以上有,於下地亦有。
[] 有餘師說:下諸地中,亦有第三,順非二業。(anye punar āhuḥ tad etan madhyam aduḥkhāsukhavedanīiyaṃ karmoktam etac caturthadhyānād adho 'py asti /)

[] 何因知有?偈曰:中間定報故
[] 頌曰:由中招異熟 (kiṃ kāraṇam /dhyānāntaravipākataḥ /)

[] 釋曰:若不爾,中間定業應無果報,或於中間定有別類業,於中無苦無樂故。
[] 由中定業招異熟故,若異此者,中間定業應無異熟,或應無業,以無苦樂異熟果故。(itarathā hi dhyānāntarakarmaṇo vipāko na syād dhacyānāntaraṃ vā kasyacit karmaṇaḥ /tatra sukkhaduḥkhayor abhāvāt /)

2.3.2.2 異說二
[] 中間定業,於定樂根是其報。餘師說如此。
[] 有餘師說:此業能感根本地中樂根異熟。(dhyānāntarakarmaṇo dhyāna eva sukhendrīyaṃ vipāka ity eke /)

2.3.2.3 異說三
[] 復有餘師說:此業決無定為報。
[] 有說:此業不感受果。(naiva tasya vedanā vipāka ity apare /)

2.3.2.4 後二說的批評
[] 此執與阿毗達磨相違。
[] 二說俱與本論相違。(tad etad ucchāstram /)

[] 何以故?於彼藏有如此文。文言:為有如此不?由此業以心法為體,受為此業熟果報不?有,謂無覺善業。
[] 故本論言:頗有業感心受異熟非身耶?曰有,謂善樂受業。(śāstre hi paṭhitaṃ "syāt karmaṇaś caitasikyeva vedanā vipāko vipacyeta /syāt kuśalasyāvitarkasya karmaṇa" iti /)

[] 偈曰:無前後報熟 由佛說三業
[] 頌曰:又許此三業 非前後熟故 (apurvācaramaḥ pākas trayāṇāṃ ceṣyate yataḥ //)

[] 釋曰:於經中,由說此文:有三業果報熟無前無後不?有。(yataś coktaṃ sūtre "syāt trayāṇāṃ karmaṇām apūrvācaramo vipāko vipacyeta /)

[] 有樂受業,色熟為果報。
[] 又本論說:頗業色。(syāt sukhavedanīyasya rūpaṃ )

[] 有苦受業,心及心法熟為果報。
[] 順苦受業,心心所法。(duḥkhavedanīyasya cittacaittā dharmāḥ /)

[] 有不苦不樂受業,非心相應法熟為果報。
[] 順不苦不樂受業,心不相應餘,乃至廣說。(aduḥkhāsukkhavedanīyasya cittaviprayuktā" ity )

[] 是故,於下地有不苦不樂業。若離欲界,於餘處,此三業無一時俱熟。
[] 由此證知,下地亦有順非二業,非離欲界有此三業俱時熟故。(ato 'py asty aduḥkhāsukhavedanīyaṃ karmādhastāt /nahi kāmadhātor anyatrāsti yugapatkarmatrayasya vipāke saṃyogaḥ /)

2.3.3 下地的順非二業之性
[] 此業為善?為非善?是善而體羸弱。
[] 此業為善?為不善耶?是善而劣。(kim idānīṃ tat kuśalam āhosvid akuśaṃ /durbalaṃ tu tat)

2.3.3.1 難、通釋
[] 若爾,前說樂善至三定。復說,若果報可愛,若能令至涅槃,是名善,則與此言相違。
[] 若爾,便與所說相違,謂善至三名順樂受,得可愛果名為善業。(evaṃ tarhi "sukhavedyaṃ śubhaṃ dhyānādātṛtīyā" "diṣṭa-vipākaṃ ca kuśalam" ity asya virodhaḥ /)

[] 此說應知從多。
[] 應知彼據多分為言。(bāhulika eṣa nirdeśo draṣṭavyaḥ /)

2.3.4 三業的釋名
[] 此業不以受為性,云何說有樂受等?
[] 此業與受體性既殊,如何說為順樂受等?(kathaṃ punar avedanāsvabhāvaṃ karma sukhādivedinīyam ity ucyate /)

2.3.4.1 第一釋
[] 於樂受等好故,說有樂受等。
[] 業與樂受體性雖殊,而能為因,利益樂受。(sukhavedanāyai hitaṃ sukhavedanoyaṃ sukho )

2.3.4.2 第二釋
[] 復次,是此業樂必應受。
[] 或復,此業是樂所受。('sya vedanīya iti vā /)

2.3.4.3 問、答
[] 此受受何法?
[] 彼樂如何能受於業?(kaś ca vedanīyaḥ /)

[] 是樂報應受報,樂於此業中有故。
[] 樂是此業異熟果故。(yo vipākaḥ /)

2.3.4.4 第三釋
[] 復次,由此業應受樂報故,說此業有樂受,譬如欲散。
[] 或復,彼樂是業所受,由此能受樂異熟故,如順浴散。(sa hy asau vidyate sukhasya vā vedanīyaṃ yena sukkhaṃ vedayate /snānīyakapāyavat //)

2.3.4.5 結文
[] 有苦受業,有不苦不樂受業,應知亦爾。
[] 此亦應然,是故名為順樂受業,順餘二業應知亦爾。(evaṃ duḥkhavedanīyam aduḥkhāsukhavedanīyaṃ ca draṣṭavyam /)

2.3.4.6 順受
[] 偈曰:自性及相應 境界與果報 或由令現前 受義有五種
[] 頌曰:順受總有五 謂自性相應 及所緣異熟 現前差別故 (api ca / svabhāvasaṃprayogābhyām ālambanavipākataḥ /saṃmukhībhāvataś ceti pañcadhā vedanīyatā //)

[] 釋曰:受若約義有五種。
[] 總說順受略有五種。

2.3.4.6.1 一、自性順受
[] 一自性受,謂苦樂等。
[] 一自性順受,謂一切受。如契經說:受樂受時,如實了知受於樂受,乃至廣說。(svabhāvavedanīyatā vedanānām /svabhāvenaiva vedanīyatvāt /)

2.3.4.6.2 二、相應順受
[] 二相應受,謂觸。如經言:應受樂觸。
[] 二相應順受,謂一切觸。如契經說:順樂受觸,乃至廣說。(saṃprayogavedanīyatā sparśasya /"sukhavedanīyaḥ sparśaḥ" iti /)

2.3.4.6.3 三、所緣順受
[] 三境界受,謂六塵。如經言:由眼見色,是人受色,不受色欲,如此等。
[] 三所緣順受,謂一切境。如契經說:眼見色已,唯受於色,不受色貪,乃至廣說。(ālambanavedanīyatā viṣayāṇām /yathoktaṃ "cakkṣuṣā rūpāṇi dṛṣṭvā rūpapratisaṃvedī bhavati notu rūparāgapratisaṃvedī"ty evamādi /)

[] 何以故?由受故,緣此境界故,說受此境。
[] 由色等是受所緣故。(vedanyā hi tām ālambamānaḥ pratisaṃvedayate /)

2.3.4.6.4 四、異熟順受
[] 四果報受,謂業受。如經言:現法受業、生受業、後受業、不定受業。
[] 四異熟順受,謂感異熟業。如契經說:順現受業,乃至廣說。(vipākavedanīyatā karmaṇaḥ /"dṛṣṭadharmavedanīyaṃ karme"ti vistaraḥ /)

2.3.4.6.5 五、現前順受
[] 五現前受,謂隨與一相應。如經言:是時受樂受,是時中二受皆滅離。
[] 五現前順受,謂正現行受。如契經言:受樂受時,二受便滅,乃至廣說。(saṃmukhībhāvavedanīyatā /yathoktaṃ "yasmin samaye sukhāṃ vedanāṃ vedayate dve asya vedane tasmin samaye niruddhe bhavata" iti /)

[] 何以故?是時樂受生,餘受不得生,由彼應受此受,若現前,可說能受此受。
[] 非此樂受現在前時,有餘受能受此樂受,但據樂受自體現前,即說名為受於樂受。(nahi yasmin samaye sukhā vedanā vartate tasmin punar anyā vedanā 'sti sa yā tāṃ vedayate / saṃmukhīkurvastu tāṃ vedayata ity ucyate /)

2.3.4.6.6 結文
[] 是故,由應受果報,說應受樂業,苦等亦爾。
[] 此中,但說異熟順受,由業能招受異熟故,雖業與受體性有殊,而得名為順樂受等。(ato vipākasya vedanīyatvāt karmāpy ucyate sukhavedanīyam ity evamādi /)

2.4 三時業、四業、五業、八業說
2.4.1 三時業
[] 偈曰:此或定不定
[] 如是三業有定不定,其相云何?頌曰:此有定不定 (niyatāniyataṃ tac ca )

[] 釋曰:此應受樂受等三業,應知各有定不定,由此不必應受故。
[] 論曰:此上所說順樂受等,應知各有定不定異,非定受故,立不定名。(tac caitatsukhavedanīyādi trividhaṃ karma niyataṃ cāniyataṃ ca veditavyam / nāvaśyavedanīyam aniyatam /)

[] 偈曰:復定受有三 現等受報故
[] 頌曰:定三順現等 (niyataṃ trividhaṃ punaḥ /dṛṣṭadharmādivedyatvāt )

2.4.2 四業說
[] 釋曰:定業有三:謂現法應受、生應受、後應受。此三種定業,合不定受業,故成四種。
[] 定復有三:一順現法受、二順次生受、三順後次受。此三定業,遮前不定,總成四種。(dṛṣṭadharmavedanīyam upapadyavedanīyam aparaparyāyavedanīyaṃ cety etat trividhaṃ karma niyatam ity etac caturvidhaṃ karma bhavati sahāniyatavedanīyena /)

2.4.3 五業說
[] 偈曰:復有五種業
[] 頌曰:或說業有五 (pañcadhā karma kecana //)

[] 釋曰:復有餘師說:業有五種:不定受業分為二,謂於報或定,於報或不定。
[] 或有欲令不定受業,復有二種,謂於異熟有定不定,遮定業三合成五種。(apare punaḥ pañcavidhaṃ karmecchanti /aniyatavedanīyaṃ dvidhā kṛtvā /vipākena niyatam aniyataṃ ceti /)

2.4.4 三定業的釋名
[] 此中,現法應受業者,於此生造業,即於此生熟。
[] 順現法受者,謂此生造,即此生熟。(tatra dṣṭadharmevedanīyaṃ yatra janmani dṛtaṃ tatraiva vipacyate /)

[] 生應受業者,於此生造業,於第二生熟。
[] 順次生受者,謂此生造第二生熟。(upapadyavedanīiyaṃ dvitīye janmani /)

[] 後應受業者,於此生造業,從第二生後熟。
[] 順後次受者,謂此生造,從第三生後次第熟。(aparaparyāyavedanīyaṃ tasmāt pareṇa /)

2.4.4.1 異解
[] 有餘師說:現法應受業果報,於餘生亦有,由隨此功力立名故,勿最強力業果報劣薄。
[] 有餘師說:順現法受業,餘生亦得熟,隨初熟位建立業名為順現等,勿強力業異熟果少。(janmāntare 'py asti dṛṣṭadharmavedanīyasya karmaṇo vipāka ārambhavaśāt tannāmavyavasthānam ity apare /mā bhūd yad evam iṣṭakarma tasyālpiṣṭho vipākaḥ iti /)

2.4.4.2 毘婆沙師破
[] 毗婆沙師不許此義。何以故?彼說有業果報親近,果報非勝;有業翻此,譬如外種子。
[] 毗婆沙師不許此義。以或有業果近,非勝;或有相違,譬如外種。(tadevaṃ necchanti vaibhāṣikāḥ /asti hi karmasaṃnikṛṣṭaphalaṃ na viprakṛṣṭaphalam asti viparyayād vāhyavījavat /)

2.4.5 譬喻者的八業說
[] 葵三月半結實,麥等六月結實。
[] 經三半月葵便結實,要經六月麥方結實。(yathā tripakṣā suvarcalā tribhiḥ pakṣaiḥ phalaṃ dadhāti yavagodhūmādayaḥ ṣaḍbhir māsair iti /)

[] 偈曰:餘師說四句
[] 頌曰:餘師說四句 (catuṣkoṭikam ity anye)

[] 釋曰:譬喻部師說有四句:有業於位定,於報不定,若業現報於報不定。
[] 譬喻者說業有四句:一者有業於時分定,異熟不定,謂順現等三非定得異熟。(dārṣṭāntikās tu catuṣkoṭikaṃ kurvanti / asti karmāvasthāniyataṃ na vipāke niyatam /yatkarma dṛṣṭadharmādivedanīyaṃ vipāke 'nīyatam /)

[] 有業於報定,於位不定。
[] 二者有業於異熟定,時分不定,謂不定業定得異熟。(asti vipāke niyataṃ nāvasthāyām /yatkarmāniyatavedanīyaṃ vipāke niyatam /)

[] 有業二處皆定,若現報等於報亦定。
[] 三者有業於二俱定,謂順現等定得異熟。

[] 有業於二處皆不定,若業不必應受,於報亦不定。
[] 四者有業於二俱不定,謂不定業非定得異熟。(asti nobhayaniyataṃ yatkarmāniyatavedanīyaṃ vipāke aniyatam /)

[] 於彼人此業成八種:現報有二種:定、不定,乃至定不定亦爾。
[] 彼說諸業總成八種:謂順現受有定、不定,乃至不定亦有二種。(teṣāṃ tatkarmāṣṭavidhaṃ dṛṣṭadharmavedanīyaṃ niyatam aniyataṃ ca /evaṃ yāvad aniyatavedanīyam /)

2.5 特別是 基於四業說的諸種業論
2.5.1 四業俱時作和引業
2.5.1.1 順現等四業的差別
[] 於此所說業差別中。

2.5.1.2 世親簡取
[] 彼說:現報等為定,第四不定。
[] 論曰:順現法受等三業唯定,遮不定為四。 (niyatam eva tu dṛṣṭadharmādivedanīyam aniyataṃ caturtham iti varṇayanti /)

[] 是說為善。此中唯顯時定不定,釋經所說四業相故。

2.5.1.3 俱時作四業
[] 於一剎那中,得引四業,俱起不?得云何得?於三教他自行邪淫,此四若一時究竟。
[] 頗有四業俱時作耶?容有,云何?遣三使己自行邪欲,俱時究竟。(syād ekasmin kṣaṇe caturvidhaṃ karmākṣipet /syāt triṣu paraṃ prayojya kāmamithyācāre svayaṃ prayuktas teṣāṃ yugapatsamāptau /)

[[] 頌曰:四善容俱作]

2.5.1.4 引業的數
[] 是四業中。偈曰:引聚同分三
[] 頌曰:引同分唯三 (eṣāṃ ca punaś caturṇāṃ karmaṇāṃ /nikāyākṣepaṇāṃ tribhiḥ /)

[] 釋曰:何以故?此現報業不能引聚同分,現有同分故。
[] 幾業能引眾同分耶?能引唯三,除順現受,現身同分先業引故。(nahi dṛṣṭadharmavedanīyena karmaṇā nikāyasabhāga ākṣipyate /)

2.5.2 四業和三界五趣有情的造業
2.5.2.1 總說
[] 於何界、何道中,幾種業可引?
[] 何界、何趣能造幾業?(katamasmin dhātau katividhaṃ karmākṣipyate kasyāṃ vā gatau /)

[] 偈曰:一切處四引
[] 頌曰:諸處造四種 (sarvatra caturākṣepaḥ /)

[] 釋曰:於三界及一切道中,四種業皆有引義,此四或善或惡,此引如相應。
[] 諸界、諸趣或善或惡,隨其所應,皆逆造四。(sarveṣu triṣu dhātuṣu sarvāsu ca gatiṣu caturṇā karmaṇām ākṣepaḥ kuśalānām akuśalānāṃ ca yathāsaṃbhavam /)

2.5.2.2 別說
2.5.2.2.1 地獄
[] 此開,今更立遮。
[] 總開如是,若就別遮。(asyot sargasyāyam apavādaḥ /)

[] 偈曰:地獄引善三
[] 頌曰:地獄善除現 (śubhasya narake tridhā //51//)

[] 釋曰:於地獄中,三種善業有引,現報無引,於中無可愛報故。
[] 於地獄中,善除順現,無愛果故,餘皆得造。(narakeṣu kuśalasya karmaṇas trividhasyā kṣepo na dṛṣṭadharmavedanīyasya / tatreṣṭavipākābhāvāt /)

2.5.2.2.2 不退者
[] 偈曰:凡於離欲處 堅不引生報
[] 頌曰:堅於離染地 異生不造生 (yadviraktaḥ sthiro vālas tatra notpadyavedyakṛt /)

[] 釋曰:凡夫人,若於此地已得離欲,若堅住,無退失。
[] 不退性名堅,彼於離染地。(yato bhūmeḥ vītarāgapṛthegjano bhavaty asau ca sthiro bhavaty aparihāṇadharmā sa)

[] 於此下地中,不得造生報業,能造餘三。
[] 若異生類除順生受,可造餘三。(tatropapadyavedanīyaṃ karma na karoti /kim anyat karoti )

[] 偈曰:聖不造餘報
[] 頌曰:聖不造生後 (nānyavedyakṛd apy āryaḥ)

[] 釋曰:堅言流至此句。(thara iti vartate /)

[] 若聖人於此地已得離欲,無復退墮,不能造二業:謂生報及後報。
[] 聖者雙除順生、順後,可造餘二。異生不退,無次更生,後還生下。(āryapudgalas tu yato vītarāgo na ca parihāṇadharmā sa tatropapadyadanīyaṃ cāparaparyāyavedanīyaṃ ca karma na karoti /)

[] 何以故?此人不能更感下地生故。
[] 不退聖者必無還生下諸地故。(na hy asau bhavyaḥ punar ādhastanīṃ mimāyātum aniyataṃ)

[] 但能造現報業及不定報業,於隨現生處。
[] 隨所生地,容造順現受,造不定業,一切處無遮。(kuryād dṛṣṭadharmavedanīyaṃ cātropapannaḥ /)

2.5.2.2.3 退性的聖者
[] 偈曰:欲頂退不造
[] 頌曰:遮欲有頂退 (kāme 'gre vā 'sthiro 'pi na //52//)
[] 釋曰:若聖人有退隨,已離欲界及有頂,於此二界不得造生報及後報業。何以故?
[] 然諸聖者若於欲界至有頂處已得離染,雖有退墮而不造順生、後業。(parihāṇadharmāpi tv āryapudgalaḥ kāmadhātor bhavāgrā dvītarāgaḥ tayorūpapadyāparaparyāyavedayaṃ karmābhavyaḥ karttum /kiṃ kāraṇam /)

[] 此人已退果,無捨壽義,此義後當廣說。
[] 從彼退者,必退果故。諸退果已,必不命終,如後當辯。(phalād dhi sa parihīṇo bhavati / na cāsti laparihīṇasya kālakriyeti paścāt pravedayiṣyāmaḥ /)

2.5.3 特別是有關欲界中有的造業
2.5.3.1 中有和造業
[] 於中陰有引業義不?有。
[] 住中有位亦造業耶?亦造。云何?(kim antarābhave 'py asti karmaṇa ākṣepaḥ /astīty āha /)

[] 偈曰:二十二種業 於欲中陰引
[] 頌曰:欲中有能造 二十二種業 (dvāviṃśatividhaṃ kāmeṣv ākṣipaty antarābhavaḥ /)

2.5.3.2 欲界中有的二十二種業
[] 釋曰:若欲界中陰,能引二十二種業。
[] 論曰:於欲界中住中有位,容有能造二十二業。(gāmāvacaro hy antarābhāvo dvāviṃśatividhaṃ karmākṣipati /)

[] 謂中有位及處胎中、出胎以後各有五位。

[] 此云何?胎位有五:謂柯羅邏、頞浮陀、俾尸、伽訶那、波羅捨佉。
[] 胎中五者:一羯刺蓋、二頞部曇、三閉戶、四鍵南、五缽羅奢佉。(kathaṃ kṛtvā /pañca hirbhāvasthāḥ /kalalārvudapeśīghanapraśākhāvasthāḥ /)

[] 已生位有五:謂嬰兒、童子、少壯、中、老。
[] 胎外五者:一嬰孩、二童子、三少年、四中年、五老年。(pañca jātāvasthāḥ / bālakumāravamadhyavṛddhāvasthāḥ /)

[] 於此位中,中陰眾生有時引柯羅邏受業,或不定或定,乃至老位應受,及中陰中應受。
[] 住中有位,能造中有,乃至老年定、不定業。(tatrāntarābhavaḥ kalalavedanīyaṃ karmākṣipaty aniyataṃ niyataṃ ca /vaṃ yāvad vṛddhavedanīyam antarābhavavedanīyaṃ ca /)

2.5.3.3 十一定業即順現受
[] 偈曰:此業但現報
[] 頌曰:皆順現受攝 (dṛṣṭadharmaphalaṃ tac ca)

[] 釋曰:此中陰所引業,定有十一種,應知必是現報。何以故?
[] 應知如是中有所造十一種定業,皆順現受攝。(caitad antarābhavikaṃ karma yan niyatam ekādaśavidham uktaṃ dṛṣṭadharmavedanīyaṃ tad veditavyam /kiṃ kāraṇam /)

[] 偈曰:彼是一果報
[] 頌曰:類同分一故 (nikāyo hy eka eva saḥ //53//)

[] 釋曰:此聚同分,唯有一一業所引故,是中陰聚同分,及中陰後類十位。
[] 由類同分無差別故,謂此中有位與自類十位,一眾同分一業引故。(ka eva hy asau nikāyasabhāga ekakarmākṣipto yaś cāntarābhavo yāś ca tadanvayā śāvasthāḥ /)

[] 是故不說別業感中陰,由此二同生報業所引故。
[] 由此不別說順中有受業,即順生等業引故。(ata evānyad antarābhavavedanīyaṃ karma noktam /upapadyavedanīyena casyākṣepāt /)

2.5.4 特別是定受業的相
2.5.4.1 定受業相
[] 復有何相應,知此業是定?
[] 諸定受業其相云何?(kīdṛśaṃ karma niyataṃ veditavyam /)

2.5.4.2 定業的四種類
[] 偈曰:重惑及淨心 或是恆所行 於功德田定 能損自父母
[] 頌曰:由重惑淨心 及是恆所造 於功德田起 害父母業定 (tīvrakleśaprasādena sātatyena ca yatkṛtam /guṇakṣetre ca niyataṃ tatpitror ghātakaṃ ca yat //54//)

[] 釋曰:是業由重惑所造,惑由重善心所造,或恆時所行,或於有功德田所起,應知此業必定。
[] 論曰:若所造業,由重煩惱,或淳淨心,或常所作,或於增上功德田起。(addhi karma tīvreṇa kleśena kṛtaṃ yac ca tīvreṇa prasādena yac ca sātatyena gunakṣetre ca tan niyataṃ veditavyam /)

[] 此中有功德田:謂三寶或人差別。人差別者:若人至果勝類或定勝類。
[] 功德田者:謂佛、法、僧或勝補特伽羅:謂得勝果、勝定。(tatra guṇakṣetraṃ trīṇi ratnāni /pudgalaviśeṣo vā kaścit phalasamāpattiviśeṣaprāptaḥ /)

[] 此中,若無重惑心及重善心,此業或善或惡,必成定業。若恆所行亦爾。
[] 於此田所,雖無重惑及淳淨心,亦非常行,若善、不善所起諸業。(tatra hy antareṇāpi tīvrakleśaprasādānāṃ sātatyaṃ ca kuśalam akuśalaLṃ ca karma niyataṃ saṃpadyate /)

[] 復次,若依自父母,以率爾心,造隨類違損業,此業亦必定受報,餘業則不定。
[] 或於父母,隨輕重心,行損害事,如是一切皆定業攝,餘非定受。(pitarau punar mātā ca pitā ca / tayoś cāpi yatra ghātikaṃ karma yathā tathā vā tan niyataṃ saṃpadyate nānyat /)

2.5.5 順現報受之業
2.5.5.1 順現報受業
[] 復次,現法應受業其相云何?
[] 現法果業其相云何?(atha dṛṣṭadharmavedanīyaṃ karma kīdṛśaṃ veditavyam /)

[] 偈曰:此業成現報 由田意勝異
[] 頌曰:由田意殊勝 及定招異熟 (dṛṣṭadharmaphalaṃ karma kṣetrāśayaviśeṣataḥ /)

2.5.5.2 由田勝的報業
[] 釋曰:現報業者或由田勝異成。
[] 論曰:由田勝者。(dṛṣṭadharmavedanīyaṃ karma kṣetraviśeṣād vā bhavati)

[] 如傳說:有一比丘於大眾中行女人言,故現身即轉根成女。此傳有文。
[] 聞有苾芻於僧眾中作女人語,彼於現世轉作女人。此等傳聞其類非一。(yathā saṃghastrīvādasamudācārādvacyañjanaparivṛttiḥ śrūyate /)

2.5.5.3 由意勝者
[] 由故意勝異者。
[] 由意勝者。(āśayaviśeṣād vā /)

[] 如傳說:有一黃門,由解脫牛黃門事故,現身即轉根成男。
[] 聞有黃門救脫諸牛黃門事故,彼於現世轉作丈夫,此等傳聞事亦非一。(yathā śaṇḍhasya gavāmapuṃstvapratimokṣaṇāt pumbhāvaḥ /)

2.5.5.4 由永離者
[] 復次,偈曰:永離欲地故
[] 頌曰:得永離地業 (atha vā tadbhūmyatyantavairāgyāt)

[] 釋曰:若業或善或惡,依此地生,由永離欲,此地、此業則成現報業。
[] 或生此地,永離此地染,於此地中諸善、不善業。(tasya vā karmaṇo yā bhūmiḥ kuśalasyākuśalasya vā tato 'tyantavairāgyāt tatkarma dṛṣṭadharmavedanīyaṃ karma saṃpadyate /)

[] 此業何相?偈曰:若業於報定
[] 頌曰:定招現法果 (tasyāṃ bhūmau jātasya kīdṛśaṃ karmety āha vipāke niyataṃ hi yat /55/)

[] 釋曰:若業於果報定,於位不定,此業是所說現報業。
[] 於異熟定,位不定者,此業必能招現法果。(yad dhi karma niyataṃ vipāke na tv avasthāyāṃ nāpy aniyataṃ tasyaiṣa niyamaḥ /)

[] 若業於餘位中定,此業定於餘位中與報,有此業人無離欲故。
[] 若有餘位順定受業,彼必定無永離染義,必於餘位受異熟果。(yat punar avasthāntaraniyataṃ tasya tatraiva niyato vipākas tadvato 'tyantavairāgyāsaṃbhavāt /)

[] 若不定,云何?此業無報,由永離欲故。
[] 若於異熟亦不定者,永離染故,不受異熟。(yac cāniyataṃ tasyāvipāka evātyantavairāgyāt/)

2.5.6 現生造作現生受果的業
2.5.6.1 現生造業現生受果的業
[] 此田何相於中所造業,必定得現報?
[] 何田起業定即受耶?(kīdṛśaṃ punaḥ kṣetraṃ yatrāvaśyaṃ dṛṣṭadharmavedanīyaṃ karma saṃpadyate /āha /buddhapramukho bhikṣusaṃghaḥ pudgalāstu pañca /)

[] 若總說,大比丘眾以佛為現前上首。
[] 論曰:於如是類功德田中,為善、惡業定即受果。功德田者:謂佛上首僧。(āha /buddhapramukho bhikṣusaṃghaḥ)

2.5.6.2 五種功德田
[] 若約人差別有五。
[] 約補特伽羅差別有五。(pudgalās tu pañca /)

[] 偈曰:滅定無諍慈 見羅漢果起 於彼損益業 果於現法受
[] 頌曰:於佛上首僧 及滅定無諍 滋見修道出 損益業即受 (ye nirodhāraṇāmaitrīdarśanārhatphalotthitāḥ /teṣu kārāpakārasya phalaṃ sadyo 'nubhūyate //56//)

2.5.6.2.1 一、由滅定出者
[] 釋曰:若人出無心定觀,即得最極心寂靜,由此定似涅槃故。
[] 一、從滅定出:謂此定中得心寂靜,此定寂靜似涅槃故。(nirodhasamāpattivyutthitaḥ parāṃ cittaśāntiṃ labhate/ nirvāṇasadṛśatvāt samāpatteḥ /)

[] 此人因此定,如往還於涅槃。
[] 若從此定初起心時,如入涅槃還復出者。(sa hi gatapratyāgata eva nirvāṇād bhavati /)

2.5.6.2.2 二、由無諍定出者
[] 若人出無諍三摩提觀,無量眾生無諍利益,善意所隨逐最猛盛,無量福德薰修所變,相續正起。
[] 二、從無諍出:謂此定中有緣無量有情為境,增上利益意樂隨逐。出此定時,有為無量最勝功德所熏修身,相續而轉。(araṇāvyutthitasyāpramāṇasattvāraṇāhitādhyāśayānugatāty udagrāpramāṇapuṇyaparibhāvanānugatā ca saṃtatir vartate /)

2.5.6.2.3 三、由慈定出者
[] 若人出無量慈觀,無量眾生安樂,善意所隨逐最猛盛,無量福德薰修所變,相續正起。
[] 三、從慈定出:謂此定中有緣無量有情為境,增上安樂意樂隨逐。出此定時,有為無量最勝功德所熏修身,相續而轉。(maitrīvyutthitasyāpramāṇasattvasukhādhyāśayānugatāty udagrāpramāṇapuṇyaparibhāvanānugatā ca saṃtatir vartate /)

2.5.6.2.4 四、由見道出者
[] 若人出四諦觀,見諦所破惑,滅盡無餘,故新得轉依,清淨相續即起。
[] 四、從見道出:謂此道中永斷一切見所斷惑,得勝轉依,從此出時,淨身續起。(darśanamārgavyutthitasyāśeṣadarśanaprahātavyaprahāṇāt pratyagrāśrayaparivṛttinirmalā saṃtatir vartate /)

2.5.6.2.5 五、由修道出者
[] 若人出阿羅漢果觀,修道所破惑,滅盡無餘,故新得轉依,清淨相續即起。
[] 五、從修道出:謂此道中永斷一切修所斷惑,得勝轉依,從此出時,淨身續起。(arhatphalavyutthitasyāśeṣabhāvanāprahātavyaprahāṇāt pratyagrāśrayaparivṛttiśuddhā saṃtatir vartate /)

2.5.6.2.6 結文
[] 是故,於此五人或作善利益事,或作惡損惱事,此業果報,於現世必定應得。
[] 故說此五名功德田,若有於中為損、益業,此業必定能招即果。(ata eteṣu kṛtānāṃ kārāpakārāṇāṃ phalaṃ dṛṣṭa eva dharme niyataṃ prāpyate /)

[] 餘人所修得道,未究竟故。若出,無圓滿自性果觀,新得轉依,清淨不爾,是故彼不及前人福田。
[] 若從餘定、餘果出時,由前所修定非殊勝,修所斷惑末畢竟盡故,彼相續非勝福田。(śeṣasya tu bhāvanāmārgasyāparipūrṇasvabhāvaphalatvāc ca tadvacyutthitānāṃ na tathā pratyagrāśrayaparivṛttiśuddhāśayasaṃtatir vartata iti na te tathā puṇyakṣetraṃ bhavati /)

2.6 心受業和身受業
2.6.1 招感心受業和身受業
[] 若果報受為勝,是故此義應思。
[] 異熟果中受最為勝,今應思擇。(vipākaḥ punar vedanāpradhānaḥ /tad idānīṃ vicāryate /)

[] 有業但以心受為果報,非身受不?有業但以身受為果報,非心受不?說有。
[] 於諸業中,頗有唯招心受異熟或招身受非心受耶?亦有。(syāt karmaṇaś caitasiky eva vedanā vipāko vipacyeta na kāyikī /syāt kāyiky eva na caitasikī syād ity āha)

[] 偈曰:若善業無覺 許受為果報 此受是心法
[] 云何?頌曰:諸善無尋業 許唯感心受 (kuśalasyāvitarkasya karmaṇo vedanā matā /vipākaś caitasiky eva)

2.6.2 善的無尋唯伺業
[] 釋曰:無覺業者,從中間定乃至有頂。
[] 論曰:善無尋業:謂從中定乃至有頂所有善業。(avitarkaṃ karma dhyānāntarāt prabṛti yāvat bhavāgre /)

[] 此無覺善者,唯以心受為果報,云何非身受?此身受必與覺、觀俱起故。
[] 於中能招受異熟者,應知但感心受非身,身受必與尋、伺俱故。(tasyāvitarkasya kuśalasya karmaṇaś caitasikyeva vedanā vipākaḥ /kasmān na kāyikī /tasyā avaśyaṃ savitarkavicāratvāt /)

2.6.3 不善無尋業
[] 偈曰:若惡唯身受
[] 頌曰:惡唯感身受 是感受業異 (kāyiky evāśubhasya tu //57//)

[] 釋曰:若惡業定以身受為果報,云何心受非彼報?
[] 諸不善業能感受者,應知但感身受非心。(akuśalasya karmaṇaḥ kāyiky eva vedanā vipākaḥ /kasmān na caitasikī /)

[] 此業以苦受為報。
[] 以不善因苦受為果。(tasya hi duḥkhā vedanā vipākaś)

[] 若苦受在心地,則成憂根,此憂根非果報,於前已說。
[] 心俱苦受,決定名憂,憂非異熟,如前已辯。(caitasikī ca duḥkhā vedanā daurmanasyaṃ na ca daurmanasyaṃ vipāka iti vyākhyātam etat /)

2.7 心狂業
2.7.1 心狂業
[] 若爾,眾生有癲狂,此癲狂於何心有?復由何因生?
[] 有情心狂,何識、因處?(yat tarhi sattvānāṃ cittakṣepo bhavati /katamasminn asau citte bhavati kena vā kāraṇena /)

[] 偈曰:心癲於心心
[] 頌曰:心狂唯意識 (cittakṣepo manaś citte /)

2.7.1.1 心狂唯局限在意識
[] 釋曰:心心謂意識。何以故?若人在於五識,則無癲亂事,五識無分別故。
[] 論曰:有情心狂唯在意識。若在五識,必無心狂,以五識身無分別故。(manovijñāna ity arthaḥ /nahi pañcasu vijñānakāyeṣu cittaṃ kṣipyate /avikalpakatvāt /)

2.7.2 心狂的五緣
[] 由五因故,有情心狂。

2.7.2.1(一)業的異熟
[] 偈曰:此從業報生
[] 頌曰:由業異熟生 (sa ca karmavipākajaḥ /)

[] 釋曰:此心癲亂,從眾生業報生。
[] 一、由有情業異熟起。(sa caiṣa cittakṣepaḥ sattvānāṃ karmajaḥ /)

[] 若人以物咒及增加所作,散壞他心。
[] 謂由彼用藥物、咒術令他心狂。(ye hi dravyamantraprayogeṇa vā pareṣāṃ cittaṃ kṣepayanti)

[] 或不求欲眾生令飲毒飲酒。
[] 或復令他飲非所欲若毒、若酒。(akāmakaṃ vā viṣaṃ madyaṃ vā pāyayanti)

[] 或恐怖眾生,於獵等時。
[] 或現威嚴怖禽獸等。(trāsayanti vā mṛgayādiṣv)

[] 或在礦野等處,縱火焚燒。
[] 或放猛火焚燒山澤。(agnim vā dāveṣutsṛjanti)

[] 又以坑阱陷墜眾生。
[] 或作坑阱陷墜眾生。(prapātād vā pātayanty)

[] 或由餘業令眾生失念。
[] 或餘事業令他失念。(anyena vā kenacit pareṣāṃ smṛtiṃ braṃśayanti)

[] 因此業報,此眾生於未來世,心則癲亂。
[] 由此業因,於當來世感別異熟,能令心狂。(teṣāṃ tasya karmaṇo vipākenāyatyāṃ cittaṃ kṣipyate /)

2.7.2.2(二)驚佈
[] 復有別因。偈曰:怖打不平憂
[] 頌曰:及怖害違憂 (bhayopaghāt avaiṣamyaśokaiś ca)

[] 釋曰:怖者,諸鬼神作可畏形相來逼,此人見即驚怖。
[] 二、由驚怖:謂非人等現可怖形來相逼迫,有情見已,遂致心狂。(kathaṃ tāvad bhayena / amanuṣyādayo manuṣyān virūpeṇa rūpeṇopasaṃkrāmanti / tebhyā bhītānāṃ cittaṃ kṣīpyate /)

2.7.2.3(三)傷害
[] 打者,諸鬼神因人惡行,起憎恚心,於此人末摩作打拍事。
[] 三、由傷害:謂因事業惱非人等,由彼瞋故,傷其支節,遂致心狂。(katham upaghātena /amanuṣyā eva kupitā manuṣyāṇāṃ marmasu praharanti /)

2.7.2.4(四)乖違
[] 不平者,風、熱、淡互相違反,令身四大皆不調適
[] 四、由乖違:謂由身內風、熱、痰界互相違反,大種乖適故致心狂。(kathaṃ mahābhūtavaiṣamyeṇa /vātapittaśleṣmāṇaḥ prakopam āpadyante /)

2.7.2.5(五)愁憂
[] 憂者,如婆師絺等。
[] 五、由愁憂:謂因喪失親愛等事,愁毒纏懷,心遂發狂,如婆私等。(kathaṃ śokena /yathā vāsiṣṭhīprabṛtīnām /)

2.7.2.6 難、答
[] 若意識癲亂,此心癲亂從業報生,云何言心受非果報?
[] 若在意識方有心狂,復許心狂業異熟起,如何心受非異熟耶?(yadi mano vikṣipyate karmavipākajaś ca cittakṣepaḥ /kathaṃ na caitasikī vedanā vipākaḥ prāpnoti /)

[] 我等不說此心是果報,何為四大違損是果報?從此心起故,說心從果報生。
[] 不說心狂是業異熟,但言是業異熟所生。(nahi brūmas tad eva cittavipāka ity api tu yo mahābhūtānāṃ prakopaḥ sa vipākaḥ /tasmāj jātamato vipākajam /)

[] 由業所生四大不平等,故心狂亂,不自在,失念,說此心名癲狂。
[] 謂惡因感不平等異熟大種,依此大種心便失念,故說為狂。(karmajena hi dhātunā vaiṣamyeṇa vyākulam avaśaṃ braṣṭasmṛtikaṃ cittaṃ vartata iti kṣiptam ity ucyate /)

2.7.3 心狂和心亂的關係-四句分別
[] 若作如此,四句得成。
[] 如是心狂對於心亂,應作四句。(evaṃ cedaṃ catuṣkoṭikaṃ yujyate /)

[] 有心狂故亂,非散故亂,廣說應知。
[] 謂有心狂而非心亂,乃至廣說。(asti cittaṃ kṣiptaṃ na vikṣiptam iti vistaraḥ /)

[] 狂亂非散亂者,心不自在,無染污。
[] 狂非亂者,謂諸狂者不染污心。(kṣiptaṃ tāvan na kṣiptaṃ vikṣiptacittasya /)

[] 散亂非狂亂者,心自在,有染污。
[] 亂非狂者,謂不狂者諸染污心。(kliṣtaṃ cittaṃ vikṣiptaṃ na kṣiptaṃ svasthacittasya kliṣtam/)

[] 狂亂亦散亂者,心不自在,有染污。
[] 狂亦亂者,謂諸狂者諸染污心。(ubhayaṃ kṣiptacittasya kliṣtam /)

[] 無狂亂亦無散亂者,心自在,無染污。
[] 非狂亂者,謂不狂者不染污心。(nobhayaṃ svasthacittasyākliṣṭam /)

2.7.4 俱有心狂的有情
[] 何眾生有狂亂心?偈曰:欲界除鳩婁
[] 頌曰:除北洲在欲 (katameṣāṃ punaḥ sattvānāṃ cittaṃ kṣipyate /akurukāminām //58//)

[] 釋曰:於欲界中有,唯除北鳩婁。
[] 除北俱盧,所餘欲界諸有情類容有心狂。(akuruṇāṃ kāminām /)

[] 何以故?於天中亦有狂天,何況於人、畜生、鬼神道中。
[] 謂欲天心尚有狂者,況人、惡趣得離狂心。(deveṣv api hi deva /unmattāḥ santi prāg eva manuṣyatiryakpreteṣu /)

2.7.4.1 地獄
[] 地獄眾生皆恆狂亂,是彼眾生萬種損惱、恚害、末摩量重難忍,苦受所逼,於自身亦不了別,何況能識是非等事?
[] 地獄恆狂,多苦逼故,謂諸地獄恆為種種異類苦具傷害末摩猛利難忍,苦受所逼,尚不自識,況了是非?(nārakās tu nityaṃ kṣiptacittā eva /te hi vividhayātanāsahasravyatibhinnamarmāṇas tīrvābhir vedanābhir abhitunnā ātmānam api tāvan nābhicetayanti kiṃ punaḥ kāryam akāryaṃ vā /)

[] 何心?何啼?天、地獄傳此中應說。
[] 故地獄中怨心傷歎,猖狂馳叫,世傳有文。(hācittaparidevakaś cātra nāraka udāhāryaḥ /)

2.7.4.2 欲界聖者和心狂
[] 於聖人亦有心狂亂,由四大不平等故,除佛、世尊。
[] 欲界聖中,唯除諸佛,大種乖適容有心狂,無異熟生。(āryāṇām api cittaṃ kṣipyate bhūtavaiṣamyeṇānyatra buddhāt /)

[] 若約先定業,受報已畢。
[] 若有定業,必應先受,後方得聖。(na karmaṇā niyatasya pūrvaṃ vipākād)

[] 若約不定業則無果報,不由怖畏,已度五怖畏故。
[] 若非定業,由得聖故,能令無果,亦無驚怖,超五畏故。(aniyatasyāvipākāt /na bhayena /pañcabhayasam atikramāt /)

[] 不由損害,永無惡行能生鬼神憎恚心故。
[] 亦無傷害,以諸聖者無非人等憎遮事故。(nopaghātena /manuṣyaprakopakāraṇasyāprāsādikasyākaraṇāt /)

[] 不由憂惱,証見法如實性故。
[] 亦無愁憂,證法性故。(na śokena /dharmatābhijñatvāt /)

2.8 曲、穢、濁的三業
[] 復次,於經中說有三曲:身曲、口曲、意曲。復有三粗:身粗、口粗、意粗。復有三澀:身澀、口澀、意澀。
[] 又經中說:業有三種,謂曲、穢、濁。(punas trayo vaṅkā uktāḥ sūtre /kāyavaṅko vāgvaṅko manovaṅkaḥ /trayo doṣāḥ /kāyadoṣo vāgdoṣo manodoṣaḥ /trayaḥ kaṣāyāḥ /kāyakaṣāyo vākkaṣāyo manaḥ kaṣāyaḥ iti /)

[] 此中次第應知。偈曰:說曲粗澀業 諂曲瞋欲生
[] 其相云何?頌曰:說曲穢濁業 依諂瞋貪生 (tatra yathākramaṃ veditavyāḥ / vaṅkadoṣakaṣāyoktiḥ śāṭhcyadveṣajarānaje /)

[] 論曰:身、語、意三,各有三種:謂曲、穢、濁。如其次第應知,依諂、瞋、貪所生。

[] 釋曰:若身業從諂曲生,說名身曲業,邪曲性類故,口、意曲業亦爾。
[] 謂依諂生身、語、意業,名為曲業,諂曲類故。(śaṭhcyaja kāyakarma kāyavaṅka ity uktam /kuṭilānvayatvāt /evaṃ vāṅmanovaṅkau /)

[] 若身業從瞋恚生,說名身粗業,忿怒性類故,口、意粗業亦爾。
[] 若依瞋生身、語、意業,名為穢業,瞋穢類故。(dveṣajaṃ kāyakarma kāyadoṣa ity uktam /cittapradoṣānvayatvāt /evaṃ vāṅmanodoṣau /)

[] 若身業從貪欲生,說名身澀業,染污性類故,口、意澀業亦爾。
[] 若依貪生身、語、意業,名為濁業,貪濁類故。(rāgajaṃ kāyakarma kāyakaṣāya ity uktam /rāñjanānvayatvāt /evaṃ vāṅmanaḥkaṣāyau /)