2012年11月16日 星期五

法集要頌經多聞品第二十二

1.
[] sādhu śrutaṃ sucaritaṃ sādhu cāpy aniketatā |
pradakṣiṇaṃ pravrajyā ca śrāmaṇyasyānulomikam ||
[] To listen attentively, to live righteously, to give up a home for a state of happiness, to consent to give up all, these are alike praiseworthy in a Sramana.
[] 多聞善能行,修善無煩惱,所行業障消,沙門獲妙果。
[梵文分析]
sādhu śrutaṃ sucaritaṃ sādhu ca apy aniketatā |
善 聞 善所行 善 與 縱使 無家
pradakṣiṇaṃ pravrajyā ca śrāmaṇyasya anulomikam ||
右繞 出家 與 沙門 隨順
善聞、善所行,無家亦為善,行右繞、出離,隨順於沙門。
[出曜經] 善聞好行,善好閑靜,所行不左,安如沙門。
善聞好行者,多聞學士為人所譽善哉善哉!人之有聞所行必善,是故說:善聞好行也。
善好閑靜者,求出欲界色界無色界,不樂憒亂無所繫縛志趣閑靜,是故說:善好閑靜。
所行不左者,身口意所行常順正理終不左也,最勝最妙無有出者,是故說:所行不左也。
安如沙門者,順沙門行不逆沙門行,如彼所行所修,是故說:安如沙門也。

2.
[] bālā ihāvijānantaś caranti hy amarā iva |
vijānatāṃ tu sad dharmaṃ āturasyaiva śarvarī ||
[] The fool, who knows not, behaves as if he was immortal ; the wise man applies himself day and night to the holy law.
[] 愚迷不覺知,好行不死法,善解知法者,病如芭焦樹。
[梵文分析]
bālā iha avijānantaś caranti hy amarā iva |
愚 此 不知 行 實 不死 如
vijānatāṃ tu saddharmaṃ āturasya eva śarvarī ||
知 然 正法 病 實 晚上
無知之愚者,所行如不死,知者行正法,如病者之夜()
[出曜經] 愚者不覺知,好行不死法,善解知法者,病如芭蕉樹。
愚者不覺知,好行不死法者,愚者所習恒習弊行,不別善法惡法,若好若醜盡不覺知,不計無常變易之法,營一身之資謂千年不盡,保物久常無有耗減,是故說:愚者不覺知,好行不死法也。
善解知法者,病如芭蕉樹者,雖善解於法經耳便過,如芭蕉樹遇風則葉落,病者頓極加以毒湯,是故說:善解知法者,病如芭蕉樹也。

3.
[] yathā hy agāraṃ succhannaṃ praviśya tamasā sphuṭam |
vidyamānāni rūpāṇi cakṣuṣmān hi na paśyati ||
[] If a person enters into a house wrapped in darkness, though he has eyes he cannot see objects that are (in it) ;
[] 猶如蓋屋密,闇冥無所見,雖有眾妙色,有目不見明。
[梵文分析]
yathā hy agāraṃ succhannaṃ praviśya tamasā sphuṭam |
如 實 屋 善覆 入 闇 佈
vidyamānāni rūpāṇi cakṣuṣmān hi na paśyati ||
有 色 有眼 實 不 見
如入蓋屋密,為闇所遍佈,雖有眾妙色,有目實不見。
[出曜經] 猶如蓋屋密,闇冥無所睹,雖有眾妙色,有目不見明。
猶如蓋屋密,闇冥無所睹者,猶如造屋舍閉塞窗牖,內外緻密冥然不見明,是故說:猶如蓋屋密,闇冥無所睹也。
雖有眾妙色,有目不見明者,彼屋舍裏雖有眾妙色羅列姝好,有目者入中永不見色,是故說:雖有眾妙色,有目不見明也。

4.
[] tathaiveha naro nityaṃ jñānavān api yo bhavet |
aśrutvā na vijānāti dharmān kalyāṇapāpakān ||
[] so likewise though a man is well born and has intelligence, if he hears not the law of vice and of virtue he cannot have wisdom.
[] 猶如有一人,智達廣博學,不聞則不知,善法及惡法。
[梵文分析]
tathā eva iha naro nityaṃ jñānavān api yo bhavet |
如是 實 此 人 常 有智 縱使 若 是
aśrutvā na vijānāti dharmān kalyāṇapāpakān ||
不聞 無 知 法 善惡
如是於世間,若人常有智,不聞則不知,善法及惡法。
[出曜經] 彼如有一人,智達廣博學,不聞則不知,善法及惡法。
彼如有一人,智達廣博學者,世儻有人,優婆塞優婆夷剎利長者居士及諸庶人,心慧意朗,先不聞者則知善惡之法,極智慧人,先不聞法者則無所別知,是故說:不聞則不知,善法及惡法也。

5.
[] pradīpena tu rūpāṇi cakṣuṣmān paśyate yathā |
evaṃ śrutvā vijānāti dharmān kalyāṇapāpakān ||
[] Like a man who, having eyes and who bearing also a lamp, sees all objects, is he who has heard the law of vice and of virtue ; he will become perfectly wise.
[] 譬如執明燭,悉見諸色相,聞已盡能知,善惡之所趣。 
[梵文分析]
pradīpena tu rūpāṇi cakṣuṣmān paśyate yathā |
燈 然 色 有眼 見  譬如
evaṃ śrutvā vijānāti dharmān kalyāṇapāpakān ||
如是 聞已 知 法 善惡
譬如執明燭,有眼能見色,如是聞已,能知善惡法。 
[出曜經] 猶如人執燭,悉見諸色相,聞已盡能知,善惡之所趣。
猶如人執燭,悉見諸色相者,猶如智達之人手執明燈,盡能分別好惡諸色,是故說:猶如人執燭,悉見諸色相也。
聞已盡能知,善惡之所趣者,彼知學人聞法即知善惡諸法,近法遠法、有記無記盡能了知,是故說:聞已盡能知,善惡之所趣。

6.
[] śrutvā dharmān vijānāti śrutvā pāpaṃ na sevate |
śrutvā hy anarthaṃ varjayate śrutvā prāpnoti nirvṛtim ||
[] They who hearken acquire knowledge of the law ; they who hearken turn away from sin ; they who hearken give up all evil-doers ; they who hearken find nirvana.
[] 聞為知法律,解疑亦見正,從聞捨非法,行到不死處。
[梵文分析]
śrutvā dharmān vijānāti śrutvā pāpaṃ na sevate |
聞已 法 知 聞已 惡 不 近
śrutvā hy anarthaṃ varjayate śrutvā prāpnoti nirvṛtim ||
聞已 實 無義 離 聞已 得 涅槃
聞已能知法,聞已不近惡,聞已離無義,聞已得涅槃。


7.
[] bahuśruto ’pi ced bhavati śīleṣu tv asamāhitaḥ |
śīlatas taṃ vigarhanti nāsya sampadyate śrutam ||
[] If one has heard much but observes not the moral laws (sila), he, because he disdains the moral laws, is not the best kind of hearer.
[] 雖稱為多聞,禁戒不具足,為法律所彈,所聞便有闕。
[梵文分析]
bahuśruto ’pi ced bhavati śīleṣu tv asamāhitaḥ |
多 聞 縱使 是 戒 然 不專注
śīlatas taṃ vigarhanti na asya sampadyate śrutam ||
戒 彼 訶責 不 彼 成就 聞
縱使是多聞,不專住於戒,因戒訶責彼,彼聞不成就。
[出曜經] 雖稱為多聞,禁戒不具足,為法律所彈,所聞便有闕。
雖稱為多聞、禁戒不具足者,多聞博智善分別法,於禁戒不大慇懃,觸有所犯戒律不具,是故說:雖稱為多聞,禁戒不具足也。
為法律所彈,於聞便有闕者,戒律之人以法彈舉,斯人犯律不行正法,為人所譏行慚愧事,是故說:為法律所彈,於聞便有闕也。

8.
[] alpaśruto ’pi ced bhavati śīleṣu susamāhitaḥ |
śīlatas taṃ praśaṃsanti tasya sampadyate śrutam ||
[] If one has heard little but does carefully observe the moral laws, he, because he honours the moral laws, is the best kind of hearer.
[] 行人雖少聞,禁戒悉具足,於法律所稱,於聞便有闕。
[梵文分析]
alpaśruto ’pi ced bhavati śīleṣu susamāhitaḥ |
少 聞 縱使 是 戒 善專注
śīlatas taṃ praśaṃsanti tasya sampadyate śrutam ||
戒 彼 稱讚 彼 成就 聞
縱使是少聞,善專注於戒,因戒稱讚彼,彼聞為成就。
[出曜經] 行人雖少聞,禁戒盡具足,為法律所稱,於聞便有闕。
行人雖少聞,禁戒盡具足者,持戒完具無有缺失,不廣習學,是故說:行人雖少聞,禁戒盡具足也。
為法律所稱,於聞便有闕者,彼持戒人為人所稱,某甲某村有持戒人可敬可貴,晝夜精懃行道不廢,不廣博學達古知今,於聞便有闕,是故說:為法律所稱,於聞便有闕也。

9.
[] alpaśruto ’pi ced bhavati śīleṣu tv asamāhitaḥ |
ubhayatas taṃ vigarhanti nāsya sampadyate vratam ||
[] He who listens but little and he who observes not the moral laws, both of these, by reason of their disrespectfulness, lead not the best of lives.
[] 雖少多有聞,持戒不完具,二俱被呵責,所願而皆失。
[梵文分析]
alpaśruto ’pi ced bhavati śīleṣu tv asamāhitaḥ |
少 聞 縱使 是 戒 然 不專注
ubhayatas taṃ vigarhanti na asya sampadyate vratam ||
二 彼 訶責 不 彼 成就 戒
縱使是少聞,不專住於戒,因二訶責彼,彼戒不成就。
[出曜經] 雖少多有聞,持戒不完具,二俱被訶責,所願者便失。
雖少多有聞,持戒不完具者,既自少聞、戒律不具,為眾多人民所見嗤笑,人修人本必全一行,云何斯人盡拔善本?或有興念憐愍彼人,身後長夜受惱無量。是故說:雖少多有聞,持戒不全具,二俱被訶責,所願者便失也。

10.
[] bahuśruto ’pi ced bhavati śīleṣu susamāhitaḥ |
ubhayatas taṃ praśaṃsanti tasya sampadyate vratam ||
[] He who has heard and he who carefully observes the moral laws, both of these, by reason of their reverence, lead the best of lives.
[] 智博為多聞,持戒悉完具,二俱得稱譽,所聞而盡獲。
[梵文分析]
bahuśruto ’pi ced bhavati śīleṣu susamāhitaḥ |
多 聞 縱使 是 戒 善專注
ubhayatas taṃ praśaṃsanti tasya sampadyate vratam ||
二 彼 稱讚 彼 成就 戒
縱使是多聞,善專住於戒,因二稱讚彼,彼戒為成就。
[出曜經] 智博為多聞,持戒悉完具,二俱得稱譽,所願者盡獲。
多聞戒具足,不犯於眾惡,便為天、世人、龍、鬼神、阿須倫、真陀羅、摩休勒等,悉見恭敬承事尊奉,是故說:智博為多聞,持戒悉完具,二俱得稱譽,所願者盡獲也。

11.
[] bahuśrutaṃ dharmadharaṃ prājñaṃ nityaṃ samāhitam |
niṣkaṃ jāmbunadasyaiva kas taṃ ninditum arhati ||
[] They who have heard much and who understand the law, who are wise and well composed, no one can scorn them, for they are like a jewel of gold of jambudvipa.
[] 多聞能持固,奉法為垣墻,精進難毀譽,從是三學成。
多聞能奉法,智慧常定意,如彼閻浮金,孰能說有瑕。
多聞如寶鏡,照法盡無餘,自照兼照他,二俱生喜悅。
多聞如瓔珞,自身先嚴飾,有情生喜悅,愛樂無窮盡。
[梵文分析]
bahuśrutaṃ dharmadharaṃ prājñaṃ nityaṃ samāhitam |
多聞 持法 智 常 定
niṣkaṃ jāmbunadasya eva kas taṃ ninditum arhati ||
金飾 閻浮金 實 誰 彼 譏嫌 值得
多聞能奉法,智慧常定意,如彼閻浮金,孰能說有瑕。
[出曜經] 多聞能奉法,智慧常定意,如彼閻浮金,孰能說有瑕?
多聞能奉法者,思惟正法無所缺漏,分別一句義演出無量,復能略說還至一句,是故說:多聞能奉法也。
智慧常定意者,分別慧明欲盡有漏至無為處,亦無造作成就賢聖無漏智,心常禪寂而無亂想,是故說:智慧常定意也。
如彼閻浮金者,餘弊惡金多有瑕者,此閻浮金內外無瑕亦無塵垢,是故說:如閻浮金也。
孰能說有瑕者,猶如戒行清淨人,內外清徹行,無玷缺無所違失,無有能譏彼行人者,是故說:孰能說有瑕也。

12.
[] ye me rūpeṇa minvanti ye me ghoṣeṇa cānvagāḥ |
chandarāgavaśopetā na māṃ jānanti te janāḥ ||
ye rūpeṇa pramiṇvanti māṃ ghoṣeṇānuyānti ca |
chandarāgavaśopetā na māṃ jānanti te janāḥ ||
[] He who describes me in his speech, having judged me (only) by outward appearance (lit. form), that man is held by lust and does not know me.
[] 諸有稱己色,有歎說名德,斯皆諸貪欲,然自不覺知。
[梵文分析]
ye me rūpeṇa minvanti ye me ghoṣeṇa ca anvagāḥ |
若 我 色 量 若 我 聲 與 尋
chanda-rāga-vaśa-upetā na māṃ jānanti te janāḥ ||
欲 貪 自在 具 不 我 知 彼 人
若以色量我,以音聲尋我;欲貪所執持,彼不能知我。
[出曜經] 諸有稱己色,有歎說名德,斯皆謂貪欲,然自不覺知。
佛契經說,如來世尊先當成二業:一眼知色,二耳知聲。愚者錯聞,一者謂如來著色,二者謂如來貪聲。如來聲者如梵羯毘鳥。佛言:不爾。吾所說異,義不如此。智者分別解如來義。如來積行於阿僧祇劫,先淨眼耳聲,然後方修餘行。是故說:諸有稱已色,有歎說名德,斯皆謂貪欲,然自不覺知也。
[相關資料]
1.大般若波羅蜜多經(T070985a)
諸以色觀我,以音聲尋我,彼生履邪斷,不能當見我。
應觀佛法性,即導師法身;法性非所識,故彼不能了。
2.思所成地-體義伽他-56-60
[頌 文]
若以色量我,以音聲尋我;欲貪所執持,彼不能知我。(56)
若於內了知,於外不能見;由內果觀察,彼音聲所引。(57)
若於內無知,於外而能見;由外果觀察,亦音聲所引。(58)
若於內無知,於外不能見;彼普障愚夫,亦音聲所引。(59)
若於內了知,於外亦能見;英雄出離慧,非音聲所引。(60)
01【釋第一頌】
此頌所明:謂如有一,體是異生,未斷虛妄分別欲貪。
01-1【見相測量】
觀見世尊 具三十二大丈夫相,遂便測量:「此薄伽梵,定是如來應正等覺。」其所說法決定微妙;其弟子眾,所行必善。
01-2【聞聲毀謗】
彼於後時,近不善人聞不正法,隨逐他論及他音聲,信順於他;他所引攝,他所引故,於佛、法、僧還生毀謗。
01-3【結過】
如是皆由不如實知如來法身,故致如此。
02【釋第二頌】
復有異生,由內靜慮果天眼通,遠見世尊,便作是解:「此薄伽梵,定是如來應正等覺。」餘如前說。
03【釋第三頌】
復有由外欲界繫業果報肉眼,見已測量;當知彼亦隨逐他論及他音聲,信順於他,他所引攝。
04【釋第四頌】
復有異生於爾所見,都無所有;彼普被障,長時為他音聲所引。
05【釋第五頌】
若諸賢 聖,除斷調伏,超越欲貪,得聖慧眼。
05-1【正知見】
彼由如是聖慧眼故,於內證解如來法身。雖於外見如來色身、或見制多、或圖畫等;而能了知非第一義應正等覺。
05-2【信決定】
彼由如是於內正知、於外正觀、不隨他論及他音聲,不信順他、非他所引;於佛、法、僧,決定信受。
05-3【結正】
如是皆由如實了知如來法身,故致如此。
(三) 【略辨上義】
復次,今當略辨上所說義。謂薄伽梵此中略示,若唯世俗見如來者,則不決定。若以勝義見如來者,是則決定。當知是名此中略義。
[窺基]
第 五段有五頌中分二:初四異生,後一聖者。聖者具見佛之法化故,名 法見。其異生中初一:欲貪邪分別者,第二天眼見佛不定者,第三肉眼見佛不定者,第四內外俱障都不能見。金剛般若云:若以色見我,以音聲尋我,彼生癡邪見, 不能當見我者。即此異生前四所攝,彼後三乘雖達諦理,未證法身。亦不能知佛色身等,非第一義,不名能見內外二身。
[遁倫]
制多者,泰云:此翻應供養處。舊云:尸提訛也。光云:積聚義。
[韓清淨]
此薄伽梵定是如來應正等覺者: 菩薩地說:如來略有十種功德名號。於中能破諸魔大力軍眾,具多功德,名薄伽梵。言無虛妄,故名如來。已得一切所應得義,應作世間無上福田,應為一切恭敬供 養,是故名應。如其勝義覺諸法故,名正等覺。(陵本三十八卷三頁3105)是諸異生,於此功德名號不能覺了、不能隨念,但隨聽聞,故生測量。
隨逐他論等者: 此中他言,謂不善人,意顯外道師及弟子。除佛及佛弟子名真實善人,所餘一切,皆不善人之所攝故。內無自證,唯從他聞,是名隨逐他論及他音聲。於一切事現正 隨從,是名信順。繫屬於他,名所引攝。
不如實知如來法身者: 由是異生無聖慧眼,未證法性,故於如來法身不如實知。
復有異生於爾所見等者: 前說天眼及與肉眼所觀見相,名爾所見。由是異生於內無知,復於外色都無所見,名普被障。長時無明,堪為外道之所引奪,是名長時為他音聲所引。
今當略辯上所說義等者: 此中異生,或以天眼、或以肉眼見如來者,名唯世俗;此為他引,名不決定。若諸賢聖,於內證解如來法身,名以勝義見於如來;非他所引,故名決定。

13.
[] ādhyātmaṃ ca na jānāti bahirdhā tu vipaśyati |
bahirdhāphaladarśī tu sa vai ghoṣeṇa nīyate ||
[] If one has a thorough knowledge of the inner (qualities of the Buddha), but has not seen the outer (perfections of his person), let him, having perceived the inner fruits, be candid in his language.
[梵文分析]
ādhyātmaṃ ca na jānāti bahirdhā tu vipaśyati |
內 與 不 知 外 然 見
bahirdhā-phaladarśī tu sa vai ghoṣeṇa nīyate ||
外 見果 然 彼 實 聲 所引
若於內無知,於外而能見;由外果觀察,亦音聲所引。

14.
[] ādhyātmaṃ tu prajānāti bahirdhā ca na paśyati |
ādhyātmaphaladarśī tu sa vai ghoṣeṇa nīyate ||
[] If one has seen the outer (perfections of the Buddha), but has not a knowledge of the inner (qualities of his doctrine), let him, having perceived the apparent fruit, be candid in his language.
[] 內既而知之,外無人所見,二果俱已成,便隨聲而住。
[梵文分析]
ādhyātmaṃ tu prajānāti bahirdhā ca na paśyati |
內 然 知 外 與 不 見
ādhyātmaphaladarśī tu sa vai ghoṣeṇa nīyate ||
內 見果 然 彼 實 聲 所引
若於內了知,於外不能見;由內果觀察,彼音聲所引。

15.
[] ādhyātmaṃ ca na jānānti bahirdhā ca na paśyati |
ubhayaphaladarśī tu sa vai ghoṣeṇa nīyate ||
[] If one has no knowledge of the inner (qualities), and has not perceived the outer (perfections of my person), a fool in utter darkness, let him be candid in his language.
[] 內無人自知,外無人所見,內不見其果,便隨聲而住。
[梵文分析]
ādhyātmaṃ ca na jānānti bahirdhā ca na paśyati |
內 與 不 知 外 與 不 見
ubhayaphaladarśī tu sa vai ghoṣeṇa nīyate ||
二 見果 然 彼 實 聲 所引
若於內無知,於外不能見;彼普障愚夫,亦音聲所引。
[出曜經] 內既不知,外有所見,二果俱成,便隨聲往。
時波斯匿王前白佛言:向唄道人今為所在?吾欲觀之。佛告王曰:「欲見者勿興懈慢。」佛即遣信喚比丘來。王尋見之生變悔心,悔夜所許極為奢侈,尋與三枚貝珠,意猶欲悔。王白佛言:「今此比丘本行何德得此妙聲?復作何行受此小形?唯願世尊敷演其義。」爾時世尊即以宿命智,觀察當來過去現在,便告王曰:「往昔久遠世時人壽二十千歲,人民之類共相敬待謙遜承事,時世有佛名曰迦葉,在世遊化教誡周訖便取滅度。是時國王臣民興戀慕心,即起偷婆高而且廣。其人爾時亦在其側,稱言:『造此偷婆何為高廣?』即夜以一鈴懸於佛圖竿,尋發誓願:『若我後生在在處處,聲響清徹上徹梵天,遭遇彼聖得盡諸漏,於弟子中聲響清徹。』緣昔吐言嫌寺廣大,由此果報受身極小;復以鳴鈴懸寺上,蒙此果報得致妙聲。」

16.
[] ādhyātmaṃ ca prajānāti bahirdhā ca vipaśyati |
sa tu nihsaraṇaprajño na vai ghoṣeṇa nīyate ||
[] If one has a thorough knowledge of the inner (qualities), and has seen the outer (perfections), a sage who knows the way to salvation, let him be candid in his language.
[] 內有而所知,外有而所見,彼有其明智,不隨聲而住。
[梵文分析]
ādhyātmaṃ ca prajānāti bahirdhā ca vipaśyati |
內 與 知 外 與 見
sa tu nihsaraṇaprajño na vai ghoṣeṇa nīyate ||
彼 然 出離慧 不 實 聲 所引
若於內了知,於外亦能見;彼有出離慧,非音聲所引。
[出曜經] 內有所知,外有所見,彼有朗智,不隨聲往。
內既知之者,自觀己身內無所有,若好悉能分別。內自知者,知內六根。是故說:內自知之也。
外有所見者,便觀外身一一分別,若見剝割斫刺亦無所覺,解知虛詐。又言外有所見者,外見六入。是故說:外有所見也。
彼有朗智者,分別內外身,一一思惟善察無滯,解知所有,以智觀之悉無所有,是故說:彼有朗智也。
不隨聲往者,人之聲響,亂人善念之原首,彼入定者,外聲不入內亂不出,解知彼聲猶如空等。是故說:不隨聲往也。了知四偈,義各如是。

17.
[] bahu śṛṇoti śrotreṇa bahū paśyati cakṣuṣā |
na tad dṛṣṭaṃ śrutaṃ dhīraḥ sarvaṃ śraddhātum arhati ||
śrotreṇa śrūyate bahu dṛśyate bahu cakṣuṣā |
na tad dṛṣṭaṃ śrutaṃ dhīraḥ sarvaṃ śraddhātum arhati ||
[] Though the ear hears much and the eye sees many things, all they who do hear and see the doctrine, do not believe.
[] 耳識多所聞,眼識多所見,聞見不牢固,事由義析理。
[梵文分析]
bahu śṛṇoti śrotreṇa bahū paśyati cakṣuṣā |
多 聞 耳 多 見 眼
na tad dṛṣṭaṃ śrutaṃ dhīraḥ sarvaṃ śraddhātum arhati ||
不 彼 見 聞 智者 一切 信 應
耳識多所聞,眼識多所見,智者不應信,彼一切聞見。
[出曜經] 耳識多所聞,眼識多所見,聞見不牢固,事由義析理。
耳識多所聞者,或聞佛經,或外道異學、歌詠詩誦,好者便受、惡者捨離,是故說:耳識多所聞也。
眼識多所見者,眼識亦多所見,若好若醜善色惡色,是故說:眼識多所見也。
聞見不牢固,事由義折理者,若見聞念知盡能了別,見當說見聞當說聞,是故說:聞見不牢固,事由義折理也。

18.
[] vijñānasārāṇi subhāṣitāni jñātaṃ śrutaṃ caiva samādhisāram |
na tasya vijñānaśrutaṃ mahārthaṃ yaḥ sāhaso bhavati naraḥ pramattaḥ ||
[] Though a man has inwardly digested the well-spoken words he has heard, and has acquired the essence of meditation, if he acts corruptly his hearing and understanding will avail him nothing.
[] 智牢善說快,聞知定意快,彼不用智定,速行放逸者。
[梵文分析]
vijñāna-sārāṇi subhāṣitāni jñātaṃ śrutaṃ ca eva samādhi-sāram |
識 實 善說 知 聞 與 實 定 實
na tasya vijñāna-śrutaṃ mahā-arthaṃ yaḥ sāhaso bhavati naraḥ pramattaḥ ||
不 彼 知 聞 大 義 若 粗暴 是 人 放逸
聞善說,知心要與三昧之堅實,若行放逸令粗暴,其聞及知無大義。
[出曜經] 智牢善說快,聞知定意快,彼不用知定,速行放逸者。
智牢善說快者,彼善思惟、言不錯亂,承受不忘失則應行此行,是故說:智牢善說快也。
聞知定意快者,皆由聞故然後得定,已得定意所適無礙,是故說:聞知定意快也。
彼不用知定,速行放逸者,放逸之人轉能行惡,不顧後緣不念後世,猶如以穀子投火,欲望苗幹者,事終不然。猶如小塊塞江,欲以止流者,終不可得。放逸之人意行暴虐,欲求毫釐善者,吾亦不見。是故說:彼不用知定,速行放逸者也。

19.
[] dharme tu ye hy āryanivedite ratās tadā carante vacasā yadāhuḥ |
te kṣāntisauratyasamādhigocarāḥ śrutasya buddher api sāram adhyaguḥ ||
[] They who delight in the law taught by the elect, who follow it in body and speech, who delight in the society of the patient, who control their senses, they will obtain the reward of hearing and of understanding.
[] 賢聖樂於法,所行應於口,以忍思惟空,聞意則牢固。
[梵文分析]
dharme tu ye hy ārya-nivedite ratās tadā carante vacasā yadā āhuḥ |
法 然 若 實 聖 所說 樂 則 行 言 當 說
te kṣānti-sauratya-samādhi-gocarāḥ śrutasya buddher api sāram adhyaguḥ ||
彼 忍 樂 定 所行 聞 覺 縱使 實 得(aor.)
若樂聖者所說法,則行如言所說,彼樂於忍、定、所行(護根門),其聞知能得實。
[出曜經] 賢聖樂於法,所行應於口,以忍思惟定,聞意則牢固。
賢聖樂於法者,樂應賢聖法,未始去離終已翫習意無厭足,皆是諸佛賢聖之所演說,是故說:賢聖樂於法也。
所行應於口者,行如禁法無所違失,是故說:所行應於口也。
以忍思惟定者,受人教誡一心奉行,不興憎嫉彼此之心,聞其善言甘心稟受,晝夜誦習不離定意,是故說:以忍思惟定也。
聞意則牢固者,佛所說法,從初至竟上中下義,終日諷誦初不忘失,是故說:聞意則牢固也。