2012年11月23日 星期五

集論12--三法品-1.九門-5何建立-行蘊-餘心所


子二、隨別解釋前所標法(分二科)丑一、初辨與心相應行蘊(分三科)寅一、列五十三心所別名 
何等名為餘心所法?謂作意、觸、欲、勝解、念、三摩地、慧、信、慚、愧,無貪、無瞋、無癡,勤、安、不放逸、捨、不害,貪、瞋、慢,無明、疑、薩迦耶見、邊執見,見取、戒禁取、邪見,忿恨、覆、惱、嫉、慳、誑諂、憍、害、無慚、無愧,惛沈、掉舉、不信、懈怠、放逸、忘念、不正知、散亂,睡眠、惡作、尋、伺。te punaḥ katame / manaskāraḥ sparśaḥ cchando 'dhimokṣaḥ smṛtiḥ samādhiḥ prajñā śraddhā hīra-patrāpyamālobho 'dveṣo 'mohoḥ vīryaṃ praśrabdhir apramāda upekṣā apristhitā rāgaḥ pratigho māno 'vidyā vicikitsā satkāyadṛṣṭir antaragrāhadṛṣṭir dṛṣṭiparāmarśaḥ śīlavṛtaparāmarśaḥ mithyādṛṣṭi krodha upanāhaḥ mrakṣaḥ pradāśaḥ īrṣyāḥ mātsaryaṃ śāṭhyaṃ mado vihinsā āhrikyam anapatrāpyaṃ styānam auddhatyaṃ āśraddhyaṃ kausīdyaṃ pramādo muṣitasmṛtitāsaṃprajanyaṃ vikṣepo middhaṃ kaukṛtyaṃ vitarko vicāraś ca //