2012年11月12日 星期一

阿毘達磨俱舍論卷第二十三


3.4 別相念住
[] 說入修二法門已,由此二法門。
[] 如是已說入修二門,由此二門,心便得定。(ukte dve avatāramukhe /)

[] 若已得三摩提,偈曰:修觀已成就 方修四念處
[] 心得定已,復何所修?頌曰:依已修成止 為觀修念住 (tābhyāṃ tu samādhilabdhā niṣpannaśamathaḥ kuryāt smṛtyupasthānabhāvanām /)

3.4.1 做為四念住修習的自共相觀
[] 釋曰:為成就四諦觀故,次說修四念處。
[] 論曰:依已修成滿勝奢摩他,為毗缽舍那修四念住。(vipaśyanāyāḥ saṃpādanārtham /)

[] 何以故?四念處通攝一切法故,能對治四倒故。

[] 云何作四念處觀?偈曰:身受及心法 由簡擇二相
[] 如何修習四念住耶?[頌曰:以自相共相 觀身受心法] (kathaṃ ca punaḥ kuryāt / kāyavicittadharmāṇāṃ dvilakṣaṇaparīkṣaṇāt //)

[] 釋曰:先由別、通相簡擇身,次簡擇受、心、法。
[] 謂以自、共相觀身、受、心、法。(kāyaṃ svasāmānyalakṣaṇābhyāṃ parīkṣate /)

3.4.1.1 自相觀
[] 別相者:是彼各各自性。
[] 身、受、心、法各別自性,名為自相。(vedanāṃ cittaṃ dharmāś ca /)

3.4.1.2 共相觀
[] 通相者:譬如一切有為以無常為相,一切有流以苦為相,一切法以無我空為相。
[] 一切有為皆非常性,一切有漏皆是苦性,及一切法空非我性名為共相。(svabhāva evaiṣāṃ svalakṣaṇam / sāmānyalakṣaṇaṃ tu anityatā saṃskṛtānāṃ duḥkhatā sāsravāṇāṃ śunyatā 'nātmate sarvadharmāṇām /)

3.4.1.3 身、受、心法的自相
[] 復次,身有何別相?四大、四大所造為相。
[] 身自性者:大種、造色。(kāyasya punaḥ kaḥ svabhāvaḥ / bhūtabhautikatvam /)

[] 受、心自性如自名顯。

[] 異前三名法。
[] 法自性者,除三餘法。(dharmās tribhyo 'nye /)

3.4.1.4 念住的成滿
[] 復次,彼說:若人正入修觀,觀身由鄰虛分及剎那滅正見,如此身念處得成。
[] 傳說:在定以極微剎那各別觀身,名身念住滿。(sāmāhitasya kila kāyaṃ paramāṇuśaḥ kṣaṇikataś ca paśyataḥ kāyasmṛtyupasthāṇaṃ niṣpannaṃ bhavati /)

[] 餘念處亦爾。
[] 餘三滿相如應當知。

3.4.2 四念住的體
[] 復次,念處復有何性?
[] 何等名為四念住體?(atha smṛtyupasthānānāṃ kaḥ svabhāvaḥ /)

[] 念處有三:謂自性念處、相應念處、境界念處。
[] 此四念住體各有三:自性、相雜、所緣別故。(trividhasmṛtyupasthānaṃ svabhāvasaṃsargālambanasmṛtyupasthānam /)

3.4.2.1 三種念住
[] 此中,自性念處者:偈曰:性慧
[] 自性念住以慧為體。[頌曰:自性] (tatra svabhāvasmṛtyupasthānam / prajñā)

[] 釋曰:是何慧?(kīdṛśī prajñā /)

[] 偈曰:聞思修
[] 自性念住以慧為體。[頌曰:聞等慧] (śrutādimayī)

[] 釋曰:聞、思、修三慧,是自性念處故,約慧念處成三。
[] 此慧有三種:謂聞等所成,即此亦名三種念住。(śrutamayī cintāmayī bhāvanāmayī ca / trividhāni smṛtyupasthānāni śrutacintābhāvanāmayāni /)

[] 偈曰:餘相應境故
[] [頌曰:餘相雜所緣] (anye saṃsargālambanāḥ)

[] 釋曰:所餘諸法若與慧共生,說名相應念處。
[] 相雜念住以慧所餘俱有為體。(anye tatsahabhuvo dharmāḥ saṃsargasmṛtyupasthānam /)

[] 與自性念處相應故,能緣境界念處故,是二念處境界,說名境界念處。
[] 所緣念住以慧所緣諸法為體。(tadālambanā ālambanasmṛtyupasthānam /)

3.4.2.2 自性念住的體慧之根據
[] 自性念處是慧。云何可知?
[] 寧知自性是慧?非餘?(svabhāvasmṛtyupasthānaṃ prajñeti / kuta eva tat /)

[] 於身,觀身別、通身相,名身念處。由此經言故。
[] 經說:於身住,循身觀,名身念住,餘三亦然。("kāme kāyānupaśyanā smṛtyupasthānam" iti vacanāt /)

[] 何法名觀?智慧。
[] 諸循觀名,唯目慧體。(kā punar anupaśyatā /prajñā /)

[] 何以故?若人有慧於內身中,能觀通、別二相故。
[] 非慧無有循觀用故。(tayā hi tadvān anupaśyaḥ kriyate /)

(yataś cokta "madhyātmaṃ kāye kāyānupaśyī viharatī"ti/ anupaśyam asyāsti darśanam ity anupaśyī/ kāye 'nupaśyī kāyānupaśyī /)

3.4.3 把慧稱作念住的原因
[] 云何說慧為念處?
[] 何緣於慧立念住名?(kasmāt prajñā smṛtyupasthānam ity uktā bhagavatā /)

3.4.3.1 毘婆沙師說
[] 毗婆沙師說:由念多故,說名念處。
[] 毗婆沙師說:此品念增故。(smṛtyudrekatvād iti vaibhāṣikāḥ /)

[] 義判云:由念力安立成就。
[] 是念力持慧得轉義。(smṛtibalādhānavṛttitvād iti yo 'rthaḥ /)

[] 譬如破木堅持於楔。
[] 如斧破木,由楔力持。(dārūpāṭana kīlasaṃdhāraṇavat /)

3.4.3.2 論主的正意
[] 若執如此,是義可然。由慧,念得住故;慧名念,如所見不忘故。
[] 理實應言:慧令念住。是故於慧,立念住名;隨慧所觀,能明記故。(evaṃ tu yujyate / smṛtir anayopatiṣṭhata iti smṛtyupasthānaṃ prajñā yathā adṛṣṭasyābhilapanāt /)

[] 如淨命阿尼婁馱說:此觀行人若住觀中,觀身別、通二相,念緣身為境即生、住、長。
[] 由此無滅作如是言:若有能於身住,循身觀,緣身,念得住,乃至廣說。(tadyathā hy uktam āyuṣmatā aniruddhena "tasya kāye kāyānupaśiyano viharataḥ kāyālambanānusmṛtistiṣṭhati saṃtiṣṭhata" iti vistaraḥ /)

[] 佛、世尊自說:觀行人若住觀中,觀身別、通二相,念住不忘。
[] 世尊亦說:若有於身住,循身觀者,念便住不謬。(bhagāvatā 'pi coktaṃ "tasya kāye kāyānupaśiyano viharata upasthitā smṛtir bhavaty asaṃmūḍhe"ti /)

[] 由此經故,知慧是自性念處。

3.4.3.3 通經
[] 是處,說如此義:比丘!是四種念處,云何生集?云何滅離?
[] 然,有經言:此四念住由何故集?由何故滅?(yatra tūktaṃ "kathaṃ bhikṣavaś caturṇāṃ smṛtyupasthānānāṃ samudayaś ca bhavaty astaṃgamaś ca /)

[] 是食生集,即是身生集。
[] 食、觸、名色、作意集故,如次令身、受、心、法集。(āharasamudayāt kāyasya samudayo bhavaty)

[] 是食滅離,即是身滅離。
[] 食、觸、名色、作意滅故,如次令身、受、心、法滅。(āhāranirodhāt kāyasyāstaṃgama"ity)

[] 此經但說境界念處,於中念止住故。
[] 應知彼說所緣念住,以念於彼得安住故。(atrālambanam eva smṛtyupasthānam uktam / smṛtir atropatiṣṭhata iti kṛtvā /)

3.4.4 念住的十二種別
[] 如境界,彼名亦如此,由緣自、他及二相續為境界故。
[] 又念住別名,隨所緣緣自、他、俱相續異故。(yathālambanaṃ caiṣāṃ nāma svaparobhayasaṃtatyālambanatvāt)

[] 四念處各有三種。
[] 一一念住各有三種。(pratyekam eṣāṃ traividhyam /)

3.4.5 四念住的說示次第
[] 偈曰:次第如生
[] [頌曰:說次第隨生] (kramaḥ / yathotpatti)

[] 釋曰:彼次第隨生,生云何如此?
[] 此四念住說次隨生,生復何緣次第如是?(kasmāt punar evam utpattiḥ /)

[] 如粗先觀察故,由身是粗,愛欲依止。
[] 隨境粗者應先觀故,或諸欲貪於身處轉,故四念住觀身在初。(audārikasya pūrvaṃ darśanāt /yato vā kāmarāgasya kāyo 'dhaṣṭhānaṃ)

[] 此由受愛欲,此由心不調伏,此由惑不滅,故立次第。
[] 然貪於身由欣樂受,欣樂於受由心不調,心之不調由惑未斷,故觀受等如是次第。(sa ca vedanā 'bhilāṣāt sa ca cittasyādāntatvāt tatkleśāprahāṇād iti vaibhāṣikāḥ /)

3.4.6 四念住的對治和數
[] 偈曰:四 對治倒等故
[] [頌曰:治倒故唯四] (catuṣkaṃ tu viparyāsavipakṣataḥ //)

[] 釋曰:能對治淨、樂、常、我,是故說念處次第有四,不增、不減。
[] 此四念住如次治彼淨、樂、常、我四種顛倒,故唯有四,不增、不滅。
(śucisukhanityātmaviparyāsanāṃ caturṇāṃ pratipakṣeṇa catvāri smṛtyupasthā nāny uktāni yathākramaṃ nādhikanyūnāni)

3.4.7 四念住的雜緣不雜緣分別
[] 此四念處中,前三境界無相雜;第四有二種。
[] 四中三種唯不雜緣;第四所緣通雜、不雜。(evaṃ ca trīṇy asaṃbhinnālambanāni caturtham ubhayathā /)

[] 若但見法境界,則不相雜,譬如身等。
[] 若唯觀法,名不雜緣。(yadi dharmān eva paśyaty asaṃbhinnālambanam /)

[] 若通觀,二、三、四同一道理,同一境界,此則相雜。
[] 若於身等,二、三或四,總而觀察,名為雜緣。(atha kāyādīnāṃ dve trīṇi catvāri vā samastāni paśyati saṃbhinnālambanam /)

3.5 總相念住
[] 如此數數修習身等為境四種念處已。
[] 如是熟修雜緣身等法念住已,復何所修?(evaṃ kāyādyālambanāni smṛtyupasthānāny abhyasya)

[] 偈曰:此人法念中 總攝境界住 觀法無常苦 空無我相故
[] 頌曰:彼居法念住 總觀四所緣 修非常及苦 空非我行相
(sa dharmasmṛtyupasthāne samastālambane sthitaḥ / ānatyaduḥkhataḥ śūnyānātmatas tān vipaśyati)

[] 釋曰:此修觀人住相雜境界,於法念處中,一切身等四法,總攝為一境,由四相觀察。
[] 論曰:彼觀行者居緣總雜法念住中,總觀所緣身等四境,修四行相。(saṃbhinnālambane dharmasmṛtyupasthāne sthitas tān kāyādīn sarvān abhisamasya caturbhir ākāraiḥ paśyati /)

[] 謂無常相、苦相、空相、無我相。
[] 所謂非常、苦、空、非我。(anityato duḥkhataḥ śūnyato 'nātmataś ca /)

3.6 四善根
[] 修此觀已,生何善根?

[] 偈曰:從此暖行生
[] [頌曰:從此生煖法] (tat ūṣmagatotpattiḥ)

3.6.1 煖法煖善根
3.6.1.1 釋名
[] 釋曰:從此法念處,如此次第數數修習,至最上上品。
[] 論曰:修習總緣共相法念住,漸次成熟,乃至上上品。(tasmād dharmasmṛtyupasthānād evam abhyastāt krameṇa)

[] 有善根名暖行即生起。是如暖行名暖行。
[] 從此念住後,有順決擇分初善根生,名為煖法。(ūṣmagataṃ nāma kuśāmūlam utpadyate /)

[] 是能燒惑薪,四聖道火前起相故,故說名暖。
[] 此法如煖立煖法名,是能燒惑薪,聖道火前相,如火前相,故名為煖。(ūsmagatam ivoṣmagatam / kleśendhanadahanasyāryamārgāgneḥ pūrva rūpatvāt /)

3.6.1.2 煖善根的觀察和修相(特別是十六行相)
[] 偈曰:具四諦為境
[] [頌曰:具觀四聖諦 ] (tac catuḥsatyagocaram /)

[] 釋曰:此暖善根由位長故,具緣四諦為境。
[] 此煖善根分位長故,能具觀察四聖諦境。(tadūṣmagataṃ prākarṣikatvāc catuḥsatyālambanam/)

[] [偈曰:有十六種行]
[] [頌曰:修十六行相] (ṣoḍaśākāram)

[] 有十六行,以四相觀苦:謂無常、苦、空、無我。
[] 及能具修十六行相,觀苦聖諦修四行相:一非常、二苦、三空、四非我。(duḥkhaṃ caturbhir ākāraiḥ paśyaty anityato duḥkhatḥ śūnyato 'nātmataś ca /)

[] 以四相觀集:謂因、集、生、緣。
[] 觀集聖諦修四行相:一因、二集、三生、四緣。(samudayaṃ caturbhir hetutaḥ samudayataḥ prabhavataḥ pratyayataś ca /)

[] 以四相觀滅:謂滅、靜、妙、離。
[] 觀滅聖諦修四行相:一滅、二靜、三妙、四離。(nirodhaṃ caturbhiḥ nirodhataḥ śāntataḥ praṇītato niḥsaraṇataś ca /)

[] 以四相觀道:謂道、如、行、出。
[] 觀道聖諦修四行相:一道、二如、三行、四出。(mārgaṃ caturbhir mārgato nyāyataḥ pratipattito nairyāṇikataś ca /)

[] 十六行差別後當說,如於暖行前亦如此。
[] 此相差別如後當辯。(eṣāṃ tu viśeṣaṇam paścād vakṣayāmaḥ /)

3.6.2 頂法
3.6.2.1 釋名
[] 偈曰:從暖頂
[] [頌曰:次生頂] (ūṣmabhyo mūrdhānaḥ)

[] 釋曰:是暖由軟、中、上品次第增長,從暖上上品,有善根名頂即生起。
[] 此煖善根下、中、上品漸次增長,成滿時有善根生,名為頂法。(mṛdumadhyādhimātrakramābhivṛddhebhya ūṣmabhyo mūrdhāna utpadyante/)

[] [偈曰:亦爾]
[] [頌曰:亦然] (te 'pi tādṛśāḥ //)

[] 此善根應知如暖,具緣四諦為境,有十六行。(yādṛśā ūsmāṇaś catuḥsatyālambanāḥ ṣoḍaśākārāś ca /)

[] 由是最上上品勝彼,故立別名。由是善法頂故,故說名頂
[] 此轉勝故,更立異名。動善根中此法最勝,如人頂故,名為頂法。(utkṛṣṭataratvāt tu nāmāntaraṃ calakuśalamūlamūrdhatvāt mūrdhānaḥ /)

3.6.2.2 別釋
[] 何以故?從此有墮、有過故。
[] 或由此是進、退兩際,如山頂故,說名為頂。(ebhyo hi pāto 'tikramo vā /)

[] 此亦如煖,具觀四諦及能具修十六行相。

3.6.2.3 其功用
[] 偈曰:於二由法念 安相
[] [頌曰:如是二善根 皆初法] (ubhayākaraṇaṃ dharmeṇa)

[] 釋曰:於暖、頂二善根中,由法念處安相。
[] 如是煖、頂二種善根,初定足時唯法念住。(eṣāṃ punar ubhayeṣam ūsmagatam ūrdhnāṃ dharmasmṛtyupasthānenākaraṇam /)

[] 何法名安相?於四諦,初安立十六相。
[] 以何義故名初安足?謂隨何善根以十六行相最初遊踐四聖諦跡。(kim idam ākaraṇam / satyeṣv akārāṇāṃ prathamato vinyasanam /)

3.6.2.4 初安足和增進之時
[] 偈曰:長由餘
[] [頌曰:後四] (anyair api tu vardhanam /)

[] 釋曰:此二善根已生,更修四念處故得增長。
[] 後增進時具四念住。(caturbhir api smṛtyupasthānair eṣāṃ vardhanam /)

[] 若人增長已,於前所得無復現前,由不恭敬故。
[] 諸先所得,後不現前,於彼不生欽重心故。(vivardhayataḥ pūrvapratilabdhānāmaṃ saṃmukhībhābo 'bahumānatvāt /)

3.6.3 忍法
[] 偈曰:從彼忍
[] [頌曰:次忍唯法念] (tebhyaḥ kṣāntiḥ)

[] 釋曰:從軟、中、上次第增長頂善根,忍善根得生。
[] 此頂善根下、中、上品漸次增長,至成滿時,有善根生名為忍法。(mṛdumadhyādhimātrakramābhivṛddhebhyaḥ punar utpadyate)

[] 最極能忍四聖諦理故,無退墮故。
[] 於四諦理能忍可中,此最勝故;又此位忍無退墮故,名為忍法。(adhimātrasya kṣamaṇād aparihāṇitaḥ /)

[] 此忍善根安足增進皆法念住,與前有別。

3.6.3.1 忍法的下中二品之用
[] 此忍亦有三種:謂軟、中、上。
[] 然此忍法有下、中、上。(sā 'pi triprakārā mṛdvī madhyā 'dhimātrā ca /)

[] 此中,偈曰:二忍 同彼
[] [頌曰:下中品同頂] (dvidhā tadvat)

[] 釋曰:如前說頂,軟、中二忍亦爾,由安相故。
[] 下、中二品與頂法同:謂具觀察四聖諦境及能具修十六行相。(yathā mūrdhāna uktāḥ evaṃ mṛdumadhye kṣāntī tathaivākaraṇāt /)

[] 一切忍,偈曰:法念長(vivardhane tv ayaṃ viśeṣaḥ / sarvasyāḥ kṣāntyā dharmeṇa vardhanam)

[] 釋曰:是三品忍同用法念處為增長,不由餘念處。(smṛtyupasthānenaiva nānyena /)

3.6.3.2 上品忍之用
[] 偈曰:欲界苦 為境增上品
[] [頌曰:上唯觀欲苦] (kāmāptaduḥkhaviṣayā tv adhimātrā)

[] 釋曰:是最上品忍為引世第一法故,故緣欲界苦起。
[] 上品有異,唯觀欲苦,與世第一相鄰接故。(kṣāntir iti varttate / agradharmasaṃśleṣādasau kāmāvacaraduḥkhālambanaiva /)

3.6.3.3 准說
[] 是故暖等善根緣三界苦等為境,此義自成,由不說決定義故。
[] 由此義准煖等善根皆能具緣三界苦等,義已成立,無簡別故。(ata evoṣmagatādīnāṃ traidhātukaduḥkhādyālambanatvasiddhir niyamāvacanāt /)

3.6.3.4 中忍位的減緣減行
[] 是時能滅色界、無色界,對治一一諦相境界。
[] 謂瑜伽師於色、無色對治道等,一一聖諦行相所緣,漸減、漸略。(yadā kila rūpārupyapratipakṣādyekaikasatyālambanāpahāsena)

[] 乃至由二剎那心,思惟欲界苦,如此一切說名中忍。
[] 乃至但有二念,作意思惟欲界苦聖諦境,齊此以前名中忍位。(yāvat kāvāvacaram eva duḥkhaṃ dvābhyāṃ kṣaṇābhyāṃ manasi karoty eṣā sarvaiva madhyā kṣāntir)

3.6.3.5 上品忍
[] 若一剎那緣欲界苦為境,此名上品忍。
[] 從此位無間起勝善根,一行、一剎那,名上品忍。(yadaikameva kṣaṇaṃ tadadhimātreti /)

3.6.4 世第一法
3.6.4.1 釋名
[] 偈曰:一念
[] [頌曰:一行一剎那] kṣaṇaṃ ca sā /)

[] 釋曰:此上品忍但一剎那,無長時。
[] 此善根起,不相續故,上品忍無間生世第一法。(kṣaṇikā cāsau na prākarṣikī /)

[] 偈曰:世第一亦爾
[] [頌曰:世第一亦然] (tathāgradharmāḥ)

[] 釋曰:如上品忍緣欲界苦為境,一相一剎那,世第一法亦爾。緣欲界苦為境,一相一剎那。
[] 如上品忍緣欲苦諦,修一行相,唯一剎那。(yathaivādhimātrā kṣāntiḥ / te 'pi hi kāmāvacaraduḥkhālambanāḥ kṣaṇikāś ca)

[] 此法是世間法,由有流故。
[] 此有漏故,名為世間。 (laukikāś caite 'grāś ca dharmāḥ /)

[] 於世間法中最勝故,說世第一勝者。
[] 是最勝故,名為第一。此有漏法世間中勝,是故名為世第一法。(sarvalaukikaśreṣṭhatvād iti laukikāgradharmāḥ /)

[] 離同類因,由此功力能引聖道故。
[] 有士用力,離同類因,引聖道生,故名最勝。(vinā sabhāgahetunā mārgasya tatpuruṣakāreṇākarṣaṇāt /)

3.6.5 四善根之體
[] 是故暖等念處為性故,同是慧性。
[] 如是煖等四種善根念住性故,皆慧為體。(ta eta ūṣmagatādayaḥ smṛtyupasthānasvabhāvatvāt prajñātmakā ucyante /)

[] 偈曰:諸五陰
[] [頌曰:皆慧五] (sarve tu pañcaskandhāḥ)

[] 釋曰:是一切皆以五陰為性,由攝伴類故。
[] 若并助伴皆五蘊性。(saparivāragrahaṇāt /)

[] [偈曰:離至]
[] [頌曰:除得] (vināptibhiḥ //)

[] 但離至得,至得非暖等所攝。
[] 然除彼得。(prāptayo noṣmagatādibhiḥ saṃgṛhyante /)

[] 何以故?勿聖人由現前至得故,更現前暖等善根。
[] 勿諸聖者煖等善根重現前故。(mā bhūd āryasya tatsaṃmukhībhāvād ūṣmagatādīnāṃ saṃmukhībhāva iti /)

3.7 有關四善根的行修、得修
3.7.1 煖位之念住和行相的行修、得修
[] 此中緣三諦為境,暖位安相中修法念處現在,同類四。
[] 此中煖法初安足時,緣三諦、法念住現在,修未來四。隨一行相現在,修未來四。(tatra trisatyālambanoṣmagatākaraṇe dharmasmṛtyupasthānaṃ pratyutpannam anāgatāni catvāri bhāvyante /)

[] 若緣滅諦為境,此有二種。
[] 緣滅諦法、念住現在,修未來一。隨一行相現在,修未來四。(nirodhasatyālambane tad evobhayathā /)

[] 一切中諸行同類,若於增長中,四念處現世修隨一,未來具四。
[] 由此種性先未曾得,要同分者方能修故。後增進時,緣三諦,隨一念住現在,修未來四。隨一行相現在,修未來十六。(sarvatrākārāḥ sabhāgāḥ / vivardhane caturṇām anyatamadanāgatāni catvāri /)

[] 若緣滅為境,增長中但修最後念處,同類四。
[] 緣滅諦、法念住現在,修未來四。隨一行相現在,修未來十六。(tatraiva nirodhālambane 'ntyam anāgatāni catvāri ākārāḥ sarve /)

[] 復修四念處及一切行,由已得性。
[] 由此種性先已曾得,不同分者亦能修故。(labdhatvād gotrāṇām /)

3.7.2 頂法的行修、得修
[] 若安相於頂中,雖緣四諦,修最後念處。
[] 頂初安足緣四諦、法念住現在,修未來四。隨一行相現在,修未來十六。(mūrdhākaraṇe catuḥsatyālambane 'pi nirodhālambanavardhane cāntyam anāgatāni catvāri ākārāḥ sarve /)

[] 緣滅諦增長中,但修最後念處,未來具四及一切行。
[] [緣滅諦、法念住現在,修未來四。隨一行相現在,修未來十六。]

[] 若緣三諦增長中,四念處現世修隨一,未來具四及一切行。
[] 後增進時,緣三諦,隨一念住現在,修未來四。隨一行相現在,修未來十六。(trisatyālambanavardhane caturṇām anyatamadanāgatānicatvāri ākārāh sarve /)

3.7.3 忍位的行修、得修
[] 若安相於忍中,於一切位中,修最後念處,未來具四及一切行。
[] 忍初安足及後增進,緣四諦、法念住現在,修未來四。隨一行相現在,修未來十六。(kṣāntīnāṃ sarvatra cāntyam / anāgatāni catvāri ākārāḥ sarve /)

[] 然於增進略所緣時,隨略彼所緣,不修彼行相。

3.7.4 世第一法的行修、得修
[] 若安相於世第一中,但修最後念處,未來具四、行亦四。
[] 世第一法緣欲苦諦、法念住現在,修未來四。隨一行相現在,修未來四。(agradharmeṣv antyamanāgatāni catvāri ākārāś catvāra eva /)

[] 由無後分故,由似見道故。
[] 無異分故,似見道故。(anyābhāvād darśanamārgasādṛśyāc ca /)

3.8 四善根的諸門分別
[] 已辯所生善根相體。今次應辯此差別義。

[] 偈曰:如此決擇分 能四
[] [頌曰:此順決擇分 四皆] (iti nirvedhabhāgīyaṃ caturdhā)

3.8.1 順抉擇分
[] 釋曰:如此有四種決擇分能善根:謂暖、頂、忍、世第一。
[] 論曰:此煖、頂、忍、世第一法,四殊勝善根,名順決擇分。(ity etāni catvāri nirvedhabhāgīyāni kuśalamūlāni yadutoṣmagataṃ mūrdhānaḥ kṣāntayo 'gradharmāś ca /)

3.8.1.1 釋名
[] 於四中,前二是軟品。動故,由有退墮故;忍是中品;世第一是上品。(eṣāṃ dve mṛdūnī calatvāt parihāṇitaḥ kṣāntayo madhyamagradharmā adhimātram /)

[] 決擇分能有何義?決以無疑為義,擇以分別法相為義。
[] 依何義建立順決擇分名?決謂決斷,擇謂簡擇。(nirvedhabhāgīyānīti ko 'rthaḥ / vidhavibhāge /)

[] 此二即是聖道義。由聖道能滅一切疑故,能分別四聖諦相故。謂此法是苦。乃至此法是道。
[] 決斷簡擇謂諸聖道。以諸聖道能斷疑故,及能分別四諦相故。(niścito vedhā nirvedhaḥ āryamārgas tena vicikitsā prahāṇāt satyānāṃ ca vibhajanād idaṃ duḥkham ayaṃ yāvat mārga iti)

[] 是故一切聖道,名決擇。

[] 分者:於見道中,隨約一道故名分。
[] 分:謂分段。此言意顯所順唯是見道一分,決擇之分故得決擇分名。(tasya bhāgo darśanamārgaikadeśaḥ /)

[] 若法能引此令生,說名決擇分能善根。
[] 此四為緣,引決擇分。順益彼故,得順彼名,故此名為順決擇分。(tasyāvāhakatvena hitatvān nirvedhabhāgīyāni / tac caitac caturvidham api nirvedhabhāgīyam)

3.8.2 四慧分別
[] 偈曰:修慧類
[] [頌曰:修所成] (bhāvanām ayam /)

[] 釋曰:此四皆屬修位,非聞、思位故。
[] 如是四種皆修所成,非聞、思所成,唯等引地故。(na śrutacintām ayam /)

[] 四中,前二是下品攝,以俱可動,猶可退故。

[] 忍中品攝,勝前二故。

[] 有世第一為其上故,世第一法獨是上品。

3.8.3 依地分別
[] 偈曰:未來中間定 地
[] [頌曰:六地] (anāgamyāntaradhyānabhūmikam)

[] 釋曰:未來定、中間定、四根本定,是此善根所依地,六地所攝故。
[] 此四善根皆依六地:謂四靜慮、未至、中間。(anāgamyaṃ dhyānāntaraṃ catvāri ca dhyānānyasya bhūmis tatsaṃgṛhītatvāt /)

[] 於下地無,以無定故。
[] 欲界中無,闕等引故。

[] 於上地無,由是見道伴類故,故於彼無。
[] 餘上地亦無,見道眷屬故。(nordhvaṃ darśanamārgaparivāratvāt /)

[] 不緣欲界故。
[] 又無色界心不緣欲界故。(tad abhāvaḥ kāmadhātvālambanatvāt /)

[] 此欲界應先知、先滅離故。
[] 欲界先應遍知、斷故。(tasya ca pūrvaparijñeyapraheyatvāt /)

[] 由此二地,互不具奢摩他、毗缽舍那故。

[] 此二是見道伴類,於二地無故。

[] 二地非決擇分能善根所依處。

3.8.3.1 作為因的四善根
[] 此四善根以色界中五陰為果報。
[] 此四善根能感色界五蘊異熟。(teṣāṃ rūpadhātau pañcaskandhako vipākaḥ /)

[] 但能圓滿,不能引生,由背憎生死起故。
[] 為圓滿因,不能牽引,憎背有故。(paripūrakāṇy eva nākṣepakāṇi / bhavadveṣitvāt /)

3.8.3.2 有關煖頂二法依地的異說
[] 偈曰:說二下地
[] [頌曰:二或七] (dve tvadho 'pi vā //)

[] 釋曰:大德瞿沙說:前二決擇分能善根以七地為依處,或依欲界地起。
[] 或聲為顯二,有異說:謂煖、頂二。尊者妙音說:依前六及欲七地。(vāśabdo matavikalpārthaḥ / bhadantaghoṣakasya tu dve prathame nirvedhabhāgīye saptabhūmike kāmāvacare api taḥ /)

3.8.4 四善根的依身依處
[] 是一切暖等四善根。偈曰:欲依三
[] [頌曰:依欲界身九] (sarvāṇy api tv etāni catvāri kāmāśrayāṇi)

[] 此四善根依欲身起,人、天九處除北俱盧。

3.8.4.1 初起和續起
[] 釋曰:前三於人道中,生於三洲。
[] 前三善根三洲初起。(trīṇi manuṣyeṣv evotpadyante / triṣu dvīpeṣu /)

[] 若先已生,於天道亦得現前。
[] 後生天處,亦續現前。(utpāditapūrvāṇāṃ tu deveṣu saṃmukhībhāvaḥ /)

[] 第四於天上亦得生。
[] 第四善根天處亦起,此無初後一剎那故。(caturthaṃ deveṣv api /)

3.8.4.2 四善根的依身和男女之別
[] 前三男、女二人得,依男、女身生。
[] 此四善根唯依男、女,前三男、女俱通得二。(trīṇi strīpuruṣā ubhayāśrayāṇi labhante /)

[] 偈曰:第一 女得由二依
[] [頌曰:三女男得二 第四女亦爾] (agradharmān dvacyāśrayān labhate 'ṅganā /)

[] 釋曰:若女人得世第一,必由二依方得。
[] 第四女身亦得二種。(agradharmās tu stryeva dvacyāśrayān labhate /)

[] 若男人得,但由男人依得。何以故?由先已得女人類,非擇滅故。
[] 依男唯得男身善根。已得女身,非擇滅故。(puruṣaḥ puruṣāśrayān eva / strītvasyāpratisaṃkhyānirodhalābhāt /)

3.8.5 四善根的捨
3.8.5.1 聖者和異生之捨
[] 云何捨決擇分能善根?(kathaṃ nirvedhabhāgīyānāṃ tyāgaḥ /)

[] 偈曰:由捨地聖捨
[] [頌曰:聖由失地捨] (bhūmityāgāt tyajaty āryas tāni)

[] 釋曰:隨所依地,聖人得此四善根。
[] 聖依此地,得此善根。(yadbhūmikāny anena pratilabdhāni bhavanti)

[] 若聖人捨此地,即捨此善根,不由別因捨地。
[] 失此地時,善根方捨。失地言顯遷生上地。(tāṃ bhūmi tyajann āryas tāny api tyajati nānyathā bhūmityāgaḥ punar bhūmisaṃcārāt /)

[] 云何由得度勝地故,不由餘因。偈曰:非聖捨由死
[] [頌曰:異生由命終] (anāryas tu mṛtyunā //)

[] 釋曰:若凡夫人必由捨聚同分,故捨。若有、若無得度勝地。
[] 異生於地若失、不失,但失眾同分,必捨此善根。(pṛthagjanas tu nikāyasabhāgatyāgenaiva tyajati satyasati vā bhūmisaṃcāre /)

3.8.5.2 四善根捨之別
[] 偈曰:初二由退捨
[] [頌曰:初二亦退捨] (ādye dveparihāṇyā ca)

[] 釋曰:前暖、頂二善根,凡夫人由退墮捨,及由死捨。
[] 初二善根亦由退捨,由死退捨,唯異生非聖。(tyajati mṛtyunā ca pṛthagjana eva /)

[] 聖人於二無退捨。
[] 由失地捨唯聖非異生。(āryasya tu nāsti tābhyāṃ parihāṇiḥ /)

[] 從忍及世第一,凡夫人亦不退。
[] 忍及世第一,異生亦無退。(kṣāntyagradharmābhyāṃ tu pṛthagjanasyāpi nāsti parihāṇiḥ /)

3.8.6 其他諸問題
3.8.6.1 依根本地得四善根
[] 偈曰:由本中見諦
[] [頌曰:依本必見諦] (maulestatraiva satyadṛk /)

[] 釋曰:若人依根本定生暖等善根,於今生若未見四諦,必見四諦。
[] 依根本地起煖等善根,彼於此生必定得見諦。(yo mauladhyānabhūmikāni nirvedhabhāgīyāny utpādayati satatraiva janmāti satyānyavaśyaṃ paśyati /)

[] 厭惡心極重故。
[] 厭生死心極猛利故。(tīvrasaṃvegatvāt /)

3.8.6.2 四善根和重得
[] 偈曰:退已得非先
[] [頌曰:捨已得非先] (apūrvāptir vihīneṣu)

[] 釋曰:若人退前二,後還得,是得未曾得,非得先所捨。
[] 若先捨已,後重得時,所得必非先之所捨。(yadā vihineṣu punar lābhobhavaty apūrvāṇy eva tadā labhyante na pūrvaṃ tyaktāni /)

[] 譬波羅提木叉護,非曾熟修,功用所成故
[] 如捨已重得別解脫律儀,以未曾熟修,大功用成故。(pratimokṣasaṃvaravad anucitayatnasādhyatvāt /)

3.8.6.3 經生者的四善根之得
[] 若位各有餘,從此餘更修接之。
[] 若先已得煖等善根,經生故捨。遇了分位善說法師便生頂等。(sati pratisīmādaiśike pareṇotpādayaty)

[] 若無,從根本修。
[] 若不遇者,還從本修。(asati mūlād eva /)

3.8.7 捨之體
[] 復次,如此違捨二退何法為性?偈曰:二退非至得
[] [頌曰:二捨性非得] (ete punar vihīniparihāṇī kiṃ svabhāve / hānī dve asamanvitiḥ //)

[] 釋曰:此二退以非至得為性。
[] 失退二捨非得為性。(ubhe apy ete asamanvāgamasvabhāve /)

[] 違退必由罪過成,捨退則不定。
[] 退必起過,失不必然。(parihāṇis tu doṣakṛtā nāvaśyaṃ vihāniḥ /)

3.9 四善根的功能
3.9.1 煖法的勝利
[] 得此善根有何勝利?頌曰:煖必至涅槃 頂終不斷善 忍不墮惡趣 第一入離生

[] 已得暖人,後若退墮,必定以涅槃為法。
[] 論曰:四善根中若得煖法,雖有退、斷善根,造無間業,墮惡趣等,而無久流轉,必至涅槃故。(guṇaviśeṣakṛtā ca sā / parihīṇo 'py ūṣmagatalābhī niyataṃ parinirvāṇadharmā bhavati /)

3.9.1.1 順解脫分的差別
[] 若爾,此暖與解脫分能善根何異?
[] 若爾,何殊順解脫分?(mokṣabhāgīyāt ko viśeṣaḥ /)

[] 由於見四諦位最近故,若無障礙。
[] 若無障礙,去見諦近,此與見道行相同故。(satyadarśanāsannataratvam asatyantarāye /)

[] 復次,偈曰:暖不受邪教
[] [頌曰:煖必至涅槃]

[] 釋曰:若已得暖人,後退於此位,能不受邪教。(parihīṇo 'pi mūrdhalābhī kuśalamūlāni na samucchinatti /)

3.9.2 頂法的勝利
[] 若不受邪教,暖頂何異?偈曰:頂不斷善根
[] [頌曰:頂終不斷善] (mūrdhalābhī na mūlacchit)

[] 釋曰:若已得頂人,後退於此位中,不能斷善根,有入惡道義,亦得起無間業。
[] 若得頂法,雖有退等而增,畢竟不斷善根。(apāyāṃs tu pāpādānantaryāṇy api kuryāt /)

3.9.3 忍法的勝利
[] 偈曰:忍不墮惡道
[] [頌曰:忍不墮惡趣] (kṣāntilābhyanapāyagaḥ /)

[] 若得忍時,雖命終,捨住異生位,而增,無退,不造無間,不墮惡趣。

[] 然頌但說:不墮惡趣言。義准已知,不造無間業,造無間業者必墮惡趣故。

[] 釋曰:若由捨退忍,無更入惡道義,由已遠離行惡道惑業故。
[] 忍位無退如前已辯,此位不墮諸惡趣者,已遠趣彼業煩惱故。(vihīnāyām api kṣāntau na punar apāyānyāti tadbhūmikakarmakleśadūrīkaraṇāt /)

3.9.3.1 忍位和非擇滅的得
[] 何以故?由得忍位,於道、雜生、依、止、有、惑所有別類,皆已得無生法。
[] 若至忍位,於少趣、生、處、身、有、惑中,得不生法故。(kṣāntilābhād eva hi gatiyonyupapattyāśrayāṣṭamādibhavakleśānāṃ keṣāṃ cid anutpattidharmatā pratilabhate /)

[] 謂惡趣。
[] 趣:謂諸惡趣。(apāyagatīnām)

[] 卵、溼雜生。
[] 生:謂卵、濕生。(aṇḍajasaṃs vedajayonyor)

[] 無想天、北鳩婁、大梵生。
[] 處:謂無想、北俱盧、大梵處。(asaṃjñisattvottarakurumahābrahmopapattināṃ)

[] 黃門、作黃門、二根身。
[] 身:謂扇遞、半擇迦、二形身。(śaṇḍhapaṇḍakobhayavyañjanāśrayāṇām)

[] 第八有。
[] 有:謂第八等有。(aṣṭamādibhavānāṃ)

[] 見、修所滅惑。
[] 惑:謂見所斷惑。(darśanaheyakleśānāṃ ca /)

[] 此無生法於軟位,何況於上?是彼無生如應得故。
[] 此於下位隨所應而得。(tāṃ tu yathāyogaṃ mṛdvadhimātrāyāṃ ca /)

[] 是故無入惡道義。
[] 謂於下忍得惡趣不生,所餘不生至上忍方得。(mṛdvacyām apāyagatīnām / adhimātrāyāmitar eṣām /)

3.9.4 世第一法的勝利
[] 偈曰:世第一離凡
[] [頌曰:第一入離生]

[] 得世第一法,雖住異生位,而能趣入正性離生。

[] 釋曰:若人得世第一善根,由退、死二捨,無有是處。
[] 頌雖不言離命終捨,既無間入正性離生,義准已成,無命終捨。

3.9.4.1 唯世第一入離生的原因
[] 此人於此位中,已得凡夫非擇滅,無更墮凡夫位義。
[] 何緣唯此能入離生?已得異生非擇滅故,能如無間道捨異生性故。

[] 何以故?離功用於第二剎那中,必証苦諦故。

3.10 四善根位的三乘轉根
[] 是暖等四善根,各有軟、中、上三品,即成三性,由聲聞等性差別故。
[] 此四善根各有三品,由聲聞等種性別故。(nirvedhabhāgīyāni trigotrāṇi śrāvakādigotrabhedāt)

3.10.1 聲聞種性的轉根
3.10.1.1 對佛善的可轉位
[] 隨何種性善根已生?彼可移轉向餘乘不?

[] 此中,偈曰:轉弟子性二 成佛
[] 頌曰:轉聲聞種性 二成佛 (tatra śiṣyagotrān nivartya dve buddhaḥ syāt)

[] 釋曰:轉此暖、頂二善根,從聲聞性生起,得成大正覺,有如此義。
[] 論曰:聲聞種性煖、頂已生,容可轉成無上正覺。(ūṣmagataṃ mūrdhānaṃ ca śrāvakagotrād utpannaṃ vyāvartya punar buddhaḥ syād ity asti saṃbhavaḥ /)

[] 若得忍已,則無此義。
[] 彼若得忍,無成佛理。(kṣāntau tu labdhāyāṃ nāsty eva saṃbhavaḥ /)

[] 何因故不得?彼說由已過度諸惡道生故。
[] 謂於惡趣已超越故。(kiṃ kāraṇam / apāyānāṃ kila vyāvṛttatvāt /)

[] 諸菩薩由化作他利益為自勝事,故意能往諸惡趣受生。
[] 菩提薩埵利物為懷,為化有情必往惡趣。(bodhisattvāś ca parahitakriyāpāratantryād apāyān apy avagāhanta iti /)

[] 此性不可迴轉,故無此義。
[] 彼忍種性不可迴轉,是故定無得成佛義。(tasyaiva tu gotrasyāvivartyatvād asaṃbhavaḥ /)

3.10.1.2 對獨覺乘的可轉位
[] 偈曰:轉三餘
[] [頌曰:三餘] (trīṇy apītaraḥ //)

[] 釋曰:從聲聞性,轉三決擇分能善根,成異大正覺,謂成獨覺。
[] 聲聞種性煖、頂、忍三,皆有可轉成獨覺義,在佛乘外,故說為餘。(vivartya syād iti vartate / trīṇy api nirvedhabhāgīyāni śrāvakagotrād vacyāvartya buddhādibhavaḥ syāt pratyekabuddha ity arthaḥ /)

3.10.2 獨覺佛種性的轉根
3.10.2.1 不可轉位
[] 獨覺性不可迴轉,何以故?偈曰:不求利他故 餘轉性不遮
[] [頌曰:麟角佛無轉] (pratyekabuddhagotrāṇi tu vyāvartayitum aśakyāni /)

[] 釋曰:若觀行人本發獨覺願,後入修觀,得暖、頂二善根。

[] 此善根則不可轉為菩薩善根。

[] 何以故?由彼不為利益他事故,發願修觀故。

[] 此二位雖復可轉,於彼無可轉義,以心願堅故。

[] 若轉作聲聞,不遮此義。

[] 復次,偈曰:至覺彼一坐 後定佛獨覺
[] [頌曰:一坐成覺故] (ābodheḥ sarvam ekatra dhyānāntye śāstṛkhaḍgayoḥ /)

[] 釋曰:大師、佛、世尊及犀角喻佛此二人於一坐中,依止第四定。
[] 麟角佛言顯麟角喻及無上覺煖等善根,並無移轉向餘乘義,皆以第四靜慮為依。(śāstā buddhaḥ khaḍgaviṣāṇakalpaḥ pratyekabuddhaḥ / tayor ekatraivāsane caturtham eva dhyānaṃ)

[] 由明了、不動三摩提故。
[] 一坐便成自乘覺故,第四靜慮是不傾動、最極明利三摩地故,堪為麟角喻無上覺所依。(niśrityaniñjyapaṭusamādhitvān)

3.10.2.2 覺之體
[] 從初發起四決擇分能善根,乃至菩提,唯於一坐得究竟菩提。
[] [言一坐者:從煖善根乃至菩提不起于座。] (nirvedhabhāgīyāny ārabhya yāvad bodhir utpadyate /)

[] 謂盡智、無生智。此義後當說。
[] 此中覺言顯盡、無生智。後當辯,此是菩提性故。(kṣayānutpādajñāne hi bodhir iti paścād upapādayiṣyāmaḥ /)

3.10.2.3 一坐之意義
[] 有餘師說:從修不淨觀,乃至菩提,於一坐得究竟。
[] 有餘師說:從不淨觀不起于座乃至菩提。(aśubhām ārabhya yāvad bodhir ity apare /)

3.10.2.4 可轉位
[] 若有人執;有別獨覺,異犀角喻獨覺。於彼人轉二善根成菩薩,此義無遮。
[] 有餘獨覺,異麟角喻起彼種性。初二善根轉向餘乘,理無遮礙。(yeṣāṃ tu khaḍgād anyo 'pi pratyekabuddho 'sti tadgotrāṇāṃ vyāvartanāpratiṣeṣaḥ /)

3.11 到四善根位的修行期間(順解脫分)
[] 於過去生未修解脫分能善根,但於今生作功力生決擇分能善根,為有如此義?
[] 頗有此生創修此行,即此生引起順決擇分耶?(kiṃ punaḥ prathama eva janmani kṛtaprayogo nirvedhabhāgīyāny utpādayet /)

[] 不。必定無如此義。
[] 不爾。(naitad asti avaśyaṃ hi)

3.11.1 做為到四善根之得的加行而得順解脫分
[] 何以故?偈曰:前彼解脫分
[] 云何?頌曰:前順解脫分 (prāktebhyo mokṣabhāgīyaṃ)

[] 釋曰:此義決定。應知於過去生,先生解脫分能善根已;今生方得生決擇分能善根。
[] 論曰:順決擇分今生起者,必前生起順解脫分。(utpādayitavyam / sarvasvalpaṃ hi)

[] 若人急疾修行,經幾生修得成解脫分能及決擇分能善根?

[] 偈曰:速解脫三生
[] [頌曰:速三生解脫] (kṣipraṃ mokṣas tribhir bhavaiḥ //)

[] 諸有創殖順解脫分,極速三生方得解脫。

[] 釋曰:第一生先生解脫分能善根。
[] 謂初生起順解脫分。(ekasmin janmani mokṣabhāgīyaṃ kuśalamūlam utpādayet/)

[] 第二生次修決擇分能善根。
[] 第二生起順決擇分。(dvitīye nirvedhabhāgīyāni /)

[] 第三生修得聖道。
[] 第三生入聖,乃至得解脫。(tṛtīye āryamārgam /)

[] 譬如次第下種、苗成、結實。
[] 譬如下種、苗成、結實三位不同。(bījaviropaṇa sasyābhivṛddhiphalotpattikramavat /

[] 何故如此次第?於此法真理及教中,應令自相續入住、成熟、解脫。
[] 身入法性、成熟、解脫三位亦爾。(krameṇa hi saṃtānasyāsyāṃ dharmatāyām avatāraparipākavimuktayo bhavantīti /)

3.11.2 順解脫分之體
[] 諸師說:解脫分能善根。
[] 傳說:如是順解脫分。(tac ca punar mokṣabhāgīyaṃ varṇayanti /)

[] 偈曰:聞思性
[] [頌曰:聞思成] (śrutacintāmayaṃ)

[] 釋曰:此業但是聞、思慧類,非修慧類。
[] 唯聞、思所成。(na bhāvanāmayam /)

[] 此有幾業?偈曰:三業
[] [頌曰:三業] (kati karmāṇi / trīṇi karmāṇi)

[] 釋曰:若論最勝,但是意業。
[] 通三業為體。雖就最勝,唯是意業。(prādhānyena tu manaskarmma /)

[] 由願所攝,身口二業亦成解脫分能。
[] 而此思願攝起身語,亦得名為順解脫分。(tatpraṇidhanaparigrahāt tu kāyavākkarmāpi mokṣabhāgoyaṃ bhavati /)

[] 何以故?有人施一食,或守一學處,樂解脫力所引故,因此業引生解脫分能善根。
[] 有施一食,持一戒等,深樂解脫、願力所持,便名種殖順解脫分。(kaś cid ekabhikṣām api dattvaika śikṣām api cādāya mokṣābhilāṣavalādhānān mokṣabhāgīyāny ākṣipati /)

3.11.3 植之處時
[] 引此業於何處?偈曰:引生於人道
[] [頌曰:殖在人三洲] (tat tvetat / ākṣipyate nṛṣu /)

[] 釋曰:人道中於三洲得引生此業。
[] 殖順解脫分唯人三洲。(manuṣyeṣv eva triṣu dvīpeṣu /)

[] 於餘則無。般若、厭離二法如應無故,由義相應。
[] 餘厭離、般若如應無故,遇佛出世殖此善根。(nānyatra / prajñānirvedayor abhāvād yathāyogam /)

3.11.4 異說
[] 有餘師言:亦遇獨覺。

4 聖諦現觀(見道位)
4.1 聖諦現觀位的十六心和頓漸現觀論並列其依地
[] 說解脫分能已,入四諦觀次第,是今所說。
[] 已因便說順解脫分,入觀次第是正所論。(uktaṃ prasaṅgena mokṣabhāgīyam / abhisamayakramas tu vaktum ārabdhaḥ /)

[] 此中,乃至世第一已說,所餘今說,故說此言。
[] 於中,已明諸行加道世第一法為其後邊,應說從斯復生何道?(tatra ca yāvad agradharmā uktāḥ / śeṣaṃ vaktavyam / ata idam ucyate /)

[] 偈曰:世第一無間 無流法智忍
[] 頌曰:世第一無間 即緣欲界苦 生無漏法忍 (laukikebhyo 'gradharmebhyo dharmakṣāntir anāsravā //)

4.1.1 苦法智忍
[] 釋曰:從世第一善根無間無流法智忍得生。
[] 論曰:從世第一善根無間,即緣欲界苦聖諦境,有無漏攝法智忍生。(laukikāgradharmānantaram anāsravadharmajñānakṣāntir utpadyate /)


[] 緣於何境?偈曰:欲界苦
[] [頌曰:即緣欲界苦] (kasminn ālambane / kāmaduḥkhe /)

[] 釋曰:欲界苦是彼境界。(kāmāvacaraduḥkham asyā ālambanam /)

[] 此忍說名苦法智忍。
[] 此忍名為苦法智忍。(seyaṃ duḥkhe dharmajñānakṣāntir ity ucyate /)

4.1.1.1 釋名
[] 為顯此無流故,以等流果簡別。
[] 為顯此忍是無漏故,舉後等流以為標別。(anāsravajñānārthaṃ niṣyandena viśeṣaṇam /)

[] 此忍能得法智故,名法智忍,譬如花果樹。
[] 此能生法智,是法智因,得法智忍名,如花果樹。(dharmajñānārthaṃ kṣāntiḥ / puṣpaphalavṛkṣavat /)

4.1.2 入正性離生或正性決定
[] 說此忍名,入正定聚。
[] 即此名入正性離生,亦復名入正性決定。(saiva ca niyāmāvakrāntir ity ucyate /)

[] 何以故?因此忍,觀行人能入正定故。
[] 由此是初入正性離生,亦是初入正性決定故。(samyaktvaniyāmāvakramaṇāt /)

4.1.2.1 其釋名
[] 正是何法?經中說:涅槃名正。
[] 經說:正性所謂涅槃,或正性言:因諸聖道。(samyaktvaṃ nirvāṇam uktaṃ sūtre /)

[] 於中,定者:是一向不異義。
[] 生:謂煩惱或根未熟。聖道能越,故名離生;能決趣涅槃,或決了諦相故,諸聖道得決定名。(tatra niyamo niyāma ekāntībhāvaḥ /)

[] 至得此決定,故名入。
[] 至此位中,說名為入。(tasyābhigamanam avakramaṇam /)

4.1.3 苦法智忍之用
[] 若此忍已生,說此人名道人。
[] 此忍生已,得聖者名。(tasyāṃ cotpannāyām āryapudgala ucyate /)

[] 此法次一剎那未生時,凡夫性已轉滅。
[] 此在未來,捨異生性。(anāgatayā pṛthagjanatvaṃ vyāvartyate /)

[] 是此忍未來功能,此義可然;無餘,譬如燈生。
[] 謂許此忍未來生時,有此用;非餘,如燈及生相。(etad eva tasyāḥ kāritram anāgatāyām abhyupagamyate nānyat / pradīpajātivat /)

4.1.3.1 有餘師異說(一)、破
[] () 有餘師說:以世第一滅凡夫性。
[] 有餘師說:世第一法捨異生性。(laukikāgradharmair ity apare /)

[] () 是義不然,同世間法故。
[] 此義不然,彼此同名世間法故。(na taddharmatvāt)

4.1.3.2 餘師通釋
[] 此義無失。此彼相違故。
[] 性相違故,亦無有失。(tadvirodhitvād adoṣaḥ /)

[] 譬如上怨家肩殺怨家。
[] 如上怨肩能害怨命。(śatruskandhāruḍhatadghātanavat /)

4.1.3.3 有餘師異說(二)
[] 有餘師說:由二故滅,此二似無間解脫道故。
[] 有餘師說:此二共捨,如無間解脫道故。(ubhayair ity apare / ānantaryavimuktimārgasādhrmyād iti /)

4.1.4 苦法智
[] 偈曰:次中 法智
[] [頌曰:忍次生法智] (tato 'traiva dharmajñānaṃ)

[] 釋曰:次苦智忍,後無間於欲界苦中,法智生,說此為苦法智。
[] 此忍無間即緣欲苦,有法智生,名苦法智。(tataḥ punar duḥkhe dharmajñānakṣānter anantaram atra kāmāvacare duḥkhe dharmajñānam utpadyate / tat duḥkhe dharmajṇyānam ity ucyate /)

[] 無流言應知流至一切處。
[] 應知此智亦無漏攝,前無漏言遍流後故。(anāsravādhikāraḥ sarvatra veditavyaḥ /)

4.1.5 苦類智忍
[] 如於欲界苦中,法智忍、法智生。
[] 如緣欲界苦聖諦境,有苦法忍、苦法智生。(yathā ca kāmāvacare duḥkhe dharmajñānakṣāntir dharmajñānaṃ cotpadyate)

[] 偈曰:復爾生 於餘苦類忍 及智
[] [頌曰:次緣餘界苦 生類忍類智] (tathā punaḥ / śeṣe duḥkhe 'nvayakṣāntijñāne)

[] 釋曰:苦法智後,無間合色、無色界苦,為一所緣境,類智忍生,說此為苦類智忍。
[] 如是復於法智,無間總緣餘界苦聖諦境,有類智忍生,名苦類智忍。(duḥkhe dharmajñānānantaraṃ rūpārupyāvacare duḥkhe samastālambanānvayajñānakṣāntir utpadyate / sā duḥkhe 'nvayajñānakṣāntir ity ucyate /)

4.1.6 苦類智
[] 次無間類智生,說此為苦類智。
[] 此忍無間即緣此境,有類智生,名苦類智。(tato 'nvayajñānam utpadyate / tat duḥkhe 'nvayajñānam ity ucyate /)

4.1.7 法智及類智
[] 於初入觀,由知法真實理故,此理無壞。若佛出世及不出世,此理恆然,故說名法。
[] 最初證知諸法真理故名法智。(prathamato dharmatattvajñānād dharmajñānam /)

[] 由此後觀是前觀類。後所緣境是前境類。以後隨應前故,說後名類。
[] 此後境知與前相似,故得類名。以後隨前,而證境故。(tadanvayād ūrdhvaṃ duḥkhālambanam anvayajñānam / tathaivānugamanāt /)

4.1.8 其餘的見道之十二心
[] 如於苦,有四忍、智生。
[] 如緣苦諦欲界及餘,生法類忍、法類智四。(yathā caitāni duḥkhasatye catvāri kṣāntijñānāny utpadyante)

[] 偈曰:三諦爾
[] [頌曰:緣集滅道諦 各生四亦然] (satyatraye tathā //)

4.1.8.1 集法智忍和集法智
[] 釋曰:苦類智後無間於欲界,集法智忍生。
[] 緣餘三諦,各四亦然。謂復於前苦類智後,次緣欲界集聖諦境,有法智忍生,名集法智忍。(duḥkhānvayajñānād anantaraṃ kāmāvacare samudaye dharmajñānakṣāntir utpadyate /)

[] 次無間集法智生。
[] 此忍無間即緣欲集,有法智生,名集法智。(tataḥ samudaye dharmajñānam /)

4.1.8.2 集類智忍和集類智
[] 如此無間次第,於所餘集類智忍。
[] 次緣餘界集聖諦境,有類智忍生,名集類智忍。(evaṃ samanantarotpattikrameṇa śeṣe samudaye 'nvayajñānakṣāntiḥ)

[] 及集類智生。
[] 此忍無間即緣此境,有類智生,名集類智。(samudaye 'nvayajñānam)

4.1.8.3 滅法智忍和滅法智
[] 於欲界滅法智忍。
[] 次緣欲界滅聖諦境,有法智忍生,名滅法智忍。(kāmāvacaraduḥkhanirodhe dharmajñānakṣāntir)

[] 及滅法智生。
[] 此忍無間即緣欲滅,有法智生,名滅法智。(nirodhe dharmajñānaṃ)

4.1.8.4 滅類智忍和滅類智
[] 於所餘滅類智忍。
[] 次緣餘界滅聖諦境,有類智忍生,名滅類智忍。(śeṣe nirodhe 'nvayajñānakṣāntir)

[] 及滅類智生。
[] 此忍無間即緣此境,有類智生,名滅類智。(nirodhe 'nvayajñānaṃ)

4.1.8.5 道法智忍和道法智
[] 於欲界苦對治,道法智忍。
[] 次緣欲界道聖諦境,有法智忍生,名道法智忍。(kāmavacaraduḥkhapratipakṣamārge dharmajñānakṣāntir)

[] 及道法智生。
[] 此忍無間即緣欲道,有法智生,名道法智。(mārge dharmajñānaṃ)

4.1.8.6 道類智忍和道類智
[] 於所餘道類智忍。
[] 次緣餘界道聖諦境,有類智忍生,名道類智忍。(śeṣe mārge 'nvayajñānakṣāntir)

[] 及道類智生。
[] 此忍無間即緣此境,有類智生,名道類智。(mārge 'nvayajñānam /)

4.1.8.7 聖諦現觀
[] 偈曰:如此十六心 觀四諦
[] [頌曰:如是十六心 名聖諦現觀] (iti ṣoḍaśacitto 'yaṃ satyābhisamayaḥ)

[] 釋曰:由此次第,是四諦觀成有十六心。
[] 如是次第有十六心,總說名為聖諦現觀。(ity anena krameṇāyaṃ satyānām abhisamayaḥ ṣoḍaśacittako bhavati /)

4.1.9 頓現觀說
[] 有餘部說:四諦觀唯有一心。
[] 此中餘部有作是言:於諸諦中唯頓現觀。(ye tarhi nikāyāntarīyāḥ satyānām ekābhisamayaṃ varṇayanti /)

4.1.10 有部批判頓現觀說
[] 此觀於彼應知是不了義說。
[] 然彼意趣應更推尋。(abhiprāya eṣa draṣṭavyaḥ /)

[] 何以故?於彼經中說四諦觀,類不分別故。
[] 彼現觀言,無差別故。(abhedena hy abhisamaya ucyate )

4.1.10.1 三種現觀
[] 此四諦觀,偈曰:有三 見境界及事
[] [頌曰:此總有三種 謂見緣事別] (satyeṣu tridhā / darśanālambakāryākhyaḥ)

[] 詳諸現觀總有三種:謂見、緣、事有差別故。

[] 釋曰:見觀者:由無流智,了別諦相故。
[] 唯無漏慧於諸諦境,現見分明,名見現觀。(darśanābhisamayo 'nāsravayā prajñayā satyānām)

[] 境界觀者:由與無流智相應,同境界故。
[] 此無漏慧并餘相應,同一所緣名緣現觀。(ālambanābhisamayas tatsaṃprayuktair vedanādibhir api /)

[] 事觀者:由不相應法故,謂戒生等。
[] 此諸能緣并餘俱有戒生相等不相應法,同一事業名事現觀。(kāryābhisamayo viprayuktair api śīlajātyādibhiḥ /)

4.1.10.2 三現觀和四諦
[] 若已見苦,此三觀即成。
[] 見苦諦時,於苦聖諦具三現觀。(duḥkhe hi dṛśyamāne tasya trividho 'bhisamayaḥ)

[] 於集等餘諦,有事觀,由斷、證、修故。
[] 於餘三諦,唯事現觀,謂斷、證、修。(samudayādīnāṃ kāryābhisamayaḥ / prahāṇasākṣāt karaṇabhāvanāt /)

4.1.10.3 約見現觀說頓現觀為非理
[] 若彼說約見觀,立為一觀。
[] 若諸諦中約見現觀,說頓現觀。(tad yadi satyānāṃ darśanābhisamayaṃ pratyekābhisamayaṃ brūyāt /)

[] 此說不然,由四諦相有差別故。
[] 理必不然,以諸諦中行相別故。(ayuktaṃ brūyād ākārabhedāt /)

4.1.10.4 約一行相說頓現觀為非理
[] 若彼說:由無我相,見一切諦。
[] 若言:以一無我行相,總見諸諦。(athāpy anātmākāreṇa sarveṣāṃ darśanam iti brūyāt /)

[] 是義不然。何以故?此觀不從苦諦為初成故。
[] 則不應用苦等行相見苦諦等。(na tarhi satyānāṃ duḥkhādito darśanaṃ syāt /)

[] 若爾,與經相違。
[] 如是,便與契經相違。(evaṃ ca sūtravirodhaḥ /)

[] 經云:聖弟子由苦相簡擇苦;由集相集;
[] 如契經言:諸聖弟子以苦行相思惟於苦;以集行相思惟於集;("ihāryaśravakasya duḥkhaṃ vā duḥkhato manasi kūrvataḥ samudayaṃ vā samudayato)

[] 由滅相滅;由道相簡擇道;與無流思惟相應智,說名擇法覺分。
[] 以滅行相思惟於滅;以道行相思惟於道;無漏作意相應,擇法。(yāvat mārgo vā mārgato manasi kurvato 'nāsraveṇa manasikāreṇa saṃprayukto yo dharmāṇo pravicaya" iti / /)

4.1.10.5 約一諦說頓現觀為有理
[] (1) 若汝言:此經為顯修道,故說此言。
[] 若言:此經說修道位。(bhāvanāmārga evam iti cet /)

[] 是義不然,如見、修故。
[] 此亦不然,如見修故。(na / yathādarśanaṃ bhāvanāt /)

[] (2) 若汝言:由見一諦,於餘得自在故,故說一時觀諦。
[] 若彼復謂:見一諦時,於餘諦中得自在,故說頓現觀。(athāpy ekasya darśanāc cheṣeṣu vaitvalābhād ekābhisamayaṃ brūyān)

[] 此義無失。
[] 理亦無失。(na doṣaḥ syāt /)

[] 四諦觀中,有說出觀,有說不出觀,此義應思。
[] 然於如是現觀中間,有起、不起,別應思擇。(antarā tu vyutthānam asti nāstīti vicāryaṃ syāt)

[] (3) 若說如此,是時正見苦,則滅除集,至得滅修習道故,說一時觀諦。
[] 若彼復謂:於見苦時,即能斷集、證滅、修道,說頓現觀。(atha punar brūyāt duḥkham eva parijānan samudayaṃ prajahāti nirodhaṃ sākṣāt karoti mārgaṃ bhāvayati / ataikābhisamaya iti /)

[] 若執如此,則無過失。
[] 理亦無失。(evam api na doṣaḥ syād)

[] 於一諦,一見觀;於餘諦,說事觀故。
[] 由先已說。見苦諦時,於餘三諦中,有事現觀故。(ekasya darśane śeṣāṇāṃ kāryābhisamayavacanāt /)

4.1.11 依有部的見現觀說漸現觀
[] 若約見觀,於經中說四諦定次第觀,此說可見。
[] 依見現觀,於契經中見有誠文,說漸現觀。(darśanābhisamayaṃ tu prati sūtre satyānāṃ krameṇābhisamaya ukto lakṣyate /)

[] 經云:長者!非一時觀諸諦。云何觀次第觀?如此廣說。
[] 如契經說:佛告長者:於四聖諦,非頓現觀,必漸現觀,乃至廣說。("na haiva gṛhapate satyānām ekābhisamayo 'pi pūrvābhisamaya" iti vistareṇa)

[] 有三經皆有譬喻。
[] 如是等有三經,一一經有別喻。(sadṛṣṭāntāni trīṇi sūtrāṇi /)

4.1.11.1 破頓現觀說的經證
[] 若汝言:若人於苦諦,無疑、無不決心;於佛,亦無疑、無不決心。
[] 若謂有經作如是說:但於苦諦,無惑、無疑;於佛,亦無。("yo duḥkhe niṣkāṅkṣo nirvicikitso buddhe 'pi sa" iti)

[] 由此經,是故知有一時觀四諦。
[] 故頓現觀。(sūtrād ekābhisamaya iti cet /)

[] 是義不然,依不更起必定應滅,故說此言。
[] 此亦非證,依定不行,或必當斷,密意說故。(na / asaṃmudācārāvaśyaṃ prahāṇābhisaṃdhivacanāt /)

4.1.12 十六心的依地
[] 是所說有十六心觀。
[] 已辯現觀具十六心。(ya eṣa uktaḥ ṣoḍhaśacittako 'bhisamayaḥ)

[] 偈曰:世第一同地
[] 此十六心為依何地?頌曰:皆與世第一 同依於一地 (so 'gradharmaikabhūmikaḥ //)

[] 釋曰:隨世第一所依地,十六心觀同依此地。
[] 論曰:隨世第一所依諸地,應知即此十六心依。(yad bhūmiko 'gradharmas tadbhūmikāny etāni ṣoḍaśa cittāni /)

[] 世第一所依地有六,於前已說。
[] 彼依六地,如先已說。(ta punaḥ ṣaḍbhūmikā ity uktaṃ prāk /)

4.2 忍和智的作用及其次第
[] 云何必定應有此義先忍後智?
[] 何緣必有如是忍、智前後次第間雜而起?(kasmāt punaḥ kṣāntayo jñānāni ca vaśyaṃ bhavanti /)

[] 由此義,偈曰:忍智無間道 解脫道次第
[] 頌曰:忍智如次第 無間解脫道 (yasmāt kṣāntijñānāny anantaryamuktimārgā yathākramam )

4.2.1 忍、智的作用
4.2.1.1 忍是無間道
[] 釋曰:忍謂無間道。約煩惱至得斷不可間隔故,故說無間道
[] 論曰:十六心中,忍是無間道。約斷惑得,無能隔礙故。(anantaryamārgāḥ kṣāntayaḥ kleśaprāptivicchedaṃ pratyantarayitum aśakyatvāt /)

4.2.1.2 智是解脫道
[] 智謂解脫道,是已解脫惑,至得人法故,與滅離至得俱起故,故說解脫道
[] 智是解脫道,已解脫惑,得與離繫得俱時起故。(vimuktimārgās tu jñānāni / kleśaprāptivimuktānāṃ visaṃyogaprāptisahotpādāt /)

4.2.2 忍智的次第
[] 是故此二必定應有,譬如牽卻關戶。
[] 具二次第理定應然,猶如世間驅賊閉戶。(ata ubhayair avaśyaṃ bhavitavyam / dvābhyāṃ cauraniṣkāsanakapāṭapidhānavat /)

4.2.3 以下通異計
4.2.3.1 見道八忍說之破
[] 若說第二解脫道,與滅離、至得一時俱起,
[] 若謂第二唯無間道與離繫得俱時而生,(yadi punar dvitīyenānantaryamārgeṇaiva saha visaṃyogaprāptir utpadyeta kiṃ syāt /)

[] 滅離疑惑智於此境界不應得生,由忍能滅惑故。
[] 則此位中,於彼彼境應定不起,已斷疑智。(prahīṇavicikitsaṃ jñānaṃ tatraivālambane notpannaṃ syāt /)

4.2.3.2 對唯忍斷惑說之難
[] 此難不然。若汝言:九結聚由忍滅,不由智故,則與阿毗達磨藏相違。
[] 若謂見位唯忍斷惑,則與本論說九、說聚相違。(kṣāntibhiḥ kleśaprahāṇān nava saṃyojananikāyā jñānavadhyā iti śāstravirodha iti cet /)

4.2.3.3
[] 是義不然。忍是智伴類故。
[] 此難不然。諸忍皆是智眷屬故。(na / kṣāntīnāṃ jñānaparivāratvāt /)

[] 譬如臣事說為王事,忍於智亦爾。
[] 如王眷屬所作事業,名王所作。(rājaparivārakṛtasya rājakṛtavyapadeśavat /)

4.3 聖諦現觀位十六心的見、修所斷分斷
4.3.1 十六心的見修所斷分別
[] 為一切十六心由見諦故,皆是見道?
[] 此十六心皆見諦理,一切可說見道攝耶?(kiṃ punaḥ sarvāṇi ṣoḍaśacittāni satyadarśanād darśanamārgaḥ /)

[] 為不爾。雖然,偈曰:由見未曾見 見道十五心
[] 不爾。云何?頌曰:前十五見道 見未曾見故 (netyāha / kiṃ tarhi / adṛṣṭadṛṣṭer darZanamārgas tatra pañcadaśa kṣaṇāḥ //)

4.3.1.1 見道的十五心
[] 釋曰:以苦法智忍為初,乃至道類智忍,是十五剎那心名見道。
[] 論曰:苦法智忍為初,道類智忍為後,其中總有十五剎那,皆見道所攝。(duḥkhadharmajñānakṣāntim ārabhya yāvat mārge 'nvayajñāna kṣāntir ete pañcadaśa kṣāṇā darśanamārgaḥ /)

[] 何因得名見道?由見所未曾見諦故。
[] 見未見諦故。(kiṃ kāraṇam / adṛṣṭasatyadarśanāt /)

4.3.1.2 第十六心是修道
[] 於第十六心無未曾見今始見,由重習所曾見,故成修道。
[] 至第十六道類智時,無一諦理未見今見,如習曾見,故修道攝。(ṣoḍaśe tu nāsty apy ūrvaṃ dravyam iti / yathā draṣṭābhyasanād bhāvanāmārga eva /)

4.3.2 特別是有關道類智修道所攝的論議
4.3.2.1 難、釋
[] () 為不如此耶?此心亦見非自所曾見道類智忍所緣諦。
[] 豈不爾時觀道類忍,見道諦理未見今見?(nanu ca tenāṣyadṛṣṭaṃ paśyati mārge 'nvayajñānakṣāntim /)

[] () 是義不然。何以故?今思約諦,不約剎那。
[] 此中約諦,不約剎那。(satyaṃ prati cintā na kṣaṇam /)

[] 復次,不由第八剎那諦非所見。
[] 非一剎那未見今見,可名今見未見諦理。(na hi kṣaṇenādṛṣṭena satyam adṛṣṭaṃ bhavati /)

[] 譬如一區田,餘一穗未被刈,說未刈田,無如此義。
[] 如刈畦稻唯餘一科,不可名為此畦未刈。(yathā naikena luṅgenālūnena dedāram alūnaṃ bhavati /)

4.3.2.2 非道類智的見道之四因
[] 屬果攝故,八智十六行修故,由道於先滅故,修道是彼相續故,是故立道類智屬修道。
[] 又道類智是果攝故,頓修八智十六行故,捨前道故,相續起故,如餘修道非見道攝。(phalatvād aṣṭajñānaṣoḍaśākārabhāvanāt pūrvamārgavihāneḥ pravandhikatvāc ca mārgānvayajñānaṃ bhāvanāmārgaḥ /)

4.3.2.3 道類智不退
[] 此不退義,由執持見諦惑滅離故。
[] 然道類智必不退者,任持見道所斷斷故。(aparihāṇis tu darśanaheyakleśaprahāṇasaṃdhāraṇāt/)

4.3.2.4 難、論主釋通
[] () 若汝言是故此屬見道
[] 即由此故,應見道攝。(ata eva darśanamārga iti cet /)

[] () 是義不然,由有太甚失故。
[] 此難不然,太過失故。(na / atiprasaṅgāt /)

4.3.3 餘七智見道攝之因
[] 七智云何屬見道?
[] 何緣七智亦見道攝?(sapta jñānāni kasmād darśanamārgaḥ /)

[] 由見未究竟故。
[] 見諸諦理未究竟故。(darśanasyāsamāptatvāt /)

[] 此中,見諦未圓滿,由此七智在見中間,是故數彼為見道。
[] 謂未周遍見諸諦理,中間起故,亦見道攝。(na hi sarvaṃ satyadarśanaṃ samāptam iti tadantarālatvāt tāny api darśanamārgaḥ /)

4.4 聖諦現觀和聖者的區別
[] 已說此義,謂能決判見、修道生及差別。
[] 已說見、修二道生異。(uktaṃ yathā darśanamārgo bhāvanāmārgaś cotpadyate /)

4.4.1 見道位和聖者之別
[] 復次,已生聖道人所有差別,今當分別說。
[] 當依此道分位差別,建立眾聖補特伽羅。(yathedānīm utpannāryamārgāṇāṃ pudgalānāṃ vyavasthānaṃ tathā vakṣyāmaḥ /)

4.4.1.1 隨信行和隨法行(前二句)
[] 是前所說見道為性十五剎那。此中,應知有二人。
[] 且依見道十五心位,建立眾聖有差別者。(ya ete darśanamārgasvabhāvāḥ pañcādaśa kṣaṇa uktā veditavyau)

[] 偈曰:鈍利根二人 於中信法行
[] 頌曰:名隨信法行 由根鈍利別 (mṛdutīkṣṇendriyau teṣu śraddhādharmānusariṇau /)

[] 論曰:見道位中聖者有二:一隨信行、二隨法行。由根鈍、利別立二名。

[] 釋曰:若鈍根人行於彼中,說名由信隨行。
[] 諸鈍根,名隨信行者。(mṛddhindriyas tesu vartamānaḥ śraddhānusārīty ucyate /)

[] 若利根人,說名由法隨行。
[] 諸利根,名隨法行者。(tīkṣṇendriyo dharmānusārīti /)

4.4.1.1.1 隨信行
[] 由信人故,隨行於義故,名由信隨行。
[] 由信隨行,名隨信行。彼有隨信行,名隨信行者。(śraddhayānusāraḥ śraddhānusāraḥ / so 'syāstīti śraddhānusārī /)

[] 又由信根隨行為此人法,故名由信隨行。
[] 或由串習此隨信行以成其性,故名隨信行者。(śraddhayānusartuṃ śīlamasyeti vā /)

[] 先由信他,故尋思義。
[] 彼先信他,隨行義故。(pūrvaṃ parasaṃpratyayenārthānusaraṇāt /)

4.4.1.1.2 隨法行
[] 由法隨行亦爾。先由經等正法,自尋思義。
[] 准此應釋隨法行者。彼於先時由自披閱契經等法,隨行義故。(evaṃ dharmānusārī / pūrvaṃ svayam eva sūtrādibhir dharmair arthānusaraṇāt /)

[] 為此義故,說四量:(1) 法為量,非人;(2) 義為量,非文句;(3) 了義為量,非不了義;(4) 智為量,非識。

[] 云何判此四?由四種人差別故,一由貢高人差別故,二由路柯耶胝柯人差別故,三由自見取住人差別故,四由聞勝人差別故。

[] (1) 此中,於貢高人,以法為量,非人。由共論說、思量為智所得故,不但由威儀差別。

[] 復次,佛、世尊有說人、有說法。此中,法為量,非人。

[] 此法有二種:文句及義。

[] (2) 此中,義為量,非文句。由不愛著國土言說故。

[] 何以故?不應成取文句為勝決定,應思量、簡擇義。

[] (3) 佛、世尊說:經有二種:有了義、有不了義。

[] 若人簡擇義,應以了義經為量,非不了義。

[] (4) 佛、世尊說:隨福行及不動行、識為生善道。說:四諦智為至得涅槃。

[] 若人行於法、似法,以智為量,非識。

[] 復次,於四時中有失、無失故。

[] 約四人立四量:一讀誦時、二憶持時、三簡擇時、四修行時。

4.4.1.2 特別是這二聖者的三別
[] 此二人,偈曰:若已滅修惑 於初果道向
[] [頌曰:具修惑斷一] (tau punaḥ ahīnabhāvanāheyau phalādyapratipannakau //)

[] 即二聖者由於修惑具斷有殊,立為三向。

[] 釋曰:沙門果初者謂須陀洹果,於一切果至得中為第一故,由未得此果故。(phalānām ādyaṃ srota āpattiphalaṃ sarvaphalaprāptau tasya prathamatvāt /)

[] 若由實有義,但名由信隨行、由法隨行。(tāv eva śraddhādharmānusāriṇau)

4.4.1.2.1 初果向
[] 如先由世間道已滅修惑,或是具縛,說此為向須陀洹果。
[] 謂彼二聖若於先時,未以世道斷修斷惑,名為具轉。(yadi pūrvaṃ laukikena mārgeṇāprahīṇabhāvanāheyau bhavataḥ sakalavandhanau to srota āpattiphalapratipannakāv ucyete)

[] 偈曰:乃至滅五品
[] [頌曰:至五向初果] (yāvat pañcaprakāraghnau)

[] 釋曰:若此人先由世間道,滅欲界修惑,乃至五品盡。
[] 或先已斷欲界一品乃至五品。(yadi pūrvaṃ laukikena mārgeṇa kāmāvacarāṇaṃ bhāvanāheyānāṃ yāvat pañca prakārāḥ prahīṇā bhavanti /)

[] 如此說向初果。
[] 至此位中,名初果向,趣初果故。(tathaiva prathamaphalapratīpannakāv ucyete /)

[] 言初果者謂預流果。此於一切沙門果中,必初得故。

4.4.1.2.2 第二果向
[] 偈曰:向二滅九前
[] [頌曰:斷次三向二] (dvitīye 'rvāṅnavakṣayāt /)

[] 釋曰:若此二人從第五品後,先滅六、七、八品已。
[] 若先已斷欲界六品或七、八品。(dvītīyanimittaṃ dvitīye / yadi tayos tasmāt pareṇa ṣaṭ saptāṣṭau vā prakārāḥ pūrvaprahīṇā bhavanti /)

[] 方入見道中,說此二人向第二果。
[] 至此位中,名第二果向,趣第二果故。(dvau tau dvitīyaphalapratipannakāv ucyete /)

[] 謂斯陀含。
[] 第二果者謂一來果。遍得果中,此第二故。(katamac ca dvitīyam / sakṛdāgāmiphalam /)

4.4.1.2.3 第三果向
[] 偈曰:離欲欲色界 則向第三果
[] [頌曰:離八地向三] (kāmād viraktāburdhva vā tṛtīyapratipannakau //)

[] 釋曰:此人若已滅第九品,離欲欲界惑,已滅上界惑,
[] 若先已離欲界九品,或先已斷初定一品,(yadi punar navam asyāpi prakārasya prahāṇāt kāmadhātor vītarāgau bhavata ūrdhvaṃ vā)

[] 乃至無所有處,說此二人向第三果。
[] 乃至具離無所有處,至此位中,名第三果向,趣第三果故。(yāvad ākiñcanyāyatanāt tau tṛtīyapratīpannakāv ucyete /)

[] 謂阿那含。
[] 第三果者謂不還果。數准前釋。(katamac ca tṛtīyam / anāgāmiphalam /)

4.4.2 第十六心位修道的初位和聖者之別
[] 次依修道道類智時,建立眾聖有差別者。

[] 偈曰:十六非住果 隨所向三人
[] 頌曰:至第十六心 隨三向住果 (ṣoḍaśe tu phalasthau tau yatra yaḥ pratipannakaḥ /)

4.4.2.1 住果的意義
[] 釋曰:若第十六心起,不可更說此人為由信、法隨行,亦不可說向果。
[] 論曰:即前隨信、隨法行者至第十六道類智心,(ṣoḍaśe tu citta utpanne tau na punaḥ śraddhādharmānusāriṇāv ucyete / nāpi pratipannakau /)

[] 云何?可說住果人。
[] 名為住果,不復名向。(kiṃ tarhi / phalastho /)

4.4.2.2 三向的住果
[] 住何果?於前若向此果,今即住此果。
[] 隨前三向,今住三果。(yatra phale yaḥ pratipannako bhūtaḥ sa tadānīṃ tatra phalasthito bhavati /)

[] 或須陀洹果、或斯陀含果、或阿那含果。
[] 謂前預流向,今住預流果;前一來向,今住一來果;前不還向,今住不還果。(srotāapattiphale sakṛdāgāmiphale vā anāgāmiphale vā /)

[] 阿羅漢果異前三,不可由見道,如彼從初得。何以故?由見道能滅修道所滅惑故無道理。
[] 阿羅漢果必無初得,見道無容斷修惑故。(arhattvaṃ tu na śakyam āditaḥ prāptum / darśanamārgeṇa bhāvanāheyānām aprahāṇāt /)

[] 先於見諦惑滅離欲有頂故。
[] 世道無容離有頂故。(pūrvaṃ ca bhavāgravairāgyāsaṃbhavāt /)

4.4.2.3 信解和見至之名
[] 偈曰:是時信樂得 見至軟利根
[] [頌曰:名信解見至 亦由鈍利別] (śraddhādhimuktadṛṣṭacyāptau mṛdutakṣṇendriyau tadā //)

[] 至住果位捨得二名,謂不復名隨信、法行,轉得信解、見至二名。此亦由根、鈍利差別。

[] 釋曰:是時鈍根人先由信隨行,今說名信樂得。
[] 諸鈍根者先名隨信行,今名信解。(tasmin kāle yo mṛdvindriyaḥ śraddhānusāripūrvī sa śraddhādhimukta ity ucyate /)

[] 若利根人先由法隨行,今說名見至。
[] 諸利根者先名隨法行,今名見至。(yas tīkṣṇendriyo dharmānusāripūrvī sa dṛṣṭiprāpta ity ucyate /)

[] 由得最上品信、智故,是故信樂及見所顯。
[] 此二聖者信、慧互增故,標信解、見至名別。(śraddhāprajñādhikatvenādhimokṣadṛṣṭiprabhāvitatvāt /)

4.4.3 有關住果非向的原因及勝果道的引生
4.4.3.1 住果非向的原因
[] 復有何因若人已斷五品修惑,於第十六心但說為須陀洹人?不說為斯陀含向?
[] 何緣先斷欲界修惑一至五等,至第十六道類智心但說名為預流果等,非後果向?(kiṃ punaḥ kāraṇaṃ prahīṇapañcaprakāro 'pi ṣoḍaśe citte srotāapanna evocyate na sakṛdāgāmiphalapratipannakaḥ /)

[] 由此義,偈曰:得果果勝道 由不能得故 未修行勝道 故住果非向
[] 頌曰:諸得果位中 未得勝果道 故未起勝道 名住果非向 (yasmāt phale phalaviśiṣṭasya lābho mārgasya nāstyanaḥ / nāprayukto viśeṣāya phalasthaḥ pratipannakaḥ //)

[] 釋曰:若人正得果,不得由果勝道,此義為定。
[] 論曰:諸得果時,於勝果道必定未得故。(phale hi labhyamāne phalaviśiṣṭo mārgo na labhyata ity eṣa niyamaḥ /)

[] 是故若人住果乃至未修行果勝道,為得別果,是時未可說為向別果。
[] 住果者乃至未起勝果道時,但名住果,不名後向。(ataḥ phalastho yāvan na viśeṣāya prayujyate phalāntaraprāptau tāvat pratipannako nocyate /)

4.4.3.2 在現生起勝果道者
[] 於餘果亦爾。(evam anyatrāpi phale veditavyam /)

[] 然諸先斷欲界修惑一至五等,至得果時此生必定起勝果道

[] 若人離欲第三定,更依下地入正定,此人必定現前由果勝道。
[] 由此先離三靜慮染後,依下地入見道者,彼得果已,於現生中必能引生後勝果道。(yas tu tṛtīyadhyānavītarāgo 'dharāṃ bhūmi niśritya niyāmam avakrāmati so 'vaśyaṃ phalaviśiṣṭaṃ mārgaṃ saṃmukhīkaroti /)

[] 若不爾,從下生上界,則不應與樂根相應。
[] 若異此者,聖生上地應不可說定成樂根。(anyathā hi sa tasmād ūrdhvopapannaḥ sukhendriyeṇāsamanvāgataḥ syāt /)

5 修道(有學道)
5.1 修惑和治道之數
[] 安立多滅及離欲人,入正定位中,其義如此。
[] 如是已依先具倍離及全離欲入、見諦者十六心位,立眾聖別。(evaṃ tāvad bhūyaḥ kāmavītarāgāṇāṃ niyāmāvakrāntau pudgalavyavasthānam /)

[] 次第安立人今當說,是故且安立此義。
[] 當約修惑辯漸次生,能對治道分位差別。(ānupūrvikaṃ tu vaktavyam / ata idaṃ tāvad vacyavasthāpyate /)

5.1.2 所斷障和對治道各九品
[] 如於欲界中,說修惑有九品,如此偈曰:諸失有九品 地地
[] 頌曰:地地失德九 (yathaite kāmadhātau navaprakārāḥ kleśā upadiṣṭā evaṃ navaprakārā doṣā hi bhūmau bhūmau)

[] 論曰:失謂過失,即所治障。德謂功德,即能治道。

[] 釋曰:如欲界中所說有九品惑,於色、無色界地地乃至有頂,應知各有九品惑。
[] 如先已辯欲修斷惑九品差別,如是上地乃至有頂例應爾。(yāvad bhavāgre / yathā ca doṣāḥ)

[] [偈曰:德亦爾] (tathā guṇāḥ /)

[] 如惑,德亦爾,為對治此失,名無間道及解脫道地地各有九九品。
[] 如所斷障一一地中各有九品。諸能治道無間、解脫九品亦然。(tatpratipakṣā apy ānantaryavimuktimārgākhyā guṇā bhūmau bhūmau navaprakārā eva /)

5.1.3 分失和德各九品的方法
[] 云何如此?偈曰:軟中上三品 更軟等差別
[] [頌曰:下中上各三] (kathaṃ kṛtvā / mṛdumadhyādhimātrāṇāṃ punar mṛdvādibhedataḥ //)

[] 釋曰:根本有軟、中、上三品分別。
[] 失、德如何分九品?謂根本品有下、中、上。(mṛdumadhyādhimātrā hi trayo mūlaprakārāḥ )

[] 一一品更有軟、中、上三品差別故,安立成九品。
[] 此三各分下、中、上別,由此失、德各分九品。(teṣāṃ punaḥ pratyekaṃ mṛdumadhyādhimātratvena trividhatvāt nava vyavasthāpyante /)

[] 此云何有?軟軟品、軟中品、軟上品;
[] 謂下下、下中、下上;(tadyathā mṛdumṛduḥ prakāro mṛdumadhyo mṛdvadhimātro)

[] 有中軟品、中中品、中上品;
[] 中下、中中、中上;(madhyamṛdurmadhyamadhyo madhyādhimātro)

[] 有上軟品、上中品、上上品。
[] 上下、上中、上上品。('dhimātramṛduradhimātramadhyo 'dhimātrādhimātraśceti /)

5.1.4 惑障和對治的關係
[] 此中,由軟軟品道,上上品惑滅;
[] 應知此中下下品道勢力能斷上上品障;(tatra mṛdumṛdunāmārgeṇādhimātrādhimātrasya kleśasya prahāṇam /)

[] 乃至由上上品道,軟軟品惑滅。
[] 如是乃至上上品道勢力能斷下下品障。(evaṃ yāvad adhimātrādhimātreṇa mṛdumṛdoḥ /)

[] 何以故?從初上上品,道品不得生故。
[] 上上品等諸能治德,初未有故。(ādita evādhimātramārgasaṃbhavād)

[] 於已生上上品道人相續中,上上品惑已無故。
[] 此德有時上上品等,失已無故。(utpannādhimātramārgasya cādhimātrakleśāsaṃbhavāt)

[] 譬如浣衣,先除粗塵垢,後方除細。
[] 如浣衣位,粗垢先除,於後後時漸除細垢。(audāriko hi malaś celāt pūrvaṃ nirdūyate paścāt sūkṣmaḥ /)

[] 又如粗闇由微細光滅,微細闇由大光滅。道、惑亦爾。
[] 又如粗闇小明能滅,要以大明方滅細闇。失、德相對,理亦應然。(audārikaṃ ca tamaḥ sūkṣmeṇālokena hanyate sūkṣmaṃ cādhimātreṇetyeṣa dṛṣṭāntayogaḥ /)

[] 何以故?白法勢力強故,黑法勢力弱故。
[] 白法力強,黑法力劣故。(śuklā hi dharmā balavanto durbalās tu kṛṣṇāḥ /)

[] 是故由一剎那,生軟軟聖道,無始生死輪轉所增益成上上品諸惑,皆得滅離。
[] 剎那頃劣道現行,無始時來展轉增益上品諸惑,能令頓斷。(kṣaṇikamṛdukenāpy āryamārgeṇānādisaṃsāraparaṃparāpyāyitādhimātrāṇāṃ kleśānāmunmūlatvāt /)

[] 譬如久時增長三病,以一兩三角根散,即能牽滅。
[] 如經久時所集眾病,服少良藥,能令頓愈。(bahukālasaṃvarddhitānāṃ doṣāṇāṃ trivṛtkarṣavat)

[] 譬如一剎那小燈,能破壞久時大暗。
[] 又如長時所集大闇,一剎那頃小燈能滅。(kṣaṇikālpapradīpamahātamopaghātavacya /)

5.2 預流果
5.2.1 修惑未斷位的住果之聖者
[] 如此於一切九品惑中,
[] 已辯失、德差別九品,次當依彼立聖者別。(evaṃ navaprakāreṣu kleśeṣu sarvatra)

[] 且諸有學修道位中,總亦名為信解、見至。隨位復有多種差別,先應建立都未斷者。

[] 偈曰:未滅修惑品 住果七生竟
[] 頌曰:未斷修斷失 住果極七返 (akṣīṇabhāvanāheyaḥ phalasthaḥ saptakṛt paraḥ /)

5.2.2 預流就是極七返有的聖者
[] 釋曰:若人已住果,未滅一品修道所滅惑,說此人名須陀洹。
[] 論曰:諸住果者於一切地修所斷失都未斷時,名為預流。(yasya hi phalasthasyaiko 'pi bhāvanāheyaḥ prakāro 'prahīṇaḥ sa srotāapanāḥ /)

[] 唯能作七生故,說七生勝此一切後。
[] 生極七返。七返言顯:七往返生。是人、天中,各七生義。極言為顯:受生最多。(saptajanmāni karotīti saptakṛta / paraḥ sarvāntyaḥ /)

[] 何以故?非一切皆作七生故。
[] 非諸預流皆受七返故。(na hi sarvasaptakṛd iti /)

5.2.2.1 極七返生的意釋
[] 故經中說:七生為勝。
[] 契經說極七返生。(saptakṛtvaḥ parama iti sūtrapāṭhaḥ /)

[] 七反受生是彼圓滿生。何以故?勝言者極為義。
[] 是彼最多七返生義。(saptakṛtvaḥ paramaṃ janmā 'syetyarthaḥ / prakarṣe paramaśabdaḥ /)

5.2.2.2 預流的釋名
[] 道者謂向涅槃流,由此道,行至涅槃故。
[] 諸無漏道總名為流,由此為因,趣涅槃故。(nirvāṇasroto hi mārgas tena tatra gamanāt /)

[] 是人已至此流故,說名須陀洹。
[] 預言為顯最初至得彼預流故,說名預流。(tadasāvāpanna āgataḥ prāpta iti srotāapannaḥ /)

[] 云何至流?若由得初道,故名至流。第八亦應成須陀洹。
[] 此預流名為目何義?若初得道,名為預流。則預流名,應目第八。(katham āpannaḥ / ādyamārgalābhāc cet aṣṭamako 'pi syāt /)

[] 若由得初果,故名至流。多滅修惑人及已滅九品惑人亦應成須陀洹。
[] 若初得果,名為預流,則倍離欲、全離欲者、至道類智應名預流。(ādyaphalalābhāc cet bhūyo vītarāgo 'pi syāt / kāmavītarāgaḥ /)

[] 約得一切果人,由得第一果,立為須陀洹。
[] 此預流名目初得果。然依遍得一切果者初所得果,建立此名。(sarvaphalaprāpiṇam adhikṛtyādyaphalalābhāt /)

[] 一來、不還非定初得。此定初得,故名預流。

5.2.3 第八預流向不名為預流果的原因
[] 何因得初果立名須陀洹,不立第八?
[] 何緣此名不目第八?(kiṃ punaḥ kāraṇaṃ sa eva nāṣṭamakaḥ /)

[] 由得向果道故,由得見修二道故,由對証具足流故,於道類智中,是故此人得須陀洹名。
[] 以要至得道類智時,具得向果無漏道故,具得見修無漏道故,於現觀流遍至得,故名預流者。(pratipannakaphalamārgalābhāt darśanabhāvanāmārgalābhāt sakalasroto 'bhisamayāc ca mārgānvayajñāne /)

[] 第八不然,故預流名不目第八。

5.2.4 極七返生的別釋
[] 向人則非,此人於人道中,作七生有及七中有。於天道亦爾。
[] 彼從此後,別於人中,極多結七中有、生有。天中亦然。(sa eva tasmād anyān saptopapattibhavān manuṣyeṣu pratisaṃdadhāti saptāntarābhavān / evaṃ deveṣv ity)

[] 此人受二十八生。
[] 總二十八。(aṣṭāviṃśatiyavān pratisaṃdadhāti /)

[] 云何說七生為勝?由七平等故,故說七生為勝。
[] 皆七等故,說極七生。(saptakasāmānyāt tu saptakṛtvaḥ / parama uktaḥ /)

[] 譬如七處勝智及七葉樹。毗婆沙師說如此。
[] 如七處善及七葉樹。毗婆沙師所說如是。(saptasthānakauśalasaptaparṇavad iti vaibhāṣikāḥ )

5.2.4.1 問、有部答
[] () 若爾,經中云何說:具見人應生第八有,無有是處?
[] 若爾,何說契經中言:無處無容見圓滿者更可有受第八有義?(yat tarhi sūtra uktaṃ "asthānam anavakāśo yad daṣṭisaṃpannaḥ pudgalo 'ṣṭamaṃ bhavam abhinirvartayiṣyati / nedaṃ sthānaṃ vidyata" iti /)

[] () 此經意但約一道。
[] 此契經意約一趣說。(ekasyāṃ gatāv ity abhiprāyaḥ /)

[] 若如文分別,中陰亦不應有。
[] 若如言執,中有應無。(yathārutaṃ vā kalpyamāne 'ntarābhavo 'pi na syāt)

5.2.4.2 難、有部答
[] () 如此上流人至有頂為勝亦爾,第八生不應有。
[] 若爾,上流極有頂著亦應一趣,無第八生。(evam apy ūredhvasrotaso bhavāgraparamasyaikasyāṃ gatāvaṣṭama upapattibhāvo na prāpnoti /)

[] () 由約欲界說,此則無失。
[] 依欲界說故,無此過。(kāmadhātvabhisaṃdhivacanād adoṣaḥ /)

5.2.4.3 難徵、有部答
[] () 此中何証?有經及道理?
[] 此何為證?為教?為理?(kim atra jñāpakaṃ sūtraṃ yuktir vā /)

[] 定以何證於人天,各有七返,非合二有七返?
[] 以何證彼於人天中,各受七生,非合受七?(iha caiva kiṃ jñāpakaṃ pratyekaṃ devamanuṣyeṣu saptakṛtvo na punar ubhayeṣv eva saptakṛtva iti /)

[] () 經說:於人天道,唯有七返。
[] 以契經說:天七及人。(evaṃ hi paṭhacyate / "saptakṛtvo devāś ca manuṣyāśce"ti /)

[] 云何得知此義:七返人道,七返天道?由經言:七返於人及於天。

[] 迦尸比部說:有各各語:謂七返於人,七返於天。應同此義。
[] 飲光部經分明別說:於人、天處,各受七生。由是此中不應固執。(pratyekam api tu kāśyapīyāḥ paṭhanti / "saptakṛtvo devān saptakṛtvo manuṣyān"iti / nātrābhiniveṣṭavyam /)

5.2.5 不受第八有的理由
[] 若人於人道,得須陀洹果;後必還於人道,得阿羅漢果。
[] 若於人趣,得預流果;彼還人趣,得般涅槃。(yaś ca manuṣyesu srotāapanno bhavati sa tānevāgamya parinirvāti /)

[] 於天道亦爾。
[] 於天趣得,還於天趣。(yo deveṣu sa tān eva /)

[] 復有何因須陀洹不生第八有?
[] 何緣彼無受第八有?(kiṃ punaḥ kāraṇam aṣṭamaṃ bhavaṃ nābhinirvartayati /)

[] 由如此量時,相續成熟故。
[] 相續齊此必成熟故。(tāvat ākakalenāvaśyaṃ saṃtatiparipākāt /)

[] 道類亦爾。
[] 聖道種類法應如是。(mārgo hi sa tajjātīyaḥ /)

[] 譬如七步毒蛇毒。又如第四日虐。
[] 如七步蛇、第四日瘧。(saptapadāśīviṣa daṣṭavac cāturthakajvaravac ca /)

[] 復次,由七結為餘故。下結餘二,上結具五。
[] 又彼有餘七結在故:謂二下分、五上分結。(saptasaṃyojanāvaśeṣatvāc ca / dve avarabhāgīye pañca cordhvabhāgīyānīti /)

[] 雖於中間修聖道現前,不得般涅槃。七生應受,業勢力所持故,下上二業所引故。
[] 中間雖有聖道現前,餘業力持,不證圓寂,至第七有。(antareṇāpy āryamārgaṃ saṃmukhīkurvāṇo na parinirvāti / tāvat bhavavedanīyasya karmaṇo valādhānāt /)

5.2.6 第七生滿時的聖者
[] 若諸佛不出世,在家得阿羅漢果,得阿羅漢已,必不住家。
[] 逢無佛法時,彼在居家得阿羅漢果,既得果已,必不住家。(asati buddhotpādagrahastha evārhattvaṃ prāpnoti /agāraṃ tu punar nādhyāv asati /)

[] 法爾必得比丘威儀。
[] 法爾自得苾芻形相。(dharmatāpratilambhikaṃ tu bhikṣuliṅga pratilabhate /)

5.2.6.1 異說
[] 有餘師說:或作別道人威儀。
[] 有言:彼往餘道出家。(anyāśramikaṃ liṅgenety apare /)

5.2.7 預流果名為無退墮法的理由
[] 云何此人不退善道為法?
[] 云何彼名無退墮法?(kasmād avinipātakadharmā bhavati /)

[] (1) 行惡道業無增長故。
[] 以不生長退墮業故。(tadgāmi karmānupacayād)

[] (2) 已增長能生果報業,於生果報中,無復功能故。
[] 違彼生長業與果故。(upacitavipākadānavaiguṇyāc ca)

[] (3) 由相續為最強力善根所鎮故。
[] 強盛善根鎮彼身故。(saṃtater balavat kuśalādhivāsanāt)

[] (4) 行、意二清淨故。
[] 加行、意樂俱清淨故。(prayogāśayaśuddhitaḥ /)

[] 若有定感惡道業,尚不能得忍善根,何況須陀洹?
[] 諸有決定墮惡趣業,尚不起忍,況得預流?(apāyanipāte tu karmaṇy asau kṣāntim api notpādayet /)

5.2.7.1 引證
[] 此中,說偈:愚作小罪生惡道 智作大罪離惡道 如小圓鐵必沈水 大鐵成缽則得浮
[] 故有頌言:愚作罪小亦墮惡 智為罪大亦脫苦 如團鐵小亦沈水 為缽鐵大亦能浮
(āha cātra "kṛtvā budho 'lpam api pāpamadhaḥ prayāti kṛtvā budho mahad api prajahāty anartham majjanyadho 'lpam api vāriṇi saṃhataṃ hi pātrikṛtaṃ mahad api plavate tad eva" iti /)

5.2.8 做為苦邊際的預流果
[] 經中說:七生為勝,作苦後邊。
[] 經說:預流作苦邊際。(duḥkhasyāntaṃ karotīti)

[] 何者為苦邊?度此七後,無復有苦,令苦不更相續。
[] 依何義立苦邊際名?依齊此生,後更無苦,是令後苦不相續義。(ko duḥkhasyāntaḥ / yasmāt pareṇa duḥkhaṃ nāsti / apratisaṃdhikaṃ duḥkhaṃ karotīty arthaḥ /)

[] 復次,涅槃名苦後邊。
[] 或苦邊際所謂涅槃。(atha vā nirvāṇam antaḥ /)

[] 云何作涅槃?由能除障涅槃至得故。
[] 如何涅槃可是所作?除彼得障,故說作言。(kathaṃ nirvāṇaṃ karoti / tatprāptivivandhāpanayanāt /)

[] 譬如人說:為我作空。
[] 如言:作空謂毀台觀。(yathākāśaṃ kuru maṇḍapaṃ pātayeti bhavanti vaktāraḥ /)

5.2.9 餘位不定
[] 有餘人七生為勝。此亦不定,是故不說。
[] 餘位亦有極七返生。然非決定,是故不說。(anyo 'pi ca syāt saptakṛtvaḥ paramo na tu niyata iti nocyate /)