2012年11月12日 星期一

阿毘達磨俱舍論卷第一

分別界品第一(四十四頌)
1.諸一切種諸冥滅,拔眾生出生死泥,敬禮如是如理師,對法藏論我當說。
yaḥ sarvathāsarvahatāndhakāraḥ saṃsārapaṅkājjagadujjahāra /
tasmai namaskṛtya yathārthaśāstre śāstraṃ pravakṣyāmyabhidharmakośam // VAkK_1.1 //

0 總序
0.1 歸敬序
[真] 一切種智滅諸冥 拔出眾生生死泥
[玄] 諸一切種諸冥滅 拔眾生出生死泥
(yaḥ sarvathāsarvahatāndhakāraḥ saṃsārapaṅkājjagadujjahāra /)

0.2 發起序
[真] 頂禮大師如理教 對法俱舍我當說
[玄] 敬禮如是如理師 對法藏論我當說
(tasmai namaskṛtya yathārthaśāstre śāstraṃ pravakṣyāsyabhidharmakośam //)

0.3 長行釋
[真] 釋曰:若人欲正造論,當令他知大師不共功德故,說眾德為先,後頂禮大師。
[玄] 論曰:今欲造論,為顯自師其體尊高,超諸聖眾故,先讚德,方申敬禮。(śāstraṃ praṇetukāmaḥ svasya śāstur māhātmyajñāpanārthaṃ guṇākhyānapūrvakaṃ tasmai namaskāram ārabhate)

0.4 自利德滿
[真] 此偈但依說佛世尊,
[玄] 諸言所表為佛、世尊,(ya iti / buddhaṃ bhagavantam adhikṛty āha)

[玄] 此能破闇,故稱冥滅。(hatamasyāndhakāramanena veti hatāndhakāraḥ /)

[真] 偈曰:一切種智滅諸冥

[真] 釋曰:滅一切冥由一切種智。
[玄] 言一切種諸冥滅者:謂滅諸境一切品冥。(sarveṇa prakāreṇa sarvasmin hatāndhakāraḥ sarvathāsarvahatāndhakāraḥ /)

[真] 於一切法無明者,能障見真實義故,稱為冥。
[玄] 以諸無知能覆實義及障真見故,說為冥。(ajñānaṃ hi bhūtārthadarśanapratibandhāndhakāram /)

[真] 此無明於佛世尊由得究竟通對治故,一切種於一切法,永不生為法故,故稱為滅。
[玄] 唯佛、世尊得永對治,於一切境、一切種冥,證不生法故稱為滅。(tac ca bhagavato buddhasya pratipakṣalābhenātyantaṃ sarvathā sarvatra jñeye punar anutpattidharmatvād dhatam /)

[真] 聲聞及獨覺於一切法雖除無明,由有染污無明極不生故。
[玄] 聲聞、獨覺雖滅諸冥,以染無知畢竟未斷故。(ato 'sau sarvathāsarvahatāndhakāraḥ / pratyaikabuddhaśrāvaka api kāmaṃ sarvatra hatāndhakārāḥ / kliṣṭasaṃmohātyantavigamāt /)

[真] 不由一切種,何以故?諸餘聖人於如來不共法及於諸餘境,最久遠時處無邊差別,有無染污無明。
[玄] 非一切種,所以者何?由於佛法極遠時處及諸義類無邊差別,不染無知猶未斷故。(na tu sarvathā /tatha hyeṣāṃ buddhadharmeṣv ativiprakṛṣṭadeśakāleṣu artheṣu cānantaprabhedeṣu bhavaty evākliṣṭam ajñānam /ity)

0.5利他德圓
[真] 顯自利德行究竟,讚歎佛已,次以利他行圓滿讚歎世尊。
[玄] 已讚世尊自利德滿,次當讚佛利他德圓。(ātmahitapratipattisaṃpadā saṃstutya punas tam eva bhagavantaṃ parahitapratipattisaṃpadā saṃs tauti)

[真] 偈曰:拔出眾生生死泥
[玄] 拔眾生出生死泥者 (saṃsārapaṅkāj jagad ujjahāreti /)

[真] 釋曰:生死是世間沈著處故,難可度故,故以譬泥。
[玄] 由彼生死是諸眾生沈溺處故,難可出故,所以譬泥。(saṃsāro hi jagadāsaṅgasthānatvāt duruttaratvāc ca paṅkabhūtaḥ /)

[真] 眾生於中沈著,無救接者,唯佛世尊欲憐愍度脫,授說正法手應理,拔濟是人與自他利益行相應。
[玄] 眾生於中淪沒,無救,世尊哀愍,隨授所應正法教手,拔濟令出。(tatrāvamagnaṃ jagadatrāṇam anukampamāno bhagavān saddharmadeśanāhas tapradānair yathābhavyam abhyuddhṛtavān iti)

0.6 敬禮
[玄] 已讚佛德,次申敬禮。(ya evam ātmaparahitapratipattisaṃpadā yuktas)

[真] 偈曰:頂禮大師如理教 釋曰:頭面接足名頂禮
[玄] 敬禮如是如理師者稽首接足故稱敬禮。(tasmai namaskṛtyeti śirasā praṇipatya /)

[真] 立教不虛稱大師,無倒稱如理。
[玄] 諸有具前自他利德故云:如是。如實無倒教授誡勗,名如理師。(yathārtham aviparītaṃ śāstīti yathārthaśāstā /)

[真] 得善,離惡言稱教,說此如理教,為利他方便。
[玄] 如理師言顯利他德。(anena parahitapratipattyupāyam asyāviṣkaroti /)

[真] 由如理教從生死泥拔濟眾生,
[玄] 能方便說如理正教,從生死泥拔眾生出,(yathābhūtaśāsanāc chāstā bhavant asau saṃsārapaṅkāj jagad ujjahāra)

[真] 不由通慧施恩、威德等。
[玄] 不由威力與願、神通。(na tv ṛddhivarapradānaprabhāveṇeti /

0.7 我當說論
[真] 頂禮如理教師已,欲何所作?
[玄] 禮如理師欲何所作?(tasmai namaskṛtya kiṃ kariṣyāmī ty āha)

[真] 偈曰:對法俱舍我當說
[玄] 對法藏論我當說者 (śāstraṃ pravakṣyāmi /)

[真] 釋曰:此法通名滅濟教。別名者何?阿毘達磨俱舍。
[玄] 教誡學徒故稱為論。其論者何?謂對法藏。(śiṣyaśāsanāc chāstram / katamac chāstram ity āha abhidharmakośam)


2.淨慧隨行名對法,及能得此諸慧論,攝彼勝義依彼故,此立對法俱舍名。
prajñāmalā sānucarābhidharmaḥ tatprāptaye yāpi ca yacca śāstram /
tasyārthato 'smin samanupraveśāt sa cā śrayo 'syety abhidharmakośam // VAkK_1.2 //

0.8 何謂對法 
[真] 何法名阿毘達磨?偈曰:淨智助伴名對法
[玄] 何謂對法?頌曰:淨慧隨行名對法 (ko 'yam abhidharmo nāma / prajñā 'malā sānucarā 'bhidharmaḥ)

0.8.1 勝義阿毘達磨
[真] 釋曰:智謂擇法。
[玄] 論曰:慧謂擇法。(tatra prajñā dharma pravicaya /)

[真] 淨謂無垢,即無流智。
[玄] 淨謂無漏。(amaleti anāsravā)

[真] 助伴謂因緣資糧。
[玄] 淨慧眷屬名曰隨行。(sānucareti saparivārā /)

[真] 若爾則說無流五陰名阿毘達磨。
[玄] 如是總說無漏五蘊名為對法。(evam anāsravaḥ pañcaskandhako 'bhidharma ity uktaṃ bhavati /)

[真] 此即真實阿毘達磨。
[玄] 此則勝義阿毘達磨。(eṣa tāvat pāramārthiko 'bhidharmaḥ /)

0.8.2 世俗阿毘達磨 
[真] 若說假名阿毘達磨,偈曰:能得此法諸智論
[玄] 若說世俗阿毘達磨,即能得此諸慧及論。[及能得此諸慧論] (sāṃketikas tu tatprāptaye yāpi ca yacca śāstram /)

[真] 釋曰:即是有流思慧、聞慧 、生得慧及助伴。
[玄] 慧謂得此有漏修慧、思、聞、生得慧及隨行。(yāpi ca śrutacintābhāvanāmayī sāsravā prajñā upapattipratilambhikā ca sānucarā /)

[真] 論謂能傳生無流智。
[玄] 論謂傳生無漏慧教。(yac ca śastram asyāḥ praptyartham anāsravāyāḥ prajñāyāḥ)

[真] 是無流智資糧故,亦名阿毘達磨。
[玄] 此諸慧、論是彼資糧故,亦得名阿毘達磨。(tadapi tat saṃbhārabhāvād abhidharma ity ucyate)

[真] 因何義立此名?能持自體相故,稱達磨。
[玄] 釋此名者能持自相故,名為法。(nirvacanaṃ tu svalakṣaṇadhāraṇād dharmaḥ /)

[真] 或一切法中真實法涅槃為相故,稱達磨。此智對諸法,於法現前故,稱阿毘達磨。
[玄] 若勝義法唯是涅槃。若法相法通四聖諦,此能對向或能對觀,故稱對法。(tad ayaṃ paramārthadharmaṃ vā nirvāṇaṃ dharmalakṣaṇaṃ vā praty abhimukho dharma ity abhidharmaḥ)

[玄] 已釋對法。(ukto 'bhidharmaḥ /)

0.9 何故此論名對法藏?
[真] 此論云何名阿毘達磨俱舍?偈曰:由義對法入此攝
[玄] 何故此論名對法藏?頌曰:攝彼勝義依彼故 此立對法俱舍名 (idaṃ tu śāstraṃ katham abhidharmakośam / tasyārthato 'smin samanupraveśāt sa cā śrayo 'syety abhidharmakośam)

[真] 釋曰:彼文句名阿毘達磨,由隨勝義入此論攝,是故此論於彼得稱為藏。
[玄] 論曰:由彼對法論中勝義入此攝故,此得藏名。(sa hi śāstrasaṃjñako 'bhidharma etasminn arthato yathāpradhānam antarbhūta ity etac chāstraṃ tasya kośasthānīyaṃ bhavati /)

[真] 復次偈曰:論依對法名俱舍

[真] 釋曰:阿毘達磨是此論依止,何以故?從彼法中引生此論故,彼於此論亦受藏名。
[玄] 或此依彼,從彼引生,是彼所藏,故亦名藏。(atha vā so 'bhidharma etasyāśrayabhūtaḥ śāstrasya /tato hy etan nirākṛṣtam / ataḥ sa evāsyābhidharmaḥ kośa ity)

[真] 以是義故,此論名為阿毘達磨俱舍。
[玄] 是故此論名對法藏。(etac chāstram abhidharmakośam /)
3.若離擇法定無餘,能滅諸惑勝方便,由惑世間漂有海,因此傳佛說對法。
dharmāṇāṃ pravicayamantareṇa nāsti kleśānāṃ yata upaśāntaye 'bhyupāyaḥ /
kleśaiśca bhramati bhavārṇave 'tra lokastaddhetorata uditaḥ kilaiṣa śāstrā // VAkK_1.3 //

0.10 何因說彼阿毘達磨?誰復先說阿毘達磨?
[真] 復次,此法其用云何?何人先說此法?而法師恭敬欲解說之。
[玄] 何因說彼阿毘達磨?誰復先說阿毘達磨?而今造論恭敬解釋。(kim artha punar abhidharm upadeśaḥ kena cāyaṃ pratham ata upadiṣṭo yaṭa ācāryo 'bhidharmakośaṃ vaktum ādriyata iti // āha//)

[真] 偈曰:離簡擇法更不有 為寂靜惑別方便 世間由惑轉有海 為此傳佛說對法
[玄] 頌曰:若離擇法定無餘 能滅諸惑勝方便 由惑世間漂有海 因此傳佛說對法
(dharmāṇāṃ pravicayam antareṇa nāsti kleśānāṃ yata upaśāntaye 'bhyupāyaḥ / kleśaiś ca bramati bhavārṇave 'tra lokas taddhetor ata uditaḥ kilaiṣa śāstrā //)

[真] 釋曰:若離擇法覺分,無別方便能除滅諸惑,
[玄] 論曰:若離擇法無勝方便能滅諸惑,(yato na binā dharmapravicayenāsti kleśopaśam ābhyupāyaḥ /)

[真] 諸惑能輪轉世間於生死海,
[玄] 諸惑能令世間漂轉生死大海,(kleśāś ca locaṃ bramayanti saṃsāram ahārve 'smin /)

[真] 由此正因,欲令弟子得簡擇法故,大師、佛、世尊先說阿毘達磨。
[玄] 因此傳佛說彼對法,欲令世間得擇法故。(atas taddhetos tasya dharmapravicayasyārthe śāstrā kila buddhenābhidharma uktaḥ /)

[真] 若離此正說諸弟子不能如理簡擇真法故。
[玄] 離說對法弟子不能於諸法相如理簡擇。(nahi vinā 'bhidharmopadeśena śiṣyaḥ śakto dharman pravichetum iti /)

[真] 佛、世尊處處散說此法,大德迦旃延子等諸弟子撰集,安置;猶如大德達磨多羅多撰集優陀那伽他部類,聞毘婆沙師傳說如此。
[玄] 然世尊處處散說阿毘達磨,大德迦多衍尼子等諸大聲聞結集,安置;猶如大德法救所集無常品等鄔陀南頌,毘婆沙師傳說如此。(sa tu prakīrṇa ukto bhagavatā bhadantakātyāyanīputrau prabhṛtibhiḥ piṇḍīkṛtya sthapito bhadanta dharmatrātodānavargīyakaraṇavad ity āhuvaibhāṣikāḥ /)


4.有漏無漏法,除道餘有為,於彼漏隨增,故說名有漏。
sāsravānāsravā dharmāḥ saṃskṛtā mārgavarjitāḥ /
sāsravāḥ āsravāsteṣu yasmāt samanuśerate // VAkK_1.4 //

1 何法名為彼所簡擇,因此傳佛說對法耶?
[真] 何者諸法是所簡擇,為令他簡擇彼法,佛、世尊說阿毘達磨?
[玄] 何法名為彼所簡擇,因此傳佛說對法耶?(katame punas te dharma yeṣāṃ pravicayārtham abhidharmopadeśa ity āha)

1.1 有漏法云何?
[真] 偈曰:有流無流法
[玄] 頌曰:有漏無漏法 (sāsravā 'nāsrava dharmaḥ)

[真] 釋曰:略說一切法謂有流、無流。
[玄] 論曰:說一切法略有二種謂有漏、無漏。(eṣa sarvadharmāṇāṃ samāsanirddeśaḥ /)

[真] 此中何者有流?偈曰:有為除聖道 有流
[玄] 有漏法云何?[除道餘有為] (tatra katame sāsravā dharmā ity āha saṃskṛtā mārgavarjitāḥ / sāsravāḥ /)

[真] 釋曰:除道聖諦所餘有為法說名有流。
[玄] 謂除道諦餘有為法。(margasatyaṃ varjjayitvā 'nye saṃskṛtā dharmaḥ sasravāḥ /)

[真] 何以故?偈曰:於中流 由隨增眠故
[玄] 所以者何?[於彼漏隨增 故說名有漏] 諸漏於中等隨增故;(kiṃ karaṇam / āsravāsteṣu yasmātsamanuśerate /)

[真] 釋曰:若有如此義,諸流緣滅、道二諦為境起,於中不眠無隨增故,是故於中不可立有流為反質難。
[玄] 緣滅道諦諸漏雖生,而不隨增,故非有漏。(kāmaṃ nirodhamārgasatyālambanā api āsravā upajāyante natinuśrate tatreti na tayoḥ sāsravatvaprasaṇgaḥ /)

[真] 是不眠義,後<分別惑品>中當廣說。
[玄] 不隨增義<隨眠品>中自當顯說。(yathā 'tra nānuśerate tat paścād anuśayanirdeśa eva jñāpayiṣyāmaḥ /)
5.無漏謂道諦,及三種無為,謂虛空二滅,此中空無礙。
anāsravā mārgasatyaṃ trividhaṃ cāpy asaṃskṛtam /
ākāśaṃ dvau nirodhau ca tatrākāśam anāvṛtiḥ // VAkK_1.5 //

1.2 無漏云何?
[真] 說有流法已。
[玄] 已辯有漏。(uktāḥ sāsravāḥ /)

[真] 何者無流法?偈曰:無流法聖道 及三種無為
[玄] 無漏云何?[無漏謂道 及三種無為] 謂道聖諦及三無為。(anasravāḥ katame / anāsravā mārgasatyaṃ trividhaṃ cāpy asaṃskṛtam /)

[真] 釋曰:何者三無為?偈曰:虛空及二滅
[玄] 何等為三?[謂虛空二滅] 虛空、二滅。(katamat trividham / ākāśaṃ dvau nirodau ca)

[真] 釋曰:何者二滅?擇滅、非擇滅。
[玄] 二滅者何?擇、非擇滅。(katamau dvau / pratisaṃkhyānirodho 'pratisaṃkhyānirodhaś ca /)

[真] 如此空等三為及聖道說為無流法。
[玄] 此虛空等三種無為及道聖諦名無漏法。(ity etad ākaśādi trividham asaṃskṛtaṃ margasatyaṃ cānasravā dharmaḥ /)

[真] 何以故?於中諸流不能眠故。
[玄] 所以者何?諸漏於中不隨增故。(kiṃ karaṇam / na hi teṣv āsravā anuśerata iti /)

1.3 三無為
1.3.1 虛空無為
[真] 略說三無為中,何者為空?偈曰:此中空無礙
[玄] 於略所說三無為中,[此中空無礙] (yad etat trividham asaṃskṛtam uddiṣṭam tatrākāśam anāvṛtiḥ //)

[真] 釋曰:空以無障、無礙為性故,色於中行。
[玄] 虛空但以無礙為性,由無障故,色於中行。(anāvaraṇasvabhāvam ākāśaṃ yatra rūpasya gatiḥ)
6.擇滅謂離繫,隨繫事各別,畢竟礙當生,別得非擇滅。
pratisaṃkhyānirodho yo visaṃyogaḥ pṛthak pṛthak /
utpādātyantavighno 'nyo nirodho 'pratisaṃkhyayā // VAkK_1.6 //

1.3.2 擇滅無為
[真] 偈曰:擇滅謂永離
[玄] [擇滅謂離繫] (pratisaṃkhyānirodho yo visaṃyogaḥ)

[真] 釋曰:與有流法永相離,說名擇滅。
[玄] 擇滅即以離繫為性,諸有漏法遠離繫縛,證得解脫,名為擇滅。(yaḥ sāsravair dharmair visaṃyogaḥ sa pratisaṃkhyānirodhaḥ /)

[真] 各數簡擇苦等聖諦名擇,即智勝因,此所得己利名為擇滅,具足應言:擇所得滅。以略說故,但稱擇滅。
[玄] 擇謂簡擇,即慧差別,各別簡擇四聖諦故,擇力所得滅名為擇滅。(duḥkhādhīnām āryasatyānāṃ pratisaṃkhyānaṃ pratisaṃkhyā prajñāviśeṣas tena prāpyo nirodhaḥ / pratisaṃkhyānirodhaḥ /)

[真] 如車與牛相應名為牛車。
[玄] 如牛所駕車名曰牛車,略去中言故,作是說。(madhyapadalopāt gorathavat /)

1.3.2.1 擇滅無為的數目
[真] 一切有流為一擇滅?為不一?
[玄] 一切有漏法同一擇滅耶?(kiṃ punar eka eva sarveṣāṃ sāsravāṇāṃ dharmāṇāṃ pratisaṃkhyānirodhaḥ /)

[真] 不一。云何?
[玄] 不爾。云何?(nety āha / kiṃ tarhi /)

[真] 偈曰:各各對諸結 釋曰:如結數量,擇滅亦爾。
[玄] [隨繫事各別] 隨繫事別謂隨繫事量,離繫事亦爾。(pṛthak pṛthak / yāvanti hi saṃyogadravyāṇi tāvanti visaṃyogadravyāṇi /)

[真] 若不爾,由證見苦所斷惑擇滅,則應一時俱證一切惑擇滅。
[玄] 若不爾者,於證見苦所斷煩惱滅時,應證一切所斷諸煩惱滅。(anyathā hi duḥkhadarśanaheyakleśanirodhasākṣātkaraṇāt sarvakleśanirodhasākṣātkriyā prasajyeta /)

[真] 若爾,修餘對治道則空無果。
[玄] 若如是者,修餘對治則為無用。(sati caivaṃ śeṣapratipakṣabhāvanāvaiyarthyaṃ syāt /)

1.3.2.2 難
[真] 佛經言:擇滅無同類,此言何義?
[玄] 依何義說:滅無同類?(yat tarhy uktam "asabhāgonirodha" ity asya ko 'rthaḥ /)

1.3.2.3 答
[真] 擇滅無同類因,亦非他同類因,
[玄] 依滅自無同類因義,亦不與他,(nāsya kaś cit sabhāgahetur asti nāsau kasya cid ity)

[真] 此是經義,非無與其同類。
[玄] 故作是說,非無同類。(ayam asya vākyasyārtho na tu nāsya kaśicat sabhāgo 'stīti/)

[真] 說擇滅已。
[玄] 已說擇滅。(uktaḥ pratisaṃkhyānirodhaḥ //)

1.3.3 非擇滅無為
[真] 偈曰:恆遮欲生生 別有非擇滅
[玄] [畢竟礙當生 別得非擇滅] (utpādātyantavighno 'nyo nirodho 'pratisaṃkhyayā //)

[真] 釋曰:能永遮未來諸法生,異於擇滅有別滅,說名非擇滅,
[玄] 永礙當生得非擇滅:謂能永礙未來法生,得滅,異前名非擇滅,(anāgatānāṃ dharmāṇām utpādasyātyanta vighnbhuto visaṃyogādyo 'nyo nirodhaḥ so 'pratisaṃkhyānirodhaḥ /)

[真] 不由擇滅得故,云何得?因緣不具故。
[玄] 得不因擇,但由闕緣。(na hy asau pratisaṃkhyayā labhyate / kiṃ tarhi / pratyayavaikalyāt)

[真] 譬如有人意識及眼根緣一色塵起,是時,餘色、聲、香、味、觸等悉有即謝,
[玄] 如眼與意專一色時,餘色、聲、香、味、觸等謝,(yathaikarūpavyāsaktacakṣurmanaso yāni rūpāṇi śabdagandharasasopraṣṭavyāni cātyayante)

[真] 五識聚不能緣彼為境界更生,何以故?五識無有功能,緣過去塵為境。
[玄] 緣彼境界五識身等,住未來世畢竟不生。(tad ālambanaiḥ pañcabhir vijñānacāyairna śakyaṃ punar utpaktum / na hi te satyā atītaṃ viṣayam ālambayitum iti /)

[真] 是故識等有非擇滅,由因緣不具故。
[玄] 由彼不能緣過去境,緣不具故,得非擇滅。(ataḥ sa teṣām apratisaṃkhyānirodhaḥ pratyayavaikaloyāt prāpyate /)

1.3.4 擇滅、非擇滅的四句分別
[真] 得依二滅立四句。
[玄] 於法得滅,應作四句。(catuṣkoṭikaṃ cātra bhavati /)

[真] (1) 有諸法唯有擇滅,謂過去、現在定生有為法,皆是有流。
[玄] (1) 或於諸法唯得擇滅,謂諸有漏過、現生法。(santi te dharmā yeṣā pratisaṃkhyānirodhaḥ eva labhyate / tadyathā atotapratyutpannotpaktidharmāṇāṃ sāsravāṇām /)

[真] (2) 有諸法唯有非擇滅,謂不生為法無流有為。
[玄] (2) 或於諸法唯非擇滅,謂不生法無漏有為。(santi yeṣām apratisaṃkhyānirodha eva / tadyathā 'nutpatidharmāṇām anāsravasaṃskṛtānām /)

[真] (3) 有諸法具有二滅,謂有流定不生為法。
[玄] (3) 或於諸法俱得二滅,謂彼不生諸有漏法。(santi te yeṣām ubhayam / tadyathā sāsravāṇām anutpattidharmāṇām /)
[真] (4) 有諸法無有二滅,謂過去、現在定生為法,皆是無流。
[玄] (4) 或於諸法不得二滅,謂諸無漏過、現生法。(santi yeṣāṃ nobhayam / tadyathā atītapratyutpannotpaktidharmāṇām aṇāsravāṇām iti /)
1.4 有為法及其異名
[真] 說三無為已。
[玄] 如是已說三種無為。(uktaṃ trividham asaṃskṛtam //)

7.又諸有為法,謂色等五蘊,亦世路言依,有離有事等。
te punaḥ saṃskṛtā dharmā rūpādiskandhapañcakam /
sa evādhvā kathāvastu saniḥsārāḥ savastukāḥ // VAkK_1.7 //

1.4.1 何謂有為?
[真] 前說有為法除聖道,名有流。
[玄] 前說除道餘有為法,是名有漏。(yat tūkta "saṃskṛtā mārgavarjitāḥ / sāsravā" iti)

[真] 何者是有為?偈曰:又諸有為法 謂色等五陰
[玄] 何謂有為?頌曰:又諸有為法 謂色等五蘊 (katame te saṃskṛtāḥ / te punaḥ saṃskṛtā dhārmā rūpādiskandhapañcakam /)

[真] 釋曰:色陰、受陰、想陰、行陰、識陰、此五陰攝一切有為。
[玄] 論曰:色等五蘊謂初色蘊乃至識蘊,如是五法俱攝有為。(rūpaskandho vedanāskandhaḥ saṃskāraskandho vijñānaskandhaś cety ete saṃskṛtadharmāḥ /)

1.4.2 有為的意義
[真] 已至聚集,因緣所作,故名有為。
[玄] 眾緣聚集,共所作故。(sametya saṃbhūya pratyayaiḥ kṛtāḥ /)

[真] 何以故?無有法無緣及一緣所生故;
[玄] 無有少法,一緣所生;(na hy ekapratyayajanitaṃ kiṃ cid astīti /)

[真] 是彼種類故,於未來無妨,譬如獨陀。
[玄] 是彼類故,未來無妨,如乳,如薪。(tajjātīyatvād anāgateṣv avirodho dugdhendhanavat /)

1.4.3 有為的異名
[真] 偈曰:說世路言依 有離及有類
[玄] [亦世路言依 有離有事等] (ta evādhvā katāvastu saniḥsārāḥ savastukāḥ//)

1.4.3.1 世路
[真] 釋曰:是諸有為法有已、正 、當行故,名世路。復次無常所食故。
[玄] 此有為法亦名世路,已行、正行、當行性故。或為無常所吞食故。(ta eva saṃskṛtā gatagacchad gamiṣyad bhāvād adhvānaḥ adyante 'nityatyeti vā /)

1.4.3.2 言依
[真] 言謂方言,是言所應義名言依,由執有義言故,佛經說:有為法名言依。
[玄] 或名言依,言謂語言,此所依者即名俱義,如是言依具攝一切有為諸法。(katā vāvayam tasyā vastu nāma / sārthakavastugrahaṇāt tu saṃskṛtaṃ katāvastūcyate /)

[真] 若不爾者,則違分別道理論,彼論云:言依入十八界攝。
[玄] 若不爾者,應違品類足論所說,彼說:言依十八界攝。(anyathā hi prakaraṇagrantho virudhyeta / "kathāvastūny aṣṭādaśabhir dhatubhiḥ saṃgṛhītāni /")

1.4.3.3 有離
[真] 永出名離,所謂涅槃,一切 有為涅槃永出離故;有為法有離,涅槃無離故,有為法名有離。
[玄] 或名有離,離謂永離,即是涅槃,一切有為有彼離故。(niḥsaraṇaṃ niḥsāraḥ sarvasya saṃskṛtasya nirvāṇam / tad eṣām astīti saniḥsārā /)

1.4.3.4 有事
[真] 有因故名有類,類以因義,毘婆沙師傳作此說。
[玄] 或名有事,以有因故,事是因義,毘婆沙師傳說如此。(sahetukatvāt savastukāḥ / hetuvacanaḥ kila vastuśabda iti vaibhāṣicāḥ /ity)

[真] 如是等是有為別名。
[玄] 如是等類是有為法差別眾名。(ete saṃskṛtadharmaparyāyāḥ /)


8.有漏名取蘊,亦說為有諍,及苦集世間,見處三有等。
ye sāsravā upādānaskandhāste saraṇā api /
duḥkhaṃ samudayo loko dṛṣṭisthānaṃ bhavaś ca te // VAkK_1.8 //

1.5 有漏的異名
[真] 復次是有為法。偈曰:有流名取陰
[玄] 於此所說有為法中,頌曰:有漏名取蘊 (ta eva puyaḥ saṃskṛtā dharamāḥ / ye sāsravā upādānaskandhās te)

1.5.1 取蘊
[真] 釋曰:此何所顯?是有取可說名陰。
[玄] 論曰:此何所立?謂立取蘊,亦名為蘊。(ataḥ kiṃ siddhaṃ / ya upādānaskandhāḥ skandhā api te)

[真] 有但陰非取蘊,謂無流有為,此中以惑為取。
[玄] 或有唯蘊,而非取蘊,謂無漏行,煩惱名取。(syuḥ eva nopādānaskandhāḥ / anāsravāḥ saṃskārā iti tatra upādānāni kleśāḥ /)

[真] 陰從取生故名取陰;譬如草火、糠火。
[玄] 蘊從取生故名取蘊;如草糠火。(tat saṃbhūtatvād upādānaskandhāḥ / truṇatupāgnivat /)

[真] 復次隨逐取故,譬如王人。
[玄] 或蘊屬取故名取蘊,如帝王臣。(taddhidheyatvād vā rājapurūpavat /)

[真] 復次諸取從彼生故名取陰,如花樹、果樹。
[玄] 或蘊生取故名取蘊,如花果樹。(upādānāni vā tebhyaḥ saṃbhavantīti upādānaskandhāḥ puṣpaphalavṛkṣavat /)

1.5.2 有諍
[真] 是有流諸法。偈曰:或說有鬥諍
[玄] 此有漏法亦名有諍,[亦說為有諍] (ta eva sāsravā dharmā ucyante / saraṇā api /)

[真] 釋曰:諸惑名鬥諍,能動諸善法及,損害自他故,
[玄] 煩惱名諍,觸動善品故,損害自他故,(raṇsā hi kleśāḥ / ātmapāravyāvādhanāt /)

[真] 鬥諍所隨眠故,故有鬥諍,譬如有流。
[玄] 諍隨增故,名為有諍,猶如有漏。(tadanuśayitatvāt saraṇāḥ / sāsravavat /)

1.5.3 苦
[真] 復次,偈曰:苦集諦世間
[玄] [及苦集世間] (punaḥ duḥkhaṃ samudayo loko dṛṣṭisthānaṃ bhavaś ca te //)

[真] 釋曰:違聖人意故名苦。
[玄] 亦名為苦,違聖心故。(āryāṇāṃ pratikūlatvād duḥkham /)

1.5.4 集
[真] 苦從諸見生故名集。
[玄] 亦名為集,能招苦故。(samudety asmād duḥkham iti samudayaḥ /)

1.5.5 世間
[真] 破壞故名世間,有對治故。
[玄] 亦名世間,可毀壞故,有對治故。(lakṣyata iti lokaḥ /)

1.5.6 見處
[真] 偈曰:見處及三有
[玄] [見處三有等]

[真] 釋曰:諸見依中住,由隨順增長故,故是見處。
[玄] 亦名見處,見住其中隨增眠故。(darṣṭir asmiḥ stiṣṭhaty anuśayanād iti dṛṣṭisthānam /)

1.5.7 三有
[真] 但有令有故名有。
[玄] 亦名三有,有因有依三有攝故。(bhavatīti bhavaḥ ity)

1.5.8 總結
[真] 如此說有流法如義別名已。
[玄] 如是等類是有漏法隨義別名。(ete sāsravāṇāṃ dharmāṇām ānvarthaparyāyāḥ)


9.色者唯五根,五境及無表,彼識依淨色,名眼等五根。
rūpaṃ pañcendriyāṇyarthāḥ pañcāvijñaptir eva ca /
tadvijñānāśrayā rūpaprasādāś cakṣurādayaḥ // VAkK_1.9 //

2 五蘊、十二處、十八界論
2.1 色蘊總論
[真] 前已說色等五陰。此中,偈曰:色陰謂五根 五塵及無教
[玄] 如上所言色等五蘊名有漏法。色蘊者何?頌曰:色者唯五根 五境及無表 (pañcarūpādayaḥ skandhā ity uktam / tatra rūpaṃ pañcendriyāṇy arthāḥ pañcāvijñaptireva ca /)

2.1.1 五根
[真] 釋曰:五根謂眼、耳、鼻、舌、身。
[玄] 論曰:言五根者:所謂眼、耳、鼻、舌、身根。(pañcendriyāṇi cakṣuḥśtrotragrhāṇajihvākāyendariyāṇi /)

2.1.2 五境
[真] 五塵是:眼等五根境,謂色、聲、香、味、觸。
[玄] 言五境者即是:眼等五根境界,所謂色、聲、香、味、所觸。(pañcārthās teṣām eva cakṣurādīnām indriyāṇāṃ yathā svaṃ ye pañca viṣayāḥ rūpaśabdagandharasaspraṣṭavyākhyāḥ /)

2.1.3 無表
[真] 及無教。
[玄] 及無表者謂無表色。(avijñaptiś ceti /)

[真] 如此量名色陰。
[玄] 唯依此量立色蘊名。(etāvān rūpaskandhaḥ)

2.2 五根
[真] 此中是前說色等五塵。偈曰:此識依淨色 說名眼等根
[玄] 此中先應說五根相。頌曰:彼識依淨色 名眼等五根 (tatra ya ete pañca rūpādayo 'rthā uktāḥ /tadvijñān āśrayā rūpaprasādāś cakṣurādayaḥ//)

2.2.1 第一釋 (彼色等的識)
[真] 釋曰:色、聲、香、味、觸識所依止五種淨色類,次第應知是眼、耳、鼻、舌、身根。
[玄] 論曰:彼謂前說色等五境識即色聲香味觸識。彼識所依五種淨色,如其次第應知即是眼等五根。(rūpaśabdagandharasaspraṣṭavyavijñānānām āśrayabhūtā ye pañca rūpāt macāḥ prasādās te yathā kramaṃ cakṣuḥśrotragraṇajihvākāyā veditavyāḥ /)

[真] 如佛、世尊說:比丘!眼是內入,合四大成,是淨色性類。如此廣說。
[玄] 如世尊說:比丘!當知眼謂內處四大所造,淨色為性。如是廣說。(yathoktaṃ bhagavatā "cakṣuar bhikṣo ādhyātmikam āyatanaṃ catvari mahābhutāny upādāya" iti vistāraḥ /)

2.2.2 第二釋 (彼眼等的識)
[真] 復次前已說眼等五根。此識依淨色說名眼等根。眼根等識依止其義如此。
[玄] 或復彼者,謂前所說眼等五根識即眼耳鼻舌身識。彼識所依五種淨色名眼等根。是眼等識所依止義。(yāny etāni cakṣurādīn uktāni tadvijñān āśrayā rūpaparasādāś cakṣurādayaḥ / cakṣurvijñānādyāśrayā ity arthaḥ /)

[真] 若立此義則順分別道理論。
[玄] 如是便順品類足論。(evaṃ kṛtvā prakaraṇagraṇtho 'py anuvṛkto bhavati /)

[真] 彼論云:何者為眼根?謂眼識依止清淨色。
[玄] 如彼論說:云何眼根? 眼識所依淨色為性。如是廣說。("cakṣuḥ katamat / cakṣurvijñānāśrayo rūpaprasāda" iti vistaraḥ /)


10.色二或二十,聲唯有八種,味六香四種,觸十一為性。
rūpaṃ dvidhā viṃśatidhā śabdastvaṣṭavidhaḥ rasaḥ /
ṣoḍhā caturvidho gandhaḥ spṛśyam ekādaśātmakam // VAkK_1.10 //

2.3 五境
[真] 說五根已,次應說五塵。此中,偈曰:色二
[玄] 已說五根,次說五境。頌曰:色二 (nirddiṣṭāni pañcendriyāṇi / arthāḥ pañcā nirddeśyāḥ /tatra tāvat rūpaṃ dvidhā)

2.3.1 色
[真] 釋曰:言色二者:一顯色、二形色。
[玄] 論曰:言色二者:一顯、二形。(vārṇaḥ saṃsthānaṃ ca /)

2.3.1.1 顯色
[真] 顯色有四種,謂青、黃、赤、白;餘色是此四色未異。
[玄] 顯色有四:青、黃、赤、白;餘顯是此四色差別。(tatra varṇaś caturvidho nīlādiḥ / tadbhedā anye /)

2.3.1.2 形色
[真] 形色有八種,謂長等耶。
[玄] 形色有八,謂長為初,不正為後。(saṃsthānam aṣṭabighaṃ dīrghādi visātāntam /)

[真] 對是重說色、入。偈曰:或二十
[玄] 或二十者即此色處。復說:[或二十] (tad eva rūpāyatanaṃ punar ucyate / vimśatidhā)

[真] 釋曰:謂青、黃、赤、白、長、短、方、圓、高、下、正、邪、雲、湮、塵、霧、影、光、明、闇。
[玄] 二十謂青、黃、赤、白、長、短、方、圓、高、下、正、不正、雲、湮、塵、霧、影、光、明、闇。(tadyathā nītaṃ pītaṃ lohitam avadātaṃ dīrghaṃ hrasvaṃ vṛktaṃ parimaṇḍalaṃ unnatam avanataṃ sātaṃ visātaṃ abraṃ dhumo rajo mahikā cchāyā ātapaḥ ālokaḥ āndhakāram iti)

[真] 有餘師說:空為一色故,有二十一色。
[玄] 有餘師說:空一顯色,第二十一。(kecinn abhaś caikavarṇam iti ekaviṃśatiṃ saṃpaṭhanti)

[真] 此中形平等為正,不平等名邪。
[玄] 此中正者謂形平等,形不平等名為不正。(tatra sātaṃ samasthānam / ālokaḥ candratārakāgnyoṣadhimaṇīnam /)

[真] 地氣名霧。
[玄] 地水氣騰說之為霧。(mahikā nīhāraḥ /)

[真] 日焰名光。
[玄] 日焰名光。(ātapaḥ sūrayaprabhā)

[真] 月、星、火藥、寶珠、電焰名明。
[玄] 月、星、火藥、寶珠、電等諸焰名明。(ālokaḥ candratāracāgnyoṣadhimaṇīnāṃ prabha /) 

[真] 於中若色顯現名影。翻此名闇。餘色易解故今不釋。
[玄] 障光、明生於中,餘色可見名影。翻此為闇。餘色易了故今不釋。(chāyā yatra rūpāṇāṃ darśanam / viparyayād andhakāram / śeṣaṃ sugamatvān na vipañcitam /)

2.3.1.3 色處有無顯形
[真] (1) 有色入有顯無形:謂青、黃、赤、白、影、光、明、闇。
[玄] 或有色處有顯無形:謂青、黃、赤、白、影、光、明、闇。(asti rūpāyatanaṃ varṇato vidyate na saṃsthānataḥ nīlapītalohitavadāt accāyāt apālokāndhakārākhyam /)

[真] (2) 有色入有形無顯:謂有長等一分,即有教身業為相。
[玄] 或有色處有形無顯:謂長等一分身表業性。(asti saṃsthanato na vartaḥ / dīrghapītato hitāvadāt accāyāt apātokāndhakārākhyam /)

[真] (3) 有色入有顯有形:謂所餘諸色。
[玄] 或有色處有顯有形:謂所餘色。(asty ubhayathā / pariśiṣtaṃ rūpāyatanam /)

[真] (4) 有餘師說:有色入無形無顯謂無教色。

2.3.1.3.1 有餘師說
[真] 有餘師說:唯光及明色有顯無形,
[玄] 有餘師說:唯光、明色有顯無形,(ātapālokāv eva varṇato vidyete ity apare /)

[真] 何以故?恆見青等諸色有長等差別;
[玄] 現見世間青等色處有長等故;("dṛśyate hi nīlādīnaṃ dīrghādipariccheda" iti /)

2.3.1.4 顯形的關係
[真] 云何一物二知所緣?此二色於一塵中現故。
[玄] 如何一事具有顯形?由於此中俱可知故。(kathaṃ punar ekaṃ dravyabhayathā vidyate / asty ubhayasya tatra prajñānāt /)

[玄] 此中有者是有智義,非有境義。(jñānārtho hy eṣam vidir na sattārthaḥ /)

[真] 是義不然,於有教身業則成反質難故。
[玄] 若爾,身表中亦應有顯智。(kāyavijñaptāv api tarhi prasaṅgaḥ /)

2.3.2 聲
[真] 說色入已。偈曰:聲塵有八種
[玄] 已說色處。當說聲處。[聲唯有八種] (uktaṃ rūpāyatanaṃ // śabdas tv aṣṭavidhaḥ /)

[真] 釋曰:有執依、非執依,四大為因。有眾生名、非眾生名,是名四聲。
[玄] 聲唯八種,謂有執受或無執受,大種為因及有情名、非有情名,差別為四。(upāktānupātamahābhūtahetukaḥ satvāsatvākhyaś ceti catuarvidhaḥ /)

[真] 此聲由可愛、不可愛差別故,成八種。
[玄] 此復可意、不可意差別,成八。(punar manojñāmanojñabhedād aṣṭavigho bhavati /)

[真] 此中有執依為因者,謂言、手等聲。
[玄] 執受大種為因聲者,謂言、手等所發音聲。(tatropāktamahābhūtahetuko yathā hastavākchabdaḥ /)

[真] 非執依為因者,謂風、樹、浪等聲。
[玄] 風、林、河等所發音聲,名無執受大種為因。(anupāktamahābhūtahetuko yathā vāyuvanaspatinadīśabdaḥ /)

[真] 有眾生名者,謂有義言聲。異此為非眾生名。
[玄] 有情名聲,謂語表業。餘聲則是非有情名。(satvākhyo vāgvijñaptitaśabdaḥ / asatvākhyo 'nyaḥ)

2.3.2.1 有餘師說
[真] 有餘師說:有別聲有執依、非執依為因,謂手鼓合生。
[玄] 有說:有聲通有執受及無執受大種為因,如手鼓等合所生聲。(upāktānupāktamahābhūtahetuko 'py asmti śabda ity apare / tadyathā hastamāṛdaṅgasaṃyogaja iti)

2.3.2.2 論主評破
[真] 譬如一顯色鄰虛不許依二四大生,此聲亦應爾。
[玄] 如不許一顯色極微二四大造,聲亦應爾。(sa tu yataikau varṇaparamāṇurna bhūtacatuṣkadvayam upādāyeṣyate tathā naivaiṣṭavya iti /)

2.3.3 味
[真] 說聲已,偈曰:味六
[玄] 已說聲處,當說味處。[味六] (uktaḥ śabdaḥ // rasaḥ / ṣoḍha)

[真] 釋曰:謂甜、酢、鹹、辛、苦、淡差別故。
[玄] 味有六種:甘、醋、鹹、辛、苦、淡別故。(madhurāmlalavaṇakaṭukatiktakaṣāyabhedāt /)

2.3.4 香
[真] 偈曰:香有四
[玄] 已說味處,當說香處。[香四種] (caturvidho gandhaḥ)

[真] 釋曰:謂香、臭、平等、不平等差別故。
[玄] 香有四種:好香、惡香、等、不等香有差別故。(sugandhadurgandhayoḥ samaviṣamagandhatvāt)

[真] 阿毘達磨中說:香有三種:謂香、臭、平等。
[玄] 本論中說:香有三種:好香、惡香及平等香。(trividhas tu śāstre / "susgandho durgandhaḥ samagandha" iti /)

2.3.5 觸
[真] 偈曰:觸塵十一種
[玄] 已說香處,當說觸處。[觸十一為性] (spṛśyalmekādaśātlmalkam //)

[真] 釋曰:觸有十一種應知,謂四大、滑、澀、重、輕、冷 、飢、渴。此中四大後當說。
[玄] 觸有十一種,謂四大種、滑性、澀性、重性、輕性及冷、飢、渴。此中大種後當廣說。
(spraṣṭavyam ekādaśadravyasvabhāvam / catvāri mahābhūtāni ślakṣṇatvaṃ carcaśatvaṃ gurutvaṃ laghutvaṃ śītaṃ jighatsā pipāsā ceti / tatra bhūtāni paścād vakṣyām /)

[真] 柔軟名滑。麤燥為澀。
[玄] 柔軟名滑。麤強為澀。(ślakṣṇatvaṃ mṛdutā / karkaśatvaṃ paruṣatā /)

[真] 可稱名重。翻此為輕。
[玄] 可稱名重。翻此為輕。(gurutvaṃ yena bhāvās tulyante / laghutvaṃ viparyayāt /)

[真] 熱愛為冷。食愛為飢。飲愛為渴。於因立果名故說如此。
[玄] 煖欲名冷。食欲名飢。飲欲名渴。此三於因立果名故作如是說。(śītamuṣṇābhilāṣakṛt / jighatsā bhojanābhilāṣakṛt / kāraṇe kāryopacārāt /)

[真] 如佛伽陀中說:諸佛生現樂 說正法亦樂 大眾和合樂 聚集出家樂
[玄] 如有頌言:諸佛出現樂 演說正法樂 僧眾和合樂 同修勇進樂 (yathā "buddhānāṃ sukha utpādaḥ sukhā dharmmasaya deśanā / sukhā saṃghasya sāmagrī samagrāṇāṃ tapaḥ sukhkaṃ" //iti)

2.3.6 色界與觸
[真] 於色界中,無飢、渴、觸,有所餘觸。
[玄] 於色界中,無飢、渴、觸,有所餘觸。(tatra rūpadhātau jighatsāpipāse na staḥ / śeṣam asti)

[真] 於中彼衣若不可各稱,四大聚集所造故,亦可得稱。
[玄] 彼界衣服別不可稱,聚則可稱。(yadyapi tatra vastrāṇy ekaśo na tulyaṇte saṃcitāni punas tulyante /)

[真] 於彼無能損冷、觸,而能益冷、觸,他說如此。
[玄] 冷、煖於彼雖無能損,而有能益,傳說如此。(śītam upaghātakaṃ nāsti /anugrāhakaṃ kilāsti)

2.4 眼等五識與五境的認知關係
2.4.1 五識與五境
[真] 前已說色有多種,此中,有時由一物眼識得生,若是時中分別一類。
[玄] 此中已說多種色處,有時眼識緣一事生,謂於爾時各別了別。(yad etad bahuvidhaṃ rūpam uktaṃ tatra kadā cid ekena dravyeṇa cakṣurvijñānam utpadyate yadā tatprakāravyavacchedo bhavati /)

[真] 有時由多物眼識得生,若是時中無所分別。
[玄] 有時眼識緣多事生,謂於爾時不別了別。(kadā ced bahubhir yadā na vyavacchedaḥ /)

[真] 譬如軍眾有無量顯形色及遠見眾寶。應知耳等識亦爾。
[玄] 如遠觀察軍眾、山、林、無量顯形珠寶聚等。應知耳等諸識亦爾。(tadyathā senāvyuham anekavarṇasaṃsthānaṃ maṇisamūfṃ ca dūrāt paśyataḥ / evaṃ śrotrādivijñānaṃ veditavyaṃ /)

2.4.2 身識與觸的異論
[真] 身識若極多,由五觸生,謂四大觸、諸觸中滑等隨一,有師作如此執。
[玄] 有餘師說:身識極多緣五觸起,謂四大種、滑等隨一。(kāyavijñānaṃ tu paraṃ pañcabhiḥ spraṣṭavyair utpadyata ity eke / caturbhi rmahābhūtair ekena ca ślaṃkṣṇṇatvādinā /)

[真] 復有餘師說:具足十一觸,生身識。
[玄] 有說:極多總緣一切十一觸起。(sarvair ekādaśabhir ity apare /)

[真] 若爾,則總緣塵,通境為塵,五識應成不但緣別境。五識對入別相為境故。
[玄] 若爾,五識總緣五境故,應識身取共相境,非自相境。(nanu caivaṃ samaṣtālambanaṭvāt sāmāny aviṣayāḥ pañca vijñānakāyāḥ prāpnuvanti na svalakṣaṇaviṣayāḥ /)

[真] 許彼以別為境,非對物別自相,斯有何失?應思此義。
[玄] 約處自相許五識身取自相境,非事自相,斯有何失?今應思擇。(āyatanasvalakṣaṇaṃ pratyete svalakṣaṇaviṣayā iṣyante na dravyasvalakṣaṇam ity adoṣaḥ / idaṃ vicāryate /)

2.4.3 身、舌二識生起的先後
[真] 身、舌二根,一時塵至,何識先生?
[玄] 身、舌二根,二境俱至,何識先起?(kāyajivhendriyayor yugapadviṣayaprāptau satyāṃ katarad vijñānaṃ pūrvam utpadyate /)

[真] 隨強塵,先發識。
[玄] 隨境強勝,彼識先生。(yasya viṣayaḥ paṭīyān /)

[真] 若平等塵至,舌識先生,食飲所引相續故。
[玄] 境若均平,舌識先起,食飲引身令相續故。(samaprāpte tu viṣaye jivhāvijñānaṃ pūrvam utpadyate / bhoktukāmatāvarjitatvāt samntateḥ /)

11.亂心無心等,隨流淨不淨,大種所造性,由此說無表。
vikṣiptācittakasyāpi yo 'nubandhaḥ śubhāśubhaḥ /
mahābhūtāny upādāya sa hy avijñaptir ucyate // VAkK_1.11 //

2.5 無表色
[真] 如此說五根、五塵及如取塵已。
[玄] 已說根境及取境相。(uktāḥ pañācendriyārthāḥ yathā ca teṣāṃ grahaṇaṃ /)

2.5.1 總說
[真] 今當說無教色。偈曰:亂心無心耶 隨流淨不淨 依止於大種 何無教色說
[玄] 無表色今次當說。頌曰:亂心無心等 隨流淨不淨 大種所造性 由此說無表 (avijñaptir idānīṃ vaktavyā / seyam ucyate vikṣiptācitakasyāpi yo 'nubandhaḥ śubhāśubhaḥ / mahābhūtāny upādāya sa hy avijñaptir ucyate //)

[真] 釋曰:異緣名亂心。
[玄] 論曰:亂心者謂此餘心。(vikṣiptacittakasyeti tad anyacis tasyāpi)

[真] 入無想定及滅盡定名無心。
[玄] 無心者謂入無想及滅盡定。(acittakasyāpīty asaṃjñinirodhasamāpaktisamāpannasyāpi /)

[真] 顯非亂心及有心故言耶。
[玄] 等言:顯示不亂、有心。(apiśabdenāvikṣiptasuciktasyāpīti vijñāyate /)

[真] 是似相續或俱或後故名隨流
[玄] 相似相續說名隨流。(yo 'tuyandha iti yaḥ pravāhaḥ /)

[真] 善名淨,惡名不淨。
[玄] 善與不善名淨不淨。(śubhāśubha iti kuśalākuśalaḥ / kuśalākuśale)

[真] 至得相續亦爾,為簡此異彼故,說:依止於大種。
[玄] 為簡諸得相似相續,是故復言:大種所造。(prāptivāho 'py astīdṛśa iti tadviśeṣaṇārtham ucyate mahābhūtāny upādāyeti /)

[真] 毘婆沙師說:依止以因為義,四大為無教。
[玄] 毘婆沙說:造是因義。(hetvartha upādāyārtha iti vaibhāṣikāḥ /)

[真] 生等五因故。
[玄] 謂作生等五種因故。(jananādihetubhāvāt /)

[真] 欲顯立名因故言何。
[玄] 顯立名因故言由此無表。(sa hy avijñaptir iti hi śabdas tannām akaraṇavijñāpanārthaḥ /)

2.5.2  無表的體及其意義
[真] 此法雖以有色業為性,不如有教色可令他知故名無教。
[玄] 雖以色業為性,如有表業,而非表示令他了知故名無表。(rūpakriyāsvabhāvā pi satī vijñaptivat paraṃ na vijñapayatīty avijñaptiḥ /)

[真] 顯是餘師說故言說。
[玄] 說者顯此是師宗言。(ucyat iti ācāryavacanaṃ darśayati /)

[真] 若略說有教色、三摩提所生善、惡性色名無教。
[玄] 略說表業及定所生善、不善色名為無表。(samāsatas tu vijñaptisamāghisaṃbhūtaṃ kuśalākuśalarūpam avijñaptiḥ /)


12.大種謂四界,即地水火風,能成持等業,堅濕煖動性。
bhūtāni pṛthividhāturaptejovāyudhātavaḥ /
dhṛtyādikarmasaṃsiddhā kharasnehoṣṇateraṇāḥ // VAkK_1.12 //

2.6 四大種
[真] 前說依止四大。何者四大?偈曰:諸大謂地界 及水火風界
[玄] 既言無表、大種所造。大種云何?頌曰:大種謂四界 及地水火風 (mahābhūtāny upādāyety uktāni katamāni bhūtāni / bhūtāni pṛthivīdhātur aptejovāyudhātavaḥ)

2.6.1 總說
[真] 釋曰:如此四大能持自相及所造色故,名界。
[玄] 論曰:地、水、火、風能持自相及所造色故,名為界。(ity ete catvāraḥ svalakṣaṇopādāyarūpadhāraṇād dhātavaś)

[真] 云何四界名大?一切餘色依止故;於彼成麤故;故名為大。
[玄] 如是四界亦名大種,一切餘色所依性故;體寬廣故;(catvāri mahābhūtāny ucyante / mahātvam eṣāṃ sarvāny arūpāśrayatvenau dārikatvāt /)

[真] 復次極遍滿起,地、水、火、風聚中形量大故。
[玄] 或於地等增盛聚中形相大故;(atha vā tadudbhūtavṛtiṣu pṛthivyaptejovāyuṣkandheṣv eṣāṃ mahāsṃniveṣatvāt /)

[真] 復次能增廣一切有色物生及於世間能作大事用故名大。
[玄] 或起種種大事用故。

2.6.2 四大的業用
[真] 復次此地等界於何業中成?何為自性?偈曰:於持等業成
[玄] 此四大種能成何業?[能成持等業] (te punah ete dhātavaḥ kasmin karmaṇi sasidhā kiṃ svabhāvāśca ety āha ghṛtyādikārmasaṃsiddhā)

[真] 釋曰:勝持、和攝、成熟、引長,於四業中次第成就地、水、火、風界。
[玄] 如其次第能成持、攝、熟、長四業。地界能持,水界能攝,火界能熟,風界能長。(ghṛtisaṃgrāhapaktivyūhanakarmasv ete yathākramaṃ saṃsiddhāḥ pṛthivyaptejovāyudhātavaḥ /)

[真] 轉移,增盛故,名引長。是名四大業。
[玄] 長謂增盛或復流引。(vyūhanaṃ punar vṛddhiḥ prasarpaṇaṃ ca veditavyam /)

2.6.2 四大的自性
[真] 自性者次第。偈曰:堅溼熱動性
[玄] 業用既爾,自性云何?如其次第,[堅溼煖動性] (idam eṣāṃ karma / svabhavas tu yathākramaṃ kharasnehosṇateraṇāḥ //)

[真] 釋曰:地界以堅為性;水界以溼為性;火界以熱為性;風界以動為性,
[玄] 即用堅、溼、煖、動為性。地界堅性;水界溼性;火界煖性;風界動性,(kharaḥ pṛthivīdhātuḥ / sneho 'bdhātuḥ / uṣṇatā tejodhātuḥ / īraṇā vāyudhātuḥ /)

[真] 引諸大相續令生異處。如吹燈火,名動。
[玄] 由此能引大種造色,令其相續生至餘方,如吹燈火,故名為動。(īryate 'nayā bhūtasroto deśāntarotpādanāt pradiperaṇavaditīaraṇā /)

[真] <<分別道理論>>云:何者風界?所謂輕觸。經說亦爾。
[玄] <<品類足論>>及<<契經>>言:云何名風界?謂輕動性。("vāyudhātuḥ katamo laghusamudīaraṇatvam"iti parakāraṇeṣu nirddiṣṭaṃ sūtre ca /)

[真] 或說輕觸為所造色,此法以動為定性故,說動為風界。
[玄] 復說輕性為所造色,故應風界動為自性,(tat tu lagutvam upādāya rūpam apy uktaṃ prakaraṇeṣu / ato ya īraṇāsvabhāvo dharmaḥ sa vāyuar iti)

[真] 即以業顯風自性。
[玄] 舉業顯體故亦言輕。(karṃaṇā 'sya svabhāvo 'bhivyaktaḥ /)


13.地謂顯形色,隨世想立名,水火亦復然,風即界亦爾。
pṛthivī varṇasaṃsthānam ucyate lokasaṃjñayā /
āpastejaś ca vāyustu dhātur eva tathāpi ca // VAkK_1.13 //

2.6.3 云何地等?地等界別?
[真] 復次,地等及地界等,異義云何?
[玄] 云何地等?地等界別?(kaḥ punaḥ pṛthivyādināṃ pṛthibīdhātvānīnāṃ ca viśeṣaḥ /)

[真] 偈曰:說地顯形色 由世立名想 水火亦復然
[玄] 頌曰:地謂顯形色 隨世想立名 水火亦復然 (pṛdhivī varṇasaṃsthānam ucyate lokasaṃjñayā /)

[玄] 論曰:地謂顯、形色處為體,隨世間想,假立此名。

[真] 釋曰:若世人示現他地大,但示顯形色。如示現地大,示現水火大亦爾。
[玄] 由諸世間相示地者,以顯形色而相示故。水火亦然。(tathā hi pṛthivīṃ darśayanto varṇasaṃsthānaṃ ca darśayanti / yathā pṛthivī evaṃ āpastejaś ca)

[真] 但示顯形色故。依世假名想,說色入為地等三大。(varṇasaṃsthānam evocyate lokasaṃjñayā)

[真] 偈曰:唯風界
[玄] 頌曰:風即界 (vāyus tu dhātur eva)

[真] 釋曰:是風界,世人說為風。
[玄] 風即風界,世間於動立風名故,或如地等隨世想名。(ya eva tu vāyudhātuḥ sa eva loke vāyuar ity ucyate /)

[真] 偈曰:亦爾
[玄] 頌曰:亦爾 (tathāpi ca //)

[真] 釋曰:如世人假說顯、形色為地,說風亦爾。
[玄] 風亦顯形,故言亦爾。(yathā pṛthivī varṇasaṃsthānam ucyate lokasaṃjñayā tathā vāyuar api)

[真] 或說黑風,或說團風。
[玄] 如世間說黑風、團風,此用顯形表示風故。(nīlikā vālyā maṇḍalikā vātyeti /)

2.7 色的意義
[真] 云何說無教為後?此陰名色顯現變壞故。
[玄] 何故此蘊無表為後說?為色耶?由變壞故。(kasmāt punar ayam avijñaptiparyanto rūpaskandha ity ucyate / raupaṇāt /)

2.7.1 變壞義
[真] 佛世尊說:比丘由此法變壞,變壞故說色取陰。
[玄] 如世尊說:比丘當知,由變壞故名色取蘊。(uktaṃ bhagavatā "arupyate rupyata iti bhikṣāvas tasmād rūpopādānaskandha ity ucyate /)

[真] 何法能變壞?由手等觸故,變壞,廣說如經。
[玄] 誰能變壞?謂手觸故,即變壞,乃至廣說。(kena rūpyate / pāṇisparśenāpi spṛṣṭo rupyate" iti vistaraḥ /)

[真] 有對礙故,可變壞。復次,《義部》經中說:求得欲塵人 愛渴所染著 若所求不遂 喜彼如被刺
[玄] 變壞即是可惱壞義故,《義品》中做如是說:趣求諸欲人 常起於希望 諸欲若不遂 惱壞如箭中 (rūpyate vādhyata ity arthaḥ / tathā hy arthavargīyeṣūktam "tasya cet kāmayānasya cchandajātasya dehinaḥ / te kāmā na samṛdhyanti śalyaviddha iva rūpyate //")

[真] 復次,餘師說:此色欲界變壞生。
[玄] 色復云何?欲所惱壞,欲所擾惱,變壞生故。(rūpasya punaḥ akā vā dhanā / vipariṇāmotpādanā /)

2.7.2 變礙義
2.7.2.1 極微與變礙
[真] 對礙故名色。若爾,鄰虛色應不成色,不可變壞故。
[玄] 有說:變礙故名為色。若爾,極微應不名色,無變礙故。(pratighāto rupeṇety apare / paramāṇurūpaṃ tarhi rūpaṃ na prāpnoty arūpaṇāt /)

[真] 此言非難。鄰虛色無獨住,不和合故,若和合住,則可變壞。
[玄] 此難不然。無一極微各處而住,眾微聚集,變礙義成。(na vai paramāṇurūpam ekaṃ pṛāthag bhūtam asti / saṃdhātasthaṃ tu tadrūpyata eva /)

2.7.2.2 過去、未來色與變礙
[真] 若爾,過去、未來色不應成色,此亦已變壞,應變壞,變壞性類故,如所燒薪。
[玄] 過去、未來應不名色,此亦曾當有變礙故,及彼類故,如所燒薪。(atītānāgataṃ tarhi rūpaṃ na prāpnoti / tadapi rūpitaṃ rūpayiṣyamāṇaṃ tajjātīyaṃ ceti rūpam indhanavat /)

2.7.2.3 無表色與變礙
[真] 若爾,無教不應成色。
[玄] 諸無表色應不名色。(avijñaptis tarhi na prāpnoti /)

2.7.2.3.1 第一說
[真] 此亦由有教變壞故,其同變壞;如:樹動,影動。
[玄] 有釋:表色有變礙故,無表隨彼亦受色名;譬如:樹動,影亦隨動。(sāpi vijñaptirūpaṇādrūpitā bhavati / vṛkṣapracalane cchāyāparacalanavat /)

2.7.2.3.2 問難
[真] 是義不然,無教無變壞故。
[玄] 此釋不然,無變礙故。(nāvikārāt /)

[真] 若爾,有教謝滅,無教亦應謝滅;如樹滅,影滅。
[玄] 又表滅時,無表應滅;如樹滅時,影必隨滅。(vijñaptinivṛktau cāvijñaptinivṛktiḥ syād vṛkṣābhāve cchāyā 'bhāvavat /)

2.7.2.3.3 第二說
[真] 復有餘師說:依止變壞故,無教亦變壞。
[玄] 有釋:所依大種變礙故,無表業亦得色名。(aśrayabhūtarūpaṇād ity apare)

2.7.2.3.4 問難
[真] 是義不然,若爾,眼識等由依止變壞,亦應成色。
[玄] 若爾,所依有變礙故,眼識等五應亦名色。(evaṃ tarhi cakṣurvijñānādīnām apy āśrayaraupaṇāt rūpatvaprasaṅgaḥ /)

2.7.2.3.5 通
[真] 是故汝執不平。雖然有異,何以故?無教依四大生,如影依樹生,光依寶生。
[玄] 此難不齊,無表依止大種轉時,如影依樹,光依珠寶。(viṣamo 'yam upanyāsaḥ / avijñaptir hi cchāyeva vṛkṣaṃ parabheva maṇiṃ bhūtāny āśratya vartate /)

[真] 眼等識不爾,依眼等根生,諸根一向唯為眼等識作生因。
[玄] 眼等五識依眼等時則不如是,唯能為作助生緣故。(na tv evaṃ cakṣuranīny āśritya vartante cakṣurvijñānānīni)

2.7.2.3.6 問難
[真] 此執非毘婆沙義,謂依樹影生,依寶光生。
[玄] 此影依樹,光依寶言,且非符順毘婆沙義。(kevalaṃ tūtpaktinimiktamātraṃ tāni teṣāṃ bhavantīti / idaṃ tāvad avaibhāśikīyaṃ vṛkṣamāśritya cchāyā varktate maṇiṃ cāśritya prabheti /)

[真] 彼師說:影等顯色鄰虛,各自依止自四大故。
[玄] 彼宗影等顯色極微,各自依止四大種故。(cchāyādivarṇaparamāṇūnāṃ pratyekaṃ svabhūtacatuśkāśritatvābhyupagamāt /)

[真] 若實如此,影光依樹寶生,無教不應同此依止。
[玄] 設許影光依止樹寶,而無表色不同彼依。(saty api ca tadaśritatve cchāyāprabhayor nāvijñapotis tathaivāśritā / yujyate /)

[真] 何以故?無教所依止,四大已謝,彼師不許無教隨滅。是故此執不成救義。
[玄] 彼許所依大種雖滅,而無表色不隨滅故。是故所言未為釋難。(niruddheṣv api avijñāptyāśayeṣu mahābhuteṣu tasyā anirodho 'bhyupagalmyate / ato na bhavaty eṣa parihāraḥ /)

2.7.2.3.7 論主釋
[真] 復有餘師別立救義言:眼等諸識依止,各有差別,
[玄] 復有別釋彼所難言:眼識等五所依不定,(anye punar atra parihāram āhuḥ cakṣurvijñānān īnām āśrayo bhedaṃ gataḥ /)

[真] 有依止變壞如眼等。有依止不變壞如意識等。
[玄] 或有變礙:謂眼等根。或無變礙:謂無間意。(kaṣicad rūpyate cakṣurādiḥ kaśicanna rupyate yathā manaḥ /)

[真] 無教依止既不爾,
[玄] 無表所依則不如是。(na tv evam avijñaptiḥ /)

[真] 此難則不平。是故此義應然,由可變壞故名色陰。
[玄] 故前所難,定為不齊。變礙名色,理得成就。(tasmād asamānaḥ prasaṅgaḥ ity ata upapannam etadāśraya rūpaṇād rūpam iti /)


14.此中根與境,即說十處界,受領納隨觸,想取像為體。
indriyārthāsta eveṣṭā daśāyatanadhātavaḥ /
vedanānubhavaḥ saṃjñā nimittodgrahaṇātmikā // VAkK_1.14 //

2.8 建立十處及十界
[真] 是法前已說色陰為性。
[玄] 論曰:此前所說色蘊性中,許即根、境為十處、界。(ya eva rūpaskandhasvabhāvā ustāḥ)

[真] 偈曰:此根塵復說 十入及十界
[玄] [頌曰:此中根與境 許即十處界] (indriyārthas ta eveṣṭā daśāyatanadhātavaḥ /)

[真] 釋曰:若安立入門屬十入:謂眼入、色入乃至身入、觸入。
[玄] 謂於處門立為十處:眼處、色處廣說乃至身處、觸處。(āyatanavyavasthāyāṃ daśāyatanāni / cakṣurāyatanaṃ rūpāyatanaṃ yāvat kāyāyatanaṃ spraṣṭavyāyatanam iti /)

[真] 若安立界門屬十界:謂眼界、色界乃至身界、觸界。
[玄] 若於界門立為十界:眼界、色界廣說乃至身界、觸界。(dhātuvyavasthāyāṃ ta eva daśadhātavaś cakṣurdhātū arūpadhātur yāvat kāyadhātuḥ spraṣṭavyadhātur iti /)

2.9 建立受、想、行三蘊及法處、界
[真] 說色陰及安立入、界已,次當說受等諸陰。
[玄] 已說色蘊并立處、界,當說受等三蘊、處、界。(ukto rūpaskandhas tasya cāyatanavyavasthānam / vedanādayo vaktavyaḥ /)

[真] 此中偈曰:受陰領隨觸
[玄] 頌曰:受領納隨觸 (tatra vedanā 'nubhavaḥ)

2.9.1 受蘊
[真] 釋曰:有三種領隨觸,說名受陰。何者為三?謂能領隨樂、苦、不樂不苦觸,是名三受。
[玄] 論曰:受蘊:謂三領納隨觸,即:樂及苦、不苦不樂。(trividho 'nubhavo vedanāskandhaḥ / sukho duḥdho 'duḥkhāsukhaś ca /)

[真] 復次,若分別此受,則成六受聚:謂眼觸所生受,乃至意觸所生受。
[玄] 此復分別成六受身:謂眼觸所生受,乃至意觸所生受。(sa punar bhidyamānaḥ ṣaḍvedanākāyāḥ cakṣuḥsaṃsparśajā vedanā yāvanvanaḥ saṃspārśajā vaedaneti /)

2.9.2 想蘊
[真] 偈曰:想陰別執相
[玄] [頌曰:想取像為體] (saṃjñā nimiktodgrahaṇātmikā //)

[真] 釋曰:青、黃、長、短、男、女、親、怨、樂、苦等相差別執,是名想陰。
[玄] 想蘊:謂能取像為體,即能執取青、黃、長、短、男、女、怨、親、苦、樂等相。(yāvan nīlapītadīrgharhasvastrīpuruṣamitrāmitrasukhaduḥkhādinimiktodgrahaṇam asau saṃjñāskandhaḥ /)

[真] 復次,若分別此想,有六,如受。
[玄] 此復分別成六想身,應如受說。(sa punar bhidyamānaḥ ṣaṭsaṃjñākāyā vedanāvat //)


15.四餘名行蘊,如是受等三,及無表無為,名法處法界。
caturbhyo 'nye tu saṃskāraskandhaḥ ete punas trayaḥ /
dharmāyatanadhātvākhyāḥ sahāvijñaptyasaṃskṛtai // VAkK_1.15 //

2.9.3 行蘊
[真] 偈曰:異四名行陰
[玄] 頌曰:四餘名行蘊 (catubhryo 'nye tu saṃskāraskandhaḥ)

[真] 釋曰:除色、受、想、識,餘有為法名行陰。
[玄] 論曰:除前及後色、受、想、識,餘一切行名為行蘊。(rūpavedanāsaṃjñāvijñānebhyaś cadubhryo 'nye tu saṃskārāḥ saṃskāraskandhaḥ/)

[真] 經中佛、世尊說:六故意聚名行取陰,此說由勝故。
[玄] 然薄伽梵於經中說六思身為行蘊者,由最勝故。(bhagavatā tu sūtre ṣaṭ cetanākāyā ity uktaṃ prādhānyāt /)

[真] 此故意聚是業性故,於造作中最勝故。
[玄] 所以者何?行名造作,思是業性,造作義強,故為最勝。(sā hi karmasvarūpatvād abhisaṃskaraṇe pradhānāt/)

[真] 佛、世尊說:能作功用,起有為法故,說此為有行取陰。
[玄] 是故,佛說:若能造作有漏有為名行取蘊。(ata evoktaṃ bhagavatā "saṃskṛtam abhisaṃskaroti / tasmāt saṃskārā upādānaskandha ity ucyate" iti)

[真] 若不爾,所餘心法及不相應非陰攝,
[玄] 若不爾者,餘心所法及不相應非蘊攝故,(anyathā hi śeṣāṇāṃ caītasikānāṃ viparayuktānāṃ ca saṃskārāṇāṃ skandhākaṃgrahād)

[真] 則不可立為苦諦、集諦,於彼亦不可立為應知、應離,
[玄] 應非苦、集,則不可為應知、應斷,(duḥkhasamudayasatyatvaṃ na syād iti parijñāparihāṇe api na syātām/)

[真] 佛、世尊說:我不說未見,未通一法,決定至苦後際;
[玄] 如世尊說:若於一法未達,未知,我說不能作苦邊際;(uktaṃ ca bhagāvatā "nāham ekadharmam api anabhijñāyāparijñāya duḥkhasyāntakriyāṃ vadāmīti /)

[真] 未除,未滅亦爾,是故諸有為法入行陰攝,應信此義。
[玄] 未斷,未滅,說亦如是,是故定應許:除四蘊餘有為行皆行蘊攝。(evam aprahāye" ty uktam / tasmād avaśyam eṣāṃ saṃskāraskandhasaṃsraho 'bhyupagantavyaḥ /)

2.9.4 法處、法界
[真] 偈曰:是受等三陰
[玄] [頌曰:如是受等三] (ete punas trayaḥ /)

[真] 釋曰:謂受、想、行陰。若安立為入及界。
[玄] 即此所說受、想、行蘊。(vedanāsaṃjñāsaṃskāraskandhāḥ āyatanadhātuvyavasthāyāṃ)

[真] 偈曰:或名法入界 并無教無為
[玄] [頌曰:及無表無為 名法處法界] (dharmāyatanadhātvākhyāḥ sahāvijñaptyasaṃskṛtaiḥ //1)

[真] 此七種法,說名法入及法界。
[玄] 即無表色、三種無為,如是七法於處門中立為法處。於界門中立為法界。(ity etāni sapta dravyāṇi dharmāyatanaṃ dharmadhātuś cety ākhyāyante /)


16.識謂各了別,此即名意處,及七界應知,六識轉為意。
vijñānaṃ prativijñaptiḥ mana āyatanaṃ ca tat /
dhātavaḥ sapta ca matāḥ ṣaḍ vijñānānyatho mahaḥ // VAkK_1.16 //

2.10 建立識蘊及意處、七界與三科
[玄] 已說受等三蘊、處、界。當說識蘊并立處、界。

2.10.1 識蘊
[真] 偈曰:識陰對對視
[玄] 頌曰:識謂各了別 (vijñānaṃ prativijñaptiḥ)

[真] 釋曰:對對諸塵意、識、心,是名識陰。
[玄] 論曰:各各了別彼彼境界,總取境相,故名識蘊。(viṣayaṃ viṣayaṃ prati vijñaptir upalabdhir vijñānaskandha ity ucyate /)

2.10.1.1 意處及七界
[真] 復次,若分別此識,則成六識聚:謂眼識至意識。
[玄] 此復差別有六識身:謂眼識身至意識身。(sa punaḥ ṣaḍ vijñānakāyāḥ cakṣurvijñānaṃ yāvan manovijñānam iti /)

[真] 是所說識陰。若安立入,
[玄] 應知如是所說識蘊。於處門中立為意處,(ya eṣa vijñānaskandha ukta āyatanavyavasthāyāṃ)

[真] 偈曰:或說為意入
[玄] [頌曰:此即名意處] (mana āyatanaṃ ca tat /)

[真] 釋曰:若安立界。(dhātuvyavasthāyāṃ sa eva)

[真] 偈曰:或說為七界
[玄] [頌曰:及七界應知] (dhātavaḥ saspta ca matāḥ)

[真] 釋曰:何者為七?
[玄] 於界門中立為七界。(katame sapta/)

[真] 偈曰:謂六識意根
[玄] [頌曰:六識轉為意] (ṣaḍ vijñānān yatho manaḥ //)

[真] 釋曰:眼識界乃至意識界及意界。
[玄] 謂眼識界至意識界,即此六識轉為意界。(cakṣurvijñānadhātur yāvan manovijñānadhātuś ca)

2.10.2 三科
[真] 此中五陰已說為十二入及十八界,
[玄] 如是此中所說五蘊及十二處并十八界,(evam atra pañca skandhā dvādaśāyātanāni aṣṭādaśa dhātavo nirdiṣṭā bhavanti /)

[真] 除無教色,是色陰立為十入、十界;
[玄] 謂除無表諸餘色蘊即名十處,亦名十界;(avijñaptivarjyo rūpaskandho daśāyatanāni daśa dhatavaḥ /)

[真] 受、想、行蘊、無教、無為立為法入、法界。
[玄] 受、想、行蘊、無表、無為總名法處,亦名法界。(vedanādayaḥ skandhās trāyo 'vijñaptir asaṃskṛātāni ca dharmāyatanaṃ dharmadhātuś ca)

[真] 是識陰即是意入及六識界并意界。
[玄] 應知識蘊即名意處,亦名七界謂:六識界及與意界。(vijñānaskandho mana āyatanaṃ ṣaḍ avijñānadhātavo manodhātuś ceti //)


17.由即六識身,無間滅為意,成第六依故,十八界應知。
ṣaṇṇāmanantarātītaṃ vijñānaṃ yaddhi tanmanaḥ /
ṣaṣṭhāśrayaprasiddhayarthaṃ dhatavo 'ṣṭādaśa smṛtāḥ // VAkK_1.17 //

2.11 別說意界及十八界的建立
[真] 為不如此耶?前說唯六識為識陰。若爾異此六識。
[玄] 豈不識蘊唯六識身。異此說。(nanu ca ṣaḍ vijñānakāyā vijñānaskandha ity uktam /)

[真] 何法名意界?無別意界異六識。
[玄] 復何為意界?更無異法。(atha ko 'yaṃ punas tebhyo 'nyo manodhātuḥ na khalu kaścid anyaḥ /)

[真] 雖然是諸識中,偈曰:六中無間謝 說識名意根
[玄] 即於此中,頌曰:由即六識身 無間滅為意 (kiṃ tarhi /teṣām eva ṣaṇṇām anantarātītaṃ vijñānaṃ yad dhi tanmanaḥ /)

2.11.1 意界
[真] 釋曰:六識中隨一無間滅,此識說名意界。
[玄] 論曰:即六識身無間滅已,能生後識,故名意界。(yad yat samanantaraniruddhaṃ vijñanaṃ tanmanodhātur ity ucyeta /)

[真] 譬如一人先為子,後為父。又如先為果,後成種子。識亦如是,先為六識,後成意界。
[玄] 謂如此子即名餘父。又如此果即名餘種。(tad yathā sa eva putro 'nyasya pitā bhavati tad eva phalam anyasya vīram iti /)

2.11.2 建立十八界的理由
[真] 若爾,實物唯十七界或十二界。何以故?六識界及與意界互相攝故。
[玄] 若爾,實界應唯十七或唯十二,六識與意更相攝故。(evaṃ tarhi dravyataḥ saptadaśa dhātavo bhavanti dvādaśa vā ṣaḍvijñānadhātumanodhātūnām itaretarāntar bhāvā diti kasmād aṣṭādāśa vyavasthāpyante /)

[真] 若爾,云何安立為十八界?
[玄] 何緣得立十八界耶?(yady apy evaṃ tathāpi)

[真] 偈曰:為成第六依 故成十八界
[玄] 頌曰:成第六依故 十八界應知 (ṣaṭṭhaśrayaparasiddhacyartha dhātavo 'ṣṭadaś smṛtāḥ //)

[真] 釋曰:是五種識界,以眼等五界為依。
[玄] 論曰:如五識界,別有眼等五界為依。(pañcānāṃ vijñānadhātūnāṃ cakṣurdhātvāyatanād ayaḥ pañcāśrayāḥ /)

[真] 第六意識界無有別依,為成立此依,故說意界。
[玄] 第六意識無別所依,為成此,故說意界。(ṣaṣṭhasya manovijñānadhātor āśrayo 'nyo nāsti /)

[真] 由如此安立依、能依、境界三六故,界成十八。
[玄] 如是,所依、能依、境界應知各六,界成十八。(atas tadāśrayaprasiddhacyartha manodhāturūpadiṣṭaḥ / evam āśrayāśritālambanaṣaṭkavyavasthānād aṣṭādaśa dhātavo bhavantīti /)

[真] 若爾,阿羅漢最後心,應非意界。
[玄] 若爾,無學最後念心,應非意界。(arhatas tarhi caramaṃ cittam na mano bhaviṣyati /)

[真] 無識在後生,為此無間滅,故成意界。
[玄] 此無間滅,後識不生,非意界故。(nahi tad asti yasya tat samanantarātītaṃ syād iti /)

[真] 是義不然。何以故?此已住意性中故,因緣不具故,後識不生。
[玄] 不爾,此已住意性故,闕餘緣故,後識不生。(na / tasyāpi manobhāvenāvasthitatvāt / anyakāraṇavaikalyāt tu nottaravijñānasaṃbhūtiḥ //)


18.總攝一切法,由一蘊處界,攝自性非餘,以離他性故。
sarvasaṃgraha ekena skandhenāyatanena ca /
dhātunā ca svabhāvena parabhāvaviyogataḥ // VAkK_1.18 //

3. 三科
3.1 一切法的相攝及其規準
3.1.1 一切法與蘊、處、界
[真] 此中,由陰攝一切有為,由取蘊攝一切有流,由入,由界攝一切法盡。
[玄] 此中,蘊攝一切有為,取蘊唯攝一切有漏,處、界總攝一切法盡。(tatra skandaiḥ sarvasaṃsṛtasaṃgrahaḥ / upādānaskandaiḥ sarvasāsrāvāṇām āyatanadhātubhiḥ sarvadharmāṇām /)

[真] 應知一切諸法復有略攝。
[玄] 別攝如是,總攝云何?(samāsatas tu jñātavyaḥ )

3.1.2 一切法的總攝
[真] 偈曰:略攝一切法 由一陰入界
[玄] 頌曰:總攝一切法 由一蘊處界 (sarvasaṃgraha ekesna skandenāyatanena ca dhātunā ca)

[真] 釋曰:陰中以色陰,入中以意入,界中以法界,應知攝一切法盡。
[玄] 論曰:由一色蘊、意處、法界,應知總攝一切法盡。(rūpaskandhena mana āyatayena dharamavātunā ca sarvadharmāṇāṃ  saṃgraho boddhavyaḥ /)

3.1.3 相攝的原理
[真] 如來處處說攝,其義應知如此。
[玄] 謂於諸處。(sa khalv eṣa saṃgraho yatra kvacid ucyamānno veditavyaḥ /)

[真] 偈曰:同自性類故
[玄] [頌曰:攝自性] (svabhavena)

[真] 釋曰:此攝由同性類相應故,不由異性故。何以故?
[玄] 就勝義說,唯攝自性,不攝他性。所以者何?(na parabhāvena / kim kāraṇam /)

[真] 偈曰:離餘法性類
[玄] [頌曰:非餘 以離他性故] (parabhāvaviyogataḥ //)

[真] 釋曰:諸法與他性相離。則此性與彼不相應,是故不由此性得攝他。
[玄] 法與他性恆相離故。此離於彼,而言攝者,其理不然。(viyuskto hi parabhavena dharmaḥ / tasmān na yena viyuktas tenaiva saṃgṛhīto yujyate /)

[真] 譬如眼根由色陰,由眼入、眼界、苦集二諦等攝,以同性故。
[玄] 且如眼根唯攝色蘊、眼處、眼界、苦集諦等,是彼性故。(tadyathā cakṣurindriyaṃ rūpaskandhena cakṣurāyatanadhātubhyāṃ ca duḥkhasamudayasatyābhyāṃ ca saṃgṛhītam / tatsvabhāvatvāt /)

[真] 不由餘陰等,彼性不相應故。(nānyaiḥ skandhādibhis tadbhāvaviyuktatvāt /)

[真] 若爾,有處說:由他攝他。譬如由四攝類攝一切眾生。此攝不恆,應知是假名。
[玄] 若於諸處就世俗說,應知亦以餘法攝餘。如四攝事攝徒眾等。(yas tv anyenānyasya saṃgraha ucyate yathā saṃgrahavastubhiḥ parṣadāṃ sa hi kādācit katvāt sāṃketiko veditavyaḥ/)


19.類境識同故,雖二界體一,然為令端嚴,眼等各生二。
jātigocaravijñānasāmānyād ekadhātutā /
dvitve 'pi cakṣurādīnāṃ śobhārtha tu dvayodbhavaḥ // VAkK_1.19 //

3.2 十八界的體
3.2.1 十八界的體的數目
[真] 何故不成二十一界?何以故?眼、耳、鼻各有二故。
[玄] 眼、耳、鼻三處各有二。何緣界體非二十一?(nanu caikaviśatyā dhātubhir bhavitavyam / cakṣuṣo dvitvāt śrotraghrāṇayoś ca /)

[真] 不應爾,何以故?偈曰:類境識同故 雖二成一界
[玄] 此難非理。所以者何?頌曰:類境識同故 雖二界體一 (na bhavitavyam / yasmāt / jātigocaravijñānasāmānyād ekadhātutā dvitve 'pi cakṣuradīnaṃ)

[真] 釋曰:此中同類者:此二同眼性類故。
[玄] 論曰:類同者:謂二處同是眼自性故。(tatra jātisāmānyam ubhbayoś cakṣuḥsvabhāvatvāt /)

[真] 同境者:此二同緣色故。
[玄] 境同者:謂二處同用色為境故。(gocarasāmānyam ubhayo rūpaviṣayatvāt /)

[真] 同識者:此二共為一眼識依止故。
[玄] 識同者:謂二處同為眼識依故。(vijñānasāmānyam ubhayor ekacakṣurvijñānāśrayatvāt /)

[真] 是故,眼根雖二共成一界,於耳、鼻應知亦爾。
[玄] 由此眼界雖二而一,耳、鼻亦應如是安立。(tasmād eka eva cakṣurdhātuḥ / evaṃ śrotraghrāṇayor api yojyam /)

3.2.2 眼、耳、鼻有二處的理由
[真] 頌曰:若爾云何二 為莊嚴生二
[玄] 若爾,何緣生依二處?頌曰:然為令端嚴 眼等各生二 (śobhārthaṃ tu dvayodbhavaḥ //)

3.2.2.1 第一說
[真] 釋曰:若實如此,眼等一界云何生二?為莊嚴依止故。
[玄] 論曰:為所依身相端嚴故,界體雖一,而兩處生。(ekadhātutve 'pi tu cakṣurādīnaṃ dvayoḥ saṃbhava āśrayasya śobhārtham /)

[真] 若不爾,一眼、耳,一依處生,,一鼻一孔生,此身則大醜陋,是義不然。
[玄] 若眼、耳根處唯生一,鼻無二穴,身不端嚴,此釋不然。(anyathā hy ekacakṣuḥ śrotrādhiṣṭhānaikanāsikāvilasaṃbhavāt mahad vairupyaṃ syād iti /)

[真] 若本來如此,又貓、貍、鴝鵒等生二眼、耳、鼻,有何莊嚴?
[玄] 若本來爾,誰言醜陋。又貓、鴟等雖生二處,有何端嚴?

3.2.2.1 第二說
[真] 若爾,生二何為?為助成識故。
[玄] 若爾,三根何緣生二?為所發識,明了端嚴。

[真] 如人閉一眼,開一眼或開一眼,半閉一眼,見色皆不明了;為莊嚴識,令成就故,三根各須二處。
[玄] 現見世間閉一目等,了別色等便不分明;是故三根各生二處。


20.聚生門種族,是蘊處界義,愚根樂三故,說蘊處界三。
rāśyāyadvāragotrārthāḥ skandhāyatanadhātavaḥ /
mohendriyarūcitraidhāt tistraḥ skandhādideśanāḥ // VAkK_1.20 //

3.3 蘊、處、界的定義及其假實論
[真] 說陰、入、界已,應說此義。
[玄] 已說諸蘊及處、界攝,當說其義。(uktāḥ skandhāyatanadhātavaḥ idaṃ tu vaktavyaṃ kaḥ skandhāyatanadhātvartha iti /)

[真] 陰、入、界其義云何?偈曰:聚來門性義 陰入界三名
[玄] 此蘊、處、界別義云何?頌曰:聚生門種族 是蘊處界義 (rāśyāyadvāragotrārthāḥ skandhāyatanadhātavaḥ /)

3.3.1 蘊的定義
[玄] 論曰:諸有為法和合聚義是蘊義。

3.3.1.1 毘婆沙師說
[真] 釋曰:隨所有色,若過去、未來、現在、若內、若外、若麤、若細、若鄙、若美、若遠、若近,此一切色攝聚一處,說名色陰。由此經言:陰以聚義,此義得成。
[玄] 如契經言:諸所有色,若過去、若未來、若現在、若內、若外、若麤、若細、若劣、若勝、若遠、若近,如是一切略為一聚,說名色蘊。由此聚義、蘊義得成。("yat kiṃcid rūpam atītānāgatapratyutpannam ādyāgmikavāhyam audārikaṃ vā sūkṣmaṃ vā hīnaṃ vā praṇītaṃ vā yad vā dūre antike tat sarvam aikadhyam abhisaṃkṣipya rūpaskandha iti saṃkhyāṃ gacchatī" ti vacanāt sūtre rāśyarthaḥ skandhārtha iti siddham /)

[真] 此中過去色者:由無常已滅。未來未生。現在已生未滅。
[玄] 於此經中:無常已滅名過去。若未已生名未來。已生未謝名現在。(tatrātītaṃ rūpam anityatāniruddham / anāgatam anutpannam / pratyutpannam utpannāniruddham /)

[真] 於自相續為內,異此名外。
[玄] 自身名內,所餘名外。(ādhyātmikaḥ svāsāntānikaṃ bāhyam anyad)

[真] 或由入判內、外:有礙為麤。無礙為細。
[玄] 或曰處辯:有對名麤。無對名細。(āyatanato vā audārisaṃ sapratighaṃ sūkṣmam apratigham/)

3.3.1.2 麤細
[真] 或由相待判麤細:若汝言或由相待則麤細不成。
[玄] 或相待立:若言相待麤細不成。(āpekṣisaṃ vā / āpekṣikatvād asiddham iti cet /)

[真] 是義不然,由待異故。
[玄] 此難不然,所待異故。(na /apekṣābhedāt /)

[真] 若此待彼成麤,無方便待彼成細。
[玄] 待彼為麤,未嘗為細。待彼為細,未嘗為麤。猶如父子。(yad apekṣyaudārisaṃ na jātu tad apekṣya sūkṣmaṃ pitāputravat /)

[真] 有染污為鄙。無染污名美。
[玄] 苦集諦等污染名劣。不染名勝。(hīnaṃ kliṣṭam / praṇotam akliṣṭam /)

[真] 過去、未來為遠。現在為近。
[玄] 去、來名遠。現在名近。(dūram atītānāgatam / antikaṃ pratyutpannam /)

[真] 乃至識陰亦爾。
[玄] 乃至識蘊應知亦然。(evaṃ yāvat vijñānam /)

[真] 復有差別。五根依止為麤,心依止為細。
[玄] 而有差別。謂依五根名麤,唯依意根名細。(ayaṃ tu viśaṣaḥ / audārisaṃ pañcendriyāśrayam sūkṣmaṃ mānasam /)

[真] 毘婆沙師依地判麤細。
[玄] 或約地辯:毘婆沙師所說如是。(bhūmito veti vaibhāṣikāḥ /)

3.3.1.3 法救說
[真] 有大德說:五根所緣為麤。異此名細。
[玄] 大德法救復作是言:五根所取名麤色。所餘名細色。(bhadanta āha 'audārikarūpaṃ pañacendriyagrāhyam sūkṣmam anyat /)

[真] 非可愛名鄙。可愛名美。
[玄] 非可意者名劣色。所餘名勝色。(hīnam amanāpaṃ praṇītaṃ manāpam /)

[真] 不可見處為遠。可見處為近。
[玄] 不可見處名遠色。在可見處名近色。(dūram adṛśyadeśam / antikaṃ dṛśyadeśam /)

[真] 過去等自名所顯。不須別釋。
[玄] 過去等色如自名顯。(atītādīnaṃ svaśabdenābhihitatvāt /)

[真] 應知受等亦爾。由隨依止故,有遠、近。麤、細義如前。
[玄] 受等亦然。隨所依力,應知遠、近。麤、細同前。(evaṃ vedanādayo 'pi veditavyāḥ / dūrāntikatvaṃ tu teṣām āśrayavaśāt / audārikasūkṣmatvaṃ tu pūarvavad iti //)

3.3.2 處的定義
[真] 入者:心及心法來門義。
[玄] 心、心所法生長門義是處義。(cittacaittāyadvārārtha āyatanārthaḥ /)

[真] 或說來增義,能增長心及心法來。
[玄] 訓釋詞者:謂能生長心、心所法故名為處。是能生長彼作用義。(nirvacanaṃ tu cittacaittānām āyaṃ tanvantīti āyatanāni / vistṛṇvantīty arthaḥ /)

3.3.3 界的定義
3.3.3.1 界的第一義
[真] 界者別義。
[玄] 法、種族義是界義。(gotrārtho dhātvarthaḥ /)

[真] 如一山處多有鐵、銅、金、銀等差別故說名界。
[玄] 如一山中有多銅、鐵、金、銀等族說名多界。(yathaikasmin parvate bahūny ayastāmrarūpyasuvarṇādigotrāni dhātava ucyante)

[真] 如此於一依止中或相續中有十八種差別,說名十八界。
[玄] 如是一身或一相續有十八類諸法種族,名十八界。(evam ekasminn āśraye santāne vā aṣṭādaśa gotrāṇi aṣṭādaśadhātava ucyante /)

[真] 此中別以本義。
[玄] 此中種族是生本義。(ākarās tatra gotrāṇy ucyante /)

[真] 本謂同類因。此十八法同類相續為同類因,故說名別。
[玄] 如是眼等誰之生本?謂自種類。同類因故。(ta ime cakṣurādayaḥ kasyācarāḥ / svasyā jāteḥ  sabhāgahetutvāt /)

3.3.3.1.1 難
[真] 若爾,無為則非界。
[玄] 若爾,無為應不名界。(asaṃskṛtaṃ tarhi na dhātuḥ syāt /)

3.3.3.1.2 通
[真] 是義不然。此是心及心法同類因故。
[玄] 心、心所法生之本故。(cittacaitānaṃ tarhi jātivācako)

3.3.3.2 界的第二義
[真] 復有餘師說:界以種類義。諸法種類有十八謂自性,故說名界。
[玄] 有說:界聲表種類義。謂十八法種類、自性各別不同,名十八界。('yaṃ dhātuśabda ity apare /aṣṭādaśdharmāṇasaṃ jātayaḥ svabhāvā aṣṭādaśa dhātava iti /)

3.3.4 三科的假實
3.3.4.1 難通蘊實有說
[真] 若陰以聚義,陰應是假名。有多物聚集故,譬如聚及人。
[玄] 若言:聚義是蘊義者。蘊應假有。多實積集共所成故,如聚、如我。(yadi rāśyarthaḥ skandhārthaḥ prajñaptisantaḥ skandhāḥ prāptuvanti / anekadravyasamūhatvāt rāśipudgalavat /)

[真] 是義不然。一物鄰虛得陰名故。
[玄] 此難不然。一實極微亦名蘊故。(na /ekasyāpi dravyaparamāṇoḥ skandhatvāt /)

[真] 若爾,不應說:陰以聚義,何以故?一物無聚義故。
[玄] 若爾,不應言:聚義是蘊義,非一實物有聚義故。(na tarhi rāśyarthaḥ skandhārtha iti vaktavyam / na hy ekasyāsti rāśitvam iti /)
 
3.3.4.2 有說蘊義
[真] 復有餘師說:能荷負事是陰義。
[玄] 有說:能荷重擔義是蘊義。由此世間說肩名蘊,物所聚故。(kāryabhārodvahanārthaḥ skandhārtha ity apare /)

3.3.4.3 另一說蘊義
[真] 復有師說:分分是陰義。何以故?如有諸說:我應轉三陰物。
[玄] 或有說者:可分段義是蘊義。故世有言:汝三蘊還我,當與汝。(pracchedārtho vā /tathāhi vaktāro bhavanti tribhiḥ skandhakair deyaṃ dāsyāma iti /)

3.3.4.4 對二說的批評
[真] 此執與經不相應。何以故?經但說:聚是陰義。
[玄] 此釋越經。經說:聚義是蘊義故。(tad etad utsūtram /sūtraṃ hi rāśyartham eva bravīti)

[真] 如經言:隨所有色若過去、未來、現在等,廣說如經。
[玄] 如契經言:諸所有色若過去等,廣說如前。("yat kiṃ cid rūpam atītānāgatapratyutpannam"iti vistaraḥ)

[真] 若汝言:隨一過去等色陰義,於經中應知。
[玄] 若謂此經顯過去等一一色各別名蘊。(pratyekam atītādirūpasya skandhatvaṃ tatra vijñāpyate /)

[真] 是故一切過去等色一一皆名色陰。
[玄] 是故一切過去色等一一實物各各名蘊。(sarvam etad atītādirūpam ekaśo rūpaskandha iti /)

[真] 不應作如此執。
[玄] 此執非理。(na śakyam evaṃ vijñātum /)

[真] 是一切色攝聚一處說名為陰,由此說故。
[玄] 故彼經言如是一切略為一聚說名蘊故。("tat sarvam aikadhyam abhisaṃkṣipye"ti vacanāt /)

3.3.4.5 世親的蘊處假有說
[真] 是故諸陰假名有,如聚。
[玄] 是故如聚,蘊定假有。(tasmāt rāśivad eva skandhaḥ prajñaptisantaḥ)

3.3.4.6 對世親的問難
[真] 若爾,有色諸入於汝應成假名有,何以故?多眼等鄰虛成來門故。
[玄] 若爾,應許諸有色處亦是假有,眼等極微要多積集成生門故。(rūpīpy api tarhy āyatanāni prajñaptisanti prāpnuvanti / bahunāṃ cakṣurādiparamāṇūnām āyadvārabhāvāt /)

3.3.4.7 世親通
[真] 是義不然。聚集中一一成因故。復次與塵共作故,根亦非十二入故。
[玄] 此難非理。多積聚中一一極微有因用故。若不爾者,根、境相助共生識等,應非別處,是則應無時二處別。(na /ekaśaḥ samagrāṇasaṃ kāraṇabhāvāt viṣayasahakāritvād vā nendriyaṃ pṛthag āyatanaṃ syāt /)

3.3.4.8 總評論主的蘊實有說
[真] 毘婆沙中說:阿毘達磨師若觀假名陰說,則說如此鄰虛者一界、一入、一陰、一分。
[玄] 然毘婆沙作如是說:對法諸師若觀假蘊,彼說極微一界、一處、一蘊少分。(vibhāṣāyāṃ tūcyate "yady ābhidharmikaḥ skandhaprajñaptim apekṣate /sa āha paramāṇur ekasya dhātor ekasyāyatanasyaikasya skandhasya pradeśaḥ /)

[真] 有不觀說,則說如此鄰虛者一界、一入、一陰。
[玄] 若不觀者,彼說極微即是一界、一處、一蘊。(atha nāpekṣate / sa āha / paramāṇur eko dhātur ekam āyatanam ekaḥ skandha" iti /)

[真] 此中於一分假說俱分。譬如衣一分被燒,說衣被燒。
[玄] 此應於分假謂有分。如燒少衣亦說燒衣。(bhavati hi pradeśe 'pi pradeśivad upacāro yathā paṭṭaiakadeśe dagdhe paṭo dagdha iti /)

3.4 建立蘊、處、界的理由
[真] 復次,云何世尊由陰等門作三種正說?
[玄] 何故世尊於所知境,由蘊等門作三種說?(kim arthaṃ bhagavān skandhādimukhena trividhāṃ deśanām ārabhate / āha /vineyānāṃ)

[真] 弟子眾,偈曰:痴根樂三故 故說陰入界
[玄] 頌曰:愚根樂三故 說蘊處界三 (mohendriyarucitraidhāt tisraḥ skandhādideśanāḥ //)

[玄] 論曰:所化有情有三品故,世尊為說蘊等三門。(trayaḥ prakārās traidham /)

3.4.1 愚有三種
[真] 釋曰:阿毘達磨師說如此:眾生痴有三種。
[玄] 傳說:有情愚有三種。(triprakāraḥ kila sattvānāḥ mohaḥ /)

[真] 有諸眾生於心法不明,執聚為我故。
[玄] 或愚心所總執為我。(kecic caittesu saṃmūḍhāḥ piṇḍātmagrahaṇataḥ /)

[真] 有諸眾生於色不明。有諸眾生於色、心不明,
[玄] 或唯愚色或愚色心。(kecid rūpa eva / kecid rūpacittayoḥ /)

3.4.2 根有三種
[真] 根亦有三:謂利、中、鈍。
[玄] 根亦有三:謂利、中、鈍。(indriyāṇy api trividhāni / tīkṣṇamadhyamṛdvindriyatvāt /)

3.4.3 樂有三種
[真] 樂亦有三:謂樂略、中、廣文。
[玄] 樂亦三種:謂樂略、中及廣文故。(rucir api trividhā /saṃkṣiptamadhyavistaragrantharucitvāt)

[真] 為此三人次第說三,謂陰、入、界。
[玄] 如其次第,世尊為說蘊、處、界三。(teṣāṃ yathākramaṃ tisraḥ skandhāyatanadhātudeśanā iti //)


21.諍根生死因,及次第因故,於諸心所法,受想別為蘊。
vivādamūlasaṃsārahetutvāt kramakāraṇāt /
caittebhyo vedanāsaṃjñe pṛthakskandhau niveśitau // VAkK_1.21 //

3.5 別立受、想蘊的理由
[真] 復有何因一切所餘心法,佛、世尊安置一行陰中,分受、想二法,別立為陰?
[玄] 何緣世尊說:餘心所總置行蘊,別分受、想為二蘊耶?(kim punaḥ kāraṇaṃ caitasikā ekatra saṃskāraskandhanikṣiptā vedanāsaṃjñe tu pṛthak skandhīkṛte ity āha)

[真] 偈曰:爭根生死因 立次第因故 心法中受想 分立為別陰
[玄] 頌曰:諍根生死因 及次第因故 於諸心所法 受想別為蘊 (vivādamūlasaṃsārahetutvāt kramakāraṇāt /caittebhyo vedanāsaṃjñe pṛthak skandhau niveśitau // )

[真] 釋曰:爭根有二:一貪著欲塵,二貪著諸見。
[玄] 論曰:諍根有二:謂著諸欲及著諸見。(dve vivādamūle /kāmādhyavasānaṃ dṛṣṭacyadhyavasānaṃ ca /)

[真] 受、想二法,次第為此二爭勝因。
[玄] 此二受、想,如其次第為最勝因。(tayor vedanāsaṃjñe yathākramaṃ pradhānahetū /)

[真] 由眾生著受味,是故執著欲塵。
[玄] 味受力故,貪著諸欲。(vedanāsvādavaśād dhi kāmān abhiṣvajante)

[真] 由隨顛倒想,起執著諸見。
[玄] 倒想力故,貪著諸見。(viparītasaṃjñāvaśāc ca dṛṣṭīr iti /)

[真] 受、想二法是生死勝因。何以故?
[玄] 又生死法以受及想為最勝因。(saṃsārasyāpi te pradhānahetū /)

[真] 眾生貪著受,起倒想,輪轉生死。
[玄] 由耽著受,起倒想故,生死輪迴。(vedanāsvādagṛddho hi viparyastasaṃjñaḥ saṃsarati /)

[真] 復有因為立次第,後文當說。此中由此次第因,分受、想二法,別立為陰,應知如此。
[玄] 由此二因及後當說次第因故。應知別立受、想為蘊。(vac ca skandhakrame kāraṇam upadekṣyamāṇaṃ tato 'pi kramakāraṇād anayoḥ pṛthak skanadhikaraṇaṃ veditavyam /)
 
[真] 此因立次第中當說,
[玄] 其次第因,鄰次當辯。(etac ca tredhopapādayiṣyāmaḥ /)


22.蘊不攝無為,義不相應故,隨麤染器等,界別次第立。
skandheṣva saṃskṛtaṃ noktamarthāyogāt kramaḥ punaḥ /
yathaudārikasaṃklesabhājanādyarthadhātutaḥ // VAkK_1.22 //

3.6 五蘊與無為法
3.6.1 蘊中不攝無為法的理由
[真] 復次云何於界、入中說無為,陰中不說?
[玄] 何故無為說在處、界,非蘊攝耶?(atha kasmāt asaṃskṛtaṃ dhātvāyatane coktaṃ na skandhe/)

3.6.1.1 理由一
[真] 偈曰:陰中除無為 義不相應故
[玄] 頌曰:蘊不攝無為 義不相應故 (skandheṣv asaṃskṛtaṃ noktam arthāyogāt)

[真] 釋曰:若於五陰中說三無為,不可安立令與陰相符。何以故?義不相應故。
[玄] 論曰:三無為法不可說在色等蘊中,與色等義不相應故。(tad dhi skandheṣūcyamānaṃ na tāvad eteṣv evāntarnetuṃ śakyate / arthayogāt /)

[真] 云何不相應?此無為安色中,非色乃至非識。
[玄] 謂體非色乃至非識。(na hi tadrūpaṃ nāpi yāvad vijñānam iti /)

3.6.1.2 理由二
[真] 不可說為第六陰。
[玄] 亦不可說為第六識。(na cāpi ṣaṣṭhaḥ skandho vaktuṃ śakyate /)

[真] 何以故?不應陰義故,陰是聚義,前已說。
[玄] 彼與蘊義不相應故,聚義是蘊,如前具說。(kutaḥ /arthayogāt /"rāśyartho hi skandhārtha" ity uktam /)

[真] 無為無過去、未來、現在等異如色等,由此異一切,攝聚一處可立名無為陰。
[玄] 謂無為法,非如色等有過去等品類差別,可略一聚名無為蘊。(na cāsaṃskṛtam atītādibhedabhinnaṃ raupādivad yatas tat sarvam aikadhyam abhisaṃkṣipyāsaṃskṛtaskandha iti saṃkhyāṃ gacchet /)

3.6.1.3 理由三
[真] 為顯染污依止故說取陰。為顯染污清淨依止故說陰。
[玄] 又言取蘊為顯染依。染淨二依蘊言所顯。(saṃvaleśavastujñāpanārthaṃ khalūpādānaskandhavacanaṃ saṃkleśavyavadānavastujñāpanārthaṃ skandhavacanam /)

[真] 此二義於無為中無,由義不相應故,於陰中不立無為。
[玄] 又無為於此二義都無,義不相應故不立蘊。(na cobhayathā 'py asaṃskṛtam ity arthāyoggān na teśu vyavasthāpitam /)

3.6.2 異說
[真] 如瓶破壞非瓶,如此陰滅壞不可立為陰,餘師說如此。
[玄] 有說:如瓶破非瓶,如是蘊息應非蘊。(yathā ghaṭo paramo na ghaṭa evaṃ skandho paramo na skandho bhavitum arhatīty apare /)

3.6.3 論主破
[真] 若作此執,於界、入中成反質難。
[玄] 彼於處、界例應成失。(teṣāṃ dhātvāyataneṣv apy eṣa prasaṅgaḥ /)

3.7 五蘊順序
[真] 說諸陰別義已。
[玄] 如是已說諸蘊廢立,當說次第。(uktaḥ skandhānām anyaḥ prakāraḥ //)

[真] 偈曰:復次第如麤 染器等義界
[玄] 頌曰:隨麤染器等 界別此第立 (kramaḥ punaḥ /yathaudārikasaṃklesabhājanād yarthadhātutaḥ //)

3.7.1 隨麤的次第
[真] 釋曰:色者有礙,一切中最麤。
[玄] 論曰:色有對故諸蘊中麤。(rūpaṃ hi sapratighatvāt sarvaidārikam /)

[真] 無色中受行相麤故,世間有說:我手痛,我腳痛。
[玄] 無色中麤唯受行相,故世說:我手等痛言。(arūpiṇāṃ vedanā pracāraudārikatayā / tathā hi vyapadiśanti haste me vedanā pāde me vedaneti /)

[真] 想麤於二,男女等差別易分別故。
[玄] 待二想麤,男女等想易了知故。(dvābhyāṃ caudārikatarā saṃjñā /)

[真] 於識行麤,欲瞋等相易分別故。
[玄] 行麤過識,貪瞋等行易了知故。

[真] 於中識最細,由自性難分別故。
[玄] 識最為細,總取境相,難分別故。

[真] 是故最麤於前說。
[玄] 由此隨麤立蘊次第。(vijñānāt saṃskārā ity ato yad audārikataraṃ tat pūrvam uktam /)

3.7.2 隨染的次第
[真] 復次無始生死,男、女於色互相愛樂,由貪著,愛味。
[玄] 或從無始生死已來,男、女於色更相愛樂,此由耽著樂受味故。(atha vā anādimati saṃsāre strīpuruṣā anyonyaṃ rūpābhirāmās te ca vedanāsvādagarddhāt /)

[真] 此貪由想顛倒。
[玄] 耽受,復因倒想生故。(tadgarddhaḥ saṃjñāviparyāsāt /)

[真] 此顛倒由煩惱。
[玄] 此倒想生,由煩惱故。(tadviparyāsaḥ kleśaiś)
 
[真] 此煩惱從染污心生,如此如染立次第。
[玄] 如是煩惱依識而生,此及前三皆染污識,由此隨染立蘊次第。(cittaṃ ca tatsaṃkliṣṭam iti yathāsaṃkleśaṃ ca kramaḥ /)

3.7.3 隨器的次第
[真] 復次由器等義立次第,如器食、餚、廚人、噉者。色等五陰亦爾。
[玄] 或色如器,受類飲食,想同助味,行似廚人,識喻食者,故隨器等立蘊次第。(bhājanād yarthena vā /bhājanabhojanavyañjanakarttṛ bhoktṛbhūtā hi rūpādayaḥ skandhāḥ /)

3.7.4 隨界的次第
[真] 復次或由界立次第:欲界、欲塵,色所顯。
[玄] 或隨界別立蘊次第:謂欲界中有諸妙欲,色相顯了。(dhātuto vā /kāmaguṇarūpaprabhāvito hi kāmadhātuḥ /)

[真] 諸定受所顯。
[玄] 色界靜慮有勝喜等,受想顯了。(vedanāprabhavitāni dhyānāni /)

[真] 三無色界想所顯。
[玄] 三無色中取空等相,想相顯了。(saṃjñāprabhavitāḥ trayaḥ ārūpyāḥ /)

[真] 有頂唯行所顯。
[玄] 第一有中思最為勝,行相顯了。(saṃskāramātraprabhāvitaṃ bhavāgram /)

[真] 此四即是識住,於四中識能依住,此陰次第,為顯田、種子次第義。
[玄] 此即識住,識住其中,顯似世間田、種次第,是故諸蘊次第如是。。(etā eva vijñānasthitayas tāsu ca pratiṣṭitaṃ vijñānam iti kṣetrabījasaṃdarśanārthaḥ skandhānukramaḥ /)

[真] 是故唯立五陰不多不少。
[玄] 由此五蘊無增減過。(ata eva pañcaskandhā nālpyāṃso na bhūyāṃsaḥ /)

3.7.5 補充前所說
[真] 由此立次第因,於行中分受及想,別立為陰。
[玄] 即由如是諸次第因,離行別立受、想二蘊。(ata eva ca kramakāraṇād vedanāsaṃjñe saṃskārebhyaḥ pṛthak skandhīkṛte /)

[真] 由此受、想最麤,染污次第因。受、想似食餚,能顯二界故,別立為陰。
[玄] 謂受與想於諸行中相麤生染,類食同助,二界中強故,別立蘊。(yata ete audārikatāre saṃkleśānukaramahetū bhojanavyañjanabhūte tatprabhāvitaṃ ca dhātudvayam iti //)


23.前五境唯現,四境唯所造,餘用遠速明,或隨處次第。
prāk pañca vārttamānārthyāt bhautikārthyāc catuṣṭayam /
dūrāśutaravṛttyānyat yathāsthānaṃ kramo 'thavā // VAkK_1.23 //

3.8 處、界門的次第
[真] 入、界中眼等六應說次第,何以故?由隨此塵及識次第易知故。
[玄] 處、界門中應先辨說六根次第,由斯境、識次第可知。(āyatanadhātūnāṃ ṣaṇṇāṃ cakṣurādīnām anukramo vaktavyaḥ / tadvaśenaiva hi tadviṣayavijñānānāṃ kramaḥ /)

3.8.1 六根的順序
[真] 此眼等六。偈曰:前五現塵故
[玄] 頌曰:前五境唯現 (teṣāṃ ca punaḥ paṇṇāṃ / prāk pañca āvārattam ānāthyāt)

3.8.1.1 依認識次第
[真] 釋曰:眼等五根緣現在塵,是故先說。
[玄] 論曰:於六根中,眼等前五唯取現境,是故先說。(cakṣurādīni pañca vartam ānaviṣayatvāt pūrvam uktāni /)

[真] 意根境界不定,有意根緣現在塵,有緣三世及非三世塵。
[玄] 意境不定,三世無為或唯取一或二、三、四。(manas tv aniyataviṣayam kiṃcid vartam ānaviṣayaṃ kiṃ cit avyadhvānadhaviṣayam /)

[真] 偈曰:四所造塵故
[玄] [頌曰:四境唯所造] (bhautikāthyāc catuṣṭayam /)

[真] 釋曰:前言流至此五中,四在前說,所造色為塵故。
[玄] 所言四境唯所造者,前流至此。五中前四境唯所造,是故先說。(prāg iti vartate /pañacānāṃ punaś catvāri pūrvam uktāni / bhautikaviṣayatvāt /)

[真] 身塵不定,或身緣四大,或緣所造,或復俱緣。
[玄] 身境不定,或取大種,或取造色,或二俱取。(kāyasya tv aniyato viṣayaḥ kadācid bhūtāni kadācid bhautikam kadācidubhayam /)

[真] 偈曰:餘遠急明事
[玄] [頌曰:餘用遠速明] (dūrāś utaravṛtyā 'nyat /)

[真] 釋曰:餘者謂前四根,此次第前說,由遠急明事故。眼、耳緣遠境,於後二前說。
[玄] 餘謂前四,如其所應用遠速明,是故先說,謂眼、耳根取遠境故,在二先說。(śeṣaṃ punar itarasmād yathāyogaṃ dūrāś utaravṛtyā pūrvam uktam /cakṣuḥ śrotraṃ hi dūraviṣayam /tat pūrvam uktaṃ dvayāt /)

[真] 於前二中眼事最遠,遠見江河,不聞聲故,故眼在前。
[玄] 二中眼用遠故,先說。遠見山河,不聞聲故。(tayor api cakṣuṣo dūratare vṛttiḥ / paśyato 'pi dūrānnadīṃ tacchabdāśravaṇād atas tat pūrvam uktam /)

[真] 復有急緩事,如先見人擊鼓,後方聞聲。
[玄] 又眼用速故,先遠見人撞擊鐘鼓,後聞聲故。

[真] 鼻、舌無遠事。鼻事急故前說。
[玄] 鼻、舌兩根用俱非遠。先說鼻者,由速明故。(ghrāṇasya tu nāsti dūre vṛttiḥ / jihvāyāśa ca)

[真] 如飲食未到舌,鼻已知香故。
[玄] 如對香、美諸飲食時,鼻先嗅香,舌後嘗味。(tayor āśutaravṛttitvāt ghrāṇaṃ pūrvam uktam aprāptasyaiva jihvā bhojyasya gandhagrahaṇāt /)

[真] 又鼻事明了,能緣味細香故,舌則不爾。

3.8.1.2 依根所依處
[真] 偈曰:復隨處次第
[玄] [頌曰:或隨處次第] (yathāsthānaṃ kramo 'tha vā //)

[玄] 或於身中隨所依處上下差別說根次第。

[真] 釋曰:復次於身中,眼根依止在上,耳根次下,鼻又下耳,舌又下鼻,身多下舌,意根依止其中,無有的處,故如處所立彼次第。
[玄] 謂眼所依最居其上,次耳、鼻、舌、身多居下,意無方處,有即依止諸根生者,故最後說。(atha vā asmin śarīre cakṣuṣo 'dhiṣṭhānam upariṣṭāt niviṣṭam /tasmād adhaḥ śrotrasya /tasmād adho ghrāṇasya /tasmāt jihvāsya/ tasyāḥ kāyasya bāhulyena / manaḥ punas tāny eva niśritam adeśasthaṃ ceti yathāsthānam eṣāṃ kramaḥ syāt /)
24.為差別最勝,攝多增上法,故一處名色,一名為法處。
viśeṣaṇārthaṃ prādhānyabdahudharmāgrasaṃgrahāt /
ekamāyatanaṃ rūpam ekaṃ dharmākhyam ucyate // VAkK_1.24 //

4 三科分類餘論
4.1 色處與法處
[真] 復次,何因十入皆色陰所攝,於中唯一入名色入?
[玄] 何緣十處皆色蘊攝,唯於一種立色處名?(kiṃ punaḥ kāraṇaṃ daśasvāyataneśu rūpaskandhasaṃgṛhīteṣv ekaṃ rūpāyatanam ucyate /)

[真] 一切入皆法為自性,於中唯一入名法入?
[玄] 又十二處體皆是法,唯於一種立法處名?(sarveṣu ca dharmasvabhaveṣv ekaṃ dharmāyatanam ity āha)

[真] 偈曰:為簡別勝故 攝多勝法故 唯一入名色 及一入名法
[玄] 頌曰:為差別最勝 攝多增上法 故一處名色 一名為法處 (viśeṣaṇārthaṃ prādhānyād bahudharmāgrasaṃgrahāt /ekam āyatanaṃ rūpam ekaṃ dharmākhyam ucyate //)

4.1.1 色處
[真] 釋曰:云何為簡別?欲令知如此十法,各得入名。由成立為根、塵故。不須聚集。
[玄] 論曰:為差別者:為令了知境有境性種種差別故,於色蘊就差別相建立十處,不總為一。(kathaṃ viśeṣaṇārtham /yathā gamyeta pratyekam eṣāṃ daśānām āyatanatvaṃ viṣayaviṣayitvena vyāvasthānaṃ na samastānām iti /)

[真] 更由眼等差別,是色不得眼等名。
[玄] 若無眼等差別想名。(cakṣurādibhiś ca viśeṣitair yan na cakṣurādisaṃjñakaṃ)

[真] 亦是色性,應知是色入故,不立此別名。
[玄] 而體是色,立名色處。此為眼等名所簡別,雖標總稱,而即別名。(rūpaṃ ca tad rūpakāyatanaṃ jñāsyata ity asya punar nāmāntaraṃ nocyate /)

[真] 復次,色入於中勝故。
[玄] 又諸色中色處最勝,故立通名。(atha vā rūpāyatanasya prādhānyāt /)

[真] 何以故?有礙強故。若手等物觸,即便變壞。
[玄] 由有對故。手等觸時即便變壞。(tad dhi sapratighatvāc ca /pāṇyādisaṃsparśaiḥ spṛṣṭaṃ rūpyate /)

[真] 復次,體相顯現於此、彼處,易指示故,有似影故。
[玄] 及有見故,可示在此,在彼的差別。(sanidarśanatvāc ca /idam ihāmutreti nirūpaṇāt)

[真] 復次,世間同知說此入為色,非知餘入。
[玄] 又諸世間唯於此處同說為色,非於眼等。(loke 'pi ca tad rūpam iti pratītaṃ nānyāni /)

4.1.2 法處
[真] 為簡別故,說一入名法入,不說餘入。
[玄] 又為差別立一法處,非於一切,如色應知。(viśeṣaṇāratham eva caikaṃ dharmāyatanam uktaṃ na sarvāṇi /)

[真] 復次,於法入中,攝受等多法,為說多法故,立通名。
[玄] 又於此中攝受、想等眾多法故,應立通名。(api cātra bahunāṃ dharmāṇāṃ saṃgraho vedanādīnām / ataḥ sāmānyenābhidhānaṃ kriyate dharmaśabdena /)

[真] 又涅槃是最勝法,入此中攝,非於餘入,故偏受法名。
[玄] 又增上法,所謂涅槃,此中攝故,獨立為法。(agrasya ca nirvāṇadharmasyātra saṃgraho nānyeṣv iti /)

4.1.3 異說
[真] 復有餘師說:二十種品類多餘色故。肉、天、聖慧三眼境故。
[玄] 有餘師說:色處中有二十種,色最麤顯故。肉、天、聖慧三眼境故。(viṃśatiprakāratvenaudārikatvān māṃsadivyāryaprajñācakṣus trayagocaratvāc caikaṃ rūpāyatanam ity apare //)

[玄] 獨立色名法處中有諸法名故,諸法智故。獨立法名。


25.牟尼說法蘊,數有八十千,彼體語或名,此色行蘊攝。
dharmaskandhasahasrāṇi yānyaśītiṃ jagau muniḥ /
tāni vāṅnāma vetyeṣāṃ rūpasaṃskārasaṃgrahaḥ // VAkK_1.25 //

4.2 法蘊
[真] 復有餘法陰、入、界同名,於餘經中已顯。
[玄] 諸契經中有餘種種蘊及處、界名想可得。(anyāny api skandhāyatanadhātusaṃśabditāny upalabhyante sūtreṣu teṣāṃ)

[真] 由此三門攝彼皆盡?為不盡?
[玄] 為即此攝?為離此耶?(kim ebhir eva saṃgraho veditavya āhosvid vyatir ekaḥ)

[真] 由此攝盡無餘。
[玄] 彼皆此攝。(ebhir eva saṃgraho na vyatir ekaḥ /)

[真] 此中。偈曰:如來說法陰 其數八十千 此但言及名 色行陰所攝
[玄] 如應當知。且辯攝餘諸蘊名想。頌曰:牟尼說法蘊 數有八十千 彼體語或名 此色行蘊色 (tatra tāvāt dharmaskandhasahasrāṇi yāny aśītiṃ jagau muniḥ /tāni vāṅanām vety eṣāṃ rūpasaṃskārasaṃgrahaḥ //)

4.2.1 法蘊的體
[真] 釋曰:有諸師執:佛正教言音為性,於彼師入色陰攝。
[玄] 論曰:諸說佛教語為體者,彼說法蘊皆色蘊攝。(yeṣāṃ vāksvabhāvaṃ buddhavacanaṃ teṣāṃ tāni rūpaskandhasaṃgrahītāni /)

[真] 復有諸師執:文句為性,於彼師入行陰攝。
[玄] 諸說佛教名為體者:彼說法蘊皆行蘊攝。(yeṣāṃ nāmasvabhāvaṃ teṣāṃ saṃskāraskandhena)


26.有言諸法蘊,量如彼論說,或隨蘊等言,如實行對治。
śāstrapramāṇā ity eke skandhādīnāṃ kathaikaśaḥ /
caritapratipakṣastu dharmaskandho 'nuvarṇitaḥ // VAkK_1.26 //

4.3 法蘊的量
[真] 此法陰數量云何?
[玄] 此諸法蘊其量云何?(kiṃ punar dharmaskandhasya pramāṇam /)

[真] 偈曰:說如法陰量
[玄] 頌曰:有言諸法蘊 (śās trapramāṇa ity eke)

4.3.1 依偈數
[真] 釋曰:有諸師說有一分阿毘達磨名法陰,其量有六千偈,八十千中一一法陰,其量皆爾。
[玄] 論曰:有諸師言:八萬法蘊一一量等法蘊足論,謂彼一一有六千頌如對法中法蘊足說。(eke tāvad āhur dharmaskandhasaṃjñakasyaivābhidharmaśāstrasyāsya pramaṇam iti / tac ca ṣaṭsahasrāṇi /)

4.3.2 依所說的法門
[真] 復有諸師說,偈曰:陰等一一教
[玄] [頌曰:量如彼論說] (apare punar āhuḥ skandhādayaḥ kathaikaḥ)

[真] 釋曰:陰、入、界、緣生、諦、食、定、無量、無色、解脫、制入、遍入、覺助道、解、願智、無爭等正教,隨一一皆名法陰。
[玄] 或說:法蘊隨蘊等言一一差別數有八萬謂蘊、處、界、緣起、諦、食、靜慮、無量、無色、解脫、勝處、遍處、覺品、神通、無諍、願智、無礙解等,一一教門名一法蘊。(skandhāyatanadhātupratītyasamutpādasatyāhāradhyānāparamāṇārūpyavimokṣābhibhvāyatanakāṛtsnāyatanabodhipākṣikābhijñāpratisaṃvitpraṇidhijñānāraṇādīnāṃ kathā pratyekaṃ dharmaskandha iti /)

4.3.3 依所對治的煩惱
[真] 偈曰:實判行對治 隨釋法陰爾
[玄] [頌曰:或隨蘊等言 如實行對治] (caritapratipakṣas tu dharmaskandho 'nuvarṇitaḥ //)

[真] 釋曰:諸師實判如此,眾生有八萬煩惱行類。
[玄] 如實說者:所化有情有貪、瞋等八萬行別。(evaṃ tu varṇayanty aśītiś caritasahasrāṇi sattvānām /)

[真] 釋曰:謂欲、瞋、痴、慢等差別故,為對治此行,世尊正說八萬法陰。
[玄] 為對治彼八萬行故,世尊宣說八萬法蘊。(rāgadveṣamoham ānādicaritabhedena / teṣāṃ pratipakṣeṇa bhagavatā 'śītir dharmaskandhasahasrāṇy uktāni /)

[真] 如八萬法陰,於五陰中入色、行二陰攝。
[玄] 如彼所說八萬法蘊皆此五中二蘊所攝,如是餘處諸蘊、處、界類亦應然。(yathaitāny aśītir dharmaskandhasahasrāṇy eṣv eva pañcaskandheṣu pratipāditāni/)


27.如是餘蘊等,各隨其所應,攝在前說中,應審觀自相。
tathānye 'pi yathāyogaṃ skandhāyatanadhātavaḥ /
pratipādyā yathokteṣu saṃpradhārya svalakṣaṇam // VAkK_1.27 //

4.4 諸蘊的自相及三科所攝分別
[真] 偈曰:如此餘應理 陰入及界等 於前說中攝 熟思彼性類
[玄] 頌曰:如是餘蘊等 各隨其所應 攝在前說中 應審觀自相 (tathā 'nye 'pi yathāyogaṃ skandhāyatanadhātavaḥ /pratipādyā yathokteṣu saṃpradhārya svalakṣaṇam //)

[真] 釋曰:若有餘陰、入、界等,於餘經中說,是彼如前所說,陰、入、界中隨彼性類,此論中所說,應善簡擇,攝入其中。
[玄] 論曰:餘契經中諸蘊、處、界,隨應攝在前所說中,如此論中所說蘊等應審觀彼一一自相。(ye 'py anye skandhāyatanadhātavaḥ sūtrāntareṣūktās te 'py eṣv eva yathokteṣu skandhādiṣu pratipādyāḥ svaṃ svaṃ lakṣaṇam eṣāṃ yathāvihitam asmiṃ chāstre saṃpradhārya /)

4.4.1 無漏的五蘊
[真] 此中有別五陰:謂戒陰、定、慧、解脫、解脫知見陰。
[玄] 且諸經中說餘五蘊:謂戒、定、慧、解脫、解脫智見五蘊。(tatra tāvat pañcānāṃ śīlasamādhiprajñāvimuktijñānadarśanaskandhānāṃ)

[真] 戒陰入色陰攝,餘四入行陰攝。
[玄] 彼中戒蘊此色蘊攝,彼餘四蘊此行蘊攝。(śīlaskandho rūpaskandhena saṃgṛhītaḥ / śeṣāḥ saṃskāraskandhena /)

4.4.2 十遍處
[真] 復有十遍入,前八遍入無貪為自性故,法入所攝。
[玄] 又諸經說十遍處等,前八遍處無貪性故,此法處攝。(daśānāṃ kṛtsnāyatanānām aṣṭāv alobhasvabhāvatvād dharmāyatanena /)

[真] 若共伴類,五陰為性故,意、法二入所攝。
[玄] 若兼助伴五蘊性故,即此意處、法處所攝。(saparivārāṇi tu pañcaskandhasvabhāvatvān manodharmāyatanābhyām /)

4.4.3 八勝處
[真] 制入亦爾。
[玄] 攝八勝處應知亦爾。(tathā 'bhibhvāyatanāni /)

4.4.4 四無色處
[真] 空遍入、識遍入及空等四無邊入,四陰為性故,意、法二入所攝。
[玄] 空、識遍處,空無邊等四無色處四蘊性故,即此意處、法處所攝。(ākāśavijñānānantyāyatanakṛtsne catvāri cākāśānantyāyatanādīni catuḥskandhasvabhāvatvāt manodharmāyatanābhyām //)

4.4.5 五解脫處
[真] 復有五解脫入,智慧為性故,法入所攝。
[玄] 五解脫處慧為性故,此法處攝。(pañca vimuktyāyatanāni prajñāsvabhāvatvād dharmāyatanena /)

[真] 若共伴類,聲、意、法三入所攝。
[玄] 若兼助伴,即此聲、意、法處所攝。(saparivārāṇi tu śabdo manodharmāyatanaiḥ /)

4.4.6 無想有情天處及非想非非想處
[真] 復有二入:謂無想入及非想非非想入。
[玄] 復有二處:謂無想有情天處及非想非非想處。(dvayor āyatanayor)

[真] 第一入即無想天,十入所攝,除香、味入故。
[玄] 初處即此十處所攝,無香味故。(asaṃjñisattvā daśabhir āyatanair gandharasāyatanābhāvāt /)

[真] 第二入,意、法二入所攝。
[玄] 後處即此意、法處攝,四蘊性故。(naivaṃ saṃjñānāsaṃjñāyatanopagā manodharmāyatanābhyām /)

4.4.6《多界經》
[真] 如此於《多界經》中:佛說有六十二界,此等諸界如理應知,入十八界中攝。
[玄] 又《多界經》說:界差別有六十二,隨其所應當知皆此十八界攝。(evaṃ bahudhātuke 'pi dvāṣaṣṭir dhātavo deśitāḥ / teṣāṃ yathāyogaṃ saṃgraho veditavyaḥ //)

28.空界謂竅隙,傳說是明闇,識界有漏識,有情生所依。
chidramākāśadhātvākhyam ālokatamasī kila /
vijñānadhātur vijñānaṃ sāsravaṃ janmaniśrayāḥ // VAkK_1.28 //

4.5 六界中的空界與識界
[真] 彼中所說六界:謂地界、水、火、風、空、識界。六中二界未說其相。
[玄] 且彼經中所說六界。地、水、火、風四界已說,空、識二界未說。(ya ime tatra ṣaḍ dhātavaḥ uktāḥ pṛthivīdhātur abdhātus tejodhātur vāyudhātur ākāśadhātur vijñānadhātur ity eṣāṃ dvayor lakṣaṇam anuktam /)

[真] 此無為空為應知即是空界耶?一切識為應知即是識界耶?
[玄] 其相為即虛空名為空界?為一切識名識界耶?(tat kim ākāśam evākāśadhātur vaditavyaḥ sarvaṃ ca vijñānaṃ vijñānadhātuḥ/)

4.5.1 空界
[真] 彼說:非。云何非?門風竅鼻口內等,偈曰:竅穴名空界
[玄] 不爾。云何?頌曰:空界謂竅隙。論曰:諸有門、窗即口、鼻等內外竅隙名為空界。(nety āha /kiṃ tarhi /dvāravāt āyatanamukhanāsikādiṣu cchidram ākāśadhātvākhyam)

[真] 釋曰:若說竅穴應知是何法?
[玄] 如是竅隙云何應知?(chidram ity ucyamānaṃ kiṃ veditavyam /)

[真] 偈曰:彼言謂光闇  釋曰:何以故?無有竅穴離光闇可見故。
[玄] [頌曰:傳說是明暗] 傳說竅隙即是明、闇,非離明、闇竅隙可取。(ālokatamasī kila / na hi chidram ālokatamobhyām anyad gṛhyate /)

4.5.2 鄰阿伽色第一解
[真] 是故彼言空界唯光闇為性。晝夜為位,此空界說名鄰礙色。
[玄] 故說空界明闇為體。應知此體不離晝夜,即此說名鄰阿伽色。(tasmāt kilākāśadhātur ālokatamaḥ svabhāvo rātriṃdivasvabhāvo veditavyaḥ / sa eva cāghasāmantakaṃ rūpam ity ucyate)

[真] 彼說:礙色者謂聚集中色,最易變壞故。
[玄] 傳說:阿伽謂積集色,極能為礙故名阿伽。(aghaṃ kila citasthaṃ rūpam / atyārthaṃ ghātāt)

[真] 光闇與礙色相鄰故,名鄰礙色。
[玄] 此空界色與彼相鄰,是故說名鄰阿伽色。(tasya tat sāmantakam iti /)

4.5.3 鄰阿伽色第二解
[真] 復有餘師釋:此亦是礙他,於此無礙故,與餘色相鄰。
[玄] 有說:阿伽即空界色,此中無礙故名阿伽。即阿伽色餘礙相鄰,是故說名鄰阿伽色。
(aghaṃ ca tad anyasya rūpasya tatrāpratighātāt sāmantakaṃ cānyasya rūpasyety apare /)

4.5.4 識界
[真] 偈曰:識界即是識 有流
[玄] [頌曰:識界有漏識] 諸有漏識名為識界。(vijñānadhātur vijñānaṃ sāsravaṃ)

[真] 云何不說無流?由佛許六界。
[玄] 云何不說諸無漏識為識界耶?由許六界是諸有情生所依故。(kasmād anāsravaṃ nocyate /yasmād ime ṣaḍ dhātava iṣṭāḥ /)

[真] 偈曰:生所依
[玄] [頌曰:有情生所依] (janmaniśrayāḥ //)

[真] 此六界從初託生心乃至命墮心生所依止。
[玄] 如是諸界從續生心至命終心恆持生故。 (ete hi janmanaḥ pratisāndhicittād yāvac cyuticittam sādhāraṇabhūthāḥ /)

[真] 若無流法不得如此。
[玄] 諸無漏法則不如是。(anāsravās tu dharmā naivam iti /)

[真] 如此六界中,前四觸界攝,第五色界攝,第六七識界攝。
[玄] 彼六界中,前四即此觸界所攝,第五即此色界所攝,第六即此七心界攝。(tad evaṃ satyeṣāṃ catvāro dhātavaḥ spraṣṭavyadhātāvantarbhūtāḥ pañcamo rūpadhātau ṣaṣṭhaḥ saptasu vijñasanadhātuṣv iti /)

[玄] 彼經餘界如其所應皆即此中十八界攝。