2012年11月12日 星期一

阿毘達磨俱舍論卷第二十七


3.5 佛十八不共法
3.5.1 所謂十八不共法是什麼?
[] 說一切凡夫及聖人,由通義於一切智修諸德已。
[] 如是已弁諸智差別。 (sāmānyena sarveṣāṃ pudgalānāṃ kṣayajñāne guṇabhāvanoktā /)

3.5.1.1 十八不共法
[] 十八不共得佛法謂力等。此法唯佛世尊一人,於盡智生時,已至得得修,非於余人。
[] 智所成德今當顯示,於中先弁佛不共德,且初成佛盡智位。(ye buddhasyaiva bhagavataḥ kṣayajñāne bhāvanāṃ gacchanti nānyasya /)

3.5.1.2 不共的意義
[] 今當說。何者十八?偈曰:十八不共得 佛法謂力等
[] 修不共佛法有十八種。何謂十八?頌曰:十八不共法 謂佛十力等 (aṣṭādaśāveṇikāstu buddhadharmā balādayaḥ / katame 'ṣṭādaśa /)

[] 釋曰:十力、四無畏、三念處、大悲是名十八。
[] 論曰:佛十力、四無畏、三念住及大悲,如是合名為十八不共法。唯於諸佛盡智時修,餘聖所無,故名不共。(daśa balāni catvāri vaiśāradyāni trīṇi smṛtyupasthānāni mahākaruṇā ca / asādhāraṇaṃ hy āveṇikam ity ucyate /)

3.5.2 十力
3.5.2.1 佛的心力
3.5.2.1.1 十力的名和體
[] 此中解十力有七義。何者為七?一自性、二分別、三獨得、四平等、五作事、六次第、七差別。此義應知。
[] 且佛十力相別云何?

[] 此中,偈曰:處非處十智
[] 頌曰:力處非處十 (tatra sthānāsthāne daśa jñānāni)

[] 釋曰:處、非處中,智力具十智。
[] 論曰:佛十力者,一處、非處智力:具以如來十智為性。(sthānāsthānajñānabalaṃ daśa jñānāni /)

[] 偈曰:業力有八智
[] 頌曰:業八除滅道 (aṣṭau karmaphale)

[] 釋曰:於業及果報中,智力具八智,除滅智、道智。
[] 二業異熟智力:八智為生,謂除滅、道。(karmavipākajñānabalam aṣṭau jñānāni / nirodhamārgajñāne hitvā /)

[] 偈曰:定根欲性力 九智
[] 頌曰:定根解界九 (nava /dhyānādyakṣādhhimokṣeṣu dhātau ca)

[] 釋曰:定、解脫、三摩提、三摩跋提智力,轉轉根智力,種種欲智力,種種性智力,各九智力,除滅智。
[] 三靜慮、解脫、等持、等至智力,四根上下智力,五種種勝解智力,六種種界智力,如是四力,皆九智性,謂除滅智。(dhyānavimokṣasamādhisamāpattijñānabalaṃ nava jñānāni /nirodha jñānaṃ hitvā / evam indriyaparāparajñānabalaṃ nānādhimuktijñānabalaṃ nānādhātujñānabalaṃ veditavyam /)

[] 偈曰:遍行道 或十智
[] 頌曰:遍趣九或十 (pratipatsu tu /daśa vā)

[] 遍行道智力,或十智,或九智。
[] 七遍趣行智力,或聲顯此義有二途。(nava veti matavikalpā 'rtho vāśabdaḥ /)

[] 何以故?若執此道共果,說名遍行道智力,則具十智。
[] 若謂亦緣所趣為境,十智為性。(yadi saphalā pratipat gṛhyate /sarvatragāminī pratipajjñānabalaṃ daśa jñānāni /)

[] 若執不共果,但有九智,除滅智。
[] 若謂但緣能趣為境,九智,除滅。(na cen nava / anyatra nirodhajñānāt /)

[] 偈曰:世智 於二
[] 頌曰:宿住死生俗 (saṃvṛtijñānaṃ dvayoḥ)

[] 釋曰:宿住念智力及死生智力,但是世俗智。
[] 八宿住隨念智力,九死生智力,如是二力皆俗智性。(pūrvanivāsānusmṛtijñānabalaṃ cyutyutpapattijñānabalaṃ ca saṃvṛtijñānam /)

[] 偈曰:六十滅
[] 頌曰:盡六或十智 (ṣaṭ daśa vā kṣaye //)

[] 釋曰:流盡智力或六智為性,謂法智、類智、滅智、盡智、無生智、世俗智。
[] 十漏盡智力或聲亦顯義有二途。(āsravakṣayajñānabalaṃ saḍ jñānāni dharmānvayanirodhakṣayānutpādasaṃvṛtijñānāni /)

[] 若執唯滅智,名流盡智力,其義如此。
[] 若謂但緣漏盡為境,六智,除道、苦、集地心。(yadi nirodhajñānam evāsravakṣaya jñānam)

[] 若執流盡相續中智,說名流盡智力,則具十智。
[] 若謂漏盡身中所得,十智為性。(atha kṣīṇasravasaṃtāne jñānamāsravakṣayajñānaṃ tato daśa jñānāni /)

3.5.2.1.2 十力的依地和依身
3.5.2.1.2.1 依地
[] 說十智力性已,彼地今當說。
[] 已弁自性。(uktaḥ svabhāvo bhūmir idānīm ucyate /)

[] 偈曰:宿住退生力 於定
[] 頌曰:宿住死生智 依靜慮 (prāṅnivisacyutotpādabaladhyāneṣu)

[] 釋曰:宿住智力及死生智力,依四定為地。
[] 依地別者,第八第九依四靜慮。(cyutir eva cyutam /pūrvanivāsacyutyupapattījñānaṃ balaṃ caturdhyānabhūmikam /)

[] 偈曰:所余力 於諸地
[] 頌曰:餘通 瞻部男佛身 (śeṣitam /sarvabhūmiṣu)

[] 釋曰:所余八智力,一切地所攝。
[] 餘八通依十一地起。(śeṣaṃ balaṃ sarvabhūmisaṃgṛhītam /)

[] 一切地有十一,謂欲界未至定、中間定、四色定、四無色定。
[] 欲、四靜慮、未至、中間,遮四無色,名十一地。(tāḥ punar ekādaśa /kāmadhāturanāgamya dhyānāntaraṃ dhyānārupyāś ca /)

3.5.2.1.2.2 依身
[] 一切十智力,依止剡浮洲界人身起。
[] 已弁依地。依身別者,皆依瞻部男子佛身。(sarvāṇi /jambūdvīpapuruṣāśrayāṇi /)

3.5.2.1.3 力的意義
[] 離佛、世尊不出世時,此十種智力,於余人不說名力。(anyatra buddhānutpādāt / tad etad daśavidhaṃ jñānam anyasya balaṃ nocyate /)

[] 但於佛相續說名力,於他有對怨及礙故,不說名力。(buddhasyaiva balam iti /)

[] 偈曰:云何 力由此無礙
[] 頌曰:於境無礙故 (kenāsya balam avyāhatam yataḥ //)

[] 已弁依身。何故名力?以於一切所知境中,智無礙轉,故名為力。

3.5.2.1.4 十力唯佛有
[] 釋曰:唯佛滅一切流及無明、習氣等皆盡,於一切境界,智生無礙,是故於佛威力。
[] 由此十力唯依佛身,唯佛已除諸惑、習氣,於一切境,隨欲能知。(yasmād asya sarvatra jñeye jñānam avyāhataṃ vartate tasmād balam /)

[] 於余人有礙。何以故?彼欲知此境,於境中,智不生故,是故不應受力名。
[] 餘此相違,故不名力。(aneṣāṃ tu vyāhanyate /jñānaṃ kvacid icchatām apy apravṛtter iti nārhati tadbalādhyāṃ labdhum /)

[] 曾聞大德舍利弗棄捨求欲出家人,復次曾聞鷂所怖鳥,大德舍利弗不能知其受生初及受生終,如此由智無對怨及礙故。
[] 如舍利子捨求度人,不能觀知鷹所逐鴿前後二際生多少等。(sthaviraśāriputreṇa pravrajyāpekṣapuruṣapratyākhyānaṃ śyenopadrutasya pakṣiṇa upapattyādīparyantājñānaṃ cātrodāharaṇam /)

3.5.2.2 佛的身力
[] 佛、世尊心力,如境界無有邊際。
[] 如是諸佛遍於所知,心力無邊。(evaṃ tāvad avyāhatajñānatvād buddhānāṃ jñeyavadanantaṃ mānasaṃ balam /)

[] 若心力如此。身力云何?偈曰:身那羅延力
[] 云何身力?頌曰:身那羅延力 (nārāyaṇabalaṃ kāye)

3.5.2.2.1 生身之力
[] 釋曰:復次,有余師說:佛、世尊身那羅延力。
[] 論曰:佛生身力等那羅延。(kāye punar buddhasya nārāyaṇaṃ balaṃ varṇayati)

3.5.2.2.1.1 異說一
[] 偈曰:或節節
[] 頌曰:或節節皆然 (saṃdhiṣvanye)

[] 釋曰:有余師說:於一一節中,具那羅延力。
[] 有餘師言:佛身支節一一皆具那羅延力。(sandhau sandhau nārāyaṇabalam ity apare /)

3.5.2.2.1.2 異說二
[] 大德說:如佛心力無邊際,佛身力亦爾。
[] 大德法救說:諸如來身力無邊,猶如心力。(mānasavat kāyikam apy asyāna taṃ balam iti bhadantaḥ /)

[] 何以故?若不爾,此身則不堪受無邊際智力。
[] 若異此者,則諸佛身應不能持無邊心力。(anyathā hy anantajñānabalasahiṣṇur na syād iti)

3.5.2.2.1.3 大覺、獨覺、輪王之力
[] 何以故?一切佛、世尊、獨覺、轉輪王,節節中,有種結鎖鉤骨故。
[] 大覺、獨覺及轉輪王,支節相連,如其次第似龍蟠結,連鎖相鉤,故三相望力有勝劣。(nāgagrandhiśaṅkalāśaṅkusaṃdhayaś ca buddhapratyekabuddhacakravartinaḥ /)

3.5.2.2.2 特別是那羅延的力量
3.5.2.2.2.1 第一說
[] 那羅延力其量云何?
[] 那羅延力其量云何?(kiṃ punar nārāyaṇasya balasya pramāṇam /)

[] 偈曰:百增 象等七種力
[] 頌曰:象等七十增 此觸處為性 (daśādhikam /hastyādisaptakabalam)

[] 釋曰:人道中百香象力敵一白象王力,百白象王力敵一摩訶諾那力,百摩訶諾那力敵一缽娑建提力,百缽娑婆建提力敵一婆郎伽力,百婆郎伽力敵一遮[/(-)]羅力,百遮[/(-)]羅力敵一那羅延力,如此百百增,香象、白象、摩訶諾那、缽娑建提、婆郎伽、遮[/(-)]羅力,成那羅延力。
[] 十十倍增象等七力,謂凡象、香象、摩訶諾健那、缽羅塞建提、伐浪伽、遮怒羅、那羅延,後後力增前前十倍。(yad daśānāṃ prākṛtahastināṃ balaṃ tad ekasya gandhahastinaḥ / evaṃ mahānagnapraskandivarāṅgacānūranārāyaṇānāṃ daśottaravṛddhirvattavyā /)

3.5.2.2.2.2 第二說
[] 有余師說:二倍此力,名那羅延力,隨轉增為勝。
[] 有說:前六十十倍增,敵那羅延半身之力,此力一倍成那羅延。(prākṛtagandhahastimahānagnapraskandināṃ daśottaravṛddhyārdhanārāyaṇaṃ balaṃ tat dviguṇaṃ nārāyaṇam ity apare /)

3.5.2.2.2.3 世親的評取
[] 何以故?佛力無量故。
[] 於所說中,唯多應理。(yathā tu bahutara tathā yujyate /)

3.5.2.2.3 佛身力之體
[] 偈曰:此觸入為性
[] 頌曰:此觸處為性 (spraṣṭavyāyatanaṃ ca tat //)

[] 釋曰:此身力應知,觸入為自性,是四大勝類所造色。
[] 如是身力,觸處為性,謂所觸中,大種差別。(tac caitat kāyikaṃ balaṃ sarvasyaiva spraṣṭavyāyatanasvabhāvaṃ mahābhūtaviśeṣa eva /)

3.5.2.2.3.1 異說
[] 異七種觸。余師說如此。
[] 有說:是造觸離七外別有。(upādāyarūpaṃ saptabhyo 'rthāntaram ity apare /)

3.5.3 四無畏
3.5.3.1 四無畏
[] 偈曰:無畏有四種
[] 佛四無畏相別云何?頌曰:四無畏 (uktāni balāni / vaiśāradhyaṃ caturdhā tu)

[] 釋曰:依經文說:無畏有四種。
[] 論曰:佛四無畏,如經廣說。(yathāsūtram /etāni punaś catvāri vaiśāradyāni)

[] 偈曰:前二初十力 後二第二七
[] 頌曰:如次 初十二七力 (yathādyadaśame bale /dvitīyasaptame caiva /)

[] 釋曰:處非處智力,如第一無畏。如經言:我今已成三若三佛陀。廣說如經,應知是第一無畏。
[] 一正等覺無畏,十智為性,猶如初力。(yathā sthānāsthānajñānabalam evaṃ samyaksaṃbuddhasya vata me sata ity etad vaiśāradyaṃ veditavyam /)

[] 流盡智力,如第二無畏。如經言:我今諸流已盡。廣說如經,應知是第二無畏。
[] 二漏永盡無畏,六十智性,如第十力。(yathāsravakṣayajñānabalam evaṃ kṣīṇāsravasya vata me sata ity etad vaiśāradyam /)

[] 屬業智力,如第三無畏。如經言:是我所說,於弟子眾,與障礙相應法。廣說如經,應知是第三無畏。
[] 三說障法無畏,八智為,如第二力。(yathā karmasvakajñānabalam evaṃ ye vā punar mayā śrāvakāṇāmantarāyikā dharmā ākhyātā ity etad vaiśāradyam /)

[] 遍行道智力,如第四無畏。如經言:是我所說,於弟子眾,為出離生死諸淨品道。廣說如經,應知是第四無畏。
[] 四說出道無畏,九十智性,如第七力。(yathā sarvatragāminī pratipajjñānaṃ balam evaṃ yo vā punar mayā śrāvakāṇāṃ niryāṇāya mārga ākhyāta ity etad vaiśāradyaṃ veditavyam /)

3.5.3.2 無畏和智
[] 如此四法,應知是四無畏,無畏以無怖為性。

[] 云何說智慧為無畏?由此四法故,諸佛於大集中,無復疑心故,說彼名無畏。
[] 如何於智立無畏名?此無畏名目無法懼,由有智故,不法懼他,故無畏名目諸智體。(kathaṃ jñānam eva vaiśārdyam /nirbhayatā hi vaiśāradyam /ebhiś ca nirbhayo bhavati /)

3.5.3.3 論主之義
[] 此無畏是智慧所成,故於智說無畏,非智。
[] 理實無畏是智所成,不應說言體即是智。(jñānakṛtaṃ vaiśāradyaṃ yujyate / na jñānam eva)

[] 此四顯何義?顯自利利他義,前二是自利,後二是利他。

[] 復次,此四唯是利益他事,能除說者垢及所說垢故。

3.5.4 三念住
3.5.4.1 三念住
[] 說四無畏已,念處者,由弟子眾差別故有三。
[] 佛三念住相別云何?(trīṇi smṛtyupasthānāni parṣadbhedāt bhavanti)

3.5.4.1.1 第一念住
[] 如經說此念處。偈曰:三念念慧性
[] 佛三念住相別云何?頌曰:三念住三念慧 緣順違俱境 (yathāsūtram /tat tv etat smṛtiprajñātmakaṃ trayam //)

[] 釋曰:此三念處,念慧為性。
[] 論曰:佛三念住,如經廣說。(smṛtisaṃprajñānasvabhāvāny etāni trīṇi smṛtyupasthānāni /)

[] 是時,若弟子眾恭敬心聽及修行,不恭敬心聽及修行,復有具二。於中,佛、世尊無愛欲心,無瞋恚心,無雜污心。(yadā śrāvakasyāpi śuśrūṣamāṇāśuśrūṣamāṇobhayeṣv ānandī na bhavaty āghāto vā /)

[] 諸弟子眾一向恭敬能正受行,如來緣之不生歡喜,捨而安住正念正知,是謂如來第一念住。

3.5.4.1.2 第二念住
[] 諸弟子眾唯不恭敬,不正受行,如來緣之不生憂遮,捨而安住正念正知,是謂如來第二念住。

3.5.4.1.3 第三念住
[] 諸弟子眾一類恭敬能正受行,一類不敬不正受行,如來緣之不生歡遮,捨而安住正念正知,是謂如來第三念住。

3.5.4.1.4 三念住之體
[] 此三皆用念慧為體。

3.5.4.2 名不共的理由
[] 云何說此三為佛不共得法?此三顯如來習氣滅盡。
[] 諸大聲聞亦於弟子順違俱境,離歡遮俱。此何名為不共佛法?唯佛於此遮習斷故。(kasmād ete āveṇikā buddhadharmā ucyante / savāsanaprahāṇāt /)

[] 復次,若自弟子眾,於師教恭敬受行,不恭敬受行,及具二事中,喜、憂等事,如於佛一向不生。於他不爾,此三不生,於佛是希有法。
[] 或諸弟子隨屬如來有順違俱,應甚歡、遮,佛能不起,可謂希奇。(atha vā yasya śrāvakās tasya tacchūśrūṣamāṇāśuśrūṣamāṇobhayeṣu saumanasyādyavakāśaḥ sutarāṃ na tathā 'nyasyeti tasyaiva tānutpādādāś caryavyavasthāpyate nānyasyeti /)

3.5.4.2.1 論主說
[] 余人則無,故立此法為不共得。
[] 非屬諸聲聞不起,非奇特故,唯在佛得不共名。

3.5.5 大悲
3.5.5.1 大悲
[] 大悲今當說。偈曰:大悲世俗智
[] 諸佛大悲云何相別?頌曰:大悲唯俗智 (mahākaruṇedānī vaktavyā /seyam ucyate / mahākṛpā saṃvṛtidhīḥ)

3.5.5.1.1 大悲之體
[] 釋曰:大悲以世俗智為性。
[] 論曰:如來大悲俗智為性。(saṃvṛtijñānātmikā mahākaruṇā /)

[] 若不爾,則不應成緣一切眾生為境界,亦不得以三苦為行相,譬如聲聞悲。
[] 若異此者,則不能緣一切有情,亦不能作三苦行相,如共有悲。(anyathā hi na sarvasattvālambanā sidhyet na ca triduḥkhatākārā /karuṇāvat /)

3.5.5.1.2 大悲立名的根據
[] 云何名大悲?偈曰:由資糧行相 境平等最上
[] 頌曰:資糧行相境 平等上品故 (kasmād iyaṃ mahākaruṇety ucyate / saṃbhārākāragocaraiḥ /samatvād ādhimātryāc ca)

[] 此大悲名依何義立?依五義故,此立大名。

[] 釋曰:一由資糧大,能生長大福德、智慧資糧故。
[] 一由資糧故大,謂大福德、智慧資糧所成弁故。(sambhāreṇa mahāpuṇyajñānasaṃbhārasamudāgamāt /)

[] 二由行相大,以三苦為行相,緣眾生起故。
[] 二由行相故大,謂此力能於三苦境作行相故。(ākāreṇa triduḥkhatākaraṇāt /)

[] 三由境界大,通緣三界眾生為境故。
[] 三由所緣故大,謂此總以三界有情為所緣故。(ālambanena traidhātukālambanāt /)

[] 四由平等大,於一切眾生平等起利益事故。
[] 四由平等故大,謂此等於一切有情作利樂故。(samatvena sarvasattveṣu samavṛttitvāt /)

[] 五由最上大,無余悲上此故
[] 五由上品故大,謂最上品更無餘悲能齊此故。(adhimātratvena sarvasttveṣu samavṛttitvāt /adhimātratvena tato 'dhimātratarābhāvāt /)

3.5.5.2 二乘共有的悲和大悲的差別
[] 大悲與悲有何差別?偈曰:差別有八種
[] 頌曰:異悲由八因 (karuṇāmahākaruṇayoḥ kiṃ nānākaraṇam /nānākaraṇamaṣṭadhā //)

[] 釋曰:一性差別,由無瞋、無痴為性故。
[] 此與悲異由八種因。一由自性,無痴、無瞋自性異故。(svabhāvato 'dveṣāmohasvabhāvatvāt)

[] 二行相差別,由一苦、三苦為行相故。
[] 二由行相,三苦、一苦行相異故。(ākārata ekatriduḥkhatākāratvāt /)

[] 三境界差別,由緣一界、三界為境起故。
[] 三由所緣,三界、一界所緣異故。(ālambanata ekatridhātvālambanatvāt /)

[] 四地差別,由依四定,第四定為地故。
[] 四由依地,第四靜慮,通餘異故。(bhūmitaś caturdhyānacaturthadhyānabhūmikatvāt /)

[] 五相續差別,由依聲聞等相續,佛相續生故。
[] 五由依身,唯佛道,餘身有異故。(saṃtānataḥ śrāvakādibuddhasaṃtānajatvāt /)

[] 六至得差別,由離欲欲界有頂所得故。
[] 六由證得,離有頂欲證得異故。(lābhataḥ kāmadhātubhavāgravairāgyalabhyatvāt /)

[] 七救濟差別,由欲救濟,欲成救濟故。
[] 七由救濟,事成,希望救濟異故。(aparitrāṇaparitrāṇataḥ)

[] 八悲差別,由不同同悲故。
[] 八由哀愍,平等不等哀愍異故。(atulyakaruṇāyanāc ca /)

3.5.6 有關諸佛的同異及佛的三德
[] 已說諸佛由十八法不與他共,為與諸佛一向共不?
[] 已弁佛德異餘有情,諸佛相望法皆等不?(kiṃ punaḥ sarve buddhāḥ sarvaprakārasāmānyā bhavanti /)

[] 考諸佛有共不共。此云何?偈曰:由資糧法身 及行他利益 一切佛平等 非壽姓量等
[] 頌曰:由資糧法身 利他佛相似 壽種姓量等 諸佛有差別 (nety āha / saṃbhāradharmakāyābhyāṃ jagataś cārthacaryayā /samatā sarvabuddhānāṃ nāyurjātipramāṇataḥ /)

3.5.6.1 諸佛平等的三因
[] 釋曰:由三因緣,一切諸佛一切平等。
[] 論曰:由三事故,諸佛皆等。(tribhiḥ kāraṇaiḥ sāmyaṃ sarvabuddhānām /)

[] 一因圓滿平等,由昔行福德、智慧資糧同圓滿故。
[] 一由資糧等,圓滿故。 (sarvapuṇyajñānasaṃbhārasamudāgamataḥ)

[] 二果圓滿平等,由所得法身同具足成就故。
[] 二由法身等,成弁故。(dharmakāyapariniṣpattitaḥ)

[] 三利益他平等,由對背証轉利益他事同究竟故,由此三義,諸佛平等。
[] 三由利他等,究竟故。(arthacaryayā ca lokasya /)

3.5.6.2 諸佛差別的四因
[] 不共者謂差別,由壽命、種姓、身量等,所成
[] 由壽、種姓、身量等殊,諸佛相望,容有差別。(āyurjātigotrapramāṇakṛtas tu bhedo bhavati)

3.5.6.2.1 一、壽異
[] 壽命有長、短,前世後世,生有異故。
[] 壽異,謂佛壽有短、長。(cirālpatarajīvanāt)

3.5.6.2.2 二、種異
[] 婆羅門、剎帝利種不同故。
[] 種異,謂佛生剎帝利、婆羅門種。(kṣatriyabrāhmaṇajātibhedāt)

3.5.6.2.3 三、性異
[] 迦葉波、瞿多摩等姓不同故。
[] 姓異,謂佛姓喬答摩、迦葉波等。(kāśyapagautamādigotrabhedāt)

3.5.6.2.4 四、量異
[] 身量光明有大小故。
[] 量異,謂佛身有小大。(alpānalpapramāṇabhedāc ca)

[] 等言者,法住身壞不壞等故,如此由隨時生,故有差別。
[] 等言顯諸佛法住久近等,如是有異,由出世時所化有情機宜別故。(yathākālam iti /)

3.5.6.3 佛的三種圓德
[] 若聰明人思惟諸佛三種圓滿勝德,於佛世尊所,必能得生最極愛念尊重之心。
[] 諸有智者思惟如來三種圓德,深生愛敬。(etām eva ca trividhāṃ sapadaṃ manasikurvāṇena viduṣā śakyaṃ buddhānāṃ bhagavatāmantike tīvraprema gauravaṃ cotpādayituṃ)

[] 謂圓滿因勝德,圓滿果勝德,圓滿恩勝德。
[] 其三者何?一因圓德,二果圓德,三恩圓德。(yaduta hetusaṃpadaṃ phalasaṃpadam upakārasaṃpadaṃ ca /)

3.5.6.4 因圓德的四種
[] 此中,圓滿因勝德有四種。
[] 初,因圓德復有四種。(tatra caturdhā hetusaṃpat /)

[] 一一切福德、智慧皆數習行。
[] 一無餘修,福德、智慧二種資糧修無遺故。(sarvapuṇyajñānasaṃbhārābhyāso)

[] 二長時行。
[] 二長時修,經三大劫阿僧企耶修無倦故。(dīrghakālābhyāso)

[] 三無間行。
[] 三無間修,精勤勇猛剎那剎那修無廢故。(nirantarābhyāsaḥ)

[] 四尊重行。
[] 四尊重修,恭敬所學無所顧惜修無慢故。(satkṛtyābhyāsaś ca /)

3.5.6.5 果圓德的四種
[] 圓滿果勝德有四種。一智勝德,二斷勝德,三威力勝德,四色身勝德。
[] 次果圓德亦有四種。一智圓德,二斷圓德,三威勢圓德,四色身圓德。(caturvidhā phalasaṃpat /jñānasaṃpat prahāṇasaṃpat prabhāvasaṃpad rūpakāyasaṃpac ca /)

3.5.6.5.1 一、智圓德
[] 勝德復有四種。一無師智,二一切智,三一切種智,四無功用智。
[] 智圓德有四種。一無師智,二一切智,三一切種智,四無功用智。(jñānasaṃpat punaś caturvidhā /anupadiṣṭajñānaṃ sarvatrajñānaṃ sarvathājñānam ayatnajñānaṃ ca /)

3.5.6.5.2 二、斷圓德
[] 智斷勝德亦有四種。一一切解脫障滅,二一切定障滅,三一切智障滅,四永時滅。
[] 斷圓德有四種。一一切煩惱斷,二一切定障斷,三畢竟斷,四遮習斷。(caturvidhā prahāṇasaṃpat /sarvakleśaprahāṇam atyantaprahāṇaṃ savāsanaprahāṇaṃ sarvasamādhisamāpattyāvaraṇaprahāṇaṃ ca)

3.5.6.5.3 三、威勢圓德
[] 威力勝德亦有四種。
[] 威勢圓德有四種。(caturvidhā prabhāvasaṃpat /)

[] 一於外塵化生、轉變、願成、合散自在威力。
[] 一於外境化、變、住、持自在威勢。(bāhyaviṣayanirmāṇapariṇāmanā dhiṣṭhānavaśityasaṃpat)

[] 二於壽命捨、取、安自在威力。
[] 二於壽量若促、若延自在威勢。(āyurutsargādhiṣṭhānavaśitvasaṃpat)

[] 三於障及虛空最遠、最速行,於少令多入自在威力。
[] 三於空、障極遠、速行、小、大相入自在威勢。(āvṛtākāśadūrakṣīpragamanālpabahutvapraveśanavaśitvasaṃpat)

[] 四種種自性、希有法圓德威力。
[] 四令世間種種本性、法爾、轉勝希奇威勢。(vividhanijāścaryadharmasaṃpac ca /)

[] 威力勝德復有四種。一難化能化,二答難必能斷疑,三立教決定出離,四能制伏惡魔外道等。
[] 威勢圓德復有四種。一難化必能化,二答難必決疑,三立教必出離,四惡黨必能伏。

3.5.6.5.4 四、色身圓德
[] 色身勝德有四種。一大相勝德,二小相勝德,三力勝德,四金剛真實骨身勝德。
[] 色身圓德有四種。一具眾相,二具隨好,三具大力,四內身骨堅越金剛,外發神光逾百千日。(caturvidhā rūpakāyasaṃpat /lakṣaṇasaṃpat anuvyañjanasaṃpat balasaṃpat vajrasārāsthisaṃpat /)

3.5.6.6 恩圓德的四種
[] 圓滿恩勝德有四種,謂永解脫三惡道生死恩德,或安立善道及三乘恩德。
[] 後恩圓德亦有四種,謂令永解脫三惡趣生死,或能安置善趣三乘。(caturvidhopakārasaṃpat /apāyatrayasaṃsāraduḥkhātyantanirmokkṣasaṃpat yānatrayasugati pratiṣṭhāpanasaṃpadvā /)

3.5.6.6.1 如來圓德的無邊
[] 諸佛勝德,若總說有如此等。
[] 總說如來圓德如是。(ity etat sāmāsikaṃ buddhānāṃ māhātmyam /)

[] 若分別此勝德差別,則無有邊。此勝德唯有諸佛、如來,能具知,具說。
[] 若別分析,則有無邊。唯佛、世尊能知,能說。(anantaprabhedaṃ tu tadbhidyamānaṃ jāyate /tacca punar buddhā eva sakalaṃ jñātuṃ vaktuṃ ca)

[] 若諸佛、如來攝持壽命無數阿僧祇劫,說乃可盡。
[] 要留命行,經多大劫阿僧企耶,說乃可盡。(samarthāḥ yady anekāsaṃkhyeyaṃ kalpaṃ jīvitam adhitiṣṭheyuḥ /)

[] 如此諸佛、如來是無邊希有功德,智德、斷德、恩德,大寶之池。
[] 如是則顯佛、世尊身具有無邊殊勝奇特因、果、恩德,如大寶山。(evaṃ ca tāvad anantād bhūtaguṇajñānaprabhāvopakāramahārātnākarās tathāgatāḥ /)

3.5.6.7 佛的福田和信不信的果
[] 凡夫眾生,由自德貧乏,損害信樂,雖証聞如此等圓滿勝德,於佛不起尊重心,於如來正法亦爾。
[] 有諸愚夫自乏眾德,雖聞如是佛功德山,及所說法不能信重。(atha ca punar bālāḥ svaguṇadāridracyahatādhimokṣāḥ śruṇvanto 'pi tāṃ tādṛśīṃ guṇasamṛddhiṃ buddhaṃ ca nādriyante tasya ca dharmam /)

[] 若聰明人聞此功德,起歸依心,徹於骨髓,於佛正法亦爾。
[] 諸有智者聞說如斯,生信重心,徹於骨髓。(paṇḍitās tu punar majjābhir api taṃ bhagavantam abhiprapadyante tasya ca dharmam /)

[] 此人由一向淨信心,則已制伏不定報惡業聚已,受人天道吉祥樂報,最後趣般涅槃為勝。
[] 彼由一念極信重心,轉滅無邊不定惡業,攝受殊勝人天涅槃。(te he śraddhāmātrakeṇāpy ekāntikenābhiprasannā aniyatavipākānāṃ pāpānāṃ rāśīnabhibhūya daivīṃ mānuṣīṃ ca śriyam abhibhūya nirvāṇaparāyaṇāḥ saṃvartante /)

[] 是故,諸佛如來出世,為一切眾生無上福田,由能生不空、可愛、勝、疾善後果故。
[] 故說如來出現於世,為諸智者無上福田,依之引生不空、可愛、殊勝、速疾、究竟果故。(ata eva tathāgatā anuttaraṃ puṇyakṣetram ucyante /avandhyeṣṭhaprakṛṣṭāśusvantaphalatvāt /)

[] 云何得知?佛、世尊自說偈,以顯此義。
[] 如薄伽梵自說頌言。(uktaṃ hi bhagavatā)

[] 偈曰:若人當來世 於佛行少善 受諸天生已 必得不死足
[] 若於佛福田 能殖少分善 初獲勝善趣 後必得涅槃 ("ye 'nyān api jine kārānkariṣyanti vināyake /vicitraṃ svargamāgamya te lapsyante 'mṛtaṃ padam" iti /)

3.6 佛和凡聖共通的功德
3.6.1 總說
3.6.1.1 佛和凡聖共德
[] 說諸佛如此等不共德已。
[] 已說如來不共功德,共功德今當弁。(ime tāvad aṣṭādaśa buddhānām āveṇikā dharmā ucyante //)

[] 偈曰:有余佛法共 弟子及凡夫
[] 頌曰:復有餘佛法 共餘聖異生 (śiṣyasādhāraṇā anye dharmāḥ)

[] 釋曰:諸佛如來有功德,與弟子共得,或與凡夫共得。
[] 論曰:世尊復有無量功德,與餘聖者及異生共。(śrāvakasādhāraṇāstvanye guṇā buddhānām / kecit pṛthagjanaiḥ /)

3.6.1.1.1 和眾聖、凡夫共通者
[] 是何功德?如次第。偈曰:無諍及願智 無礙解等德
[] 頌曰:謂無諍願智 無礙解等德 (ke punas ta iti yathāyogam araṇāpraṇidhijñānapratisaṃvidguṇādayaḥ //)

[] 釋曰:諸德謂無諍、三摩提、願、智、四無礙解、通慧、定、無色三摩提、無量、解脫、制入、遍入等。
[] 謂無諍、願、智、無礙解、通、靜慮、無色、等至、等持、無量、解脫、勝處、遍處等。 (araṇāpraṇidhijñānapratisaṃvidabhijñādhyānārupyāṃpramāṇavimokṣābhibhvāyatanakṛtsnāyatanādayaḥ /)

[] 隨其所應,謂前三門唯共餘聖,通、靜慮、策亦共異生。

3.6.2 佛和其他眾聖共通的功德
3.6.2.1 無諍
3.6.2.1.1 釋名
[] 前三門中,且弁無諍。

[] 此中,無諍三摩提者,有諸阿羅漢比丘已知眾生眾苦是惑所生起。
[] 論曰:言無諍者,謂阿羅漢觀有情苦由煩惱生。(tatrāraṇā nāma kaścid evārhan kleśaprabhavaṃ sattvānāṃ duḥkhaṃ viditva)

[] 欲令自身,於他成無上福田。
[] 自知己身,福田中勝。(ātmānaṃ ca dakṣiṇīyaviśeṣaṃ)

[] 欲制伏他緣自身煩惱生起,生如此相智。
[] 恐他煩惱復緣己生,故思引發如是相智。(pareṣāṃ tadālambanaṃ kleśotpādaṃ parihartukāmas tādṛśaṃ jñānam utpādayati)

[] 由此智,他人不得生起一切種諍。由此智,無有他人緣觀行人,或起欲心,或起瞋心,或起高慢心等。由此正行,必不發動隨余一人所應起煩惱,故名無諍。
[] 由此方便令他有情不緣己身生貪瞋等,此行能息諸有情類煩惱諍,故得無諍名。(yena pareṣāṃ sarvathā 'pi raṇaṃ notpādayati /na kasya cit tadālambano rāga utpadyate dveṣo māno vā / naiṣā pratipat kaṃ cid eva raṇayatīty araṇā /)

3.6.2.1.2 無諍之體
[] 此三摩提體相云何?偈曰:世俗智無諍
[] 頌曰:無諍世俗智 (sā punar eṣā saṃvṛtijñānamaraṇā)

[] 釋曰:此是三摩提自性,謂世俗智。
[] 此行但以俗智為性。(ayam asyāh svabhāvaḥ /)

3.6.2.1.3 所依
[] 偈曰:後定
[] 頌曰:後靜慮 (dhyāne 'ntye)

[] 釋曰:後定謂第四定最後分,此定雖通以第四定為地,但是樂速智。
[] 第四靜慮為其所依,樂通行中最為勝故。(caturthadhyānabhūmikā sukhapratipadāmagratvāt/)

3.6.2.1.4 無諍和羅漢
[] 偈曰:不壞法
[] 頌曰:不動 (akopyadharmaṇaḥ /)

[] 釋曰:但於不壞法阿羅漢相續中生,非余阿羅漢。
[] 不動應果能起,非餘。(nānyasyārhataḥ /)

[] 何以故?余阿羅漢於自相續,有時不能令離,余諍生起。
[] 餘尚不能自防起惑,況能止息他身煩惱。(anyo hi svasaṃtānād api kadācit kleśaraṇaṃ parihartum na śaknoti /)

3.6.2.1.5 依身及所緣
[] 偈曰:人道生
] 頌曰:三洲 (nṛjā)

[] 釋曰:此定在人道中修得,唯於三洲。
[] 此唯依止三洲人身。(manuṣyeṣv evotpadyate triṣu dvīpeṣu /)

[] 此定緣何境生?偈曰:未生 欲有類或境
[] 頌曰:緣未生 欲界有事惑 (anutpannakāmāptasavastukleśagocarāḥ //)

[] 釋曰:未來欲界有類,或為此定境,顯他諸惑勿生,依此門生故。
[] 緣欲未來有事煩惱,勿他煩惱緣己生故。(anāgatāḥ kāmāvacarāḥ savastukāḥ kleśāḥ asyā ālambanaṃ nāpareṣāṃ kleśa udapādīty evaṃ pravṛttatvāt /)

[] 無類惑者,不可遮離諸遍行惑,緣具界地生起故。
[] 諸無事惑不可遮防,內起隨應變總緣境故。(avastukās tu kleśā na śakyāḥ parihartuṃ sarvatragāṇāṃ sakalasvabhūmyālambanatvāt /)

3.6.2.2 願智
[] 如說無諍。偈曰:顯智亦如此
[] 弁無諍已,次弁願智。頌曰:餘如無諍說 (yathā cāraṇoktā tathaiva praṇidhijñānaṃ )

3.6.2.2.1 釋名
[] 釋曰:此亦世俗智為性,依後定為地,依不壞法相續生,於人道修得。(tad api hi saṃvṛtijñānaṃ dhyāne 'ntye 'kopyadharmaṇaḥ manuṣyāśrayaṃ ca)

[] 若爾,差別云何?偈曰:但緣一切境
[] 頌曰:願能遍緣 (sarvālambaṃ tu tat)

[] 論曰:以願為先,引妙智,起如願而了,故名願智。

[] 釋曰:願智緣一切法為境起,故此異於彼無色界法。
[] 此智自性地種性身與無諍同,但所緣別,以一切法為所緣故。(sarvadharmālambanaṃ tu praṇidhijñānam ity eva viśeṣaḥ / ārupyās tu na sākṣāt praṇidhijñānena jñāyante/)

3.6.2.2.2 毘婆沙的異說
[] 由願智不可証知,雖然由等流行差別,則可比知。毗婆沙師說。此中,行田人為譬。
[] 毗婆沙者作如是言:願智不能證知無色,觀彼因行及彼等流差別,故知如田夫類。
(kiṃ tarhi /niṣpannacaritaviśeṣāt /karṣakanidarśanaṃ cātreti vaibhāṣikāḥ /)

3.6.2.2.3 起願智相
[] 願智所修法門云何?是自己所求欲知眾事,為此故,入遠際第四三摩提,願我必知此事,即於此事如實而知,隨此定近遠行力,知近遠亦爾。
[] 諸有欲起比願智時,先發誠願,求知彼境,便入邊際第四靜慮,以為加行,從此無間隨所入定勢力勝劣,如先願力引正智起,於所求境皆如實知。(praṇidhipūrvakaṃ jñānaṃ praṇidhijñānaṃ yaddhi praṇidhāya prāntakoṭikaṃ caturtha dhyānaṃ samāpadyate /idaṃ jānīyām iti tadyathābhūtaṃ jānāti /)

3.6.2.3 四無礙解
[] 偈曰:於法義方言 巧弁無礙解
[] 已弁願智,無礙解者。頌曰:無礙解有四 謂法義詞弁 (sarvas tatsamādhiviṣayaḥ tathā /dharmārthayorniruktau ca pratibhāne ca saṃvidaḥ /)

3.6.2.3.1 四無礙解
[] 釋曰:無礙解有四種。一法無礙解,二義無礙解,三方言無礙解,四巧弁無礙解。
[] 論曰:諸無礙解總說有四。一法無礙解,二義無礙解,三詞無礙解,四弁無礙解。(catasro hi pratisaṃvidaḥ /dharmapratisaṃvidarthapratisaṃvinniruktipratisaṃvitpratibhānapratisaṃvic ca /)

3.6.2.3.1.1 四無礙解的境和自性
[] 此無礙解,應知如無諍三摩提。(tā api dharmārthaniruktipratibhānapratisaṃvidas tathaiva yathā 'raṇā /)

[] 云何如依不壞法相續生,於人道修得?此二同彼境界、地、自性、差別,說此異彼。(kim āsāṃ tathaiva akopyadharmam anuṣyāśrayatvam / ālambanabhūmisvabhāvaviśeṣas tv āsāṃ pṛthag ucyate /)

[] 偈曰:前三名義言 次第無礙解
[] 頌曰:名義言說道 無退智為性 (tisro nāmathavāgjñānam avivartya yathākramam /)

[] 釋曰:於名句字聚中,於義中,於言語中,不可迴轉智,是名法、義、方言無礙解,次第應知。
[] 此四總說如其次第,以緣名、義、言及說道,不可退轉智為自性,謂無退智緣能詮法、名、句、文身,立為第一,緣所詮義,立為第二,緣方言詞,立為第三緣。(nāmapadavyañjanakāyeṣv arthavācitā avivartyajñānaṃ dharmāthaṃniruktipratisaṃvido yathākramam /)

[] 偈曰:第四中理說 於言道自在 (caturthīyuktamuktābhilāpamārgavaśitvayoḥ //)

[] 釋曰:不可迴轉智此言流,中理離障失言中,定道自在顯現中,不可迴轉智,說名巧弁無礙解。
[] 應正理無滯礙解說,及緣自在定慧二道,立為第四。此則總說無礙解體,兼顯所緣。(avivartyaṃ jñānam iti vartate /yuktamutābhilāpitāyāṃ samādhivaśisaṃprakhyāne cāvivartyaṃ jñānaṃ pratibhānasaṃvit /)

[] 偈曰:此緣言道境 (vāṅmārgālambanā cāsau)

[] 釋曰:正說及道,是此智境界。(vāk ca mārgaś ca tasyāḥ ālmbanam /

[] 偈曰:九智
[] 頌曰:弁九 (nava jñānāni)

[] 釋曰:此解以九智為性,謂巧弁、道、自在、無礙解,除滅智。
[] 弁無礙解解九智所攝,謂唯除滅。(navajñānasvabhāvā pratibhānapratisaṃvidanyatra nirodhajñānāt /)

[] 偈曰:一切地
[] 頌曰:皆依一切地 (sarvabhūḥ /)

[] 釋曰:此解依一切地起,謂欲界乃至有頂,由緣言道隨一為境故。
[] 緣說、道故,此二通依一切地起,謂法欲界乃至有頂,弁無礙解於說、道中,許隨緣一皆得起故。(sarvabhūmikā cāsau kāmadhātau yāvat bhavāgre vāṅmārgayor anyatarālambanāt /)

[] 偈曰:十或六義解
[] 頌曰:義十六 (daśa ṣaḍvā 'rthasaṃvit)

[] 釋曰:義中無礙解,若以一切法為義,此解以十智為性。
[] 義無礙解十六智攝,謂若諸法皆名為義,義無礙解則十智攝。(arthapratibhānasaṃvit sarvadharmāś ced arthā daśa jñānāni /)

[] 若唯涅槃為義,但以六智為性,謂法智、類智、滅智、盡智、無生智、世俗智。
[] 若唯涅槃名為義者,義無礙解則六智攝,謂俗、法、類、滅、盡、無生。(nirvāṇaṃ ced arthaḥ ṣaṭ jñānāni /dharmānvayanirodhakṣayānutpādasaṃvṛtijñānāni /)

[] 偈曰:遍處 (sā sarvatra)

[] 釋曰:此義無礙解依一切地起。(sā punar eṣā 'rthapratisaṃvit sarvabhūmikā /)

[] 偈曰:余世智
[] 頌曰:法詞唯俗智 (anye tu sāṃvṛtam //)

[] 釋曰:所余,法、方言二無礙解,以世俗智為性,緣名、句等言語為境故。
[] 於中,法、詞二無礙解唯俗智攝,緣名身等及世言詞事境界故。(anye tu dve dharmaniruktipratisaṃvidau saṃvṛtijñānasvabhāve nāmakāyādivāgālambanasvabhāvatvāt /)

[] 偈曰:欲界定法解
[] 頌曰:五二地為依 (kāmadhyāneṣu dharme vit)

[] 釋曰:法無礙解有五地欲界及四定所攝故,於上無名等聚故。
[] 法無礙解通依五地,謂欲界、四靜慮,以於上地無名等故。(dharmapratisaṃvit pañcabhūmikā kāmadhātucaturthadhyānasaṃgṛhītā ūrdhvaṃ nāmakāyābhāvāt /)

[] 偈曰:於言欲初定 (vāci prathamakāmayoḥ /)

[] 釋曰:方言無礙解,依欲界、初定為地,於上無覺、觀故。
[] 詞無礙解,唯依二地,謂欲界、初靜慮,以於上地無尋、伺故。(vāṅniruktir ity eko'rthaḥ / niruktipratisaṃvitkāmadhātuprathamadhyānabhūmikā ūrdhvaṃ vitarkābhāvāt /)

3.6.2.3.4 四無礙解的次第
3.6.2.3.4.1 施設論之說
[] 於分別假名論中,分別四無礙解云:於名句字中,於彼所目義中,此義一、二、多、三時、男、女等差別說中,此說無障失中,不可迴轉智,名法等無礙解,是故彼次第得成。
[] 施設足論釋此四言:緣名句文,此所詮義即此一、二、多、男、女等言,別此無滯說及所依道無退轉智,如次建立法、義、詞、弁無礙解名,由此顯成四種次第。(prajñaptau tu pratisaṃvidām eva nirdeśaḥ /"padavyañjane tasyaivarthe tasyaikadvibahustrīpuruṣādyadhivacane tasyāsaktatāyāmavivartyajñānaṃ dharmāvipratisaṃvida" ity ata evāsāṃ kramasiddhiḥ /)

3.6.2.3.4.2 異說
[] 方言者,因理釋言,譬如由有礙故名色等。
[] 有餘師說:詞謂一切訓釋言詞,如有說言:有變礙故名為色等。(nirvacanaṃ niruktiḥ /yathā rupyate tasmād rūpam ity evamādi /)

[] 言於立破勝言說名巧弁。
[] 弁謂展轉言無滯礙。(uttarottarapratibhā pratibhānam ity apare /)

3.6.2.3.5 四無礙解的加行
3.6.2.3.5.1 有說
[] 余師說:此四無礙解,算數佛世尊、言聲論、因緣論,次第是此四解,先加行法門。
[] 傳說:此四無礙解,生如次,串習算計佛語、聲明、因明為前加行。(āsāṃ ca kila pratisaṃvidāṃ gaṇitaṃ buddhavacanaṃ śabdavaidyā hetuvidyā ca pūrvaprayogo yathākramam /)

[] 何以故?若人於四處未修明了加行,不能得生此解。
[] 若於四處,未得善巧,必不能生無礙解故。(nāpy eteṣva kṛtakauśalastā utpādayituṃ śaknotīti/)

3.6.2.3.5.2 正義
[] 有余師說:於佛世尊正法中,彼一切加行皆圓滿成。
[] 理實一切無礙解生,唯學佛語能為加行。(buddhavacanam eva tu sarvāsāṃ prayogaṃ varṇayanti /)

3.6.2.3.6 四無礙的得
[] 若人得一,是人必定具得四。
[] 如是四種無礙解中,隨得一時,必具得四。(yasya caikā tasyāvaśyaṃ catasraḥ pratisaṃvido bhavanti /)

[] 偈曰:若不具未得
[] 頌曰:但得必具四 餘如無諍說 (vikalābhirna tallābhī)

[] 釋曰:若得彼,不具足不可說。
[] 非不具四,可名為得。(nahi vikalābhis tābhiḥ pratisaṃvillābhī bhavati /)

3.6.2.3.7 四無礙的種、性、依身
[] 此人得四無礙解,是所說無諍等功德。
[] 此四所緣、自性、依地與前無諍差別如是,種性、依身如無諍說。(ye caita upadiṣṭā araṇādayo guṇāḥ /)

3.6.2.4 邊際靜慮和無諍行等
3.6.2.4.1 邊際定
[] 偈曰:六遠際定得
[] 如是所說無諍行等。頌曰:六依邊際得 (ṣaḍ ete prāṇtakoṭikāḥ //)

3.6.2.4.1.1 邊際定的六種
[] 釋曰:此六由遠際定力所得故,說彼為遠際定。
[] 論曰:無諍、願智、四無礙解六種皆依邊際定得。(prāntakoṭikadhyānabalenaiṣāṃ lābhaḥ)

[] 偈曰:此六
[] 頌曰:邊際六 (tatṣaḍivadhaṃ)

[] 釋曰:是第四定名遠際,六法為體,謂無諍三摩提、願智、三無礙解及遠際三摩提。
[] 邊際靜慮體有六種,前六除詞,加餘邊際。(tad api prāntakoṭikaṃ caturtha dhyānaṃ ṣaḍātmakam / araṇāpraṇidhijñānaṃ tisraḥ pratisaṃvidaḥ /tad eva prāntakoṭikam /)

[] 方言無礙解,雖由遠際定力得,不依第四定為地起,是故不取。
[] 詞無礙解,雖彼得,而體非彼靜慮所收,邊際名但依第四靜慮故。(niruktipratisaṃvidas tadbalena lābho na tu sā caturthadhyānabhūmikā /)

3.6.2.4.2 以第四定名為邊際的理由
[] 何法名遠際三摩提?偈曰:最後定 隨順一切地 此至增究竟
[] 頌曰:後定 遍順至究竟 (kiṃ punar idaṃ prāntakoṭikaṃ nāma / sarvabhūmyanulomitam /vṛddhikāṣṭāgataṃ tac ca)

[] 釋曰:此定唯以第四定為地。
[] 此一切地遍所隨順故,增至究竟故,得邊際名。(dhyānam antyaṃ caturthaṃ dhyānam /)

[] 云何隨順一切地?
[] 云何此名遍所隨順?(kathaṃ sarvabhūmyanulomitam /)

3.6.2.4.2.1 第一因的說明
[] 先從欲界善思心入初定,從初定入二定,如此次第,乃至入非想非非想定。
[] 謂正修學此靜慮時,從欲界心入初靜慮,次第順入,乃至有頂。(kāmāvacarāc cittāt prathamaṃ dhyānaṃ samāpadyate /tato dvitīyam evaṃ krameṇa yāvan naivasaṃjñānāsaṃjñāyatanam /)

[] 復次,從非想非非想定,次第逆修,乃至至欲界心。
[] 復從有頂,入無所有,次第逆入,乃至欲界。(pratilomaṃ punar yāvat kāmāvacaraṃ cittaṃ)

[] 復次,從欲界心,更次第順修,乃至第四定,如此修隨順一切地。
[] 復從欲界,次第順入,展轉乃至第四靜慮,名一切地遍所隨順。(tataḥ punar anulomaṃ yāvac caturthadhyānam evaṃ sarvabhūmyanulomitam /)

3.6.2.4.2.2 第二因的說明
[] 云何名至增究竟?如此修第四定,從軟修中,從中修上,此三更各分為三,故成九品,最後品名至增究竟,如此定名遠際定。
[] 云何此名增至究竟?謂專修習第四靜慮,從下至中,從中至上,如是三品復各分三,上上品名至究竟,如是靜慮得邊際名。(katham vṛddhikāṣṭāgatam /tathābhāvitān mṛduno madhyaṃ madhyād adhimātraṃ samāpadyate /vṛddhiprakarṣo hi vṛddhikāṣṭā /idam īdṛśaṃ prāntakoṭikaṃ pragatā 'nta koṭirasyeti kṛtvā /)

3.6.2.4.2.3 釋名
[] 際者或差別為義,或增極為義,譬如四際及實際。
[] 此中邊名顯無越義,勝無越此故名為邊,際言為顯類義、極義,如說四際及實際言。(koṭiḥ punar atra vṛddhiḥ prakāro vā /catuṣkoṭikavat /)

3.6.2.4.3 聖者和六邊際定的得
[] 如此六功德。偈曰:唯佛 非行得
[] 頌曰:佛餘加行得 (ete punaḥ buddhatuṇāḥ buddhānyasya prayogajāḥ //)

[] 釋曰:異佛所余諸人,必由修行方得,不由離欲得。
[] 除佛所餘一切聖者,說六種唯加行得,非離染得,故非皆得。(buddhād anyasya prāyogikā na vairāgyalābhikāḥ /)

[] 唯佛世尊,無功德是修行得,一切功德皆是離欲得。
[] 唯佛於此,亦離染得。(buddhasya nāsti kiṃcit prāyogikam /)

[] 何以故?唯一世尊法王,於一切法得自在故,是故一切功德,隨如來意欲皆悉現前。
[] 諸佛功德初盡智時,由離染故一切頓得,後時隨欲能引現前,不由加行,以佛世尊於一切法自在轉故。(tasya sarvadharmeśvaratvād icchāmātrapratibadhaḥ sarvaguṇasaṃpatsaṃmukhībhāvaḥ /)

3.6.3 佛、眾聖和異生共通的德
3.6.3.1 六通
[] 如此諸德皆與弟子共得,若通慧等亦考凡夫共得。
[] 已弁前三唯共餘聖德,於亦共凡德,且應弁通。(ime tāvac chrāvakasādhāraṇaguṇā abhijñādayaḥ pṛthagjanair api /)

3.6.3.1.1 六通
[] 何法名通慧?偈曰:如意成耳心 宿住死生盡 智証名通解 六種
[] 頌曰:通六謂神境 天眼耳他心 宿住漏盡通 (keyam abhijñā nāma / ṛddhhiśrotramanaḥpūrvajanmacyutyudayakṣaye /jñātasākṣīkriyā 'bhijñā ṣaḍvidhā)

[] 釋曰:如意成境智証通慧、天耳、他心差別、宿住念、死生、流盡智証通慧此六名通慧。
[] 論曰:通有六種:一神境智證通、二天眼智證通、三天耳智證通、四他心智證通、五宿住隨念智證通、六漏盡智證通。(ṛddhiviṣaye jñānasākṣātkriyā abhijñā / divyaśrotracetaḥparyāyapūrvanivāsānusmṛticyutyutpādāsravakṣayajñānasākṣātkriyā abhijñāḥ /etāḥ ṣaḍabhijñā /)

3.6.3.1.1.1 六通和凡聖
[] 於中,前五與凡夫共得。
[] 雖六通中,第六唯聖,然其前五異生亦得,依總相說亦共異生。(āsāṃ pañca pṛthagjanaiḥ sādhāraṇāḥ /)

3.6.3.1.1.2 六通的所攝和自性
[] 一切六通慧,偈曰:解脫智
[] 頌曰:解脫道慧攝 (sarvās tv etāḥ muktimārgadhīḥ //)

[] 釋曰:以解脫道智為性,譬如沙門果。
[] 如是六通,解脫道為攝慧自性,如沙門果。解脫道言顯出障義。(vimuktimārgaprajñāsvabhāvāḥ /śrāmaṇyaphalavat /)

3.6.3.1.1.3 六通和十智
[] 偈曰:此四世俗智
[] 頌曰:四俗 (catasraḥ saṃvṛtijñānaṃ)

[] 釋曰:除他心差別通慧及流盡通慧,余四皆以世俗智為體。
[] 神境等四唯俗智攝。(cetaḥparyāyāsravakṣayajñānābhijñe hitvā /)

[] 偈曰:他心慧五智
[] 頌曰:他心五 (cetasi jñānapañcakam/)

[] 釋曰:他心通慧,以五智為體,謂法智、類智、道智、世俗智、他心智。
[] 他心通五智攝,謂法、類、道、世俗、他心。(cetaḥparyāyābhijñā pañca dharmānvayamārgasaṃvṛtiparacittajñānāni /)

[] 偈曰:盡通慧如力
[] 頌曰:漏盡通如力 (kṣayābhijñā balaṃ yadvat)

[] 釋曰:如前所說,流盡智力,此通慧應知亦爾,或六智或十智為體。
[] 漏盡通如力說,謂或六或十智。(yathāsravakṣayajñānabalam uktaṃ tathā veditavyā /ṣaḍ daśa jñānānīti /

3.6.3.1.2 六通的依地
[] 彼以一切地為依止,應知此亦爾。
[] 由此已顯漏盡智通依一切地,緣一切境。(sarvabhūmikā 'py eṣā tathaiva jñātavyā /)

[] 偈曰:余五於四定
[] 頌曰:五依四靜慮 (śeṣās tu pañca dhyānacatuṣṭaye //)

[] 釋曰:所余五以四定地為依止。
[] 前之五通依四靜慮。(pañcābhijñāḥ caturthadhyānabhūmikāḥ /)

3.6.3.1.2.1 特別是前五通做為不依無色的原因之加行
[] 此云何不以無色定地為依止?
[] 何緣此五不依無色?(kasmād ārupyabhūmikā na santi /)

[] 於中,三通慧緣色為境故,不得依無色定地起。
[] 初三,別緣色為境故。(tisras tāvan na santi / rūpālambanatvāt /)

[] 他心差別通慧,色門所生故,亦不以無色定地為依止。
[] 修他心通,色為門故。(cetaḥparyāyābhijñāpi nāsti rūpatir thyābhiniṣpādyatvāt /)

[] 宿住念通慧,憶持位差別次第所生故,亦不以無色定地為依止。
[] 修宿住通,漸次憶念分位差別,方得成故。(pūrvanivāsasmṛtir apy anupūrvāvasthāntaraṃ maraṇābhiniṣpatteḥ /)

[] 此以處所、姓名、住等為境界故。
[] 成時能緣處、性等故,依無色地無如是能。(sthānagotrādyālambanatvāc ca /)

3.6.3.1.2.2 他心通的加行
[] 若人欲知他心,於自相續先觀身心二相,謂我身相如此,心相如此。
[] 諸有欲修他心通者,先審觀己身心二相,前後變異展轉相隨。(paracittaṃ hi jñātukāma ātmanaḥ kāyacittayonimittam udgṛṇhāti / kīdṛśe 'pi me kāye kīdṛśaṃ cittam bhavaty evaṃ)

[] 如觀自身心相,於他相續亦起如此相思惟,由此即知他心,是故通慧得生。
[] 後復審觀他身心相,由此加行漸次得成。(pareṣām apyābhujataś cittajñānād abhiniṣpannā bhavati /)

[] 若此通慧已成,不觀色,自知他心。
[] 成已,不觀自心諸色,於他心等能如實知。(abhiniṣpannāyām abhijñāyāṃ rūpanir apekṣo jānāti /)

3.6.3.1.2.3 宿住通的加行
[] 若人欲憶持宿住,從前次第觀察滅自識相已。
[] 諸有欲修宿住通者,先自審察次前滅心。(pūrvanivāsaṃsamanusmartukāmaḥ samanantaraniruddhamanovijñāno nimittam udgṛhya)

[] 如此逆次第思惟諸位差別,乃至託胎心。
[] 漸復逆觀此生分位,前前差別,至結生心。(tatsamanantaraprātilomyenāvasthāntarāṇi manasikaroti / yāvat saṃdhicittam /)

[] 次由憶持中陰一剎那故,此通已成,如憶持自宿住,憶持他宿住亦爾。
[] 乃至能憶知中有前一念,名自宿加行已成,為憶念他加行亦爾。(tato 'ntarābhavasyaikakṣaṇaṃ maraṇe'pi niṣpanno bhavati / evaṃ parasyāpi smarati /)

3.6.3.1.2.4 次第順起和超起
[] 若此通已成,亦得起憶宿住。
[] 此通初起,唯次第知,串習成時亦能超憶。(abhiniṣpannāyāṃ vilaṅghyāpi smaraṇam / anubhūtapūrvasyaiva smaraṇam /)

3.6.3.1.2.5 所憶之事
[] 若此事昔已經受,此事是所憶,余則非。
[] 諸所憶事要曾領受。

[] 若爾,於他事云何?亦如此。

[] 若爾,云何憶持五淨居天宿住?由聽聞所曾受,故得憶持。
[] 憶淨居者,昔曾聞故。(śuddhāvāsānāṃ katham smaraṇam /śravaṇenānubhūtatvāt /)

3.6.3.1.2.6 從無色生起欲界的宿住通之加行
[] 若人從無色界退,生於此界,由以他相續為依止故。
[] 從無色歿來生此者,依他相續初起此通。(ārupyacyutasyehopapannasya parasaṃtatyadhiṣṭhānenotpādanam /)

[] 得修無色宿住通慧,所余依止自相續得知。
[] 所餘,亦依自相續起。(anyeṣāṃ svasaṃtatyadhiṣṭhānena /)

3.6.3.1.2.7 前三通的加行
[] 如意成通慧等,觀察輕相、音聲、光明,是彼加行。
[] 修神境等前三通時,思輕、光、聲以為加行,成已,自在隨所應為,故此五通不依無色。(ṛddhacyādīnāṃ tu laghutvaśabdālokamanasikaraṇaṃ prayogaḥ /tāḥ punar etāḥ pañcābhijñāḥ)

3.6.3.1.2.8 不依前五通無色的第二釋
[] 又諸無色觀減,止增,五通必依止觀均地,未至等地由此已遮。

3.6.3.1.3 前五通之境
3.6.3.1.3.1 一、就地之說明
[] 復次此五通慧。偈曰:自下地境通解
[] 頌曰:自下地為境 (svādhobhūviṣayāḥ)

[] 釋曰:隨所依止地,如意成通慧性,由此得行此地,及化生等諸物,或於下地非於上地。
[] 如是五通境唯自下,且如神境隨依何地,於自下地行化自在,於上不然,勢力劣故。(yadbhūmikā ṛddhyabhhijñā bhavati tāṃ bhūmi tayā gacchati /nirmiṇoti vā adharāṃ nottarām /)

[] 如此由天耳通慧,得聞自地聲及下地聲,不得聞上地聲。(evaṃ divyaśrotrābhijñayā svabhūmikam eva śabdaṃ śṛṇotyadharabhūmikaṃ vā nordhvabhūmikam /

[] 由他心差別通慧,不得知上地他心。(cetaḥparyāyābhijñayā nordhvabhūmikaṃ cittaṃ jānāti)

[] 由宿住念通慧,不得憶上地宿住。(pūrvanivāsānusmṛtyā na smarati /)

[] 由死生通慧,不得見上地死生。(cyutopapādābhijñayā na paśyati /)

[] 是故依止無色地心,由他心通慧、宿住念通慧,皆不得取,由地上故。
[] 餘四亦爾,隨其所應,是故無能取無色界,他心、宿住為二通境。(ata evārupyabhumikaṃ cittaṃ cetaḥparyāyapūrvanivāsabhijñābhyāṃ na gṛṇhāty ūrdhvabhūmikatvāt /)

3.6.3.1.3.2 二、橫的說明
[] 頌曰:聲聞麟喻佛 二三千無數 未曾由加行

[] 即此五通於世界境作用廣陝,諸聖不同,謂大聲聞麟喻,大覺不極作意如次能於一二三千諸世界境,起行化等自在作用。若極作意,如次能於二千三千無數世界。

3.6.3.1.4 五通的得和其現前
[] 此諸通慧云何得?若未曾悉,由修行所得。
[] 如是五通,若有殊勝勢用猛利,從無始來曾未得者,由加行得。(katham etā labhyante / atucittāḥ prayogataḥ)

[] 偈曰:曾悉離得
[] 頌曰:曾修離染得 (labhyā ucitās tu virāgataḥ /)
[] 釋曰:此五通慧,若余生所數習,則由離欲得。
[] 若曾串習,無勝勢用及彼種類,由離染得。
[] 若別勝,由修行得,一切皆由修行得生。
[] 若起現前,皆由加行,佛於一切皆離染得,隨欲現前,不由加行。(janmāntarābhyastā abhijñā vairāgyato labhyante vaiśeṣikyaḥ prayogataḥ /sarvāsāṃ tu prayogeṇotpādanam /)

3.6.3.1.5 六通和四念住
[] 偈曰:第三三念處
[] 頌曰:念住初三身 他心三 (tṛtīyā trīpyupasthānāni)

[] 釋曰:他心差別通慧,三念處攝,謂受、心、法念處,心及心法為境界故。
[] 他心智通三念住攝,謂受、心、法,緣心等故。(cetaḥparyāyābhijñā trīṇi vedanācittadharmasmṛtyupasthānāni /cittacaittālambanatvāt /)

[] 偈曰:意成耳眼初
[] 頌曰:餘四 (ādyaṃ śrotrarddhicakṣuṣi //)

[] 釋曰:如意成、天耳、天眼通慧,初念處攝,謂身念處,緣色為境界故。
[] 六中前三,唯身念住,但緣色故。(abhijñeti vartate /ṛddhidivyaśrotradivyacakṣurabhijñā ādyaṃ smṛtyupasthānamityarthaḥ / rūpālambanatvāt /)

[] 如意成通慧,以四外入為境界,除聲,天耳、天眼通慧,以聲、色為境界。
[] 謂神境通,緣四外處色、香、味、觸,天眼緣色,天耳緣聲。(ṛddhiś caturbāhyāyatanālambanā 'nyatra śabdāt /divyaśrotrackkṣurabhijñe śabdarūpāyatanālambane /)

3.6.3.1.5.1 問、釋答
[] 若爾,死生通慧,云何能知如此?如經言:是彼眾生考身邪行相應,口意邪行相應,誹謗聖人起邪見,受邪見法及業故,由此捨身命,必受無行惡道,墮負黑暗處生,所余廣說如經。
[] 若爾,何緣說死生智知有情類,由現身中,成身、語、意諸惡行等?(kathaṃ tarhi "cyutopapādajñānenaiva jānāti amī bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatāḥ" ity evamādi)

[] 由天眼不得知。
[] 非天眼通能知此事。(na tattena jānāti /)

[] 如此有別智,是天眼通慧伴類,於聖人相續中生,能知如此,由不決定故。
[] 有別勝智是通眷屬,依聖身起,能如是知,是天眼通力所引故,與通合立死生智名。 (abhijñāparivārajñānaṃ tu tadanyadāryāṇām utpadyate yenaivaṃ jānanti /)

[] 所余通慧,以四念處為性,此義自成。
[] 宿住、漏盡四念住攝,通緣五蘊一切境故。(anirdhāraṇāc cheṣe catuḥsmṛtyupasthānasvabhāve iti siddham /)

3.6.3.1.6 六通的三性分別
3.6.3.1.6.1 天眼、天耳的性
[] 偈曰:天耳眼無記 通慧皆善
[] 頌曰:天眼耳無記 餘四通唯善 (avyākṛte śrotracakṣurabhijñe itarāḥ śubhāḥ /)

[] 釋曰:天耳、天眼通慧,是無記性,此通慧以耳識、眼識相應智為體。
[] 此六通中,天眼、天耳無記性攝,許此二體是眼、耳識相應慧故。(divyacakṣuḥśrotrābhijñe avyākṛte /te punaś cakṣuḥśrotravijñānasaṃprayuktaprajñe /)

3.6.3.1.6.2 問、釋答
[] 若爾,此二以四定地為依止,云何得成?
[] 若爾,寧說依四靜慮?(kathaṃ tarhi te caturdhyānabhūmike sidhyataḥ /)

[] 由隨依止地說為彼地,故不相違,眼、耳根是此識依止,以四定為地。
[] 隨根說故,亦無有失,謂所依止眼、耳二根,由四靜慮力所引起,即彼地攝故,依四地通依根故,說依四言。(āśrayavaśena tadbhūminirdeśāt / tadāśraye hi cakṣuḥśrotre caturdhyānabhūmike /)

[] 復次,由隨無間道立彼地。
[] 或此依通無間道說,通無間道依四地故。(ānantaryamārgavaśena vā /)

3.6.3.1.6.3 餘的四通之性
[] 所余四皆是善性。
[] 餘之四通性皆是善。(anyāś catasraḥ kuśalāḥ /)

[] 若爾,於分別道理論中云何說:何者為通慧謂善慧?此文或約勝義說,或約多義說。
[] 若爾,何故品類足言:通云何謂善慧?彼據多分,或就勝說。(yattarhi prakaraṇeṣūktam "abhijñā katamā /kuśalā prajñe"ti /prādhānika eṣa nirdeśo bāhuliko vā /)

3.6.3.2 三明
3.6.3.2.1 三明
[] 於六通慧中。偈曰:三明得
[] 如契經說:無學三明,彼於六通以何為性?頌曰:第五二六明 (āsāṃ cābhijñānāṃ tisro vidyāḥ)

[] 釋曰:宿住念、死生、流盡通慧,說此三為無學明得。
[] 論曰:言三明者:一宿住智證明、二死生智證明、三漏盡智證明,如其次第,以無學位攝,第五二六通為其自性。(pūrvanivāsacyutyupapādāsravakṣayajñānasākṣātkriyāstisraḥ aśaikṣyo vidyā ucyante /)

3.6.3.2.1.1 在六通之中以三通立明的原因
[] 云何唯此三名明得,所余非?偈曰:前際 等無明對治
[] 頌曰:治三際愚故 (kasmād etā eva nānyāḥ /avidyāyāḥ pūrvāntādau nivarttanāt //)

[] 釋曰:此三能次第斷除前際、後際、中際無明故,是故唯三名明得。
[] 六中三種獨名明者,如次對治三際愚故,謂宿住智通治前際愚,死生智通治後際愚,漏盡智通治中際愚。(etā hi pūrvāparāntamadhyasaṃmohaṃ vyāvartayanti yathākramam /)

3.6.3.2.2 稱做無學明的原因
[] 三中,若真實無學。偈曰:最後無學
[] 頌曰:後真 (āsāṃ paramārthena aśaikṣyantyā)

[] 釋曰:流盡証智定是無學。
[] 此三皆名無學明者,俱在無學身中起故,於中,最後容有是真,通無漏故。(āsravakakṣayajñānasākṣātkriyaivākṣaikṣī vidyā /)

[] 偈曰:二 同名彼續生
[] 頌曰:二假說 (tadāsye dve tatsaṃtānasudbhavāt /

[] 釋曰:所余二通慧,由生於無學相續中故,說名無學,此二自性非有學非無學。
[] 餘二假說,體唯非學非無學故。(anye dve aśaikṣyasaṃtānasaṃbhūtatvād aśaikṣyāv ucyete /naiva tu te śaikṣyo nāśaikṣyau /)

3.6.3.2.3 有學的宿住通和死生通
[] 若爾,云何不許此二通慧名有學?(kiṃ punar ete abhijñe śaikṣyasya nocyete /)

[] 偈曰:於學不說明 續有無明故
[] 頌曰:學有暗非明 (yataḥ śaikṣyau vidye nocyete /iṣṭe śaikṣya nokte tu vidye sāvidyasaṃtateḥ //)

[] 釋曰:由佛不說此二通慧是有學法。云何不說?若相續有無明,於中安立明得,則不應理,更為無明所制伏故。
[] 有學身中有愚暗故,雖有前二,不立為明,雖有暫時伏滅愚暗,後還被蔽故不名明。(na hi sāvidyasaṃtāne vidyāvyavasthānaṃ yujyate /punar apy avidyābhibhavāt /)

3.6.3.3 三示導
[] 於六通慧中。偈曰:一三六是導
[] 契經說有三種示導,彼於六通以何為體?頌曰:第一四六導 (āsāṃ cābhijñānām ādyā tṛtīyā ṣaṣṭhī ca prātihāryāṇi)

3.6.3.3.1 三示導的自性
[] 釋曰:如意成、他心、差別流盡通慧,此三如次第,即是三導,謂如意成導、記心導、正教導。
[] 論曰:三示導者:一神變示導、二記心示導、三教誡示導。如其次第,以六通中第一四六為其自性。(ṛddhicetaḥparyāyāsravakṣayābhijñās trīṇi prātihāryāṇi yathākramam ṛddhyādeśanānuśāsanaprātihāryāṇi /)

3.6.3.3.2 示導的名義
[] 此三,各從初,最能引受化人意故。
[] 唯此三種引所化生,令初發心,最為勝故。(vineyamanasāmādito 'tyarthaharaṇāt prātihāryāṇi prātiśabdayor ādikarmabṛśārthatvāt /)

[] 或此能引僧背正法,及處中者令發心故,能示,能導,得示導名。

[] 有增礙心、未信心、不欲修心,此受化人,由此三,起歸向心、信受心、修行心故,說此三為導。
[] 又唯此三,令於佛法如次歸伏、信受、修行,得示導名。(pratihatam adhyasthānāṃ manāṃsyebhiḥ pratiharantīti prātihāryāṇi vā /)

[] 偈曰:三中正教勝
[] 頌曰:教誡導為尊 (eṣāṃ punaḥ śāsanam /agryam)

[] 釋曰:於三導中,正教導為最勝。
[] 餘三不爾,於二示導教誡最尊。(anuśāsanaṃ pratihāryam agryam/)

3.6.3.3.3 三示導中、教誡最尊的原因
[] 何以故?偈曰:非不決定故 生善愛果故
[] 頌曰:定由通所成 引利樂果故 (avyabhicāritvād dhiteṣṭaphalayojanāt //)

[] 唯此定由通所成故,定能引他利樂果故。

[] 釋曰:如意成導、記心導,由明可作。
[] 謂前二導,咒術亦能,不但由通,故非決定。(ṛddhyādeśane hi vidyayā vikriyete /)

[] 有明處名乾陀梨,誦此明咒,即能飛行空中。
[] 如有咒術名健馱梨,持此,便能騰空自在。(asti hi ca gāndhārī nāma vidyā yayākāśena gacchati)

[] 復有明處名伊叉尼柯,誦此明處,能知他心。
[] 復有咒術名伊剎尼,持此,便能知他心念。(īkṣaṇikā ca nāma vidyā yayā paracittaṃ jānāti)

[] 如實正教,不可由別方便作,由此非不決定,故勝前二。
[] 教誡示導除漏盡通,餘不能為,故是決定。(na tu yathābhūtānuśāsanam anyathā śakyaṃ kartum avyabhicāritvāt /

[] 由前二導,但能迴轉事成。
[] 又前二導,有但令他暫時迥心,非引勝果。(pradhānamāvarjanamātraṃ ca)

[] 由正教導,一能生善果,二能生可愛果,由此能顯正方便,故勝前二。
[] 教誡示導,亦定令他引當利益及安樂果,以能如實方便說故,由是教誡最勝,非餘。(tābhyāmanuśāsanaprātihāryeṇa tu hitena iṣṭena phalena yogo bhavaty upāyopadeśād ity evāvaśyam)

3.6.3.4 神境通
[] 前已說如意成,此是何法?
[] 神境二言為目何義?(ṛddhir ity ucyate /keyam ṛddhiḥ /)

3.6.3.4.1 神境之名(第一句)
[] 若順毗婆沙道理。偈曰:如意成定
[] 頌曰:神體謂等持 (vaibhāṣikanyāyena ṛddhiḥ samādhiḥ)

[] 釋曰:由彼如意事成就故,定名如意成。
[] 論曰:依毗婆沙所設理趣,神名所目,唯勝等持,由此能為神變事故。(ṛdhyatyaneneti kṛtvā yojayitavyam /)

3.6.3.4.2 三種神境行和三乘
[] 何事由彼成?應說此事。偈曰:中 行空及化生
[] 頌曰:境二謂行化 (kiṃ tena samṛdhyati /gamanaṃ nirmāṇaṃ ca)

[] 諸神變事說名為境,此有二種謂行及化。

[] 釋曰:此中行空有三種:一引將身行,二願成行,三心疾行。
[] 行復三種:一者運身謂乘空行猶如飛鳥,二者勝解謂極遠方作近思惟便能速至,三者意勢謂極遠方舉心緣時身即能至,此勢如意得意勢名。(tatas tatra gatis tridhā /śarīravāhinī ādhimokṣikī manojavā ca tatra gatiḥ /)

[] 此中偈曰:心疾行唯佛
[] 頌曰:行三意勢佛 (śāstur manojavā)

[] 釋曰:此行最迅速如心,唯佛、世尊有如此行,余人則無。
[] 於此三中,意勢唯佛,運身、勝解亦通餘乘。(manasa ivāsyā rava iti manojavā gatir buddhasyaiva nānyasya /)

[] 於最遠處,由發一行心時,即至彼故。
[] 謂我世尊神通迅速,隨方遠近,舉心即至。(sudūram api deśaṃ cittotpādakālena gamanāt)

[] 故佛、世尊說:諸佛境界難可思議。
[] 由此世尊作如是說:諸佛境界不可思議。(ata "evācintyo buddhānāṃ buddhaviṣaya" ity uktaṃ bhagavatā /)

[] 所余二,不由說,於佛自成。
[] 故意勢行唯世尊有,勝解兼餘聖,運身遮異生。(itare tu gatī buddhasyānuktasiddhe /)

[] 偈曰:余將身願成
[] 頌曰:運身勝解道 (anyeṣāṃ vāhiny apy ādhimokṣikī //)

[] 釋曰:聲聞、獨覺有引將身行,如鳥次第引將身行。(śrāvakapratyekabuddhānāṃ śarīravāhinī ca gatiḥ /pakṣivat krameṇa śarīravāhanāt /)

[] 願成行者,是極遠處,願令最近故,由此疾彼行。(ādhimokṣikī ca dūrasyāsannādhimokṣeṇāśugamanāt /)

3.6.3.4.3 二種神境化
[] 化生如意成有二種:一欲界相應、二色界相應。
[] 化復二種:謂欲、色界。(nirmāṇaṃ punar dvividham /kāmāvacaraṃ rūpāvacaraṃ ca /)

[] 此中,偈曰:欲界化外入 四入類二種
[] 頌曰:化二謂欲色 四二外處性 (tatra tāvat kāmāptaṃ nirmitaṃ bāhyaṃ caturāyatanaṃ)

[] 釋曰:欲界中化生,以色、香、味、觸入為體。
[] 若欲界化外四處,除聲。(kāmāvacaraṃ nirmāṇaṃ rūparasagandhaspraṣṭavyāyatanasvabhāvam /)

3.6.3.4.3 欲色界各有四種化
[] 此有二種:或與自身相應,或與他身相應。
[] 此二界化各有二種:謂屬自身、他身別故。(tat punar dvidhā /svaparaśarīrasaṃbaddham /)

[] 偈曰:色二
[] 頌曰:此各有二種 謂似自他身 (rūpāptaṃ dve tu)

[] 釋曰:色界相應化生,唯以二入為體,謂色入、觸入,於彼無香、味故。
[] 若色界化唯二:謂色、觸。以色界中,無香、味故。(rūpāvacaranirmāṇaṃ dve rūpaspraṣṭavyāyatane /tatra gandharasābhāvāt /)

[] 此亦有二種如前,如於欲界化生有四種,於色界亦爾,是故略說化生有八。
[] 身在欲界化有四種,在色亦然,故總成八。(tad api dvividhaṃ tathaiva /kāmadhātāv idaṃ caturvidhaṃ nirmāṇam evaṃ rūpadhātāv ity aṣṭavidhaṃ samāsato nirmāṇam /)

3.6.3.4.4
[] 若生色界人,化生欲界物,云何不至得香、味?
[] 若生在色,作欲界化,如何不有成香、味失?(kathaṃ rūpadhātūpapannasya kāmāvacaranirmāṇe gandharasābhyāṃ na samanvāgamo bhavati /)

3.6.3.4.5 釋答一
[] 譬如衣及莊嚴具,無有至得。
[] 如衣、嚴具,作而不成,化生物亦爾。(vastrābharaṇavan na samanvāgamaḥ /)

3.6.3.4.6 釋答二
[] 有余師說:彼所生物,唯有二入。
[] 有說:在色,唯化二處。(dvyāyātanaṃ nirmiṇotīty apare /)

3.6.3.5 通果的能化所化
[] 為由化生通慧化生諸物?為不爾?非。
[] 化作化事,為即是通不?不爾。(kiṃ khalv abhijñayaiva nirmāṇaṃ nirmīyate /nety ucyate)

[] 此云何由通慧果?此是何法?偈曰:由化心 此心有十四
[] 云何是通之果?此有幾種?差別云何?頌曰:能化心十四 (kiṃ tarhi /abhijñāphalaiḥ / nirmāṇacittais tāni caturdaśa //)

3.6.3.5.1 能變化心
[] 釋曰:有通慧果是生化心,能生一切所化物。
[] 論曰:神境通果能變化心力,能化生一切化事。

3.6.3.5.1.1 能變化的十四心
[] 此心有十四。偈曰:如次第定果 二至五
[] 頌曰:定果二至五 如所依定得 (tāni punaś caturdaśa nirmāṇacittāni yathākramaṃ dhyānaphalaṃ dve yāvat pañca /)

[] 此有十四:謂依根本四靜慮,生有差別故。

[] 釋曰:初定地通慧果心有二:一欲界地、二初定地。
[] 依初靜慮有二化心:一欲界攝、二初靜慮。(prathamadhyānaphalaṃ dve kāmadhātuprathamadhyānabhūmike nirmāṇacitte /)

[] 第二定地通慧果心有三:謂欲界、初定、二定地如此。
[] 第二靜慮有三化心,二種如前,加二靜慮。(dvitīyadhyānaphalaṃ trīṇi kāmadhātuprathamadvitīyadhyānabhūmikāni /)

[] 第三、第四定地通慧果心有四、有五應知,此義變化心應知。
[] 第三有四、有五。(evaṃ tṛtīyacaturthadhyānabhūmikāni catvāri pañca ca yojyāni /)

[] 是諸定果屬自地及下地。
[] 謂各自、下,如理應思。(svabhūmikādharabhūmikaṃ nirmāṇacittaṃ dhyānaphalaṃ veditavyam /)

3.6.3.5.1.2 起能變化心的依
[] 偈曰:非上 (nordhvajam /)

[] 釋曰:無有上地變化心,為下地定果。
[] 諸果化心依自、上地,必無依下,下地定心不生上果,勢力劣故。(nordhvabhūmikaṃ nirmāṇacittam adharadhyānaphalam asti /)

[] 第二定果欲界變化心,從初定地,彼果由道為勝。
[] 第二定等果下地化心,對初定等果上地化心,由依及行,亦得名勝。(dvitīyādidhyānaphalaṃ kāmāvacaraṃ nirmāṇaṃ prathamadhyānabhūmikād gatito viśiṣyate /)

3.6.3.5.1.3 得定和得化心的關係
[] 偈曰:得如定 (tallābho dhyānavat )

[] 釋曰:此變化心至得,如定至得。
[] 如得靜慮,化心亦然,果與所依俱時得故,諸從靜慮起果化心。(teṣāṃ ca nirmāṇacittānāṃ dhyānaval lābhaḥ /)

3.6.3.5.1.4 變心化和出觀
[] 為唯從變化心即出觀為不?無如此義,是故說此義。
[] 此心必無直出觀義。(kiṃ khalu nirmāṇacittād eva syāt vyutthānam /nāsty etat / yasmād utpadyate /)

[] 偈曰:淨定 自生二從彼
[] 頌曰:從淨自生二 (śuddhāt tatsvataś ca )

[] 從變化通慧次第生變化果心,從變化果心生無量變化果心,不從余心生,次從變化果心生變化通慧,從變化通慧生淨定,或生變化果心。
[] 謂從定起初化心,此後後心從自類起,此前前念生自類心,最後化心還生淨定,故此從二,能生二心,非定果心,無記性攝。(śuddhakāddhacyānādantaraṃ nirmāṇacittamutpadyate nirmāṇacittadvā nānyataḥ /tato 'pi te //nirmāṇacittād api śuddhakaṃ dhyānaṃ nirmāṇacittaṃ cotpadyate nānyat /)

[] 何以故?若人住定果,不更入本定。
[] 不還入定有直出義,如從門入,還從門出。(na hi samādhiphalasthitasyāpraviśya punaḥ samādhiṃ tasmāt vyutthānam asti /)

[] 無有從定果,即出觀義。

3.6.3.5.2 能化和所化的關係
3.6.3.5.2.1 所化事和能化心的關係
[] 一切所化物。偈曰:由自地化生
[] 頌曰:化事由自地 (sarvasya ca nirmitasya svabhūmikena nirmāṇaṃ)

[] 釋曰:隨化生物地,化生心地,則考此同地。
[] 諸所化事由自地心。

[] 何以故?由別地變化心,不能化生別地諸物。
[] 無異地化心起餘地化故。(nānyabhūmikena nirmāṇacittenānyabhūmikaṃ nirmāṇaṃ nirmīyate /)

3.6.3.5.2.2 所化的言和發語心
[] 偈曰:言說由余地
[] 頌曰:語通由自下 (bhāṣaṇaṃ tv adhareṇa ca /)

[] 釋曰:由同地心亦得言說。
[] 化所發言通由自、下。(svabhūmikena ceti ca śabdaḥ /)

[] 若所化人在欲界,或初定地,由同地心,可得令言說。
[] 謂欲、初定化所發言,此言必由自地心起。(kāmadhātuprathamadhyānabhūmiko hi nirmitaḥ svabhūmikenaiva cittena bhāṣyate /)

[] 若所化人在上地,但由初定心令言說,於上地無發起有教業心故。
[] 上化起語,由初定心,上地自無起表心故。(ūrdhvabhūmikas tu prathamadhyānabhūmikena /ūrdhvaṃ vijñaptisamutthāpakābhāvāt /)

3.6.3.5.2.3 能化主之語和所化之語的關係
[] 若令多所化人言說,為同?為不同?偈曰:與能化非佛
[] 頌曰:化身與化主 語必俱非佛 (bahūnāṃ nirmitānāṃ bhāṣaṇaṃ nirmātraiva sahāśāstuḥ)

[] 釋曰:離佛世尊所化人,余一切人所化人,與能化人俱同言說。(buddhād anyasya nirmāṇaṃ nirmātrā saha bhāṣate /)

[] 若能化人有言說,與多所化人俱同言說。
[] 若一化主起多化身,要化主語時,諸化身方語,言音詮表一切皆同故。(yadā ca bahavo nirmitā bhavanti tadā yugapat bhāṣante /)

[] 如偈言:一人正說言 諸所化俱說 一人若默然 諸所化亦爾
[] 有伽他作如是說:一化主語時 諸所化皆語 一化主若默 諸所化亦然 (ekasya bhāṣamāṇasya bhāṣante saha nirmitāḥ /ekasya tūṣṇīṃbhūtasya sarvetūṣṇīṃ bhavanti ta" iti gāthā)

3.6.3.5.2.4 特別是佛的化主之情形
[] 唯佛世尊,如所意欲,或前或後,所化眾人,或彼問佛答,或佛問彼答。
[] 此但說餘,佛則不爾,佛諸定力最自在故,與所化語容不俱時,言音所詮亦容有別。(buddhasya pūrva paścād vā yathecchaṃ nirmitā bhāṣante /)

3.6.3.5.2.5 發語心和化心
[] 是時,若起言說心,是時即無變化心,應無所化,云何能化人,令所化言說?
[] 發語心起化既無,應無化身,化如何語?(yadā bhāṣaṇacittaṃ tadā nirmāṇacittābhāvo nirmāṇacittābhāvānnirmitābhāva iti katham enaṃ bhāṣayanti /)

[] 偈曰:立願已別作
[] 頌曰:先立願留身 後起餘心語 (adhiṣṭhāyānyavarttanāt //)

[] 釋曰:由欲令所化久住故,先發化生願,然後入觀,更由別心,發起有教業故,令彼同有言說。
[] 由先願力留所化身,後起餘心發語表業,故雖化語,二心不俱,而依化身亦得發語。(nirmāṇam adhiṣṭhāyāvasthānakāmatayā 'nyena manasā vācaṃ pravartayanti /)

3.6.3.5.2 化主的留命
[] 為人生在所願事皆隨意成?為死後亦成?偈曰:已死願事成
[] 頌曰:有死留堅體 (kiṃ jīvita evādhiṣṭhānam anuvartate atha mṛtaś cāpi / mṛtasyāpy asty adhiṣṭhānaṃ)

[] 釋曰:由聖大德迦葉願力故,骨身住不壞故,知死後,願事亦得成此願。
[] 非唯化主命現在時,能留化身,令久時住,亦有令住至命終後,即如尊者大迦葉波留骨瑣身至慈尊世。(āryamahākaśyapādhiṣṭhānena tadasthisaṃkalāvasthānāt /)

[] 偈曰:非虛余說無
[] 頌曰:餘說無留義 (tat tu nāsthirasya )

[] 釋曰:若物非堅實,相續不久,於中願事不成,聖大迦葉,不願留皮肉等身分故。
[] 唯堅實體可得久留,故迦葉波不留肉等。(asthir asya tu bhāvasya nāsty adhiṣṭhānam / āryakāśyapena māṃsādīnām adhhiṣṭhānāt /)

3.6.3.5.2.1 異說
[] 有余師說:若人已死,無復願事。
[] 有餘師說:願力留身,必無有能令至死後。(apare tu na /apare punar āhur nāsti mṛtasyādhiṣṭhānam /)

[] 若爾,聖大迦葉骨身云何得住?由大德弟子諸天威力護持故,得住。
[] 飲光尊者留骨瑣身,由諸天神持令久住。(asthiśaṃkalāvasthānaṃ tu devatānubhāvād iti /)

3.6.3.5.2.2 初習業位和成滿位之別
[] 為由一心化生一物?為由多心化生一物?偈曰:初一由多心 已成翻此能
[] 頌曰:初多一心化 成滿此相違 (kim ekena cittenaikam eva nirmitanirmiṇoti / ādāv ekam anekena jitāyāṃ tu viparyayāt //)

[] 釋曰:初修學時,隨一所化物,起多變化心,化生事方成。
[] 初習業者由多化心,方能化生一所化事。(ādita ekaṃ nirmitam anekena nirmāṇacittena nirmiṇoti /)

[] 若化生通慧已成,由一變化心,化生非一物,隨量欲化生。
[] 習成滿者由一化心,隨欲化生多少化事。(jitāyāṃ tv abhijñāyām ekena cittenānekaṃ nirmiṇoti yāvan nirmātumiṣṭaṃ bhavati /)

3.6.3.5.3 能變化心的得、性分別
3.6.3.5.3.1 十四變化心的得及性
[] 為一切變化心皆是無記不?偈曰:修得是無記
[] 頌曰:修得無記攝 (atha kiṃ sarvanirmāṇacittam avyākṛtaṃ bhavati /avyākṛtaṃ bhāvanājaṃ)

[] 釋曰:若變化心是修得果,必定是無記。
[] 如是十四能變化心皆是修得,無記性攝,即是通果無記攝義。(yadbhāvanāphalaṃ tad avaśyam avyākṛtaṃ bhavati /)

3.6.3.5.3.2 餘的能變化心
[] 偈曰:若生得有三
[] 頌曰:餘得通三性 (trividhaṃ tūpapatījam /)

[] 釋曰:若變化心,由生得,則有善、惡、無記,謂天、龍、鬼、神等生得變化心所作。
[] 餘生得等能變化心,通善、不、無記性攝,如天龍等能變化心。(upapattipratilambhikaṃ tu nirmāṇacittaṃ kuśalākuśalam avyākṛtaṃ bhavati devanāgapiśācādīnām /)

[] 或於自身化生,或於他身化生,此九入為性,有色入除聲故,不各離根生故。
[] 彼亦能為自、他身化,於十色處化九除聲,理實無能化為根者,然所化境不離根故,言化九處,亦無有失。(tatkṛtaṃ ca svaparaśarīranirmāṇaṃ navāyatanikaṃ bhavaty aśabdarupyāyatanatvād indriyāvinirbhūtatvāt /na tv indriyaṃ nirmīyate /)

[] 譬如紀美虫及伊師迦草。

3.6.3.6 天眼通和天耳通
3.6.3.6.1 天眼天耳
[] 偈曰:天耳及天眼 清淨色定地
[] 天眼、耳言為目何義?頌曰:天眼耳謂根 即定地淨色 (divyaśrotrākṣiṇī yasmāt te rūpaprasādau dhyānabhūmikau /)

[] 釋曰:若人入四定,緣昔聲、光明,修加行為方便故。
[] 論曰:此言唯目天眼、耳根,即四靜慮所淨色,謂緣光、聲修加行故。(dhyānasamāpannasya śabdālokābhogaprayogeṇa)

[] 依四定地,四大有二種:清淨色起遍耳、眼邊,為聞聲,見色依止,由依定地生故,此耳、眼是天種類。
[] 依四靜慮,於眼、耳邊,引起彼地微妙大種所造淨色眼、耳二根,見色,聞聲,名天眼、耳。(dhyānabhūmikāni bhūtāny upādāya rūpaprasādau nirvarte te cakṣuḥśrotrasāmantake rūpaśabdayor darśanaśravaṇahetū iti dhyānabhūmikatvāt divye eva te cakṣuḥśrotre /)

3.6.3.6.1.1 稱做天的原因
3.6.3.6.1.2 天眼、天耳的三種
[] 是所說天耳及天眼,此二為是天種類故說天?為如天故說天?
[] 如是眼、耳何故名天?(yad idaṃ divyaśrotram uktaṃ cakṣuś ca / kim ete divye eva āhosvit divye eva divye /)

[] 體即是天,定地攝故。

[] 然天眼、耳種類有三:一修得天,即如前說,二者生得,謂生天中,三者似天,謂生餘趣,由勝業等之所引生,能遠見、聞,似天眼、耳。

[] 此義應思,如天耳、天眼者,謂菩薩、轉輪王、寶長者,若是天種類耳、眼。
[] 如藏臣寶、菩薩、輪王、諸龍鬼神及中有等。(yathā bodhisattvacakravartigṛhapatiratnānām)

3.6.3.6.1.3 修得的眼耳之同分彼同分
[] 復次,此二。偈曰:等分具恆故 遠細等境界
[] 頌曰:恆同分無欠 取障細遠等 (te ca punaḥ sabhāgāvikale nityaṃ dūrasūkṣmādigocare //)

[] 釋曰:天耳、天眼無非等分,恆與識相應故,無不具根,無盲亂等失故。
[] 修得眼、耳過、現、當生,恆是同分,以至現在,必與識俱,能見、聞故,處所必具,無翳、無欠。(nāsti divyaṃ cakṣuḥ śrotraṃ ca tatsabhāgaṃ nityaṃ vijñānasahitatvāt nāpi vikalaṃ kāṇavibhrāntābhāvāt /)

3.6.3.6.1.4 天眼耳的功用
[] 譬如色界眾生,上細障遠等色及聲,皆是彼境。
[] 如生色界一切有情,能隨所應,取被障隔,極細遠等諸方色聲。(rūpāvacarasattvavat / dūrasūkṣmavatāny api rūpāṇi śabdhāś ca tayor viṣayaḥ /)

[] 若肉眼如偈說:遠住被障細 遍處色不見 肉眼見對色 天眼則翻此
[] 故於此中,有如是頌:肉眼於諸方 被障細遠色 無能見功用 天眼見無遺 (āha cātra dūrasthamāvṛtaṃ sūkṣmaṃ sarvataśca na paśyati /māṃsacakṣuryato rūpamato divyaṃ dṛgiṣyate //)

[] 若由天眼見色,所見色近遠云何?隨人,隨眼,所見色近遠亦爾。(kiyad dūraṃ punar divyena cakṣuṣā paśyati /yasya yādṛśaṃ cakṣur bhavati /)

[] 聲聞、獨覺、佛、世尊,若不作功用心,欲見能見一千、二千、三千世界。(śrāvakapratyekabuddhabuddhās tv anabhisaṃskāreṇa sāhasradvisāhasratrisāhasrakān lokadhātūn yathāsaṃkhyaṃ paśyanti /)

[] 若作功用心欲見。偈曰:二三千無數 應供獨覺佛 (abhisaṃskāreṇa tu dvitrisāhasrakāsaṃkhyadṛśo 'rhat khaṅgadaiśikāḥ /)

[] 釋曰:若大聲聞,由天眼欲見,作大功用心,能見中二千世界。(sarvābhisaṃskāreṇa saha śrāvakko 'pi dvisāhasra lokadhātuṃ divyena cakṣuṣā paśyati /)

[] 若犀角喻獨覺,由天眼欲見,作大功用心,能見大三千世界。(trisāhasraṃ khaṅgaviṣāṇakalpaḥ /)

[] 若佛世尊,由天眼欲見,能見阿僧祇世界,隨佛所欲見,何以故?如智能於法,天眼能於色亦爾。(buddhas tu bhagavān asaṃkhyeyān lokahātūn paśyati yāvad evecchati / )

3.6.3.7 五通的種類
3.6.3.7.1 五通的種種相
3.6.3.7.1.1 神境智的五種
[] 如意成有二種:一修得,二生得。此復有二種。偈曰:意成由咒藥 業生故五種
[] 前說化心修餘得異,神境等五各有異耶?亦有。云何?頌曰:神境五修生 咒藥業成故 (kim eṣaiva dvividharddhibhāvanāmayī copapattilābhikā ca /eṣā ca dvividhā ṛddhirmantrauṣadhābhyāṃ ca karmajā ceti pañcadhā //)

[] 釋曰:若略說如意成有五種:一修果、二生得、三咒成、四藥成、五業成。
[] 論曰:神境智類總有五種:一修得、二生得、三咒成、四藥成、五業成。(samāstaḥ pañcavidhāmṛddhiṃ varṇayanti /bhāvanāphalam upapattilābhikaṃ mantrajām auṣadhajāṃ karmajāṃ ca /)

[] 業成者,譬如頂生王等及中陰眾生。
[] 曼馱多王及中有等諸神境智是業成攝。(yathā māndhātur antarābhavikānāṃ ca /)

[] 為但如意成有生得?為余亦生得?偈曰:有余生得 (kim ṛddhir evopapattilābhikā bhavaty arhānyad api /anyad apy upapattyāptaṃ )

[] 釋曰:天眼等四亦有生得,一切生所得,不得通慧名。(divyaśrotrādikam api catuṣṭayam upapattipratilabhyam asti /na tūpapattyāptaṃ kiṃcid abhijñākhyāṃ labhate /)

[] 偈曰:眼 中陰非彼境 (yattūpapattipratilambhikaṃ divyaṃ cakṣuḥ taddṛśyo nāntarībhavaḥ)

[] 釋曰:是生得天眼不能見中陰眾生色。何以故?此色但是通慧眼所見,非生得天眼所見,除彼同類。(abhijñācakṣuṣaiva hy antarābhavo dṛśyate /nopapattipratilabdhena /)

3.6.3.7.1.2 他心智之四
[] 偈曰:他心智有三
[] 頌曰:他心 (cetojñānaṃ tu tattredhā )
[] 釋曰:生得言流,若生得應知三種:謂善、惡、無記。(upapattyāptam iti vartate /paracittajñānaṃ tūpapattipratilabdhaṃ trividhaṃ veditavyaṃ kuśalākuśalāvyākṛtam /)

[] 偈曰:觀明咒所作
[] 頌曰:修生咒 又加占相成 三修生業成 除修皆三性 (tarkavidyākṛtaṃ ca yat /)

[] 釋曰:不但生得有三種,學伊叉尼柯論,能觀相人所得他心智,由思惟分別所成,或由明咒所作。
[] 他心智類總有四種:前三如上,加占相成。(yac cāpi tārkikaṃ paracittajñānaṃ naimittikānāṃ )

[] 此應知亦有三種:謂善、惡、無記。(yac ca vidyākṛtaṃ tad api trividhaṃ veditavyam /)

[] 不如修得,一向是善,由生所得,他心智及宿住念智。(na yathā bhāvanāphalaṃ kuśalam eva /upapattipratilambhikābhyāṃ tu paracittajñānapūrvanivāsānusmṛtibhyāṃ )

3.6.3.7.1.3 天眼、耳、宿住的三種
[] 餘三各三,謂修生業。

3.6.3.7.2 五趣和通
[] 除修所得皆通善等,非定果故不得通名。

3.6.3.7.2.1 人趣和五通
[] 偈曰:於人無生得 (nṛṇāṃ notpattilābhikam //)

[] 釋曰:唯於人道,如前所說,如意成等五,無生所得。
[] 人中都無生所得者,餘皆容有。(mānuṣyāṇām etad yathoktam ṛddhyādikaṃ nāsty upapattiprātilambhikam /)

[] 若爾,云何得有自性憶持宿住人?此從業差別所作。
[] 隨其所應本性生,念業所成攝。(yat tarhi prakṛtijātismarā bhavanti /karmaviśeṣajā 'sau teṣām /)

[] 何以故?於彼亦有三種:宿住念智,有修得果,有生得,有業所作。(trividhā hi pūrvanivāsānusmṛtir bhāvanāphalam upapattilabdhā karmajā ceti //)

3.6.3.7.2.2 地獄和他心宿住智
[] 偈曰:地獄初能知
[] 頌曰:地獄初能知 (jānate nārakā ādau)

[] 釋曰:地獄眾生初受生,乃至未為苦受所逼,於中能了達他心,及能憶持宿住。
[] 於地獄趣初受生時,唯以生得他心宿住知他心等及過去生,苦受逼已,更無知義。
(yāvan na duḥkhavedanābhyāhatā bhavanti /)

3.6.3.7.2.3 餘趣
[] 若生住余道,由此二恆知。
[] 若生餘趣,如應當知。(anyagatisthā nityaṃ jānate /)