2012年11月12日 星期一

阿毘達磨俱舍論卷第七

-->
8 六因四緣
8.1 四緣
[] 廣解因究竟。緣是何法有幾種?偈曰:說緣有四種
[] 廣說因已。緣復云何?頌曰:說有四種緣 (samāpto hetuvistaraḥ //pratyayāḥ katame /catvārah pratyayā uktāḥ)

8.1.1 四緣說的根據
[] 釋曰:何處說?於經中說。
[] 論曰:於何處說?謂契經中。(kvoktāḥ /sūtre /)

[] 經云:有四緣類:一因緣類、二次第緣類、三緣緣類、四增上緣類。
[] 如契經中說:四緣生:謂因緣性、等無間緣性、所緣緣性、增上緣性。("catasraḥ pratyayatāḥ /hetupratyayatā samanantarapratyayatā ālambanapratyayatā adhipatipratyayatā ce"ti /)

[] 此中類者,是緣自性。
[] 此中性者,是緣種類。(pratyayajātiḥ pratyayatā /)

8.1.1.1 因緣
[] 此中因緣者。偈曰:因緣是五因
[] 頌曰:因緣五因性 (tatra hetvākhyaḥ pañca hetavaḥ //)

[] 釋曰:除一隨造因,所餘五因說名因緣。
[] 於六因內,除能作因,所餘五因是因緣性。(kāraṇahetuvarjyāḥ pañca hetavo hetupratyayaḥ/)


63.等無間非後,心心所已生,所緣一切法,增上即能作。
cittacaittā acaramā utpannāḥ samanantaraḥ /
ālambanaṃ sarvadharmāḥ kāraṇākhyo 'dhipaḥ smṛtaḥ // VAkK_2.62 //

8.1.1.2 等無間緣
[] 偈曰:心心法非後 已生次第緣
[] 頌曰:等無間非後 心心所已生 (cittacaittā acaramā utpannāḥ samanantaraḥ /)

[] 釋曰:除阿羅漢最後心心法,已生餘心心法,名次第緣。
[] 除阿羅漢臨涅槃時最後心心所法,諸餘已生心心所法,是等無間緣性。(arhataḥ paścimānapāsyotpannāś cittacaittāḥ samanantarapratyayaḥ /)

[] 云何名次第緣?此法等無間緣故,名次第緣。
[] 此緣生法,等而無間,依是義立等無間名。(samaś cāyam anantaraś ca pratyaya iti samanantarapratyayaḥ /)

8.1.1.3 色等非等無間緣
[] 是故,色非次第緣,生不等故。
[] 由此,色等皆不可立等無間緣,不等生故。(ata eva rūpaṃ na samanantarapratyayo visamotpatteḥ /)

[] 何以故?從欲界色,後時次第欲界、色界、無教色生。
[] 謂欲界色,或無間生欲界、色界、二無表色。(tathā hi kāmāvacarasya rūpasyānantaraṃ kadācit kāmāvacaraṃ rūpāvacaraṃ cāvijñaptirūpam utpadyate)

[] 後時,欲界色無流色生。後時,三種色生。
[] 或無間生欲界無漏、二無表色。(kadācit kāmāvacaraṃ cānāsravaṃ ceti)

[] 是色現前亂過因生,次第緣無過亂,是緣生義。
[] 以諸色法雜亂現前,等無間緣生無雜亂,故色不立等無間緣。(vyākulo rūpasaṃmukhībhāvaḥ /avyākulas tu samanantarapratyayaḥ)

8.1.1.3.1 世友說
[] 大德婆須蜜多羅說:於不相違一相續增長,後二生故。
[] 尊者世友作如是言:於一身中,一長養色相續不斷,復有第二長養色生,不相違害,故不可立等無間緣。(aniruddha evaikasminnopa cayikarūpasantāne dvitīyotpatter iti bhadantavasumitraḥ /)

8.1.1.3.2 大德說
[] 大德說:後從因最小,最多生故,後時從大色,小色生,譬如稻穰生灰。
[] 大德復言:以諸色法無間生起或少或多,謂或有時從多生少,如燒稻稈大聚為灰。(alpabahutarotpatter iti bhadantaḥ /kadāciddhi mahato rūpād alpam utpadyate /tadyathā palālarāśerbhasma /)

[] 或從小色,大色生,譬如貝多核中人,次第生乃至垂條繁茂,轉成尼瞿慮陀樹。
[] 或時復有從少生多,如細種生諾瞿陀樹,根莖枝葉漸次增榮,聳幹垂條多所蔭映。(kadācid alpād bahūtpadyate /tadyathā vaṭanikāyāḥ krameṇa yāvad anekaśākhāvaroho nyagrodha iti /)

8.1.1.3.3 三次問答
[] 為不如此耶,心心法有時生多,有時生少?
[] 豈不心所無間生時,亦有少多品類非等?(nanu cāsti caittānām apy alpabahutarotpattiḥ /)

[] 謂於善惡無記位,有覺觀等位於三定。
[] 謂善不善無記心中,有尋有伺三摩地等。(kuśalākuśalāvyākṛteṣu cittesu savitarkasavicārādau ca samādhitraye /)

[] 有如此約別類,不約自類,無時受多生,想等亦爾。
[] 此於異類實有少多,然自類中,無非等義,謂無少受無間生多,或復從多無間生少,想等亦爾,無非等過。(asti jātyantaraṃ prati na svajātim /nahi kadācid bahutarā vedanotpadyate saṃjñādayo vā /)

[] 為約自類,立次第緣不?
[] 豈唯自類前能為後等無間緣?(kiṃ punaḥ svajāter eva samanantarapratyayo bhavati /)

[] 無如此義。
[] 不爾。(naitad asti /)

[] 何以故?
[] 云何?

[] 具足一聚,於具足二為次第緣,非從少受等法多受等生,此義已如前說。
[] 前心品法,總為後品等無間緣,非唯自類,且於受等自體類中,無少生多,以說等義。(sakala eva kalāpaḥ sakalasya kalāpāntarasya samanantarapratyayo na tv alpakād vedanādidravyāt prabhūtaṃ vedanādidravyam utpadyate ity etāvadevātroottam /)

8.1.1.3.4 異執
[] 說相續同類部,作如此執:自類是次第緣,非餘類。
[] 唯執同類相續者說:唯自類有等無間緣。(santānasabhāgikās tu manyante "svajāter eva samanantarapratyayaḥ /)

[] 譬如心為心次第緣,受等亦爾,如廣應知。
[] 心唯生心,受唯生受,乃至廣說者。(tadyathā cittaṃ cittasyaiva vedanā vedanāyā eve"ti vistarah /)
[] 若從無染污次第生染污法,以先滅染污,為今染污次第緣,如入無心定心於出定心。
[] 從無染無間染生,此染心中,所有煩惱用先滅煩惱為等無間緣,如出滅定心還用先滅正入滅定心為緣故起。(yadā tv akliṣṭāntaraṃ kliṣṭam utpadyate tasya kleśasya pūrvaniruddhaḥ kleśaḥ samanantarapratyayas tadyathā nirodhasamāpatticittaṃ vyutthānacittasyeti /)

8.1.1.3.5 世親破
[] 今不弘此執。
[] 彼說非善,初無漏心應闕此緣而得生故。(tad etan na vatsryate / prathamānāsravacittānutpattiprasaṅgāt)

8.1.1.4 不相應行與未來世法非等無間緣
[] 非相應行法,亦由現前亂過因生故,不成次第緣,屬三界法及無繫屬法,一時現前生故。
[] 不相應行,亦如諸色雜亂現前故,非等無間緣,三界及不繫,可俱現前故。(cittaviprayuktā api saṃskārāḥ /ata eva vyākulasaṃmukhībhāvān na samanantarapratyayas traidhātukāpratisaṃyuktānāṃ yugapat saṃmukhībhāvāt /)

[] 云何不許未來法為次第緣?次第緣雜亂故,未來世無前後差別故。
[] 何緣不許未來世有等無間緣?以未來法雜亂而住,無前後故。(kasmād anāgato neṣyate samanantarapratyayaḥ / vyākulatvād anāgatasyādhvanaḥ pūrvottaratā 'bhāvāt /)

8.1.2 未來法的雜亂住論
8.1.2.1 問、答
[] 若爾,云何世尊得如此智:此未來法應在前生,次此法應在後生?
[] 如何世尊知:未來世此法無間此法應生?(kathaṃ tarhi bhagavān jānāti amuṣyānāgatattyānantaram idam anāgataṃ bhāvatīti /)

[] 約一切眾生,乃至窮生死際,次第皆知。

[] 由約過去,現在此知故。
[] 比過,現法而現知故。(atītasāṃpratānumānāt /)

8.1.2.2 第一說、世親破
[] 彼言:佛世尊見過去世,從如此類業、如此類果報已生,從法法生亦爾。
[] 傳說:世尊見從過去如此類業、此類果生,是法無間生如是法。(atītaṃ kilādhvānaṃ paśyati bhagavān evaṃjātīyakāt karmaṇaḥ evaṃjātīyako vīpākaḥ utpanno dharmād vā dharmaḥ /)

[] 今世亦有如此類業,從此類業,如此類果報來世當生,從法法生亦爾。
[] 又從現在如此類業,此類果生,是法無間生如是法。(idaṃ cāpi saṃpraty evaṃjātīyakaṃ karma /tasmād ato 'py evaṃjātīyako vipāka utpatsyate dharmād vā dharma iti jānāti/)

[] 如是見已,便於未來諸亂住法,能正了達:此法無間此法應生。

[] 得知如此如此,是如來願智,非比智。
[] 雖如是知,而非比智。(na cānyat jñānamānumānikaṃ bhavati /)

[] 由過去、現世比,世尊於未來世,眾物散亂相雜証見已,生如此智:此人作如是業已,必應攝如是等未來果報。
[] 由佛比類過去、現在因果次第,便於未來亂住諸法,能現了達:謂未來世,如是有情造如是業,招如是果。(yasmād atītasāṃpratānumānena bhagavān vikīrṇāny anāgatāni dravyāṇi pratyakṣamīkṣitvā jānāty anena pudgalenaivaṃvidhaṃ karma kurvat edam anāgataṃ phalaṃ parigṛhītam iti /)

[] 是願智攝,故非比智。

[] 若爾,世尊未見前際,應不能知後際。
[] 若爾,世尊未見前際,於後際法應不能知。(evaṃ tarhi bhagavān pūrvāntam adṛṣṭvā 'parāntaṃ na jānīyāt /)

8.1.2.3 第二說、世親破
[] 有餘師說:於一切眾生相續中,有與心相續有為差別法,為當來果相。
[] 有餘復言:有情身內,有未來世果因先兆,是不相應行蘊差別。(anye punar āhuḥ / phalacihnabhūtaḥ sattvānāṃ santatau cittaviprayuktaḥ saṃskāraviśeṣo 'sti)

[] 世尊觀此,知未來果,若未現前諸定及通慧。
[] 佛唯觀此,便知未來,非要現遊靜慮、通慧。(yaṃ vyavalokya bhagavān anāgataṃ jānāty asaṃmukhīkṛtvāpi dhyānam abhijñāṃ ceti/)

[] 若爾,如來則是觀相故知,不能更証。
[] 若爾,諸佛便於未來占相故知,非為現證。(naimiktiko hi nāma bhagavān syād evaṃ sati na punaḥ sākṣātkārī /)

8.1.2.4 經部師說、世親評取
[] 是故,世尊一切境界隨欲正遍知。經部說如此。
[] 故如經部諸師所言:世尊舉意遍知諸法,非比、非占。(tasmāt sarvam icchāmātreṇa bhagavān jānātīti sautrāntikāḥ /)

[] 何以故?世尊說:諸佛境界不可思議。
[] 此說為善。如世尊說:諸佛德用、諸佛境界不可思議。("acintyo hi buddhānāṃ buddhiviṣya" ity uktaṃ bhagavatā /)

8.1.3 等無間緣其餘的論諍
8.1.3.1 三次問、答
[] 若未來法,無次第成立。
[] 若於未來,無定前後次第安立。(atha asaty anāgatasya kramaniyamāvasthāne)

[] 云何世第一法次後苦法智忍生,非餘法生?乃至金剛譬心次後盡智生,非餘法生?
[] 何故但言:世第一法無間唯生苦法智忍,不生餘法?如是廣說,乃至金剛喻定無間,唯生盡智,不生餘法。(kasmād agradharmānantaraṃ duḥkhe dharmajñānakṣāntir evotpadyate nānyo dharmaḥ /evaṃ yāvad varjo pamānantaraṃ kṣayajñānam evotpadyate nānyo dharma iti /)

[] 若法能礙餘法生,從此法無間餘法得生,譬如從種子等,芽等無次第緣。
[] 若此法生繫屬彼法,要彼無間此乃得生,如芽等生要籍種等,然此非有等無間緣。(yasya yatpratibaddha utpādaḥ sa tasyānantaram utpadyate /tadyathā bījādīnām aṅkurādayo vināpi samanantarapratyayeneti /)

[] 云何阿羅漢最後心非次第緣?
[] 諸阿羅漢最後心心所,何緣故說非等無間緣?(kasmād arhataś paramāś cittacaittā na samanantarapratyayaḥ /)

[] 不與餘心相應故。
[] 無餘心等續此起故。(anyacittāsaṃvandhanāt /)

[] 若爾,無間滅心為意不?
[] 豈不如是無間滅心亦名為意?(nanu caivaṃ samanantaraniruddhaṃ cittaṃ mano bhavatīty)

[] 何以故?無間後識不生故,若不立為次第緣,亦應不立最後心為意。
[] 後心無間識既不生,應不名意。(anantaravijñānābhāvāt mano 'pi paramaṃ cittaṃ na prāpnoti/)

[] 意依止性所顯,非功能所顯,故有依義。
[] 意是依所顯,非作用所顯,此最後心有所依義。(āśrayabhāvapratibhāvitaṃ mano na kāritraprabhāvitam ity asty evāśrayabhāvaḥ /)

[] 由餘緣不具故,餘識不生,不由彼非依止,故識不生,次第緣是功能所顯。
[] 餘緣闕故,後識不生,等無間緣作用所顯。(kāraṇāntaravaikalyāt tu vijñānāntaraṃ notpadyata iti /kāritraprabhāvitas tu samanantarapratyayas)

[] 若有法此緣所取為果,此法一切餘法及諸眾生,無能遮礙,令彼不生。
[] 若法此緣取為果已,定無諸法及諸有情能為障礙,令彼不起。(tena yo dharmaḥ phalaṃ pratigṛhītaḥ sa sarvair api dharmaiḥ sarvaprāṇibhir vā na śakyaṃ prativnddhuṃ yathā notpadyate/)

[] 故最後心雖得名意,而不可說等無間緣。

8.1.4 心的等無間與無間的關係
[] 若法與心有次第,可說與心無間不?此中有四句。
[] 若法與心為等無間,彼法亦是心無間耶?應作四句。(ye dharmāś cittasamanantarāś cittanirantarā api te / catuṣkoṭikaḥ /)

[] 第一句者,從無心定出,觀心及第二三摩跋提剎那等。
[] 第一句者,謂無心定出,心心所及第二等二定剎那。(prathamā koṭir acittakāyāḥ samāpatter vyutthāna cittaṃ dvitīyādayaś ca samāpattikṣaṇāḥ /)

[] 第二句者,初三摩跋提剎那,於後心位及生等。
[] 第二句者,謂初所起二定剎那,及有心位諸心心所生、住、異、滅。(dvitīyā koṭiḥ prathamasya samāpattikṣaṇasya sacittakāyāś cāvasthāyā jātyādayaḥ /)

[] 第三句者,初三摩跋提剎那,及有心位。
[] 第三句者,謂初所起二定剎那,及有心位心心所法。(tṛtīyā koṭiḥ prathamaḥ samāpattikṣaṇaḥ sacittikā cāvasthā /)

[] 第四句者,第二三摩跋提剎那等,及生等於出定心。
[] 第四句者,謂第二等二定剎那,及無心定出心心所生、住、異、滅。(caturthī koṭi dvīr tīyādīnāṃ samāpattikṣaṇānāṃ jātyādayo vyutthānacittasya ca /)

8.1.5 心的等無間與無心定無間的關係
[] 若法與心次第,與三摩跋提為次第不?此中有四句。
[] 若法與心為等無間,與無心定為無間耶?應作四句。(ye dharmāś cittasamanantarāḥ samāpattinirantarā api te /catuṣkoṭikaḥ /)

[] 前第三、第四句,即是此中第一、第二句。
[] 謂前第三、第四句,為今第一、第二句。(ye tṛtīyācaturthyau te prathamādvitīye)

[] 前第一、第二句,即是此中第三、第四句。
[] 即前第一、第二句,為今第三、第四句。(ye prathamādvitīye te tṛtīyācaturthyau karttavye/)

8.1.5.1 問、答
[] 出滅定心,於前心,斷隔極遠時,今云何從前心,說為次第?
[] 從二定出,諸心心所望入定心,中間遠隔,如何為彼等無間耶?(katham idānīṃ dūrāntaravicchinnaṃ vyutthānacittaṃ samāpatticittasya samanantaram ity ucyate /)

[] 無別心隔故。
[] 中間不隔心心所故。(cittāntarāvyavahitatvāt //)

8.1.5.2 所緣緣
[] 說次第緣已,緣緣相云何?
[] 如是已釋等無間緣,所緣緣性。(uktaḥ samanantarapratyayaḥ //)

[] 偈曰:緣緣一切法
[] 頌曰: 所緣一切法 (ālambanaṃ sarvadharmāḥ /)

[] 釋曰:一切法即五聚,此中如理應知緣緣相。
[] 即一切法望心心所,隨其所應。(yathāyogaṃ)

[] 譬如眼識及相應法,以色為緣緣,耳識聲、鼻識香、舌識味、身識觸、意識一切法亦爾。
[] 謂如眼識及相應法,以一切色為所緣緣,如是耳識及相應法以一切聲、鼻識相應以一切香、舌識相應以一切味、身識相應以一切觸、意識相應以一切法為所緣緣。(cakṣurvijñānasya sasaṃprayogasya rūpam /śrotravijñānasya śabdaḥ /grāṇavijñānasya gandhaḥ /jihvāvijñānasya rasaḥ /kāyavijñānasya spraṣṭavyam /mannovijñānasya sarvadharmāḥ /)

[] 若法是此法緣緣,此法無時非此法緣緣。
[] 若法與彼法為所緣,無時此與彼非所緣。(yo dharmo yasya dharmasyālambanaṃ na kadācit sa dharmas taddharmasya nālambanam/)

[] 若非所緣,亦是緣緣,體相一故,譬如薪,非所燒亦名薪,體相一故。
[] 於不緣,立亦所緣攝,所緣、不緣其相一故,譬如薪等,於不燒時亦名所燒,相無異故。(anālambyamāno 'pi tathālakṣaṇatvād /yathā 'nidhyamānam apondhanam ucyate kāṣṭhādikaṃ tathālakṣāṇatvād iti /)

8.1.5.3 心、心所法的所緣與所依
[] 心及心法,由定入、物、剎那,於如自所緣境定。
[] 心、心所法,如於所緣處、事、剎那三皆決定。(ta ete cittacaitā dharmā āyatanadravyalakṣaṇaniyamenālambane yathāsvaṃ niyatāḥ /)

[] 為由依止定為不定?爾定。
[] 於所依,亦有如是決定耶?應言:亦有如是決定。(kim āśrayaniyamenāpi niyatāḥ /evam ity āha /)

[] 若生,必與依止相應,未生及已過去,與依止相離。
[] 然於現在,親附自所依,過去、未來與所依相離。(utpannās tv āśrayasahitā anutpannā hy atītā āśrayaviśiṣṭāḥ /)

[] 餘師說:若過去亦依止所立。
[] 有說:在過去亦親附所依。(atītā apy āśṛayasahitā ity apare //)

8.1.5.4 增上緣
[] 說緣緣已。偈曰:隨造增上緣
[] 如是已釋所緣緣性。頌曰:增上即能作 (ukta ālambanapratyayaḥ //kāraṇākhyo 'dhipaḥ smṛtaḥ //)

[] 釋曰:隨造因即是增上緣,故增上緣即是緣緣。
[] 增上緣生即能作因,以即能作因為增上緣故,此緣體廣名增上緣。(ya eva kāraṇahetuḥ sa evādhipatipratyayaḥ /athiko 'yaṃ pratyaya ity adhipatipratyayaḥ /)

[] 何以故?一切法是緣緣故。
[] 一切皆是增上緣故。(ālambanapratyayo 'pi sarvaṃ dharmāḥ adhipatipratyayo 'pīti)

8.1.5.5 增上緣體的寬廣
[] 此二緣,何者廣?俱有法為緣緣,無有是處。
[] 既一切法亦所緣緣,此增上緣,何獨體廣?俱有諸法未嘗為所緣。(kim asty ādhikyam /na jātu sahabhubo dharmā ālambanaṃ bhavanti /)

[] 有是處,得為增上緣,故增上緣廣。
[] 然為增上故。(bhavanti tv adhipatipratyaya ity asyaivādhisyam /)

[] 由緣義廣,故名增上。
[] 唯此體廣,或所作廣,名增上緣。(adhikasya vā pratyayaḥ /)

[] 此緣於一切有為法離自性,皆是增上緣。
[] 以一切法各除自性,與一切有為為增上緣故。(sarvaḥ sarvasya saṃskṛtasya svabhāvavarjyasya /)

8.1.5.6 法與四緣
[] 有法於餘法由四緣成緣不?有,謂自性於自性,他性於他性,無為於有為,無為於無為。
[] 頗有法於法全非四緣不?有,謂自性於自性,於他性亦;有,謂有為於無為,無為於無為。(syād dharmo dharmasya caturbhir api pratyayair na pratyayaḥ /syāt svabhāvaḥ svabhāvasya parabhāvo 'pi /syāt saṃskṛtam asaṃskṛtasyāsaṃskṛtaṃ cāsaṃskṛtasya /)


64.二因於正滅,三因於正生,餘二緣相違,而興於作用。
nirudhyamāne kāritraṃ dvau hetū kurutaḥ trayaḥ /
jāyamāne tato 'nyau tu pratyayau tadviparyayāt // VAkK_2.63 //

8.2 四緣的作用
[] 此四緣,若起功能,於何位法中起功能?因緣者已說五種。偈曰:於正滅二因 作功能
[] 如是諸緣於何位法而興作用?頌曰:二因於正滅 (athaite pratyayāḥ kāritraṃ kurvantaḥ kim avasthe dharme kurvanti /hetupratyayastāvat pañcavidha uktaḥ /tatra nirudhyamāne kāritraṃ dvī hetū kurutaḥ /)

8.2.1 因緣的作用
8.2.1.1 俱有、相應因
[] 論曰:前說五因為因因緣性,二因作用於正滅時。

[] 釋曰:正滅者,謂現世法。何以故?現世法已得生,今向滅故。
[] 正滅時言,顯法現在滅現前,故名正滅時。(nirudhyamānaṃ nāma varktamānam / nirodhābhimukhatvāt /)

[] 此位中,俱有因及相應因作功能?何以故?於俱生果中,此因有功能。
[] 俱有、相應於法滅位,方興作用,由此二因令俱生果有作用故。(tatra sahabhūsaṃprayuktakahetu kāritraṃ kurutaḥ /sahotpanne 'pi phale nayor vyāpāraḥ /)

8.2.1.2 同類、遍行、異熟因
[] 偈曰:三因 於正生
[] 頌曰:三因於正生 (trayaḥ /jāyamāne)

[] 釋曰:正生者,謂未來法,何以故?未來法未得生,今向生故。
[] 所言三因於正生者,謂未來法於正生位,生現前故名正生時。(jāyamānaṃ nāmānāgatam utpādābhimukham /)

[] 此位中,同類因、遍行因、果報因,作功能、因緣功能如此。
[] 同類、遍行、異熟三種,於法生位,作用方興。(tatra sabhāgasarvatragavipākahetavaḥ kāritraṃ kurvanti / evaṃ tāvad dhetupratyayaḥ/)

8.2.2 等無間緣與所緣緣
[] 偈曰:二緣 翻前有功能
[] 頌曰:餘二緣相違 而興於作用 (tato 'nyau tu pratyayau tadviparyayāt //)

[] 釋曰:由功能道理,分因緣為二,翻此功能,應知即是次第緣、緣緣功能位。
[] 已說因緣二時作用,二緣作用與此相違。(yena kāritranyāyena hetupratyayau dvidhā kṛtvoktas tadviparyayāt samantarapratyayālambanapratyayau veditavyau /)

[] 次第緣,於正生作功能,為與彼位故。
[] 等無間緣,於法生位而興作用,以彼生時,前心心所與其處故。(samantarapratyayo jāyamāne kāritraṃ karoty avakāśadānāt /)

[] 緣緣,於正滅作功能,現世心心法所取故。
[] 若所緣緣,能緣滅位而興作用,以心心所要現在時,方取境故。(ālambanapratyayo nirudhyamāne /varttamānaiś cittacaitair grahaṇāt /)

8.2.3 增上緣的作用
[] 增上緣於一切位,由不遮故成緣,即是其功能。
[] 唯增上緣於一切位皆無障住,故彼作用隨無障位一切無遮。(adhipatipratyayas tu sarvasyām avasthāyām anāvaraṇabhāvenāvasthita ity etad evāsya kāritram //)


65.心心所由四,二定但由三,餘由二緣生,非無次第故。
caturbhiś cittacaittā hi samāpattidvayaṃ tribhiḥ /
dvābhyām anye tu jāyante neśvarādeḥ kramādibhiḥ // VAkK_2.64 //

8.3 諸法的緣生
[] 說諸緣及功能已,復次何者為法?由幾緣得生?偈曰:由四緣心法
[] 已說諸緣及興作用,應言:何法由幾緣生?頌曰:心心所由四 (uktāḥ sakāritrāḥ pratyayāḥ //atha katamo dharmaḥ katibhiḥ pratyayair utpadyate /caturbhiś cittacaittā)

8.3.1 心、心所法
[] 論曰:心、心所法由四緣生。

[] 釋曰:此中,心及心法,因緣者有五因。
[] 此中,因緣謂五因性。(hi tatra hetupratyaya eṣāṃ sarve pañca hetavaḥ /)

[] 次第緣者,在前心心法,非餘心心法所間。
[] 等無間緣,謂前無間已生,非後心心所法。(samantarapratyayaḥ pūrvakāś cittacaittā anyair avyavahitāḥ /)

[] 緣緣者,如應色等五塵及一切法。
[] 所緣緣者,謂隨所應或色等五,或一切法。(ālambapratyayo yathāyogaṃ pañca viṣayāḥ sarva dharmāś ca /)

[] 增上緣者,離自性一切餘法。
[] 增上緣者,謂隨所應各除自性,餘一切法。(adhipatipratyayaḥ svabhāvarjyāḥ sarvadharmāḥ/)

8.3.2 二無心定
[] 偈曰:二定由三緣
[] 頌曰:二定但由三 (samāpattidvayaṃ tribhiḥ /)

[] 釋曰:滅心定、無想定,無緣緣,此二定不緣境起故。
[] 滅盡、無想二定,由三除所緣緣,非能緣故。(nirodhāsaṃjñisamāpattyor ālambanapratyayo nāsti / nahi te ālambike /)

[] 此中,因緣者有二因,謂俱有因,即生等;同類因,即先已生同地善法。
[] 由因緣者,謂由二因,一俱有因,謂生等相;二同類因,謂前已生同地善法。(hetupratyayas tutayor dvividho hetuḥ /sahabhūhetuś ca jātyādayaḥ sabhāgahetuś ca pūrvotpannā samānabhūmikāḥ kuśalā dharmāḥ /)

[] 次第緣者,謂共相應法、三摩跋提心。
[] 等無間緣,謂入定心及相應法。(samanantarapratyayaḥ sasaṃprayogaṃ samāpatticittam /)

[] 增上緣如前。
[] 增上緣者,謂如前說。(adhipatipratyayaḥ pūrvavat /)

[] 此二定由心功用生故,故以心為次第緣,由能遮心生故,自外非次第緣。
[] 如是二定心等引生,礙心等起故,與心等,但為等無間,非等無間緣。(cittābhisaṃskārajatvād ete samāpattī cittasamanantare /cittotpattivivandhakatvāt na samanantarapratyayaḥ /)

8.3.3 不相應行及色法
[] 偈曰:餘法由二生
[] 頌曰:餘由二緣生 (dvābhyām anye tu jāyante)

[] 釋曰:餘法,謂與心不相應法及有色法,由因緣、增上緣生。
[] 餘不相應及諸色法,由因、增上二緣所生。(anye tu viprayuktā rupiṇaś ca dharmā hetvadhipatipratyayābhyāṃ jāyante)

8.3.4 否定諸法一因生論
[] 從如前所立六因、四緣,一切有生法得生,一切世間,不如自在我、勝性等為一生因。
[] 一切世間,唯從如上所說諸因、諸緣所起,非自在天我、勝性等一因所起。(yathāvihitam eva /āha tu "pratyayebhyo bhāvā upajāyante na punaḥ sarvasyaiva jagataḥ īśvarapuruṣapradhānādikaṃ kāraṇam iti /)

8.3.4.1 外道問、答
[] 此中,以何因為証?
[] 此有何因?(ko 'tra hetuḥ /)

[] 若汝執一切成立事,因緣所作,為不如此耶?由此執則乖棄汝所說本義,謂一自在等為一切世間因。
[] 若一切成許由因者,豈不便捨一切世間,由自在等一因生論? (yadi khalu hetukṛtāṃ siddhiṃ manyase /nanu ca atha evāsya vādasya vyudāsah prāpnoty ekaṃ kāraṇa mīśvarādikaṃ sarvasyeti /)

[] 復次偈曰:非自在次故
[] 頌曰:非天次等故 (api ca neśvarādeḥ kramādibhiḥ //)

[] 釋曰:世間不從自在等生,次第生故。
[] 又諸世間非自在等一因所起,次第等故。

[] 若汝執唯一自在是一切世間生因,或執餘因,一切世間應一時俱起。
[] 謂諸世間,若自在等一因生者,則應一切俱時而生,非次第起。(yadi hy ekam eva kāraṇam īśvaraḥ syād anyad vā yugapat sarveṇa jagatā bhavitavyaṃ syāt /)

[] 一切次第生,皆明了可見。
[] 現見諸法次第而生,故知定非一因所起。(dṛśyate ca bhāvānāṃ kramasaṃbhavaḥ /)

8.3.4.2 外道轉計、破
[] 若汝執此次第隨自在欲成,願此法於今生,願此法於今滅,願此法在後生滅。
[] 若執自在隨欲故然,謂彼欲令此法今起,此法今滅,此於後時。(sa tarhi cchandavaśād īśvarasya syād ayam idānīm utpadyatām ayaṃ nirudhyatām ayaṃ paścād iti /)

[] 由欲有異,此義得成,謂因不一。
[] 是則應成非一因起,亦由樂欲差別生故。(cchandabhedāt tarhi siddham anekaṃ kāraṇaṃ syāt /)

[] 是欲有異,應一時俱起,有欲自在,非有異故。
[] 或差別欲應一時生,所因自在無差別故。(sa cāpi cchandabhedo yugapat syāt taddhetor īśvarasyābhinnatvāt /)

[] 若觀餘因,差別故成,則非自在為因,是欲次第生中。
[] 若欲差別,更待餘因不俱起者,則非一切唯用自在一法為因。(kāraṇāntarabhedāpekṣaṇe vā neśvara eva kāraṇaṃ syāt /)

[] 若觀別因,則有無窮過失。
[] 或所待因亦應更待餘因,差別方次第生,則所待因應無邊際。(teṣām api ca kramītpattau kāraṇāntarabhedāpekṣaṇād anavasthāprasaṅga syād ity

[] 若不觀別因,則無次第義,是因傳傳無邊差別,由信無始故。
[] 若更不待餘差別因,此因應無次第生義,則差別欲非次第生;若許諸因展轉差別無有邊際,信無始故。(anantarabhedāyāḥ kāraṇaparaṃparāyā anāditvābhyupagamād)

[] 此人樂執自在為因,不過釋迦弟子所顯道理。
[] 徒執自在為諸法因,不越釋門因緣正理。(ayam īśvarakāraṇādhimuktaḥ śāsyayūrvīyam eva nyāyaṃ nātivṛttaḥ syāt /)

8.3.4.3 外道轉計、破
[] 若汝言:自在欲雖復俱起,世間不俱起,隨欲生故。
[] 若言:自在欲雖頓生,而諸世間不俱起者,由隨自在欲所生故。(yogapadye 'pīśvaracchandānāṃ jagato na yaugapadyam /yathācchandam utpādanād iti cet /)

[] 是義不然,是自在欲於後世無所以故。
[] 理亦不然,彼自在欲前位與後無差別故。(na /teṣāṃ paścād viśeṣābhāvāt /)

8.3.4.4 自在天無用論
[] 由如此大功用,化生世間,自在得何利益?
[] 又彼自在作大功力生諸世間,得何義利?(kaś ca tāvad īśvarasyeyatā srgaprayāsenārthaḥ /)

[] 若汝言:常喜樂為用。
[] 若為發喜生諸世間。(yadi prītis tāṃ tarhi nāntareṇopāye śaktaḥ kartum)

[] 是義不然,此樂若離方便,自在則不能得故,於樂自在,非自在,於餘亦爾。
[] 此喜,離餘方便不發,是則自在於發喜中,既必待餘,應非自在,於喜既爾,餘亦應然,差別因緣不可得故。(na tasyām īśvaraḥ syāt tathaiva cānyasmin /)

[] 復次,若自在,見地獄等世間多為[-+]苦之所逼惱,由此故生樂,咄哉!何用此粗惡自在!
[] 或若自在,生地獄等無量苦具逼害有情,為見如斯,發生自喜,咄哉!何用此自在為!(yadi ceśvaro narakādiṣu prajāṃ bahubhiś cetibhirūpasṛṣṭāṃ dṛṣṭvā tena prīyate namo 'stu tasmai tādṛśāyeśvrāya /)

[] 於自在天,世間首盧柯,則成善哥:由能燒險利 可畏恆苦他 樂食肉血髓 令啼稱律他
[] 依彼頌拿,誠為善說:由險利能燒 可畏恆逼害 樂食血肉髓 故名魯達羅 (sugītaś cāyaṃ tam ārabhya śloko bhavati /yan nirdahati yattīkṣṇo yadugro yatpratāpavān /māṃsaśoṇitamajjādo yat tato rudra ujyata" iti /)

[] 若汝信受:自在等為世間一因,有餘法以所証見,人功為因,則被棄捨。
[] 又若信受:一切世間唯自在天一因所起,則為誹撥現見世間所餘因緣、人功等事。(ekaṃ khalv api jagataḥ kāraṇaṃ parigṛhlatā 'nyeṣām arthānāṃ pratyakṣaḥ puruṣakāro nihnautaḥ syāt /)

[] 若汝分別執:自在共餘因成因。此執但為愛敬故說。
[] 若言:自在待餘因緣,助發功能,方成因者。但是朋敬自在天言。(sahāpi ca kāraṇaiḥ kārakam īśvaraṃ kalpayatā kevalo bhaktivādaḥ syāt /)

[] 何以故?離眾因,自在功能不可見故。
[] 離所餘因緣,不見別用故。(kāraṇebhyo 'nyasya tadutpattau vyāpārādarśanāt /)

[] 諸因必須與餘因和合故,能作自在,若爾,則非自在。
[] 或彼自在要餘因緣助,方能生,應非自在。(sahakāriṣu cānyeṣu kāraṇeṣv īśvaro neśvaraḥ syāt/)

[] 復次,若初化作,以自在為因,此不觀餘因故,應成立如自在無初。
[] 若執:初起自在為因,餘後續生,待餘因者,則初所起不待餘因,應無始成猶如自在。(athādisarga īśvarahetukaḥ /tasyāpy anyān apekṣatvād īśvaravadanāditvaprasaṅga /)

[] 於我及勝性等,立及破亦爾。
[] 我、勝性等隨其所應,如自在天,應廣徵遣。(evaṃ pradhāne 'pi yathāyogaṃ vācyam /)

8.3.4.5 傷嘆妄執
[] 是故世間無一因義。是自所造業,於道、於雜能生世間。
[] 故無有法唯一因生。(tasmān na lokasyaikaṃ kāraṇam asti / svāny evaiṣāṃ karmāṇi tasyāṃ tasyāṃ jātau janayanti /)

[] 不學慧人,良足可悲,自受自果報果,及自受功力果,而起邪分別:謂自在等為因,此義已去。
[] 奇哉!世間不修勝慧,如愚禽獸,良足可悲,彼彼生中,別別造業,自受異熟及士用果,而妄計有自在等因,且止破邪,應弁正義。(akṛtabuddhayas tu varākāḥ svaṃ svaṃ vipākaphalaṃ cānubhavanta īśvaram aparaṃ mithyāparikalpayanti /gatam etad)


66.大為大二因,為所造五種,造為造三種,為大唯一因。
dvidhā bhūtāni taddhetuḥ bhautikasya tu pañcadhā /
tridhā bhautikam anyonyaṃ bhūtānām ekadhaiva tat // VAkK_2.65 //

8.4 大種與所造的相緣關係
[] 前云:餘法由二生。此言云何?若大於成因緣。偈曰:二種大大因
[] 前言:餘法由二緣生。於中,云何大種所造,自他相望互為因緣?頌曰:大為大二因 (yat tu khalu tad uktaṃ "dvābhyām anye tu jāyanta" iti /atha kathaṃ bhūtāni bhūtānāṃ hetupratyayaḥ /dvidhā bhūtāni taddhetuḥ)

8.4.1 大種與大種
[] 釋曰:若立四大為四大因,則有二種因:謂同類因、俱有因。
[] 論曰:初言大為大二因者,是諸大種更互相望,但為俱有、同類因義。(bhūtahetur ity arthaḥ /sabhāgasahabhūhetubhyāṃ)

8.4.2 大種與所造
[] 偈曰:於所造五種
[] 頌曰:為所造五種 (bhautikasya tu pañcadhā /)

[] 釋曰:若四大是所造色因,則成五種因。
[] 大於所造能為五因。(bhautikasya tu bhūtāni pañcaprakāro hetuḥ /)

[] 云何成?一能生故、二能為依止故、三能持故、四令住故、五令增長故。
[] 何等為五?謂生、依、立、持、養別故。(katham /"jananān niḥśrayāt sthānād upastambhogavṛṃhaṇāt")

8.4.3 五因的相
[] 是隨造因,由此義分為五種:一能生因,從此生故。
[] 如是五因,但是能作因之差別,從彼起故說為生因。(so 'yaṃ kāraṇahetur eva punaḥ pañcadhā bhinnaḥ /jananahetus tebhya utpatteḥ /)

[] 二依止因,已生隨逐此故。
[] 生已,隨逐大種轉故,如依師等說為依因。(niḥśrayahetur jātasya bhūtānuvidhāyitvāt puruṣakāraphalād ācāryādiniḥśrayavat /)

[] 三持因,為此所持故,譬如晝色與壁。
[] 能任持故,如壁持晝說為立因。(pratiṣṭhāhetur ādhārabhāvāt /citrakṛtyavat /)

[] 四住因,此令彼相續不斷故。
[] 不斷因故,說為持因。(upastambhahetur attucchedahetutvāt /)

[] 五增長因,此令彼圓滿故。
[] 增長因故,說為養因。

[] 如此四大於所造色,為生、變異、持、住、長因,五義得顯。
[] 如是則顯大與所造為起、變、持、住、長因性。(evam eṣāṃ janmavikārādhārasthitivṛddhihetutvam ākhyātaṃ bhavati /)

8.4.4 所造與所造
[] 偈曰:所造互三種
[] 頌曰:造為造三種 (tridhā bhautikam anyonyaṃ /)

[] 釋曰:若所造色作所造色,由三種因:謂俱有因、同類因、果報因。
[] 諸所造色自互相望,容有三因:所謂俱有、同類、異熟。(hetusahabhūsabhāgavipākahetubhiḥ)

[] 隨造因,平等起故,不恆數之。
[] 其能作因,無差別轉,故不恆數。(kāraṇahetur aviśeṣavartitvāt na sarvadā gaṇyate /)

[] 此中,俱有更互因者,隨心變身口二業,非餘所造色。
[] 俱有因者,謂隨心轉身語二業,非餘造色。(tatra sahabhūhetur anyonyaṃ cittānuparivarti kāyavākkarma /nānyad upādāyarūpam /)

[] 同類因者,一切前生,於後同類。
[] 同類因者,一切前生,於後同類。(sabhāgahetuḥ sarvaṃ pūrvotpannaṃ sabhāgasya /)

[] 果報因者,若身口二業,感眼等根為果報。
[] 異熟因者,謂身語業能招異熟眼根等果。(pākahetur yasya vākkarmaṇaś cakṣurādayo vipākaḥ /)

8.4.5 所造與大種
[] 偈曰:所造大因一
[] 頌曰:為大唯一因 (bhūtānām ekadhaiva tat //)

[] 釋曰:若所造色造四大但一因,謂果報因。
[] 所造於大但為一因,謂異熟因。(bhūtānāṃ tu tadbhūtikaṃ rūpaṃ vipākahetur eva)

[] 若身業、口業,以四大為果報。
[] 身語二業能招異熟大種果故。yasya kāyavākkarmaṇo bhūtāni vipākāḥ /)


67.欲界有四心,善惡覆無覆,色無色除惡,無漏有二心。
kuśalākuśalaṃ kāme nivṛtānivṛtaṃ manaḥ /
rūpārūpyeṣv akuśalād anyatra anāsravaṃ dvidhā // VAkK_2.66 //

8.5 心心所相互的相生關係
[] 前已總說心及心法為次第緣。
[] 前已總說諸心心所前能為後等無間緣。(abhedena cittacaittāh samanantarapratyaya uktā)

[] 未說決定:何心為次第緣?何心從次第緣生?今當說此義。
[] 未決定說:何心無間有幾心生?復從幾心有何心起?今當定說。(niyamas tu noktaḥ kasya cittasyānantaraṃ kasyotpaktir iti /sa idānīṃ vaktavyaḥ /)

8.5.1 三界十二心
[] 此中,若略說有十二心,云何十二?偈曰:欲界心善惡 有覆及無覆
[] 謂且略說有十二心,云何十二?頌曰:欲界有四心 善惡覆無覆 (tatra tāvat samāsena dvādaśa cittāni / kim artham ity āha kuśalākuśalaṃ kāme nivṛtānivṛtaṃ manaḥ /)

8.5.1.1 三界四種心
[] 釋曰:欲界中心有四種:謂善、惡、有覆無記、無覆無記。
[] 論曰:且於欲界有四種心:謂善、不善、有覆無記、無覆無記。(kāmadhātau catvāri cittāni /kuśalam akuśalaṃ nivṛtāvyākṛtam anivṛtāvyākṛtaṃ ca /)

[] 偈曰:於二界除惡 餘有
[] 頌曰:色無色除惡 (rūpārupyeṣv akuśalād anyatra)

[] 釋曰:於色界無惡,有餘三,無色界亦爾,如此十心皆是有流。
[] 色、無色界各有三心,謂除不善,餘如上說,如是十種說有漏心。(rūpadhātāv akuśalaṃ nāsti /troṇi santi / evam ārupyadhātau /ity etāni sānusravāṇi daśa cittāni bhavanti/)

8.5.1.2 無漏二心
[] 偈曰:無流二
[] 頌曰:無漏有二心 (anāsravaṃ dvidhā //)

[] 釋曰:謂有學無流、無學無流,由如此心合成十二。
[] 若無漏心唯有二種:謂學、無學,合成十二。(śaikṣam aśaikṣaṃ ca /evam etāni dvādaśa cittāni bhavanti /)


68.欲界善生九,此復從八生,染從十生四,餘從五生七。
kāme nava śubhāc cittāc cittāni aṣṭābhya eva tat /
daśabhyo 'kuśalaṃ tasmāc catvāri nivṛtaṃ tathā // VAkK_2.67 //
pañcabhyo 'nivṛtaṃ tasmāt sapta cittāny anantaram /VAkK_2.68ab /

8.5.2 十二心的相生
[] 此中,偈曰:於欲從善九
[] 此十二心互相生者,頌曰:欲界善生九 (tatra kāme nava śubhāc cittāc)

8.5.2.1 欲界善
[] 釋曰:次第言後應說,於欲界中所有善心,從此,九心次第得生。
[] 論曰:欲界善心無間生九。(cittāni anantaram iti paścād vakṣyati /kāmadhātau yatkuśalaṃ cittaṃ tasmād anantaraṃ nava cittāny utpadyante /)

[] 於自地有四心,色、無色界有二心。若正入感是善心,若託生是有覆無記心。
[] 謂自界四、色界二心:於入定時及續生位如其次第生善、染心。(svabhūmikāni catvāri /rūpāvacare dve /samāpattikāle kuśalaṃ pratisandhikāle nivṛtam /)

[] 無色界但有有覆無記心,謂託生時最遠故無善。
[] 無色界一於續生位欲善無間生彼染心,不生彼善以極遠故。(ārupyāvacaraṃ nivṛtam eva pratisandhikāle / ativiprakṛṣṭatvāt na kuśalam /)

[] 無色界由四遠,於欲界最為遠:謂依止、取相、境界、對治遠故,及有學無學心。
[] 無色於欲四遠故遠:一所依遠、二行相遠、三所緣遠、四對治遠,及學無學謂入觀時。(ārupyāṃ hi kāmadhātoś catasṛbhir dūratābhir dūre /āśrayākārālambanapratipakṣadūratābhiḥ / śaikṣamaśaikṣaṃ ceti /)

8.5.2.2 欲的善心
[] 偈曰:此善從八生
[] 頌曰:此復從八生 (aṣṭābhya eva tat /)

[] 釋曰:復次此欲界善心,從八心次第生。
[] 即此復從八無間起。(tatra punaḥ kāmāvacaraṃ kuśalaṃ cittam aṣṭābhyaḥ samanantaram utpadyate /)

[] 自地四心,色界二心:善心謂出定時,有覆無記心謂為有染污定所逼,還依下地善心。有學無學心:謂出觀時。
[] 謂自界四、色界二心:於出定時,從彼善起;彼染污定所逼惱時,彼從染心生於下善,依下善防彼退故;及學無學:謂出觀時。(svabhūmikebhyaś caturbhyo rūpāvacarābhyāṃ dvābhyām / kuśalāc ca vyutthānakāle /nivṛtāc ca kliṣṭasamāpattyutpīḍitasyādhārakuśalabhūmisaṃśrayaṇāt /śaikṣāśaikṣābhyāṃ ca vyutthānakāle /)

8.5.2.3 欲的染
[] 偈曰:從十惡心生
[] 頌曰:染從十生 (daśabhyo 'kuśalaṃ)

[] 釋曰:除有學、無學心。
[] 染,謂不善、有覆無記,二各從十無間而生,謂十二中除學無學。(śaikṣāśaikṣe hitvā)

[] 何以故?若人於欲界託生,從一切欲界、色界、無色界心,次第得生惡心。
[] 於續生位,三界諸心皆可無間生欲界染心故。(kāmadhātau hi pratisandhimukkhataḥ sarvebhyo rūpārupyacittebhyaḥ samanantaram akuśalaṃ cittam utpadyate /)

[] 偈曰:從此四
[] 頌曰:四 (tasmāc catvāri /)

[] 釋曰:從欲界惡心,但自地四心,次第生,如說於欲界惡心。
[] 即此無間能生四心,謂自界四,餘無生理。(akuśalāc cittāt samanantaraṃ cittāny utpadyante svabhūmikāny eva / yathā 'kuśalam uktaṃ kāmaghātau)

8.5.2.4 欲的無覆無記
[] 偈曰:覆爾
[] 頌曰:餘 (nivṛtaṃ tathā //)

[] 釋曰:欲界有覆無記心,亦從三界十心次第生,從欲界有覆無記心,亦但爾地四心次第生。(daśabhya eva samanantaram / tasmāc ca punaś catvāry eva /)

[] 偈曰:從五無覆心
[] 頌曰:從五生 (pañcabhyo 'nivṛtaṃ)

[] 釋曰:於欲界所有無覆無記心,從五心次第生,自地四心、色界善心,謂生欲界變化心。
[] 餘謂欲纏無覆無記,此心從五無間而生,謂自界四及色界善,欲界化心從彼生故。(kāma iti varttate / anivṛtāvyākṛtaṃ pañcabhyaḥ samanantaram utpadyate /svabhūmikebhyaś caturbhyo rūpāvacarāc ca kuśalān nirmāṇacittam /)

[] 偈曰:復從此七心
[] 頌曰:七 (tasmāt sapta cittāny)

[] 釋曰:從欲界無覆無記心,七心次第生,自地四心、色界二心,善心謂從變化心次第生,染污心謂託生時;無色界染污心,謂託生時。
[] 即此無間能生七心,謂自界四及色界二:善與染污,欲界化心還生彼善;於續生位,生彼染心;並無色一於續生位,此無覆心能生彼染。(anantaram /anivṛtāvyākṛṭāt kāmāvacarāt svabhūmikāni catvāri / rūpāvacare dve / kuśalaṃ nirmāṇacittād anantaram /kliṣṭam pratisandhikāle /ārupyāvacāraṃ ca kleṣṭam pratisandhikāla eva /)


69.色善生十一,此復從九生,有覆從八生,此復生於六。
rūpe daśaikaṃ ca śubhāt navabhyas tad anantaram // VAkK_2.68cd //
aṣṭābhyo nivṛtaṃ tasmāt ṣaṭ /VAkK_2.69ab//

8.5.2.5 色的善心
[] 偈曰:從色善十一
[] 頌曰:色善生十一 (rūpe daśaikaṃ ca śubhāt)

[] 釋曰:從色界,所有善心十一心次第生,除無色界無覆無記心。
[] 色界善心無間生十一,謂除無色無覆無記心。(rūpe dhātau yatkuśalaLṃ cittaṃ tasmād anantaram ekādaśa cittān yutpadyante /ārupyāvacaramanivṛtāvyākṛtaṃ varjayitvā /)

8.5.2.6 色的善
[] 偈曰:從九此復生
[] 頌曰:此復從九生 (navabhyas tad anantaram //)

[] 釋曰:色界善心,從九心次第生,除欲界二染污心,及無色界無覆無記心。
[] 即此復從九無間起,謂除欲界二染污心,及除無色無覆無記。(rūpāvacaraṃ tu kuśalaṃ cittaṃ navabhyaḥ samanantaram utpadyate /kāmāvacaraṃ kleṣṭadvayam ārupyāvacaraṃ cānivṛtāvyākṛtaṃ hitvā /)

8.5.2.7 色的有覆
[] 偈曰:從八有覆生
[] 頌曰:有覆從八生 (aṣṭābhyo nivṛtaṃ)

[] 釋曰:色界有覆無記心,從八心次第生,除欲界二染污心,及有學無學心。
[] 有覆,從八無間而生,除欲二染及學無學。(nivṛtāvyākṛtaṃ rūpāvacaraṃ cittam aṣṭabhya utpadyate /kāmāvacaraṃ kliṣṭadvayaṃ śaikṣāśaikṣe ca sthāpayitvā /)

[] 偈曰:此六
[] 頌曰:此復生於六 (tasmāt ṣaṭ)

[] 釋曰:從色界有覆無記心,六心次第生,自地三心、欲界三心,除無覆無記。
[] 即此無間能生六心,謂自界三、欲:善、不善、有覆無記。(rūpāvacarātrivṛtāvyākṛtād anantaraṃ ṣaṭ / svabhūmikāni trīṇi kāmāvacarāṇi cānivṛtāvyākṛtaṃ muktvā /)


70.無覆從三生,此復能生六,無色善生九,此復從六生。
tribhyo 'nivṛtaṃ punaḥ /
tasmāt ṣaṭ evām ārūpye tasya nītiḥ śubhāt punaḥ // VAkK_2.69 //
nava cittāni tat ṣaṇṇāṃ/VAkK_2.70ab //

8.5.2.8 色的無覆
[] 偈曰:三無覆
[] 頌曰:無覆從三生 (tribhyo 'nivṛtaṃ punaḥ /)

[] 釋曰:色界無覆無記心,但從自地三心次第生。
[] 無覆從三無間而起,謂唯自界,餘無生理。(rūpāvacaram anivṛtāvyākṛtaṃ tribhyaḥ svabhūmikebhya eva /)

[] 偈曰:此六
[] 頌曰:此復能生六 (tasmāt ṣaṭ)

[] 釋曰:從色界無覆無記心,六心次第生,自地三心、欲界二染污心、無色界染污心。
[] 即此無間能生六心,謂自界三、欲、無色染。(svabhūmikāni trīṇi /kāmāvacare ca kliṣṭe / ārupyāvacaraṃ ca /)

[] 如說於色界無覆無記心,於無色界道理亦爾。(yathā rūpadhātāv anivṛtāvyākṛtam uktam /)

[] 偈曰:無色如是理
[] 頌曰:無色 (evam ārupye tasya nītiḥ /)

[] 釋曰:無色界無覆無記心,於自地亦但從三心次第生,從此六心次第生自地三心、下地三染污心。(tatas tad apy anivṛtāvyākṛtaṃ tribhya evotpadyate svabhūmikebhyaḥ /tasmād api ca ṣaḍ evotpadyante /svabhūmikāni trīṇi adharadhātukāni kliṣṭāni /)

8.5.2.9 無色的善
[] 偈曰:從善九
[] 頌曰:善生九 (śubhāt punaḥ // nava)

[] 釋曰:從無色界善心,九心次第生,除欲界善心及欲界、色界無覆無記心,所餘心得生。
[] 無色界善,無間生九心,謂除欲善及欲、色無覆。(cittāni ārupyāvacarātṛ kuśalān nava cittānvutpadyante /kāmāvacaraṃ kuśalaṃ kāmarūpāvacare cānivṛtāvyākṛte hitvā /)

[] 偈曰:此從六
[] 頌曰:此復從六生 (tat ṣaṇṇāṃ)

[] 釋曰:無色界善心,從六心次第生,自地三心、色界善心、有學無學心。
[] 即此從六無間而生,謂自界三及色界善、并學無學。(ārupyāvacaraṃ kuśalaṃ svebhyas tribhyo rūpāvacarāt kuśalāc chaikṣāśaikṣābhyāṃ ca /)


71.有覆生從七,無覆如色辯,學從四生五,餘從五生四。
nivṛtāt sapta tattathā /
caturbhyaḥ śaikṣam asmāttu pañca aśaikṣaṃ tu pañcakāt // VAkK_2.70 //
tasmāc catvāri cittāni /VAkK_2.71ab //

8.5.2.10 無色界的有覆
[] 偈曰:有覆七
[] 頌曰:有覆生從七 (nivṛtāt sapta)

[] 釋曰:從無色界有覆無記心,七心次第生,自地三心、色界善心及染污心、欲界二染污心。
[] 有覆無間能生七心,謂自界三及色界善、欲色界染。(ārupyāvacarān nivṛtāt svabhūmikāni trīṇi rūpāvacaraṃ kuśalaṃ nivṛtaṃ ca kāmāvacaraṃ kliṣṭadvayam /)

[] 偈曰:此爾 (tattathā /)

[] 釋曰:此無色界有覆無記心,從七心次第生,除欲界、色界染污心及有學無學心,從所餘心生。
[] 即此亦從七無間起,謂除欲色染及學無學心。(tad api saptabhya evotpadyate / kāmarūpāvacarāṇi kliṣṭāni śaikṣāśaikṣe ca hitvā /)

8.5.2.11 無色界的無覆
[] 頌曰:無覆如色

[] 無覆如色說,從三無間生,謂自界三,餘皆非理,即此無間能生六心,謂自界三及欲、色染。

8.5.2.12 學心
[] 偈曰:從此四 有學
[] 頌曰:弁學從四生 (caturbhyaḥ śaikṣam /)

[] 釋曰:此有學心,從四心次第生,三界善心及有學心。
[] 學心從四無間而生,謂即學心及三界善。(traidhātukebhyaḥ kuśalebhyaḥ śaikṣāc ca / /)

[] 偈曰:從此五
[] 頌曰:五 (tasmāt tu pañca)

[] 釋曰:從此有學心,五心次第生,即前四及無學心。
[] 即此無間能生五心,謂前四心及無學一。(tāny eva catvāry aśaikṣaṃ ca /)

8.5.2.13 無學心
[] 偈曰:無學亦從五
[] 頌曰:餘從五生 (aśaikṣaṃ tu pañcakāt //)

[] 釋曰:此無學心,從如前所說五心次第生。
[] 餘謂無學從五無間生,謂三界善及學無學二。(ata evānantaroktāt /)

[] 偈曰:從無學四心
[] 頌曰:四 (tasmāc catvāri cittāni)

[] 釋曰:從無學心,四心次第生,三界善心及無學心。
[] 即此無間能生四心,謂三界善及無學一。(tasmāt punar aśaikṣāc cittāt samanantaraṃ catvāri cittāny utpadyante /traidhātukāni kuśalāny aśaikṣaṃ ca //)


72.十二為二十,謂三界善心,分加行生得。
dvādaśaitāni viṃśatiḥ /
prāyogikopapattyāptaṃ śubhaṃ bhittvā triṣu dvidhā // VAkK_2.71 //

8.5.3 二十心
[] 說十二心已,今復作,偈曰:十二作二十
[] 說十二心互相生已,云何分此為二十心?頌曰:十二為二十 (samāptāni dvādaśa cittāni //punaḥ kriyante dvādaśaitāni viṃśatiḥ /)

[] 釋曰:云何作?偈曰:加行及生得 分三界善二
[] 頌曰:謂三界善心 分加行生得 (kathaṃ kṛtvā /prayogikopapattyāptaṃ śubhaṃ bhittvā triṣu dvidhā //)

8.5.3.1 三界的六善心
[] 釋曰:於三界中,善心各分為二心:一加行得、二生得。
[] 論曰:三界善心各分二種:謂加行得、生得別故。(triṣu dhātuṣu kuśalaṃ cittaṃ dvidhā bhidyate /prayogikaṃ copapattilābhikaṃ ca)


72-73欲無覆分四,異熟威儀路,工巧處通果,色界除工巧,餘數如前說。
vipākajairyāpathikaśailpasthānikanairmitam /
caturdhāvyākṛtaṃ kāme rūpe śilpavivarjitam // VAkK_2.72 //

8.5.3.2 欲界的四無覆無記
[] 偈曰:果報及威儀 工巧并變化 欲界四無記
[] 頌曰:欲無覆分四 異熟威儀路 工巧處通果 (vipākajaiyapithikaśailpasthānikanairmitam /caturdhā 'vyākṛtaṃ)

[] 釋曰:欲界無覆無記心分為四:一果報生心、二作威儀心、三工巧處心、四變化心。
[] 欲界無覆分為四心:一異熟生、二威儀路、三工巧處、四通果心。(kāme bhittveti varttate /kāmāvacaram anivṛtāvyākṛtaṃ caturdhā bhidyate /vipākajamairyāpathikaṃ śelpasthanikaṃ nirmāṇacittaṃ ca /)

8.5.3.3 色界的三無覆無記
[] 偈曰:色界除工巧
[] 頌曰:色界除工巧 餘數如前說 (rūpe śilpavivarjitam //)

[] 釋曰:於色界無覆無記心分為三,除工巧處心,於彼無工巧故。
[] 色無覆心分為三種,除工巧處,上界都無造作種種工巧事故。(rūpadhātau tridhā bhidyate śaillpasthānikaṃ varjayitvā /tatra śilpābhāvāt /)

[] 如此十二心,更分成二十心,善有六心,無覆無記有八心。
[] 如是十二為二十心,謂善分六,無覆分八。(evam etāni dvādaśa cittāni punar viśatir bharvānta /ṣaḍā kuśalam anivṛtāvyākṛtaṃ ca saptadhā bhidyate /)

[] 威儀等心,於無色界中無威儀等事故。
[] 無色界無威儀路等,除數如上,故成二十。(airyāpathikādīni cittānīryāpathādyabhāvād ārupyadhātau na santi /)

8.5.3.4 三無記新的所緣
[] 色、香、味、觸四塵是三心境界,工巧心亦以聲為境。
[] 威儀路等三無覆心,色香味觸為所緣境,工巧處等亦緣於聲。(rūpagandharasaspraṣṭavyāny eṣām ālambanam /śaillpasthānikasya tu śabdo 'pi /)

[] 如此二十心中,何心為次第緣?何心從次第生?

8.5.3.5 三無記心的體
[] 此四心唯是意識,是五識於威儀、工巧處亦加行心所引。
[] 如是三心唯是意識,威儀路、工巧處加行亦通四識、五識。(etāni manovijñānāny eva /pañca tu vijñānakāyā airyāpathikaśaillpasthānikayoḥ prāyogikāḥ /)

8.5.3.6 異說
[] 餘師說:有意識威儀所引起,以十二入為境界。
[] 有餘師說:有威儀路及工巧處所引意識,能具足緣十二處境。(airyāpathikābhinirhṛtaṃ manovijñānam asti dvādaśāyatanālambanan ity apare /)

8.5.4 二十心的相生
8.5.4.1 欲界八心相生
8.5.4.1.1 加行善心
(eṣāṃ punar viśatekaś cittānāṃ kasya katamat samanantaram /)

[] 欲界八心中,從加行心,十心次第生,於自地有七心,除變化心、色界加行心、及有學無學心。
[] 如是二十互相生者,且說欲界八種心中,加行善心無間生十,謂自界七,除通果心、及色界一加行善心、并學無學。(kāmāvacarāṇāṃ tāvad aṣṭānāṃ prayogikānantaraṃ daśa cittāny utpadacyante /svabhūmikāni saptā 'nyatrābhijñāphalāt /rūpāvacaraṃ prāyogikaṃ śaikṣam aśaikṣaṃ ca /)

[] 此心十八心次第生,從自地、善心、染污心、色界加行心、染污心、有學無學心。
[] 即此復從八無間起,謂自界四、二善、二染、及色界二加行、善心、有覆無記、并學無學。(tat punar aṣṭacittānantaram /svebhyaḥ kuśalakliṣṭebhyaḥ rūpāvacarābhyāṃ prāyogikakliṣṭābhyāṃ śaikṣāśaikṣābhyāṃ ca /)

8.5.4.1.2 生得善心
[] 從生得心,九心次第生,自地七心,除通果心、色、無色界染污心。
[] 生得善心無間生九,謂自界七,除通果心,及色、無色有覆無記。 (upapattipratilambhikānantaraṃ nava /svabhūmikāni sapta 'nyatrābhijñāphalād rūpārupyāvacare ca kliṣṭe /)

[] 此心從十一心次第生,從自地七心生如前,色界加行心、及染污心、有學無學心。
[] 即此復從十一心起,謂自界七,除通果心、及色界二加行、善心、有覆無記、并學無學。(tat punar ekādaśānantaram /svebhyaḥ saptabhyaḥ pūrvavat rūpāvacarābhyāṃ prāyogikakliṣṭābhyāṃ śaikṣāśaikṣābhyāṃ ca /)

8.5.4.1.3 二染污心
[] 從惡心及有覆無記心,七心次第生,謂自地心如前。
[] 二染污心無間生七,謂自界七,除通果心。(akuśalanivṛttāvyākṛtānantaraṃ sapta /svāny eva pūrvavat /)

[] 此二心從十四心次第生,自地七心、色界四心,除加行心及通果心,無色界三心,除加行心。
[] 即此復從十四心起,謂自界七,除通果心,及色界四,除加行善與通果心,并無色三,除加行善。(te punaś caturdaśacittānantaram /svebhyaḥ saptabhyaḥ rūpāvacarebhyaś caturbhyo 'nyatra prāyogikābhijñāphalābhyām /ārupyāvacarebhyas trim yo 'nyatra prayogikāt /)

8.5.4.1.4 異熟與威儀
[] 從威儀心、果報心,八心次第生,自地六心,除加行心及通果心,色、無色界二染污心。
[] 異熟、威儀無間生八,謂自界六,除加行善與通果心,及色、無色有覆無記。(airyāpathikavipākajānantaram aṣṭau /svabhūmikāni ṣaḍanyatra prāyogikābhijñāphalābhyāṃ rūpārupyāvacāre ca kliṣṭe /)
[] 此二心從七心次第生,謂自地七心如前。
[] 即此復從七無間起,謂自界七,除通果心。(te punaḥ saptacittānantaraṃ svebhya eva pūrvavat /)

8.5.4.1.5 工巧處心
[] 從工巧心,六心次第生,謂自地六心,除加行心及通果心。
[] 工巧處心無間生六,謂自界六,除加行善與通果心。(śailpasthānikānantaraṃ ṣaṭ /svāny evānyatra prāyogikābhijñāphalābhyām /)

[] 此心從七心次第生,謂自地七心,除通果心。
[] 即此復從七無間起,謂自界七,除通果心。(tat punaḥ saptānantaraṃ svebhya evānatrābhijñāphalāt /)

8.5.4.1.6 通果心
[] 從變化心,二心次第生,謂自地通果心、及色界加行心。
[] 從通果心無間生二,謂自界一即通果心、及色界一即加行善。(abhijñāphalānantaraṃ dve /svaṃ cābhijñāphalam eva / rūpāvacaraṃ ca prāyogikam /)

[] 此心亦從二心次第生,即前二心。
[] 即此亦從二無間起,謂即前說自色二心。(tad apy asmād eva dvyāt /)

8.5.4.2 色界六心相生
[] 今當約色界說六心次第。
[] 次說色界六種心中。(rūpāvacarāṇām idānīṃ ṣaṇṇāṃ vakṣāmaḥ /)

8.5.4.2.1 加行善心
[] 從色界加行心,十二心次第生,欲界二善心通果心,自地六心、無色界加行心、有學無學心。
[] 從加行善心無間生十二,謂自界六及欲界三加行、生得與通果心、并無色一加行善心、無學學心。(prāyogikānantaraṃ dvādaśa /kāmāvacare kuśale abhijñāphalaṃ ca svāni ṣaṭ ārupyāvacaraṃ ca prāyogikaṃ śaikṣamaśaikṣaṃ ca /)

[] 此心從十心次第生,欲界加行心、通果心、自地四心,除威儀心、果報心、無色界加行心、染污心、有學無學心。
[] 即此復從十無間起,謂自界四,除威儀路與異熟生及欲界二加行、通果、并無色二加行有覆學無學心。(tat punar daśacittānantaram /kāmāvacarābhyāṃ prāyogikābhijñāphalābhyāṃ svebhyaś caturbhyo 'nyatreryapathikavipākajābhyām ārupyāvacarābhyāṃ prāyogikakliṣṭābhyāṃ śaikṣāśaikṣābhyāṃ ca /)

8.5.4.2.2 生得善心
[] 從生得心,八心次第生,欲界二染污心、自地五心,除通果心,無色界染污心。
[] 生得善心無間生八,謂自界五,除通果心及欲界二不善有覆,并無色一有覆無記。(upapattipratilambhikānantaram aṣṭau / kāmāvacare kliṣṭe svāni pañcānyatrābhijñāphalāt ārupyāvacaraṃ kliṣṭam/)

[] 此心從五心次第生,謂自地五心,除通果心。
[] 即此復從五無間起,謂自界五,除通果心。(tat punaḥ pañcabhyaḥ svebhyaḥ evānyatrābhijñāphalāt /)

8.5.4.2.3 有覆無記
[] 從染污心,九心次第生,欲界四心、善心染污心、自地五心,除通果心。
[] 有覆無記無間生九,謂自界五,除通果心,及欲界四二善二染。(kliṣṭānantaraṃ nava /kāmāvacarāṇi catvāri kuśalakliṣṭāni svāni pañcānyatrabhijñāphalāt /)

[] 此心從十一心次第生,欲界生得心、威儀心、果報心、自地五心,除通果心,無色界三心,除加行心。
[] 即此復從十一心起,謂自界五,除通果心及欲界三生得善心、威儀、異熟,并無色三除加行善。(tat punar ekādaśacittānantaram / kāmāvacarebhya utpattipratilambhikairyāpathika vipākajebhyaḥ svebhyaḥ pañcabhyo 'nyatrābhijñāphalāt ārupyāvacarebhyas tribhyo 'nyatra prāyogikāt /)

8.5.4.2.4 異熟與威儀
[] 從威儀心,七心次第生,欲界二染污心、自地四心,除加行心、通果心,無色界染污心。
[] 有異熟威儀無間生七,謂自界四,除加行善與通果心,及欲界二不善有覆,并無色一有覆無記。(airyāpathikānantaraṃ sapta /kāmāvacare kliṣṭe svāni catvāryanyātra prāyogikābhijñāphalābhyām ārupyāvacaraṃ ca kliṣṭam /)

[] 此心從五心次第生,自地五心,除通果心,果報心亦爾。
[] 即此復從五無間起,謂自界五,除通果心。(tat punaḥ pañcānantaraṃ svebhya evānyatrābhijñāphalāt /evaṃ vipākajaṃ vaktavyam /)

8.5.4.2.5 通果心
[] 從通果心,二心次第生,謂自地加行心、通果心,此心亦從二心次第生如前。
[] 從通果心無間生二,謂自界加行、通果,即此亦從二無間起,謂即前說自界二心。(abhijñāphalānantaraṃ dve /sve eva prāyogikābhijñāphale /tad apy ābhyām eva /)

8.5.4.3 無色界四心相生
[] 今當約無色界,說四心次第。
[] 次說無色四種心中。(ārupyāvacarāṇām idānīṃ caturṇāṃ vakṣyāmaḥ /)

8.5.4.3.1 加行善心
[] 從無色界加行心,七心次第生,色界加行心、自地四心、有學無學心。
[] 加行善心無間生七,謂自界四及色界一加行善心、并學無學。(prāyogikānantaraṃ sapta /rūpāvacaraṃ prāyogikaṃ svāni catvāri śaikṣam aśaikṣaṃ ca /)

[] 此心從六心次第生,色界加行心、自地三心,除果報心,有學無學心。
[] 即此復從六無間起,謂自界三唯除異熟,及色界一加行善心、并學無學。(tat punaḥ ṣaṭ cittānantaram / rūpāvacarāt prāyogikāt svebhyas tribhyo 'nyatra vipākajāt śaikṣāśaikṣābhyāṃ ca /)

8.5.4.3.2 生得善心
[] 從生得心,七心次第生,自地四心、下地染污心。
[] 生得善心無間生七,謂自界四及色界有覆無記、并欲界二不善有覆。(upapattiprātilambhikānantaraṃ sapta /svāni catvāryadharabhūmikāni ca kliṣṭāni /)

[] 此心從四心次第生,謂自地四心。
[] 即此復從四無間起,謂自界四。(tat punaś caturbhyaḥ svebhya eva /)

8.5.4.3.3 有覆無記心
[] 從染污心,八心次第生,自地四心、色界加行心染污心,欲界二染污心。
[] 有覆無記無間生八,謂自界四及色界二加行有覆,并欲界二不善有覆。 (kliṣṭānantaram aṣṭau /svāni catvāri rūpāvacare prāyogikakliṣṭe kāmāvacāre kliṣṭe /)

[] 此心從十心次第生,自地四心、欲界色界生得、威儀、果報心。
[] 即此復從十無間起,謂自界四及色界三生得、異熟與威儀路,并欲界三名如色說。(tat punar daśānantaram /svebhyaś caturbhyaḥ kāmavacararūpāvacarebhyaś copapattiprātilambhikairyāpathikavipākajebhyaḥ /)

8.5.4.3.4 異熟無記心
[] 從果報心六心次第生,自地三心,除加行心,下地染污心。
[] 異熟生心無間生六,謂自界三,除加行善,及色界一有覆無記、并欲界二不善有覆。(vipākajānantaraṃ ṣaṭ /svāni trīṇy anyatra prāyogikād adharāṇi trīṇi kliṣṭāni /)

[] 此心從四心次第生,謂自地四心。
[] 即此復從四無間起,謂自界四。(tat punaś caturbhyaḥ svebhya eva /)

8.5.4.4 學、無學心相生
8.5.4.4.1 有學
[] 次說無漏二種心中。

[] 從有學心,六心次第生,三界加行心、欲界生得心、有學無學心。
[] 從有學心無間生六,謂通三界加行、善心及欲生得、并學無學。(śaikṣānantaraṃ ṣaṭ /traidhātukāni prāyogikāṇi kāmāvacaram upapattipratilambhikaṃ śaikṣam aśaikṣaṃ ca /)

[] 此心從四心次第生,三界加行心、有學心。
[] 即此復從四無間起,謂三加行及有學心。(tat punaś caturbhyaḥ /prāyogikebhyaḥ tribhyaḥ śaikṣāc ca /)

8.5.4.4.2 無學
[] 從無學心五心次第生,如有學五心,除有學心。
[] 從無學心無間生五,謂前有學所生六中,除有學一。(aśaikṣānantaraṃ pañca /yathā śaikṣānantaraṃ śaikṣam ekaṃ hitvā /)

[] 此心從五心次第生,三界加行心、有學無學心。
[] 即此復從五無間起,謂三加行及學無學。(tat punaḥ pañcabhyaḥ /tribhyaḥ prāyogikebhyaḥ śaikṣāśaikṣābhyāṃ ceti /)

8.5.4.5 加行善心的問難
8.5.4.5.1 問、答
[] 復有何因,從加行心,次第生果報、威儀、工巧心,而此心不從彼生?
[] 復有何緣,加行無間能生異熟、工巧、威儀,非彼無間生加行善?(kiṃ punaḥ kāraṇaṃ prāyogikacittānantaraṃ vipākajairyapathikaśaillpasthānikānicittāny utpadyante na punar ebhyaḥ prāyogikam /)

[] 由加行力能引威儀、工巧故,羸弱心相續,不能引將加行故,是故不隨從加行心。
[] 勢力劣故,非作功用所引發故,樂作功用引發工巧、威儀轉故,不能順起加行善心。(īryāpathaśilpābhisaṃskaraṇapravṛttatvāt durbalānabhisaṃskāravāhitvāc caittāni na prāyogikānukūlāni /)

[] 出觀心不由功用起,從加行心後此生可然。
[] 出心不出功用轉故,加行無間可能生彼。(niṣkramaṇacittaṃ tv anabhirāṃskāravāhīti yukto 'sya prāyogikacittānantaram utpādaḥ /)

8.5.4.5.2 難、答
[] 若爾,從染污心不應得生加行心,無德故。
[] 若爾,染污無間不應生加行善,不相順故。(evaṃ tarhi kliṣṭebhyo 'pi prāyogikaṃ notpadyate /viguṇatvāt /)

[] 雖然,若人厭極,或逼行加行心,能令相離故,從染污心後,得生加行心。
[] 雖爾,厭倦煩惱現行,為欲了知,容起加行。(tathāpi kleśasamudācāraparikhinnasya tatparijñānadyuktaḥ prāyogikasaṃmukhībhāvaḥ /)

8.5.4.5 生得善心
[] 欲界生得心,由明了故,從有學無學心,色界加行心次第得生。
[] 欲界生得,以明利故,可有從彼學無學心、色界加行無間而起。(kāmāvacaram upapattipratilambhikaṃ paṭutvāt śaikṣāśaikṣābhyāṃ rūpāvacaraprayogikāc cānantaram utpadyate /)

[] 不由功用起故,從此彼心不得生。
[] 非作功用所引發故,不能從此引生彼心。(anabhisaṃskāravāhitvāt tasmād etāni notpadyante/)

[] 從色界染污心,欲界生得心得生,由明了故。
[] 又欲生得,以明利故,可從色染無間而生。(rūpāvacarakliṣṭānantaraṃ kāmāvacaram upapattipratilambhikam utpadyate / paṭutvāt /)

[] 從無色界染污心,色界生得心不得生,由不明了故。
[] 色界生得不明利故,非無色染無間而起。(ārupyāvacarakliṣṭānantaraṃ tu rūpāvacaram upapattipratilambhikaṃ notpadyate 'paṭutvād iti //)

8.5.5 諸種作意與聖道的相起關係
8.5.5.1 三種作意
[] 思惟有三種。一自相思惟,如色以變壞為相,乃至識以了別為相,如是等名自相思惟。
[] 作意有三。一自相作意,謂如觀色變礙為相,乃至觀識了別為相,如是等觀相應作意。(trayo manaskārāḥ //svalakṣaṇamanaskāraḥ /tadyathā "rūpaṇālakṣaṇaṃ rūpam"ity evamādi /)

[] 二通相思惟,謂四諦十六取相相應思惟。
[] 二共相作意,謂十六行相應作意。(sāmānyalakṣaṇamanaskāraḥ / ṣoḍaśākārasaṃprayuktaḥ /)

[] 三欲樂思惟,不淨觀、無量、解脫、制入、遍入等思惟。
[] 三勝解作意,謂不淨觀及四無量、有色解脫、勝處、遍處,如是等觀相應作意。(adhimuktimanaskāraḥ /aśubhāpramāṇārupyavimokṣābhibhvāyatanakṛtsnāyatanādiṣu /)

8.5.5.2 三種作意與聖道的相生關係
8.5.5.2.1 第一說
[] 從三思惟,次第能生聖道令現前,從聖道生思惟亦爾。
[] 如是三種作意無間聖道現前,聖道無間亦能具起三種作意。(trividhamanaskārānantaram āryamārgaṃ saṃmukhīkaroti tasmād api trividhaṃ māskāram)

[] 若爾,此言相應不相違:謂觀行人修習念覺分,與不淨觀相應。
[] 若作是說,便順此言:不淨觀俱行修念等覺分。(evaṃ sati yutam idaṃ bhavati "aśubhāsahagataṃ smṛtisaṃbodhyaṅga bhāvayatī"ti /)

8.5.5.2.2 第二說
[] 餘師說:通相思惟現前即是聖道,從此亦得次第生三思惟。
[] 有餘師說:唯從共相作意無間聖道現前,聖道無間通起三種。(sāmānyamanaskārānantaram evāryamārga saṃmukhīkaroti / tasmāt tu trividham ity apara /)

[] 若人由不淨觀調伏心已,從通相思惟,次第生聖道。
[] 修不淨觀調伏心已,方能引生共相作意,從此無間聖道現前。(aśubhayā tu cittaṃ damayitvā sāmānyamanaskārānantaraṃ mārgaṃ saṃmukhīkaroti /)

[] 約此傳傳故,說此言:修習念覺分與不淨觀相應。
[] 依此傳傳密意故說:不淨觀俱行修念等覺分。(ataḥ pāraṃ paryamabhisaṃdhāyoktam "aśubhāsahagataṃ smṛtisaṃbodhyaṅgaṃ bhāvayatī"ti /)

8.5.5.2.3 第三說
[] 有餘師說:從聖道次第,但生通相思惟,此義可然。
[] 有餘復言:唯從共相作意無間聖道現前,聖道無間亦能起共相作意。(āryamārgānantaram api sāmānyamanaskāram evety apare /)

8.5.5.2.4 破第三說
[] 若依止非至等三地,入正定聚,從三地聖道次第正欲界通相思惟。
[] 若爾,有依未至定等地證入正性離生,聖道無間可生欲界共相作意。(syāt tāvad anāgamyāditribhamisaṃniḥśrayeṇa niyāmāvatrāntau tan mārgānantaraṃ kāmāvacaraṃ sāmānyamanaskāraṃ saṃmukhīkuryād /)

[] 若依止第二定等,入正定聚,此義云何?何以故?
[] 若依第二、第三、第四靜慮,證入正性離生,聖道無間起何作意?(atha dvitīyādidhyānasaṃniḥśrayeṇa niyāmāvatrāntau katham /)

[] 此欲界心無能應此道,以地最遠故。
[] 非起欲界共相作意,以極遠故。(nahi kāmāvacaraḥ śakyo 'tiviprakṛṣṭatvāt /)

[] 欲界地通相思惟,非第二定地所得,除決擇分能。
[] 非於彼地已有曾得共相作意,異於曾得順決捨分。(na ca tadbhūmikaḥ pratilabdho 'nyatra nirvedhabhāgīyāt /)

[] 復次,聖人更生決擇分能令現前,無有是處。
[] 非諸聖者順決擇分可復現前。(nacāryo nirvedhabhāgīyaṃ punaḥ saṃmukhīkaroti /)

[] 何以故?若人已至得果,更令加行果向現前,此義亦不相應。
[] 非得果已,可重發生加行道故。(nahi prāptaphalasya tatprayogasaṃmukhībhāvo yukta iti)

[] 若爾,此言云何相應?有別通相思惟,與彼同類八聖道後之所修習。
[] 若謂有別共相作意,順決擇分俱時已修,由繫屬是彼類故。(anyo 'py asya tajjātīyaḥ sāmānyamanaskāro bhāvanāṃ gacchati /)

[] 謂一切有為無常、一切法無我、涅槃寂靜,必應令此現前。毗婆沙師不說此義
[] 如觀諸行皆是無常,觀一切法皆是非我,涅槃寂靜,聖道無間引彼現前,毗婆沙師不許此義,違正理故。(tadyathā "sarvasaṃkārā anityāḥ sarvadharmā anātmānaḥ śāntaṃ nirvāṇam" iti tatsaṃmukhī kariṣyati /tad etan na varṇayanti /)

8.5.5.3 無學的九地出心
[] 若人依止非至定,得阿羅漢果,後出觀心,或以非至定為地,或以欲界為地。
[] 若依未至定,得阿羅漢果,後出觀心,或即彼地,或是欲界。(anāgamyaṃ niśrityārhattvaṃ prāpnuvataḥ tadbhūmikaṃ kāmāvacaraṃ kā vyutthānaṃ cittam /)

[] 若依無所有處為地,得阿羅漢果,後出觀心,或以無處有處為地,或以有頂為地。
[] 依無所有處,得阿羅漢果,後出觀心,或即彼地或是有頂。(ākiṃcanyāyatanaṃ niśritya tadbhūmikaṃ bhāvāgrikaṃ vā /)

[] 於所餘地出觀,唯依自地。
[] 若依餘地,得阿羅漢果,後出觀心,唯自非餘地。(śeṣāsu svabhūmikam eva /)

8.5.5.4 三界的各自作意與聖道的關係
[] 於欲界有三種思惟:一聞慧思惟、二思惟慧思惟、三生得慧思惟。
[] 於欲界中有三作意:一聞所成、二思所成、三生所得。(kāmadhātau trayo manaskārāḥ śrutacintāmayopapattipratilambhikāḥ / bhāvanāmayo nāsti /)

[] 於色界亦有三種思惟,謂聞、修、生得,無思慧。
[] 色界亦有三種作意:一聞所成、二修所成、三生所得,無思所成。(rūpadhātau trayaḥ śrutabhāvanāmayopapattipratilambhikāḥ /cintāmayo nāsti /)

[] 何以故?若彼人作功用思惟,即入三摩提。
[] 舉心思時,即入定故。(yadā cintamitumārabhante tadaiṣāṃ samādhir evopatiṣṭhate /)

[] 於無色界有二種思惟:謂修得、生得。
[] 無色唯有二種作意:一修所成、二生所得。(ārupyadhātau bhāvanāmayyopapattipratilambhikau /)

[] 此中從五思惟,得次第生聖道令現前,除三生得,由聖道屬加行故。
[] 此中五種作意無間聖道現前,除生所得聖道,繫屬加行心故。(tatra pañcavidhamanaskārānantaram āryamārgasaṃmukhībhāvo 'nyatrīpapattipratilabhbhikebhyaḥ /prayogapratibaddhatvāt /)

[] 從聖道,但得次第生一生得思惟,謂欲界生得,以明了故。
[] 聖道無間亦得發生,欲界生得,以明利故。(mārgānantaraṃ tūpapattipratilambhikasyāpi kāmāvacarasya saṃmukhībhāvaḥ /paṭutvād iti //)


74.三界染心中,得六六二種,色善三學四,餘皆自可得。
kliṣṭe traidhātuke lābhaḥ ṣaṇṇāṃ ṣaṇṇāṃ dvayoḥ śubhe /
trayāṇāṃ rūpaje śaikṣe caturṇāṃ tasya śeṣite // VAkK_2.73 //

8.6 十二心中續善、退、生位初得的心數
[] 前所說十二心,於中何心現前?應得幾心?偈曰:三界染心中 得六六二心
[] 於前所說十二心中,何心現前?幾心可得?頌曰:三界染心中 得六六二種 (yāni dvādaśa cittāni uktāny eṣāṃ katamasmiṃś citte katīnāṃ lābhaḥ /kliṣṭe traidhātuke lābhaḥ ṣaṇṇāṃ ṣaṇṇāṃ dvayoḥ)

8.6.1 欲界染心現前時得心
[] 釋曰:欲界染污心,正起現前,應得六心。
[] 論曰:欲界染心正現前位,十二心內容得六心。(kāmāvacare kliṣṭe citte saṃmukhībhute ṣaṇṇāṃ cittānāṃ lābhaḥ /)

[] 先與六心不相應,後還得故,欲界善心先已相離,由疑惑還接善根故,由退還下界。
[] 彼先不成,今得成故,由疑續善及界退還,欲界善心,爾時名得。(tair asamanvāgatasya kāmāvacarasya kuśalasya vicikitsayā kuśalamūlapratisaṃdhānād dhātupratyāgamanāc ca /)

[] 更得不善心有覆無記心,又得色界染污心,由退還故,復由退定故。
[] 由起惑退及界退,還得欲二心,不善有覆及得色界一有覆心。(akuśalanivṛtāvyākṛtayoḥ rūpāvacarasya ca kliṣṭasya dhātupratyāgamanāt parihāṇitaś ca /)

[] 又得無色界染污心及退定故,又得有學心。
[] 由起惑退得無色界一有覆心,及得學心,故名得六。(ārupyāvacarasya kliṣṭasya parihāṇitaḥ śekṣṣasya ca /)

8.6.2 色界染心現前時得心
[] 色界染污心正起現前,亦得六心。
[] 色界染心正現前位,十二心內亦得六心。(rūpāvacare 'pi kliṣṭe ṣaṇṇāṃ lābhaḥ /)

[] 得色界三心,又得欲界無覆無記心,由退還下界故。
[] 由界退還得欲界一無覆無記及色界三,色界染心亦由退得。(rūpāvacarāṇāṃ trayāṇāṃ kāmāvacarasya cānivṛtāvyākṛtasya dhātupratyāgamanāt /)

[] 又得無色界染污心,及有學心,由退定故。
[] 由起惑退得無色界一有覆心,及得學心,故名得六。(ārupyāvacarasya kliṣṭasya śaikṣasya ca parihāṇitaḥ /)

8.6.3 無色界染心現前時得心
[] 無色界染污心,正起現前得二心,由退定故,得染污心及有學心。
[] 無色染心正現前位,十二心內唯得二心,由起惑退得彼染心,及得學心,故名得二。(ārupyāvacare tu kliṣṭe dvayor lābhaḥ /parihāṇitas tasyaiva kliṣṭasya śaikṣasya ca /)

8.6.4 色界善心現前時得心
[] 偈曰:於色界善三
[] 頌曰:色善三 (śubhe / trayāṇāṃ rūpaje)

[] 釋曰:色界善心,正起現前得三心,得自地善心,又得欲界、色界無覆無記心。
[] 色界善心正現前位,十二心內容得三心,謂彼善心及欲、色界無覆無記,由昇進故。(rūpāvacare kuśale trayāṇāṃ cittānāṃ lābhastasyaiva kuśalasya kāmarūpāvacarayoś cānivṛtāvyākṛtayoḥ /)

8.6.5 有學心現前時得心
[] 偈曰:學四
[] 頌曰:學四 (śaikṣe caturṇāṃ)

[] 釋曰:有學心正起現前得四心,謂有學心、欲界、色界無覆無記心、無色界善心。
[] 若有學心正現前位,十二心內容得四心,謂有學心及欲、色界無覆無記并無色善。(śaikṣe caturṇāṃ tasyaiva śaikṣasya kāmarūpāvacarayoś cānivṛtāvyākṛtayor ārupyāvacārasya ca kuśalasya/)

[] 由聖道離欲欲界色界時。
[] 由初證入正性離生,及由聖道離欲色染。(āryamārgeṇa kāmarūpadhātuvairāgye /)

8.6.6 餘心現前時得心
[] 偈曰:餘准此
[] 頌曰:餘皆自可得 (tasya śeṣite //)

[] 釋曰:若有處不說得心,於中應知准得此心。
[] 餘前說染等心,餘不說彼心正現前位得心差別,應知彼心正現前位,唯自可得。(śeṣaṃ kṛtaṃ śeṣitam /yatra citte lābhho na vyākhyāt tatra tasyaiva lābho draṣṭavyo nānyasya /)

8.6.7 異說
[] 有餘師說:不分別得心,如偈言:染污心起時 說得九種心 於善得六心 於無記准此
[] 有餘於此總說,頌曰:慧者說染心 現起時得九 善心中得六 無記唯無記 (anye punar abhedenāhuḥ /"kliṣṭe citte navānāṃ hi lābhaḥ ity ucyate budhaiḥ /ṣaṇṇāṃ tu kuśale citte tasyaivā vyākṛṭe khalu //")

8.6.8 世親的批評
[] 此中,於善心應說得七心:一得欲界善心,由正見接善根時。
[] 於善心中,應言得七:謂由正見續善根時,欲界善心起位名得。(tatra saptānāṃ kuśale citta iti vaktavyam /kāmāvacarasya kuśalasya samyagdṛṣṭacyā kuśalamūlapratisaṃghānāt)

[] 得欲界色界無覆無記心,由得離欲故。
[] 離欲界染究竟位中,頓得欲色無覆無記。(kāmarūpāvacarayor anivṛtāvyākṛtayor vairāgyataḥ)

[] 得色界無色界善心,由得彼得故。
[] 得色無色三摩地時,彼二善心說名為得。(rūpārupyāvacarayīḥ kuśalayos tat asty asamādhilābhataḥ)

[] 得有學無學心,由入正定聚,及証阿羅漢果時。
[] 初入離生位,證阿羅漢時,學無學心說名為得。(śaikṣāśaikṣasya ca niyāmāvakrāntyarhattvayoḥ)

[] 是所餘由此解釋,應自思惟。
[] 餘准前釋,應知其相。(śeṣamata eva vyākhyānād avadhāryam /)

[] 為攝前義,故說此偈:託生入觀時 離欲退定時 接善時得心 是非先所得
[] 為攝前義,復說頌言:由託生入定 及離染退時 續善位得心 非先所成故 (saṃgrahaślokaḥ /upapattisamāpattivairāgyaparihāṇiṣu /kuśalapratisaṃdhau ca cittalābhho hy atadvataḥ // iti)

[] 分別四緣義究竟。(samāptaḥ pratyayaprasaṅgaḥ)