2012年11月11日 星期日

集論7--三法品-1.九門-4何相

己四、解頌何相字問答體相門(分三科) 庚一、辨蘊相(分五科)辛一、解色蘊相(分二科) 壬一、問
色蘊何相?Kiṃ lakṣaṇaṃ rūpam /

壬二、答(分二科)癸一、總以變、現二義標色共相
變現相是色相,rūpaṇa lakṣaṇaṃ rūpam /

癸二、廣前標變現之義(分二科)子一、別配變現二相
此有二種:一觸對變壞、二方所示現。
tad dvividham / sparśena rūpaṇaṃ pradeśena rūpaṇaṃ ca /

子二、別解二相差別(分二科)丑一、釋變相(即觸對變壞)   
云何名為觸對變壞?謂由手、足、塊石、刀、杖、寒、熱、飢、渴、蚊、虻、蛇、蠍,所觸對時,即便變壞。sparśena rūpaṇaṃ katamat /kara-caraṇa-pāṣāṇa-śasra-daṇḍa-śītoṣṇa- kṣutpipāsā-maśaka-daṃśa-sarpa-vṛścikādīnāṃ sparśena vyābādhanam /

丑二、釋現相(即方所示現)(分二科) 寅一、總釋
云何名為方所示現?謂由方所可相,示現如此如此色、如是如是色,
pradeśena rūpaṇaṃ katamat / deśena rūpaṇam idaṃ cedaṃ ca rūpam evaṃ caivaṃ ca rūpam iti

寅二、隨釋
或由定心,或由不定尋思相應種種搆畫。
praṇihitāpraṇihitacetovitarkeṇa pratibimbacitrīkāratā //

辛二、解受蘊相(分二科) 壬一、問
受蘊何相?Kiṃ lakṣaṇā vedanā /

壬二、答
領納相是受相,謂由受故,領納種種淨不淨業、諸果異熟。
anubhavalakṣaṇā vedanā / nānāvidhānāṃ śubhāśubhānāṃ karmaṇāṃ phalavipākaṃ pratyanubhavantyanenety anubhavaḥ //

辛三、解想蘊相(分二科)壬一、問   
想蘊何相?Kiṃ lakṣaṇā saṃjñā /

壬二、答  
搆了相是想相,謂由想故,搆畫種種諸法像類,隨所見聞覺知之義,起諸言說。
saṃjānanālakṣaṇā saṃjñā / saṃjñā nānādharmapratibimbodgrahaṇa (svabhāvā) yayā draṣṭa-śruta-mata-vijñātān arthān vyavaharati //

辛四、解行蘊相(分二科) 壬一、問
行蘊何相?Kiṃ lakṣaṇaḥ saṃskāraḥ /

壬二、答 
造作相是行相,謂由行故,令心造作,於善、不善、無記品中,驅役心故。
abhisaṃskāralakṣaṇaḥ saṃskāraḥ / saṃskārabhisaṃskāra (svabhāvo) yena kuśalākuśalāvyakṛteṣu pakṣeṣu cittaṃ prerayati /

辛五、解識蘊相(分二科)壬一、問
識蘊何相?Kiṃ lakṣaṇaṃ (Abhidh-s 3) vijñānam /

壬二、答
了別相是識相。謂由識故,了別色、聲、香、味、觸、法種種境界。
vijānanālakṣaṇaṃ vijñānam / vijñānaṃ yena rūpa-śabda-gandha-rasa-sparśa-dharmān nānā viṣayān vijānāti //

庚二、辨界相(分三科) 辛一、辨根(分二科) 壬一、眼界相
眼界何相?謂眼曾現見色,及此種子積集異熟阿賴耶識,是眼界相。
cakṣur-dhātuḥ kiṃ lakṣaṇaḥ / yena cakṣuṣā rūpāṇi dṛṣṭavān paśyati yacca tasya bījam upacitam ālayavijñānaṃ taccakṣuḥ //

壬二、例餘耳鼻舌身意界相 
如眼界相,耳、鼻、舌、身、意界相亦爾。yathā cakṣur-dhātu-lakṣaṇaṃ tathā śrotra-ghrāṇa-jivhā-kāya-manodhātūnām api lakṣaṇāni /

辛二、辨境相(分二科)壬一、色界相 
色界何相?謂色眼曾現見,及眼界於此增上,是色界相。
rūpa-dhātuḥ kiṃ lakṣaṇaḥ / rūpaṃ yaccakṣuṣā dṛṣṭaṃ dṛśyate ca yacca tatra cakṣur-dhātor ādhipatyaṃ tad rūpa-dhātu lakṣaṇam /

壬二、例餘聲香味觸法界相
如色界相,聲、香、味、觸、法界相亦爾。yathā rūpa-dhātu lakṣaṇaṃ tathā śabda-gandha-rasa-sparśa-dharma-dhātūnām api lakṣaṇāni /

辛三、辨識相(分二科)壬一、眼識界相 
眼識界何相?謂依眼緣色,似色了別,及此種子積集異熟阿賴耶識,是眼識界相。
cakṣur-vijñāna-dhātuḥ kiṃ lakṣaṇaḥ / cakṣur-āśrayā rūpālambanā rūpa-prativijñaptiḥ yacca tasya bījam upacitaṃ / vipākālayavijñānaṃ taccakṣur-vijñāna-dhātu-lakṣaṇam //

壬二、例餘耳鼻舌身意識界相  
如眼識界相,耳、鼻、舌、身、意識界相亦爾。yathā cakṣur-vijñāna-dhātu-lakṣaṇaṃ tathā śrotra-ghrāṇa-jivhā-kāya-mano-vijñāna- dhātūnām api lakṣaṇāni //

庚三、辨處相(分二科) 辛一、問  
處何相?āyatanaṃ kiṃ lakṣaṇam /

辛二、答
如界應知,隨其所應。dhātuvad yathāyogaṃ veditavyam //