2012年11月16日 星期五

法集要頌經樂品第三十

30.樂品
1. cf.dhp201
[] jayād vairaṃ prasavate duḥkhaṃ śete parājitaḥ |
upaśāntaḥ sukhaṃ śete hitvā jayaparājayau ||
[] From victory proceeds rancour ; the defeated foe is in misery : if one casts off victory and defeat he will find the happiness of peace.
[] 忍勝則怨賊,自負則自鄙,息意則快樂,無勝無負心。
[梵文分析]
jayād vairaṃ prasavate duḥkhaṃ śete parājitaḥ |
勝 怨 增 苦 臥 伏
upaśāntaḥ sukhaṃ śete hitvā jaya-parājayau ||
寂靜 樂 臥 捨 勝 伏
勝者更增怨,伏者臥不安,勝伏二俱捨,臥覺寂靜樂。
[出曜經] 勝則怨滅,負則自鄙,息則快樂,無勝負心。
勝則怨滅,負則自鄙者,如彼怨家晝夜伺察彼人,於彼有大怨嫌,從世至世不捨罪怨,如是經歷數百千身,報怨乃息負者自鄙,是故說曰:勝則怨滅,負者自鄙也。
息則快樂,無勝負心,一切結使永盡無餘,更不復起想著之念,亦復無勝負之心,我勝彼不如、彼勝我不如,都無彼此之心,是故說曰:息則快樂,無勝負心也。

2. cf.dhp291
[] paraduḥkhaopadhānena ya icchet sukhaṃ ātmanaḥ |
vairasaṃsargasaṃsakto duḥkhān na parimucyate ||
[] He who causes misery to others in seeking for his own welfare brings without distinction misery on friends and foes.
[] 若人擾亂彼,自求安樂世,遂成其怨憎,終不得解脫。
[梵文分析]
para-duḥkha-upadhānena ya icchet sukhaṃ ātmanaḥ |
他人 苦 施與 若 求 樂 己
vaira-saṃsarga-saṃsakto duḥkhān na parimucyate ||
怨 合 會 苦 不 解脫
施與他人苦,為求自己樂;與怨相合會,不能脫離苦。
[出曜經] 若人嬈亂彼,自求安樂世,遂成其怨憎,終不脫苦患。
若人嬈亂彼,自求安樂世者,世多有人執迷惑意,怨讎心深觸嬈於,人自望快樂宗族蒙慶,如種苦栽冀望甘果,唐喪功夫無益於時。是故說曰:若人嬈亂彼,自求安樂世也。
遂成其怨憎,終不脫苦患者,卒鬥殺人猶尚可恕,懷毒陰謀乃不可親,如斯之類必趣惡道,所以然者,由其執愚不捨故也。是故說曰:遂成其怨憎,終不脫苦患也。

3. cf.dhp131, ud.2.3
[] sukhakāmāni bhūtāni yo daṇḍena vihiṃṣati |
ātmanaḥ sukham eṣāṇaḥ sa vai na labhate sukham ||
[] He who seeking happiness persecutes and punishes other beings also seeking for happiness, will not find happiness in the other world.
[] 善樂於愛欲,以杖加羣生,於中自求安,後世不得樂。
[梵文分析]
sukha-kāmāni bhūtāni yo daṇḍena vihiṃṣati |
樂 欲 眾生 若 杖 傷害
ātmanaḥ sukham eṣāṇaḥ sa vai na labhate sukham ||
己 樂 正尋求 彼 實 不 能得 樂
於求樂有情,刀杖加惱害,彼雖求己樂,樂實不能得。
[出曜經] 善樂於愛欲,以杖加群生,於中自求安,後世不得樂。
善樂於愛欲者,一切眾生皆貪樂樂不樂苦惱,見苦則群心不願樂,己自行殺教人殺生,己自婬泆教人婬泆,己自妄言綺語復教人妄言綺語,己自不與取復教他人竊盜他物,是故說曰:善樂於愛欲也。
以杖加群生者,所行非法濫[-+]百姓,意之所存以傷為本,是故說曰:以杖加群生也。
於中自求安,後世不得樂,人作惡行皆自為己,捨身受形遭諸苦惱,經歷生死沈漂五道,所生之處罪苦自隨,是故說曰:於中自求安,後世不得樂也。

4. cf.dhp132, ud.2.3
[] sukhakāmāni bhūtāni yo daṇḍena na hiṃsati |
ātmanaḥ sukham eṣāṇaḥ sa pretya labhate sukham ||
[] He who seeking happiness does not persecute and punish beings seeking for happiness, will find happiness in the other world.
[] 人欲得歡樂,杖不加羣生,於中自求樂,後世亦得樂。
[梵文分析]
sukha-kāmāni bhūtāni yo daṇḍena na hiṃṣati |
樂 欲 眾生 若 杖 不 傷害
ātmanaḥ sukham eṣāṇaḥ sa pretya labhate sukham ||
己 樂 正尋求 彼 死後 能得 樂
於求樂有情,刀杖加惱害,彼雖求己樂,死後樂能得。
[出曜經] 人欲得歡樂,杖不加群生,於中自求樂,後世亦得樂。
人欲得歡樂,杖不加群生者,一切眾生皆貪於樂不樂於苦,見彼苦者興慈愍心,四等平均視彼如赤子,初不起怨捶打眾生,處世皆求安身。「設我今日觸嬈彼者,後世之中受對無數。」是故說曰:人欲得歡樂,杖不加群生,於中自求樂,後世亦得樂也。

5. cf.dhp169
[] dharmaṃ caret sucaritaṃ nainaṃ duścaritaṃ caret |
dharmacārī sukhaṃ śete hy asmin loke paratra ca ||
[] Perform carefully the precepts of the law; abstain from all evil deeds: he who keeps the law finds happiness in this world and in the other.
6. The observance of the law brings happiness; he who keeps the law is guarded by the law; he who keeps the law goes not on the evil way; for this is the observance of the law beneficial.
[] 樂法樂學行,慎莫行惡法,能善行法者,今世後世樂。
[梵文分析]
dharmaṃ caret sucaritaṃ na enaṃ duścaritaṃ caret |
法 應行 善所行 不 此 惡所行 應行
dharmacārī sukhaṃ śete hy asmin loke paratra ca ||
行法者 樂 臥 實 此 世 他處 與
應當行善法,慎莫行惡法,行法者臥樂,今世與後世。
[出曜經] 樂法樂學行,慎莫行惡法,能善行法者,今世後世樂。
夫人在世務行於法,選擇善法去其惡者,周旋往來追善知識採取善教,所至到處興有法事,是故說曰:樂法樂學行,慎莫行惡法,能善行法者,今世後世樂也。

6.
[] dharmaḥ sadā rakṣati dharmacāriṇaṃ chatraṃ mahad varṣakāle yathaiva |
eṣānuśaṃso dharme sucīrṇe na durgatiṃ gacchati dharmacārī ||
[] He who keeps the law is sheltered by the law, as is one in summer by a large umbrella; he who keeps the law goes not on the evil way, for this reason is the observance of the law beneficial.
[] 護法行法者,如蓋覆其形,此應法律教,行法不趣惡。
[梵文分析]
dharmaḥ sadā rakṣati dharmacāriṇaṃ chatraṃ mahad varṣa-kāle yathā eva |
法 常 護 行法者 蓋 大 雨 時 如 實
eṣa anuśaṃso dharme sucīrṇe na durgatiṃ gacchati dharmacārī ||
此 勝利 法 善所行 不 惡趣 去 行法者
法常能保護行法者,猶如下雨時的大雨傘,當善行於法的時候,有此勝利:行法者不墮惡趣。
[出曜經] 護法行法者,如蓋覆其形,此應法律教,行法不趣惡。
彼修行人擁護深法微妙之教,去諸陰蓋,如猛赫熱而獲好蓋得蒙濟度,是故說曰:護法行法者,如蓋覆其形,此應法律教,行法不趣惡也。

7.
[] dharmaḥ sadā rakṣati dharmacāriṇaṃ dharmaḥ sucīrṇaḥ sukhaṃ ādadhāti |
eṣānuśaṃso dharme sucīrṇe na durgatiṃ gacchati dharmacārī ||
[] 護法行法者,修法獲善報,此應法律教,行法不趣惡。
惡行入地獄,所生墮惡道,非法自陷溺,如手把蚖蛇。
不以法非法,二事俱同報,非法入地獄,正法生於天。
[梵文分析]
dharmaḥ sadā rakṣati dharmacāriṇaṃ dharmaḥ sucīrṇaḥ sukhaṃ ādadhāti |
法 常 護 行法者 法 善所行 樂 持有
eṣa anuśaṃso dharme sucīrṇe na durgatiṃ gacchati dharmacārī ||
此 勝利 法 善所行 不 惡趣 去 行法者
法常能保護行法者,善所行的法能帶來快樂,當善行於法的時候 ,有此勝利:行法者不墮惡趣。
[出曜經]護法行法者,行法獲善報,此應法律教,行法不趣惡。
護法行法者,行法獲善報者,能自擁護法不使漏失,後獲其福,是故說曰:護法行法者,行法獲善報也。
此應法律教,行法不趣惡者,彼執行人以法自護,所生之中不遇惡災,從小至大悉受其對,天受福盡下生人間復重受福,是故說曰:此應法律教,行法不趣惡也。
惡行入地獄,所至墮惡道,非法自陷溺,如手把蛇蚖。
惡行入地獄,所至墮惡道者,人為惡行,非父母兄弟宗親所為,皆由己身為罪所致,作罪自受其殃無能代者;外道異學所見不同,外道所見己身作罪他人受報。是故說曰:惡行入地獄,所至墮惡道也。
非法自陷溺,如手把蛇蚖者,猶如彼人手把蛇蚖,或以咒術而取者,或以藥草而取者,或被師教而手翫弄惡蛇,咒罷之後為蛇所嚙,死入地獄餓鬼畜生,經歷生死無有休已。是故說曰:非法自陷溺,如手把蛇蚖也。

8.
[] alpāpi santo bahavo jayanti susaṃvidhāne na saṃvidhānam |
alpam api cet śraddadhāno dadāti tenaivāsau bhavati sukhī paratra ||
[] A single man well equipped can conquer (a legion) of badly equipped rabble (?), so likewise if one gives through faith, even though a little, he will thereby find happiness in the other world.
[梵文分析]
alpā api santo bahavo jayanti susaṃvidhāne na saṃvidhānam |
少 雖 善 多 勝 善安排 不 安排
alpam api cet śradda-dhāno dadāti tena eva asau bhavati sukhī paratra ||
少 雖 若 信 持有 佈施 此 實 彼 是 有樂 來生
若善調心,少數的善人依然能勝多數不調心者,若具信佈施雖少,因此(),彼於來生有樂。
[出曜經] 不以法非法,二事俱同報,非法入地獄,正法生於天。
不以法非法,二事俱同報,此眾生類造善惡行,不自覺知殃福之報,為善者不知善之有報,為惡者不知惡之有報。如彼有人得雜毒之食,得而享之,不知食中有毒,毒氣流熾不便其身。行惡之人亦復如是,當時甘口後受其殃,遂喪其命不至善處。有目之士觀食知之,斯是清淨其中無毒,便取食之後無苦患。是故說曰:不以法非法,二事俱同報,非法入地獄,正法生於天也。

9. cf.大莊嚴論經48
[] dānaṃ ca yuddhaṃ ca samānaṃ āhur naite guṇāḥ kāpuruṣeva santi |
saṃgrāmaveleva hi dānavelā tulyaṃ bhavet kāraṇasaṃgraheṇa ||
[] When one is charitable and when one gives battle, if well understood these (operations) are primarily alike; as I have said (or it has been said) that being charitable and fighting are alike, be careful in both cases and rely not on what is bad.
[] 施與戰同處,此德智不譽,施時亦戰時,此事二俱等。
[梵文分析]
dānaṃ ca yuddhaṃ ca samānaṃ āhur na ete guṇāḥ kāpuruṣā iva santi |
施 與 戰 與 同 說 不 此 德 卑劣 如 有
saṃgrāma-velā iva hi dāna-velā tulyaṃ bhavet kāraṇa-saṃgraheṇa ||
戰 時 如 實 施 時 等 應是 原因 掌握
若卑劣者沒有此德,世人說:「布施與戰爭相等」。從掌握(二者)原因的角度來看,戰爭時與布施時是相等。
[出曜經] 施與戰同處,此德智不譽,施時亦戰時,此事二俱等。
昔舍衛城內有一長者,名曰最勝,更有長者名曰難降,二人慳貪國中第一,饒財多寶七珍具足,象馬車乘僕從奴婢,穀食田業不可稱計。二人門戶各有七重,敕守門者,無令乞兒入我門戶中庭之中,鐵籠覆上恐有飛鳥啄拾穀食,屋舍四壁鑄鐵垣牆,恐鼠穿鑿嚙壞器物也。是時,五大聲聞各以次第詣彼教化,從地踊出教以法施,長者二人聞之各不受化。後佛自往,坐臥虛空放大光明,佛與長者說微妙法,長者雖聞心猶不達,內自思惟:「佛來至舍,不可虛爾使還精舍,宜入藏裏取一白[*]布施如來。」即起入藏選一惡者反更得好,捨而更取倍得好者,心意共諍不能自決。當於其日,阿須倫與忉利天共鬥,或天得勝、阿須倫不如,或阿須倫得勝、諸天不如。爾時世尊以天眼觀見長者心,或時慳心得勝、施心不如,或時施心得勝、慳心不如。爾時世尊便說斯偈:「施與戰同處,此德智不譽,施時亦戰時,此事二俱等。」
長者遙聞內懷慚愧:「如來所說正謂我身。」即出好[*]持用為施,難降長者出五百兩金持用惠施,心開意解各見道跡也。

10.
[] ayaṃ hi pratyūhaśatāni jitvā mātsaryaṃ ākramya ca śatru bhūtam |
śurādd hi taṃ śūrataraṃ vadāmi dadāti yo dānam asaktacittaḥ |
[] He who has been victorious in a hundred battles, and who has overcome all his enemies, is not so great a conqueror, I declare, as he who gives with a pure heart.
[] 人遭百千變,等除憍慢怨,時施清淨心,健夫最為勝。
忍少得勝多,戒勝懈怠多,有信慧施者,後身受善報。
[梵文分析]
ayaṃ hi pratyūha-śatāni jitvā mātsaryaṃ ākramya ca śatru-bhūtam |
此 實 障礙 百 已勝 慳悋 已越 且 怨敵 已存
śurād dhi taṃ śūra-taraṃ vadāmi dadāti yo dānam asakta-cittaḥ |
勇士 實 彼 勇士 較 我說 施 若 財 不取著 心
此人(A)已勝百種障,已越慳悋怨;若以不取著心施財,彼人(B)勇勝於前(A)
[出曜經] 人遭百千變,等除憍慢怨,時施清淨心,健夫最為勝。
人遭百千變,等除憍慢怨者,學人在家戀著財業,眾事憒亂心不一定,人欲脩道當離家業,除去憍慢不興想著,乃得惠施不望其報,謙恭卑下脩德之本,輕人貴己殃禍之災,是以教人閑靜之處,然後乃得脩於道真。是故說曰:人遭百千變,等除憍慢怨也。
時施清淨心,健夫最為勝者,施有五時獲五功德,除去憍慢自大之心,意常清淨不懷穢濁,是故說曰:時施清淨心,健夫最為勝也。
忍少得勝多,戒勝懈怠多,有信惠施者,後身受善報。
忍少得勝多,戒勝懈怠多者,多有眾生信心極少,瞋恚隆熾,持戒忍辱亦復少少耳,
以能行忍則勝怨讎,持戒之人勝懈怠者,猶如阿那律一有施德與辟支佛,九十劫中未曾趣惡道,後生釋種家,佛並父弟,出家學道成其道果。是故說曰:忍少得勝多,戒勝懈怠多,有信惠施者,後身受善報也。

11. cf. CPS.3.11(Catuṣpariṣatsūtra 四眾經)
[] sukho vipākaḥ puṇyānām abhiprāyaḥ samṛdhyate |
kṣipraṃ ca paramāṃ śāntiṃ nirvṛtiṃ so ’dhigacchati ||
[] The reward of virtue is happiness; he who has made this his goal will speedily find perfect rest and nirvâṇa.
[] 快樂施福報,所願皆全成,速得第一滅,漸入無為際。
[梵文分析]
sukho vipākaḥ puṇyānām abhiprāyaḥ samṛdhyate |
樂 報 福 目標 被完成
kṣipraṃ ca paramāṃ śāntiṃ nirvṛtiṃ so ’dhigacchati ||
速 且 第一 寂靜 滅 彼 能證
快樂為福報,所願皆全成,速得第一寂,彼能證涅槃。
[出曜經] 快哉大福報,所願皆全成,速得第一滅,漸入無為際。
快哉大福報,所願皆全成者,人之修福皆由前身立行所致,值良福田種子雖少獲報無量,若復前身觸嬈賢聖,施心不純無平等意,設受人形形狀醜陋為人所輕,作惡受惡作福受福,是故說曰:快哉大福報,所願皆全成也。
速得第一滅,漸入無為際者,眾結除盡諸德普具,淨如光明內外清徹,意欲所求第一義者尋時即獲,欲得永入虛無之處,尋時即得無有疑滯;正使外邪弊魔之度,欲來毀壞為福之人,尋時自壞,無奈之何。猶昔魔王將十八億眾,百頭一身,形像可畏,虎狼師子毒蛇惡蚖來恐如來,如來福力使魔斷壞。魔王退後,爾時世尊便說斯偈:快哉大福報,所願皆全成,速得第一滅,漸入無為際。

12. cf. CPS.3.12(Catuṣpariṣatsūtra 四眾經)
[] parato hy upasargāṃś ca devatā mārakāyikāḥ |
antarāyaṃ na śaktiṣṭhāḥ kṛtapuṇyasya kartu vai ||
[] There is nothing by which men can harm them who are virtuous; they from the world of the gods and of Mâra are not able to hurt them.
[] 若彼求方便,賢聖智慧施,盡其苦原本,當知獲大報。
[梵文分析]
parato hy upasargāṃś ca devatā mārakāyikāḥ |
此外 實 恐怖 與 天 魔眷屬
antarāyaṃ na śaktiṣṭhāḥ kṛta-puṇyasya kartu vai ||
障礙 不 有力的 已作 福 作 實
此外,對於已修福的人而言,恐怖有力的天魔眷屬也不能障礙。
[出曜經] 若彼求方便,賢聖智慧施,盡其苦原本,當知獲大幸。
若彼求方便,賢聖智慧施者,學人欲習賢聖法者,勇猛精進意不分散,然後乃應賢聖之法,是故說曰:若彼求方便,賢聖智慧施也。
盡其苦原本,當知獲大幸者,所謂苦者五盛陰是,能滅此者乃應道教,是故說曰:盡其苦原本,當知獲大幸也。

13. cf.dhp79
[] dharmaprītiḥ sukhaṃ śete viprasannena cetasā |
āryapravedite dharme ramate paṇḍitaḥ smṛtaḥ ||
[] He who delights in the law with a truly believing mind, finds happiness; the sage always delights in the law that has been taught by the elect.
[] 愛法善安隱,心意潔清淨,賢聖所說法,智者所娛樂。
[梵文分析]
dharma-prītiḥ sukhaṃ śete viprasannena cetasā |
法 喜 樂 臥 清淨 心意
ārya-pravedite dharme ramate paṇḍitaḥ smṛtaḥ ||
聖 所說 法 樂 智者 正念
喜法臥安樂,心意具清淨,有正念智者,樂聖所說法。
[出曜經] 愛法善眠寤,心意潔清淨,賢聖所說法,智者所娛樂。
學人習行達了深法,曉了分別義句所趣,心意澹然無餘異想,入定一意,不為眾邪之所傾動,賢聖所言教,翫而習之不能捨離,智者所習非愚所論,是故說曰:愛法善眠寤,心意潔清淨,賢聖所說法,智者所娛樂也。

14.
[] yeṣāṃ dharmarataṃ cittam anupādāya nirvṛtim |
smṛtyupasthānanirataṃ bodhyaṅgeṣu ca saptasu ||
[] They whose minds delight in contemplation (dhyana), who delight in no created thing, who delight in the four modes of arranging the memory: in the seven branches of the Bodhi,
[] 若人心樂禪,亦復樂不起,亦樂四意止,并及七覺意,
[梵文分析]
yeṣāṃ dharma-rataṃ cittam anupādāya nirvṛtim |
若 法 樂 心 無取 涅槃
smṛty-upasthāna-nirataṃ bodhy-aṅgeṣu ca saptasu ||
念 處 樂 覺 支 與 七
若其心樂法,及無取涅槃,亦樂四念處,并及七覺支。
[出曜經] 若人心樂禪,亦復樂不起,亦樂四意止,并及七覺意,及彼四神足,賢聖八品道。
若人心樂禪,亦復樂不起者,彼脩行人所以樂禪者,欲於無餘泥洹界而取滅度,不起不滅,是故說曰:若人心樂禪,亦復樂不起也。
亦樂四意止,并及七覺意者,止結不起謂之意止,有所覺寤故謂覺意,是故說曰:亦樂四意止,并及七覺意也。
及彼四神足,賢聖八品道者,夫神足法亦斷結使,於現法中快樂無為,賢聖八品道於現法中亦斷結使,快樂善利,是故說曰:及彼四神足,賢聖八品道也。

15.
[] yeṣāṃ dharmaratiṃ cittam anupādāya nirvṛtim |
ṛddhipādarataṃ caiva mārge cāṣṭāṅgike ratam ||
[] in the four bases of performing miracles: in the eightfold way,
[] 及彼四神足,賢聖八品道。
[梵文分析]
yeṣāṃ dharmaratiṃ cittam anupādāya nirvṛtim |
若 法 樂 心 無取 涅槃
ṛddhi-pāda-rataṃ ca eva mārge ca aṣṭa-aṅgike ratam ||
神 足 樂 與 實 道 與 八 支 樂
若其心樂法,及無取涅槃,亦樂四神足,及樂道八支。

16.
[] sukhaṃ te bhuñjate piṇḍaṃ dhārayanti ca cīvaram |
sukhaṃ caṅkramaṇaṃ teṣāṃ parvateṣu guhāsu ca ||
[] they wear the garment of the law and are happy in living on alms. They move about in peace on mountains and in forests;
[] 善樂於摶食,善樂攝法服,善樂於經行,樂處於山藪。
[梵文分析]
sukhaṃ te bhuñjate piṇḍaṃ dhārayanti ca cīvaram |
樂 彼 受用 摶食 攝 與 法服
sukhaṃ caṅkramaṇaṃ teṣāṃ parvateṣu guhāsu ca ||
樂 經行 彼 山 窟 與
彼樂於摶食,亦樂攝法服,且樂於經行,樂處於山窟。
[出曜經] 善樂於揣食,善樂攝法服,善樂於經行,樂處於山藪。
善樂於揣食,善樂攝法服者,如彼行人以獲斷一切之智,分別食想意不染著起於食想,食若好若醜意無是非,法服齊整不違先聖所制服飾,是故說曰:善樂於揣食,善樂攝法服也。
善樂於經行,樂處於山藪,如佛契經所說,夫經行之人獲五功德。云何為五?一者堪任遠行,二者多力,三者所可食噉自然消化,四者無病,五者經行之人速得禪定。習道之人得真如四諦微妙之法,聞法意寤,即入深山無人之處禪定習道,即於無餘泥洹界而般泥洹。是故說曰:善樂於經行,善樂於山藪也。

17.
[] kṣemaprāptā hi sukhitā dṛṣṭadharmābhinirvṛtāḥ |
sarvavairabhayātītās tīrṇā loke viṣaktikām ||
[] they are happy in finding happiness, and leave sorrow behind in the perception of the law (nirvâṇa). He has left behind hatred and fear, and has crossed over from worldly existence.
[] 已逮安樂處,現法而無為,已越諸恐懼,超世諸染著。
[梵文分析]
kṣema-prāptā hi sukhitā dṛṣṭa-dharma-abhinirvṛtāḥ |
安穩 已逮 實 樂 現 法 生起
sarva-vaira-bhaya-atītās tīrṇā loke viṣaktikām ||
一切 瞋恚 恐懼 已越 已超 世 染著
已逮安穩處,現法生起樂,已越諸瞋懼,已超世染著。
[出曜經] 以逮安樂處,現法而無為,以越諸恐懼,超世諸染著。
以逮安樂處,現法而無為者,如彼修行之人,於有餘泥洹界真法自娛樂,漸漸乃至滅盡泥洹界,是故說曰:以逮安樂處,現法而無為也。
以越諸恐懼,超世諸染著者,以見道跡越諸苦難,超世諸染著行過三界,為眾祐福田,是故說曰:以越諸恐懼,超世諸染著也。

18. cf.ud.2.1
[] sukho vivekas tuṣṭasya śrutadharmasya paśyataḥ |
avyāvadhyaḥ sukhaṃ loke prāṇabhūteṣu samyamaḥ ||
[] To hear the law, to perceive the law, and to delight in seclusion, is happiness; to all living beings in the world to comprehend the complete cessation of death is happiness.
[] 善樂於念持,善觀於諸法,善哉世無害,養育眾生類。
[梵文分析]
sukho vivekas tuṣṭasya śruta-dharmasya paśyataḥ |
樂 遠離 樂於 聽 法 見
avyāvadhyaḥ sukhaṃ loke prāṇa-bhūteṣu samyamaḥ ||
無惱 樂 世 有息 眾生 自制
對於樂在遠離中的人,聽法、見法的人而言,於世間,自制而無害有息眾生是樂。
[出曜經] 善樂於念待,善觀於諸法,善哉世無害,育養眾生類。
世無欲愛樂,越諸染著意,能滅己憍慢,此名第一樂。
如來降神來適王家,觀世非常万物如幻,捨世王位深山學道積年苦行,坐樹王下成等正覺,七日七夜觀樹不眴。如來爾時即從坐起,詣文鱗龍王所,至彼宮殿而說斯偈。龍聞此偈心開意解,眼目得開睹如來形,愴然揮淚自鄙宿舋。是故說曰:
善樂於念待,善觀於諸法,善哉世無害,育養眾生類。
世無愛欲樂,越諸染著意,能滅己憍慢,此名第一樂。

19.cf.ud.2.1
[] sukhaṃ virāgatā loke kāmānāṃ samatikramaḥ |
asmi mānasyavinaya etad vai paramaṃ sukham ||
[] To abandon desires, to be free of the passions of the world, is happiness; to subdue the selfish thought of " I " is the greatest happiness.
[] 世無欲愛樂,越諸染著意,能滅己憍慢,此名第一樂。
[梵文分析]
sukhaṃ virāgatā loke kāmānāṃ samatikramaḥ |
樂 無欲愛 世 諸染著意 越
asmi mānasya vinaya etad vai paramaṃ sukham ||
我是 憍慢 能滅 此 實 第一 樂
世無欲愛樂,越諸染著意,能滅己憍慢,此名第一樂。

20. cf.dhp333, uv.6.4
[] sukhaṃ yāvaj jarā śīlaṃ sukhaṃ śraddhā pratiṣṭhitā |
sukhaṃ cārtharatā vācā pāpasyākaraṇaṃ sukham ||
[] To be virtuous unto old age is happiness; to live in perfect faith is happiness; to delight in words of sense is happiness; to do no evil is happiness.
[] 耆年持戒樂,有信成就樂,分別義趣樂,不造眾惡業。
[梵文分析]
sukhaṃ yāvaj jarā śīlaṃ sukhaṃ śraddhā pratiṣṭhitā |
樂 乃至 耆年 持戒 樂 有信 住
sukhaṃ ca artha-ratā vācā pāpasya akaraṇaṃ sukham ||
樂 與 義 樂 言語 惡 不造 樂
耆年持戒樂,有信成就樂,分別義趣樂,不造眾惡業。
[出曜經] 耆老持戒樂,有信成就樂,分別義趣樂,不造眾惡樂。
耆老持戒樂者,夫學道之人年雖耆艾,不辭勞苦中有退心,雖復年盛目睹世榮而復懈怠,道之在心不問老少,唯在剛烈乃至於道耳,信心以存何往不剋。是故說曰:耆老持戒樂也。
有信成就樂者,人有信心四事難動,正使化作佛形現諸光相,欲來詭調者,不能使心移轉,是故說曰:有信成就樂者也。
分別義趣樂者,人之辯才皆由宿行,億千万劫乃獲其辯,雖出言教分別諸義,一一所趣不失次緒,從一句義演至百千,終不吐出麤獷之言,是故說曰:分別義趣樂也。
不造眾惡樂者,夫人無惡則生天上人中受福,是故說曰:不造眾惡樂也。

21. cf.dhp332
[] sukhaṃ mātṛvyatā loke sukhaṃ caiva pitṛvyatā |
sukhaṃ śrāmaṇyatā loke tathā brāhmaṇyatā sukham ||
[] Happy in this world is he who honours his father: so likewise he who honours his mother is happy; happy in this world he who honours Çramanas, so likewise he who honours Brâhmanas is happy.
[] 世有父母樂,眾集和亦樂,世有沙門樂,靜志樂亦然。
[梵文分析]
sukhaṃ mātṛvyatā loke sukhaṃ ca eva pitṛvyatā |
樂 敬母性 世 樂 與 實 敬父性
sukhaṃ śrāmaṇyatā loke tathā brāhmaṇyatā sukham ||
樂 沙門性 世 如是 梵志性 樂
於世上,尊敬父母是快樂,於世上,成為真正的沙門是快樂,成為真正的梵志也是如此。
[出曜經] 世有父母樂,眾聚和亦樂,世有沙門樂,靜志樂亦然。
世有父母樂,眾聚和亦樂者,如佛契經所說,父母恩重不可得記,若使孝子欲報其恩,右肩負父左肩負母,從生至長周行天地經百千劫,亦不能報父母一日之恩。何以故?皆由父母長養五陰敷張六情使睹光明,推燥居濕隨時扶侍。是以孝子雖欲報恩,百千分未獲其一。是故說曰:世有父母樂,眾聚和亦樂也。
世有沙門樂,靜志樂亦然者,出家學道斷諸恩愛離棄家業,恒行三業不失其操,復為百千群生所見愛念,隨時供養供給所須,出家梵志懃身苦體求斷縛著,所行清淨不造惡本,是故說曰:世有沙門樂,靜志樂亦然也。

22. cf.dhp194
[] sukhaṃ buddhasya cotpādaḥ sukhaṃ dharmasya deśanā |
sukhaṃ saṃghasya sāmagrī samagrāṇāṃ tapaḥ sukham ||
[] The arising of a Buddha is happiness, the teaching of the law is happiness, the harmony of the clergy is happiness, the devotion (tapas) of those who are united is happiness.
[] 諸佛出興樂,說法堪受樂,眾僧和合樂,和則常有安。
[梵文分析]
sukhaṃ buddhasya ca utpādaḥ sukhaṃ dharmasya deśanā |
樂 佛 與 出 樂 法 說
sukhaṃ saṃghasya sāmagrī samagrāṇāṃ tapaḥ sukham ||
樂 僧 和合 和 勇進 樂
諸佛出興樂,演說正法樂,眾僧和合樂,和合勇進樂。
[出曜經] 諸佛興出樂,說法堪受樂,眾僧和亦樂,和則常有安。
諸佛興出樂者,如來出現甚不可遇,猶若優曇缽花數千万劫時時乃出。爾時群生見優缽花,各各歡喜自相謂言:如來降世將在不久,瑞應以現豈有虛乎?古昔經籍自有成文,若有此花出現世者,如來出世亦復不久。諸天世人共相慶賀,皆設供養之具,遲睹如來光相形容。是故說曰:諸佛興出樂也。
說法堪受樂者,佛初得道眾相具足,七七四十九日寂然入定,不與眾生敷演法味,後為梵天所請,便與四部之眾,比丘比丘尼優婆塞優婆夷,諸天龍神、揵沓和、阿須倫、旃陀羅、摩休勒、人與非人,暢演善法,群生蒙恩靡不濟度。是故說曰:說法堪受樂也。
眾僧和亦樂,和則常有安者,眾者其事非一,或四或八或生無數,如來眾者為最第一;如來眾中,有四[/]八輩十二賢士,諸有眾生之徒競來供養,修敬聖眾者獲福無量;如斯福田出生道果,為良為美為無旱霜,隨意所願靡不剋獲,聖眾所貴唯和為上,是故說曰:眾僧和亦樂,和則常有安也。

23.
[] śīlavantaḥ sukhaṃ dṛṣṭuṃ sukhaṃ dṛṣṭuṃ bahuśrutāḥ |
arhantaś ca sukhaṃ dṛṣṭuṃ vipramuktapunarbhavāḥ ||
[] Tis happiness to see a virtuous man; to see one who has heard much is happiness; to see Arhats who are delivered from existence is happiness.
[] 持戒完具樂,多聞廣知樂,覩見真人樂,解脫行跡樂。
[梵文分析]
śīlavantaḥ sukhaṃ dṛṣṭuṃ sukhaṃ dṛṣṭuṃ bahuśrutāḥ |
有戒 樂 見 樂 見 多聞
arhantaś ca sukhaṃ dṛṣṭuṃ vipramukta-punar-bhavāḥ ||
阿羅漢 與 樂 見 已解脫 再 生
見有戒者樂,見多聞者樂,見已脫再生阿羅漢亦樂。
[出曜經] 持戒完具樂,多聞廣知樂,睹見真人樂,解脫行跡樂。
持戒完具樂者,其有眾生遇持戒者承事供養,隨時瞻視後獲其報,安處無為快樂自由,是故說曰:持戒完具樂也。
多聞廣知樂者,復有眾生遭遇多聞之人承受其教,一一不失名身句身味身,義理通達尋究暢義,聞便即寤不復重受,是故說曰:多聞廣知樂也。
睹見真人樂,解脫行跡樂者,設有眾生宿殖德本,遭遇賢聖值彼羅漢,得滅盡定及空寂定。其有眾生施真人者現身獲報,錢財集聚所願從意無願不果,於諸結使永無所染。是故說曰:睹見真人樂,解脫行跡樂也。

24.
[] sukhā nadī sūpatīrthā sukhaṃ dharmajino jinaḥ |
prajñālābhaḥ sukho nityam asmimānakṣayaḥ sukham ||
[] Tis happiness to reach the shore of the river of happiness ; happy the being who has the triumph of the law (i.e., who has attained purity); to obtain wisdom is happiness ; to put an end to selfishness is happiness.
[] 德水清涼樂,法財自集快,得智明慧快,滅慢無邪快。
[梵文分析]
sukhā nadī sūpatīrthā sukhaṃ dharma-jino jinaḥ |
樂 河 善階梯 樂 法 勝 勝
prajñā-lābhaḥ sukho nityam asmi-māna-kṣayaḥ sukham ||
智 得 樂 常 我是 慢 滅 樂
河善階梯樂,法勝者為樂,得智常為樂,滅我慢為樂。
[出曜經] 駃水清涼樂,法財自集快,得智明慧快,滅慢無邪快。
駛水清涼樂者,猶若駛河澄靜清涼,聲響微細不傷害物甘甜極美,學者所貪多所成就,是故說曰:駛水清涼樂也。
法財自集快者,所謂法財者,以法合集不[-+]物理,不為縣官盜賊水火災變所見侵欺。何以故?皆由正法獲其財利,不[-+]人物故使其然。是故說曰:法財自集快也。
得智明慧快者,如彼學人得世間第一智,盡能分別一切眾法,普放光明有所接寤,是故說曰:得智明慧快也。
滅慢無邪快者,人懷憍慢必倰蔑人,從永劫以來懷善德不究竟皆由興怒,是故說曰:滅慢無邪快也。

25. cf.dhp206
[] sukhaṃ darśanaṃ āryāṇāṃ saṃvāso ’pi sadā sukham |
adarśanena bālānāṃ nityam eva sukhī bhavet ||
[] To see the elect is happiness; to associate with the righteous is happiness; not to see fools is always happiness.
[] 得覩諸賢樂,同會亦復樂,不與愚從事,畢固永已樂。
[梵文分析]
sukhaṃ darśanaṃ āryāṇāṃ saṃvāso ’pi sadā sukham |
樂 得覩 諸聖 共住 亦 常 樂
adarśanena bālānāṃ nityam eva sukhī bhavet ||
不覩 愚 常 實 有樂 應是
得覩諸聖樂,共住亦復樂,不覩諸愚者,恆常為有樂。
[出曜經] 得睹諸賢樂,同會亦復樂,不與愚從事,畢故永以樂。
得睹諸賢樂,同會亦復樂者,賢聖之人道果以具眾德悉備,曩所修學積行乃致,其有恭敬承事賢者,後受其樂財業無數,家人和穆宗族日熾,是故說曰:得睹諸賢樂,
同會亦復樂也。
不與愚從事,畢故永以樂者,善人修德慕求良伴,見惡知識終以遠離,所以然者,惡人所稟終無善行,墮人在冥不睹大明,是故說曰:不與愚從事,畢故永以樂也。

26. cf.dhp207
[] bālasaṃsargacārī hi dīrghādhvānaṃ praśocati |
duḥkho bālair hi saṃvāso hy amitrair iva sarvaśaḥ |
dhīrais tu sukhasaṃvāso jñātīnām iva saṃgamaḥ ||
[] 'Tis as great suffering to be in the company of fools as in that of enemies; he who associates with fools will repent him of it for a long time.
[] 不與愚從事,經歷無數日,與愚同居難,如與怨憎會。
與智同處易,如共親親會。
[梵文分析]
bāla-saṃsarga-cārī hi dīrghādhvānaṃ praśocati |
愚 從事 行 實 長久 憂悲
duḥkho bālair hi saṃvāso hy amitrair iva sarvaśaḥ |
苦 愚 實 同居 實 怨 如 完全
dhīrais tu sukha-saṃvāso jñātīnām iva saṃgamaḥ ||
智 然 樂 同居 親 如 共會
不與愚從事,長久處憂悲,與愚同居苦,如與怨憎會。與智同處樂,如與親共會。
[出曜經] 如與愚從事,經歷無數日,與愚同居難,如與怨憎會,與智同處易,如共親親會。
如與愚從事,經歷無數日者,若彼行人與愚從事,晝夜墮落墜在生死,億佛過去不蒙濟度,是故說曰:如與愚從事,經歷無數日也。
與愚同居難,如與怨憎會者,怨憎會苦難,皆由無明故,不逐良師不與善知識從事,是故說曰:與愚同居難,如與怨憎會也。
與智同處易,如共親親會者,智人所學必當上及相見同歡,先笑後語和顏悅色,內外清泰無有諍訟,是故說曰:與智同處易,如共親親會也。

27. cf.dhp193
[] durlabhaḥ puruṣo jātyo nāsau sarvatra jāyate
yatrāsau jāyate vīras tu kulaṃ sukham edhate ||
[] An omniscient person is hard to find; he does not appear everywhere: 'tis happiness to associate with the steadfast, like unto meeting one's kinsmen; wherever such a steadfast person is born, that people finds happiness.
[] 人智甚難遇,終不虛託生,設當託生處,彼家必蒙慶。
[梵文分析]
durlabhaḥ puruṣo jātyo na asau sarvatra jāyate
難得 人 高貴 不 彼 處處 生
yatra asau jāyate vīras tu kulaṃ sukham edhate ||
彼處 彼 生 英雄 然 族姓 樂 成就
賢人甚難遇,彼不處處生,英雄託生處,族姓樂成就。
[出曜經] 人尊甚難遇,終不虛託生,設當託生處,彼家必蒙慶。
人尊甚難遇,終不虛託生者,億千万劫不可遭遇,所謂人尊者,諸佛世尊是,所謂生之處,其種清淨父母真正,其家饒財多寶七珍具足,金銀珍寶、車璩馬瑙、真珠虎珀、象馬車乘無所渴乏,所生國土上下和穆共相順從。是故說曰:人尊甚難遇,終不虛託生也。
設當託生處,彼家必蒙慶者,眷屬成就處在中國不在邪僻,是故說曰:設當託生處,彼家必蒙慶也。

28.
[] sarvathā vai sukhaṃ śete brāhmaṇaḥ parinirvṛtaḥ |
yo na lipyate kāmebhir vipramukto nirāsravaḥ ||
[] The Brâhmanas who have left sorrow behind, find most perfect happiness; he who has divested himself of desires, who is without âsravas, is perfectly free.
[] 一切得安隱,梵志取滅度,不為欲所染,盡脫於諸處。
[梵文分析]
sarvathā vai sukhaṃ śete brāhmaṇaḥ parinirvṛtaḥ |
一切 實 樂 臥 梵志 遍寂滅
yo na lipyate kāmebhir vipramukto nirāsravaḥ ||
若 不 所染 欲 脫 無漏
一切臥安隱,梵志遍寂滅,不為欲所染,盡脫得無漏。
[出曜經] 一切得善眠,梵志取滅度,不為欲所染,盡脫於諸處。
盡斷不祥結,降伏內煩熱,永息得睡眠,心識悉清徹。
昔佛成道未久,初度五人,次後五人、江村十三人、賢士眾中三十七人,通佛六十一人。爾時世尊告諸弟子:「汝等各各四面教化,度閻浮利地人。吾欲獨往詣江水側。」度三迦葉師徒千人,次度舍利弗、目揵連,次度洴沙王,在羅閱城迦蘭陀竹園所。爾時阿那邠低長者,有少俗緣來至羅閱城中,造大長者欲得寄住,正值彼家男女僕從各各作役,或破薪然火,或吹生熟食,或有布置坐具氍毹毾[*]。是時,長者躬敷高座懸繒幡蓋香汁灑地。是時,阿那邠低長者問彼長者:「貴家今日辦具待賓之調亦非小節,為欲請國王過舍?為是貴家男欲娶婦?女欲嫁乎?願聞其意。」其主報曰:「我今所辦餚饌之具,亦非天及世人所能測度,亦非國王群臣百僚,男不娶婦女不出門。我所以辦具甘饌飲食者,清旦請佛及比丘僧在家供養。」阿那邠低聞佛名號及比丘僧,衣毛悚豎悲而且喜,尋往佛所頭面禮足在一面坐,斯須退坐前白佛言:「伏惟天尊興居輕利遊步康彊,聞僑在此得善眠乎?」爾時世尊與阿那邠低而說斯偈,是故說曰:「一切得善眠,梵志取滅度,不為欲所染,盡脫於諸處。盡斷不祥結,降伏內煩熱,永息得睡眠,心識悉清徹。」

29.
[] sarvā hy āśāstayaś chittvā vinīyahṛdayajvaram |
upaśāntaḥ sukhaṃ śete śāntiṃ prāpyeha cetasaḥ ||
[] They who have destroyed all desires, who have cleansed their hearts of all cankers: their minds bring them peace, and in peace there is happiness.
[] 盡斷不祥結,降伏內煩惱,永息得睡眠,心識得清徹。
[梵文分析]
sarvā hy āśāstayaś chittvā vinīya-hṛdaya-jvaram |
一切 實 希求 已斷 已捨 心 苦惱
upaśāntaḥ sukhaṃ śete śāntiṃ prāpya iha cetasaḥ ||
寂靜 樂 臥 靜 已得 此 心
已斷一切求,已捨心苦惱,寂靜臥安樂,於此心得靜。

30. cf.dhp290
[] mātrāsukhaparityāgād yaḥ paśyed vipulaṃ sukham |
tyajen mātrāsukhaṃ dhīraḥ sampaśyan vipulaṃ sukham ||
[] If the steadfast man seeks for great happiness, and would give up little happiness, let him cast away the little happiness and look well to the great one.
[] 慎莫著於樂,當就護來行,當念捨於世,觀於快樂事。
[梵文分析]
mātrā-sukha-parityāgād yaḥ paśyed vipulaṃ sukham |
少 樂 捨 若 見 廣大 樂
tyajen mātrā-sukhaṃ dhīraḥ sampaśyan vipulaṃ sukham ||
應捨 少 樂 智者 遍見 大 樂
若彼捨小樂,能見廣大樂,智者應捨少,能見廣大樂。
[出曜經] 慎莫著於樂,當就護來行,當念捨於世,觀於快樂事。
慎莫著於樂,當就護來行者,夫人學道不苦不成,要當須苦然後乃成,捨世俗禪及俗解脫,修無漏禪無漏解脫,是故說曰:慎莫著於樂,當就護來行。
當念捨於世,觀於快樂事者,人遇小樂當更求索增其樂本,是故說曰:當念捨於世,觀於快樂事也。

31.cf.ud.2.2
[] yac ca kāmasukhaṃ loke yac cāpi divijaṃ sukham |
tṛṣṇākṣayasukhasyaitat kalāṃ nārghati ṣoḍaśīm ||
[] Worldly happiness and happiness in the region of the gods is not worth the sixteenth part of the happiness (resulting) from the destruction of desires.
[] 如世欲歡樂,及彼天上樂,此名為愛極,十六未獲一。
[梵文分析]
yac ca kāmasukhaṃ loke yac ca api divijaṃ sukham |
若 與 欲樂 世間 若 與 雖 天 樂
tṛṣṇā-kṣaya-sukhasya etat kalāṃ na arghati ṣoḍaśīm ||
貪 盡 樂 此 一 不 值 十六
[出曜經] 如世俗歡樂,及彼天上樂,此名為愛盡,十六未獲一。
如世俗歡樂,及彼天上樂者,世俗樂者欲界之樂,及彼天樂者色界之樂,眾生之類長夜之中,迷惑五趣不知稟真,貪著世俗禪福之報,流轉五趣周而復始,謂為得道永滅不起,是故說曰:如世俗歡樂,及彼天上樂也。
此名為愛盡,十六不獲一者,其有行人先斷愛根永去枝葉,執意懷懼防惡未然,後得無漏之樂遊心自然,於十六分中未得其一。是故說曰:此名為愛盡,十六不獲一也。
cf.
1.Udānapāḷi 2.2 Rājasutta
Yañca kāmasukhaṃ loke, yañcidaṃ diviyaṃ sukhaṃ;
Taṇhakkhayasukhassete, kalaṃ nāgghanti soḷasin”ti.
2. Mahabharata Book 12 Chapter 268
yac ca kāmasukhaṃ loke yac ca divyaṃ mahat sukham
tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām
3. Catusparisatsutra CPS.1.10
yac ca kāmasukhaṃ loke yac c(āpi divijaṃ sukham) /
(tṛṣnākṣayasukhasyaitat) (kalāṃ nārghati ṣoḍaśīm //1// )

32.
[] nikṣipya hi guruṃ bhāraṃ nādadyād bhāram eva tu |
bhārādānaṃ paraṃ duḥkhaṃ bhāranikṣepaṇaṃ sukham ||
[] If one has been miserable under the weight of his burden: 'tis happiness to cast it down; if one has cast down his heavy load, he will not in future take up another.
[] 欲捨於重擔,更不造重業,重擔世之苦,能捨最快樂。
[梵文分析]
nikṣipya hi guruṃ bhāraṃ na ādadyād bhāram eva tu |
已捨 實 重 擔 不 應取 擔 實 然
bhāra-ādānaṃ paraṃ duḥkhaṃ bhāra-nikṣepaṇaṃ sukham ||
擔 取 最 苦 擔 能捨 樂
已捨於重擔,不應再取擔,取擔為最苦,捨擔為最樂。
[出曜經] 能捨於重擔,更不造重擔,重擔世之苦,能捨最快樂。
能捨於重擔,更不造重擔等者,如人負重擔經過嶮難處,所負既不要世俗不急貨,亦非金銀珍寶、車璩馬瑙、真珠琥珀,乃是世俗不要之貨,傍人諫語:「觀君所負,非是真寶,何不捨之,更求真者?」其人即捨,更求真者。觀此眾生亦復如是,負五陰身遊處欲界,宛轉生死不能得出。聖人告曰:「汝今所負五陰之形,穢漏臭處荷負是為?宜可速捨更求輕者。」爾時眾生即設方便,捨欲界形受色界身。已受色界之形,聖人復往就彼教化,使令捨身就無漏智五分法性。是故說曰:能捨於重擔,更不造重擔,重擔世之苦,能捨最快樂也。
cf.
1. Catusparisatsutra CPS.1.11
nikṣipya hi guruṃ bhāraṃ nādadyād apa(raṃ punaḥ /)
(bhā)rasya duḥkham ādānaṃ bhāranikṣepaṇaṃ sukham //2/
2.雜阿含73
已捨於重擔,不復應更取,重任為大苦,捨任為大樂。
當斷一切愛,則盡一切行,曉了有餘境,不復轉還有。」
3.增壹阿含254
當念捨重擔,更莫造新擔,擔是世間病,捨擔第一樂。
亦當除愛結,及捨非法行,盡當捨離此,更不復受愛。
4.SN.22.22 Bhārasuttaṃ
Bhārā have pañcakkhandhā, bhārahāro ca puggalo;
Bhārādānaṃ dukhaṃ loke, bhāranikkhepanaṃ sukhaṃ.
Nikkhipitvā garuṃ bhāraṃ, aññaṃ bhāraṃ anādiya;
Samūlaṃ taṇhamabbuyha, nicchāto parinibbuto”ti.

33.
[] sarvatṛṣṇāṃ viprahāya sarvasamyojanakṣayāt |
sarvopadhiṃ parijñāya nāgacchanti punarbhavam ||
[] He who has put an end to all attachment, who has cast away all affection, who perfectly understands all the skandhas, will not be subject to any subsequent existence.
[] 盡斷諸愛欲,及滅一切行,并滅五蘊本,更不受三有。
[梵文分析]
sarva-tṛṣṇāṃ viprahāya sarva-samyojana-kṣayāt |
諸 愛欲 已斷 一切 結 盡
sarva-upadhiṃ parijñāya na āgacchanti punar-bhavam ||
一切 依 已知 不 來 再 有
盡斷諸愛欲,及滅一切結,已知一切依,不復受後有。
[出曜經] 盡斷諸愛欲,及滅一切行,并滅五陰本,更不受三有。
如彼行人以無漏慧觀,滅欲愛色愛無色愛,身行口行意行,除身三口四意三永盡無餘,解知五陰興起本末,更不復著三有之行。是故說曰:盡斷諸愛欲,及滅一切行,并滅五陰本,更不受三有也。
cf.
Catusparisatsutra CPS.1.12
(sarvaṭr̥ṣṇā viprahāya) (sarvasaṃskārasaṃkṣayāt)
sarvopadhiparijñā)nān nāgacchanti punarbhavam //3 //


34. cf.dhp331
[] artheṣu jāteṣu sukhaṃ sahāyāḥ puṇyaṃ sukhaṃ jīvitasaṃkṣayeṣu |
tuṣṭiḥ sukhā yā tv itaretareṇa sarvasya duḥkhasya sukho nirodhaḥ ||
[] To associate with those who bring one great profit is happiness; to be virtuous in the different circumstances of life is happiness; to be satisfied with no matter how mean a pittance is happiness; to put an end to all suffering is happiness.
[] 義聚則有樂,朋友食福樂,彼滅寂然樂,展轉普及人,苦以樂為本。  
[梵文分析]
artheṣu jāteṣu sukhaṃ sahāyāḥ puṇyaṃ sukhaṃ jīvita-saṃkṣayeṣu |
需要 生 樂 朋友 福 樂 命 終
tuṣṭiḥ sukhā yā tv itaretareṇa sarvasya duḥkhasya sukho nirodhaḥ ||
知足 樂 若 然 彼彼 一切 苦 樂 滅
當需要(幫忙)生起時,朋友是樂,當命終時,福業是樂,處處知足是樂,滅一切苦是樂。
[出曜經] 義興則有樂,朋友食福樂,彼滅寂然樂,展轉普及人,苦為樂為本。
義興則有樂,朋友食福樂等者,猶若商賈之人勞形苦體,冒涉危嶮採致重寶,安隱還家宗族慶賀,男女大小靡不歡喜,朋友同伴悉皆蒙恩;若使開意惠施普及一切,無復眾苦以樂為本,宗族娛樂不能捨離。是故說曰:義興則有樂,朋友食福樂,彼滅寂然樂,展轉普及人,苦為樂為本也。

35.cf.ud.8.10
[] ayoghanahatasyaiva jvalato jātavedasaḥ |
anupūrvopaśāntasya yathā na jñāyate gatiḥ ||
[] By beating with a hammer the iron that has been burnt with fire it is finally destroyed; in like manner is the unwise man done away with.
[] 猶彼焰火爐,赫焰而熾然,漸漸而還滅,不知所湊處。
[梵文分析]
ayoghana-hatasya eva jvalato jātavedasaḥ |
鐵鎚 所擊 實 熾燃 火
anupūrva-upaśāntasya yathā na jñāyate gatiḥ ||
漸漸 寂滅 如 不 知 去處
猶如以鐵鎚擊打(所生起的)熾然火,會漸漸寂滅,不知其趣處。
[出曜經] 猶彼火爐,赫焰熾然,漸漸還滅,不知所湊。
如是等見人,免於愛欲泥,去亦無處所,以獲無動樂。
猶彼火爐,赫焰熾然者,猶若彼匠火燒鐵丸,極自熾然甚難可近,是以聖人觀眾生類婬怒癡火,而自燒炙不自覺知。是故說曰:猶彼火爐,赫焰熾然也。
漸漸還滅,不知所湊者,如彼熱鐵丸漸漸至冷,不知熱之所湊,亦復不知冷之所在,是故說曰:漸漸還滅,不知所湊也。
如是等見人,免於愛欲泥者,彼脩行人得等解脫無復罣礙,免於愛欲之深泥,便得離於生死之岸,是故說曰:如是等見人,免於愛欲泥也。
去亦無處所,以獲無動樂者,如是之類神與冥合識與空體,亦復不知東西南北四維上下,來亦不知所從來,去亦不知所從去,猶如熱鐵丸漸漸欲冷,不知熱之所湊,亦復不知冷之所在,是故說曰:去亦無處所,以獲無動樂也。
cf.
Mūlasarvāstivādavinayavastu, Part 2 (Srinagar 1942), pp. 1-148: Cīvaravastu (second edition: Delhi 1984).
ayoghanahatasyaiva jvalato jātavedasaḥ
anupūrvopaśāntasya yathā na jñāyate gatiḥ /{cf. Uv 30.35}
(MSV II 82)
tathā samyagvimuktānāṃ kāmapaṅkaughatāriṇām*
prajñaptaṃ vā gatir nāsti prāptānām acalaṃ padam* // iti //

36.cf.ud.8.10
[] evaṃ samyag vimuktānāṃ kāmapaṅkaughatāriṇām |
prajñāpayituṃ gatir nāsti prāptānām acalaṃ sukham ||
[] He who, having forded the miry stream of desire, has found the unchanging place (amatam padam, nirvâna), there is nothing that will hold back that being who has (found) perfect emancipation.
[] 如是等見人,免於愛欲泥,去亦無處所,以獲無動樂。
[梵文分析]
evaṃ samyag vimuktānāṃ kāma-paṅka-ogha-tāriṇām |
如是 正 解脫 愛欲 泥 瀑 能渡
prajñāpayituṃ gatir na asti prāptānām acalaṃ sukham ||
施設 趣 不 是 已得 不動 樂
如是正解脫,已渡愛泥瀑,已獲無動樂,無趣可施設。

37.cf.ud.2.10
[] yasyāntarato na santi kopā itthaṃ bhāvagataṃ ca yo nivṛttaḥ |
akhilaṃ taṃ sukhinaṃ sadā viśokaṃ devā nānubhavanti darśanena ||
[] He whom nothing agitates, who has left existence and not existence, free of terror, happy and without sorrow, even the gods on seeing (his happiness) cannot comprehend its (extent).
[] 中間無有恚,有變易不停,除憂無有愁,寂然觀世有,有樂無有惱。
[梵文分析]
yasya antarato na santi kopā itthaṃ bhāva-gataṃ ca yo nivṛttaḥ |
若 內 不 是 恚 如是 有 行 與 若 捨離
akhilaṃ taṃ sukhinaṃ sadā viśokaṃ devā na anubhavanti darśanena ||
悉 彼 有樂 常 無憂 天 不 了解 見
若內無有恚,若捨離於有,彼悉有樂常無憂,天神見(其樂)也不解。
[出曜經] 中間無有恚,有變易不停,除憂無有愁,寂然觀世有。
中間無有恚者,所謂恚者,染污人心不至于道,唯有無垢之人,乃能免此恚怒之心,
是故說曰:中間無有恚也。
有變易不停者,世多有行,行有輕重舉操不同,或有冥契運至不造結使,或有知而故犯以興塵勞。是以聖人布誡後生,欲令執行之人改既往之失、絕將來之禍,貪學之人翫之寶之,未墜于心便能進適賢聖之室,然後方知聖法之可崇,穢法之叵近。是故說曰:有變易不停也。
除憂無有愁者,如彼脩行人,永拔愁憂之本,與樂根共相應,寂然觀世變,如彼幻野馬也。是故說曰:除憂無有愁,寂然觀世有也。

38.
[] sukhaṃ hi yasyeha na kiṃcanaṃ syāt svākhyātadharmasya bahuśrutasya |
sakiṃcanaṃ paśya vihanyamānaṃ janaṃ janeṣu pratibaddhacittam ||
[] In this world to hear much of the law and to comprehend it, nothing is so great a happiness ! Man is filled with love for his body, and see how little it takes to destroy it !
[] 正法而多聞,設見有所損,人人貪於色,無結世善壽。
[梵文分析]
sukhaṃ hi yasya iha na kiṃcanaṃ syāt svākhyāta-dharmasya bahu-śrutasya |
樂 實 若 此 不 某些 是 善所說 法 多 聞
sakiṃcanaṃ paśya vihanyamānaṃ janaṃ janeṣu pratibaddha-cittam ||
有某些 你見 所壞 人 人 所縛 心
?於此世界中,對於多聞善所說法的人而言,無所有是樂。你看:心繫縛於世間的人,為有某些(取著)所壞。
[出曜經] 有樂無有惱,正法而多聞,設見有所損,人人貪於色。
有樂無有惱,正法而多聞者,如彼入定人,晝夜禪寂不離定意,空無相願以為遊觀,當時雖復身遭苦行,神寂無為無所傷損,如彼行人無瞋怒心,慈愍群萌與己無異,是故說曰:有樂無有惱,正法而多聞也。
設見有所損,人人貪於色者,如彼學者觀彼根原,婬怒癡病眾禍之首,皆起欲怒心意,共相染污以成大患,便不能脫生老病死愁憂苦惱眾患之原。是故說曰:設見有所損,人人貪於色。

39.cf.ud.2.5
[] sukhaṃ hi yasyeha na kiṃcanaṃ syāt svākhyātadharmasya bahuśrutasya |
sakiṃcanaṃ paśya vihanyamānaṃ janaṃ janeṣu pratibaddharūpam ||
[] 大法知結源,人當明結瑕,人人心縛著,亦縛於色本。
[梵文分析]
sukhaṃ hi yasya iha na kiṃcanaṃ syāt svākhyātadharmasya bahuśrutasya |
樂 實 若 此 不 某些 是 善所說 法 多 聞
sakiṃcanaṃ paśya vihanyamānaṃ janaṃ janeṣu pratibaddharūpam ||
有某些 你見 所壞 人 人 所縛 身
?於此世界中,對於多聞善所說法的人而言,無所有是樂。你看:身繫縛於世間的人,為有某些(取著)所壞。
[出曜經] 無結世善壽,大法知結原,人當明結瑕,人人心縛著,亦縛於色本。
無結之人婬怒癡盡,不復樂俗眾結之本,怨讎恚心亦復不興,明人所鑒能斷斯病,既自去病復治他人使無有病,亦復不念著於眾色,利衰毀譽其心不動,是故說曰:無結世善壽,大法知結原,人當明結瑕,人人貪縛著,亦縛於色本。

40.cf.ud.2.6
[] sukhino hi janā hy akiṃcanā vedaguṇā hi janā hy akiṃcanāḥ |
sakiṃcanaṃ paśya vihanyamānaṃ janaṃ janeṣu baddhacittam ||
[] He who has understood that there is nothing commendable in the human condition, will have the happiness of never being subject to birth ; man is filled with love for his body, and see how little it takes to destroy it !
[梵文分析]
sukhino hi janā hy akiṃcanā vedaguṇā hi janā hy akiṃcanāḥ |
有樂 實 人 實 無有 知德 實 人 實 無有
sakiṃcanaṃ paśya vihanyamānaṃ janaṃ janeṣu baddhacittam ||
有某些 你見 所壞 人 人 所縛 心
?無所有的人有樂,因為具有知德(擁有真實認知特性)的人是無所有。你看:心繫縛於世間的人,為有某些(取著)所壞。

41.
[] sukhino hi janā akiṃcanā vedaguṇā hi janā hy akiṃcanāḥ |
sakiṃcanaṃ paśya vihanyamānaṃ janaṃ janeṣu pratibaddharūpam ||
[梵文分析]
sukhino hi janā akiṃcanā vedaguṇā hi janā hy akiṃcanāḥ |
有樂 實 人 無有 知德 實 人 實 無有
sakiṃcanaṃ paśya vihanyamānaṃ janaṃ janeṣu pratibaddharūpam ||
有某些 你見 所壞 人 人 所縛 身
?無所有的人有樂,因為具有知德(擁有真實認知特性)的人是無所有。你看:身繫縛於世間的人,為有某些(取著)所壞。

42.cf.ud.2.9
[] sarvaṃ paravaśaṃ duḥkhaṃ sarvaṃ ātmavaśaṃ sukham |
sādhāraṇe vihanyante yogā hi duratikramāḥ ||
[] While it is misery to be in subjection to another, to be one's own master is great happiness ; 'tis hard to cast off attachment, and to put an end to the source of all
troubles.
[] 一切受辱苦,一切任己樂,勝負自然興,竟不有所獲。
[梵文分析]
sarvaṃ para-vaśaṃ duḥkhaṃ sarvaṃ ātma-vaśaṃ sukham |
一切 他 自在 苦 一切 己 自在 樂
sādhāraṇe vihanyante yogā hi duratikramāḥ ||
共有 受諸苦惱 結 實 難超越
一切他自在(受制於他人)是苦,一切隨己自在是樂,於共有中(屬於眾人之事)受諸苦惱,結實難超越。
[出曜經] 一切受辱苦,一切任己樂,勝負自然興,竟不有所獲。
一切受辱苦,一切任己樂者,人遭困厄意不得舒,瞻人顏色恒恐失意,自恣之人隨意所欲,如念即至如響應聲,是故說曰:一切受辱苦,一切任己樂也。
勝負自然興,竟不有所獲者,如人處世貴賤無常,或為轉輪聖王,後便為粟散諸王,一尊一卑或高或下,唯有賢聖之道無有尊卑高下,是故說曰:勝負自然興,竟不有所獲也。
cf. ud. 2.9.Visākhāsuttaṃ
sabbaṃ paramasaṃ dukkhaṃ sabbaṃ issariyaṃ sukhaṃ,
sādhāraṇe vihaññanti yogā hi duratikkamā"ti.

43. cf.dhp199
[] susukhaṃ bata jīvāmo hy utsukeṣu tv anutsukāḥ |
utsukeṣu manuṣyeṣu viharāmo hy anutsukāḥ ||
[] Ah! let us live exceedingly happy, living without greed among men who are greedy, without greed in the midst of the greedy.
[梵文分析]
susukhaṃ bata jīvāmo hy utsukeṣu tv anutsukāḥ |
極樂 啊 我們活 實 貪 然 無貪
utsukeṣu manuṣyeṣu viharāmo hy anutsukāḥ ||
貪 人 我們住 實 無貪
啊!我等實樂生,貪欲中無欲。於貪欲人中,我等無欲住。
[出曜經] 諸欲得樂壽,能忍彼輕報,忍者忍於人,不忍處諸有。
取要言之略說其義,無害而生害,無惱而生惱,無恚而生恚,無怨而生怨,如上無異。
諸欲得樂壽,於惑而無惑,惑者惑於人,我斯無有惑。
諸欲得樂壽,終己無結著,當食於念食,如彼光音天,
恆以念為食,意身無所猗。

44. cf.dhp200ab
[] susukhaṃ bata jīvāmo yeṣāṃ no nāsti kiṃcanam |
mithilāyāṃ dahyamānāyāṃ na no dahyati kiṃcanam ||
[] Ah! let us live exceedingly happy; though Mithilâ burns, nothing of mine does burn, for I have nothing?
[梵文分析]
susukhaṃ bata jīvāmo yeṣāṃ no na asti kiṃcanam |
極樂 啊 我們活 若 我們 不 是 某些
mithilāyāṃ dahyamānāyāṃ na no dahyati kiṃcanam ||
mithila 燒 不 我們 燒 某些
啊!我等實樂生,我等無一物。於燒 mithila 城時,我等無物可燒。
cf. Mahābhārata. 12. 9917
Susukhaṃ vata jīvāmi yasya me nāsti kiṃcana
Mithilāyāṃ pradīptāyāṃ na me dahyati kiṃcana.

45. cf.dhp198
[] susukhaṃ bata jīvāmo hy ātureṣu tv anāturāḥ |
ātureṣu manuṣyeṣu viharāmo hy anāturāḥ ||
[] Ah ! let us live exceedingly happy, living without disease among men afflicted by diseases, without disease in midst of disease.
[梵文分析]
susukhaṃ bata jīvāmo hy ātureṣu tv anāturāḥ |
極樂 啊 我們活 實 病 然 無病
ātureṣu manuṣyeṣu viharāmo hy anāturāḥ ||
病 人 我們住 實 無病
啊!我等實樂生,疾病中無病。於疾病人中,我等無病住。

46.
[] susukhaṃ bata jīvāmo hiṃsakeṣu tv ahiṃsakāḥ |
hiṃsakeṣu manuṣyeṣu viharāmo hy ahiṃsakāḥ ||
[] Ah ! let us live exceedingly happy, living without enmity amidst men who are inimical, without enmity among the inimical.
[梵文分析]
susukhaṃ bata jīvāmo hiṃsakeṣu tv ahiṃsakāḥ |
極樂 啊 我們活 殺 然 無殺
hiṃsakeṣu manuṣyeṣu viharāmo hy ahiṃsakāḥ ||
殺 人 我們住 實 無殺
啊!我等實樂生,殺生中無殺。於殺生人中,我等無殺住。



47. cf.dhp197
[] susukhaṃ bata jīvāmo vairikeṣu tv avairikāḥ |
vairikeṣu manuṣyeṣu viharāmo hy avairikāḥ ||
[] Ah! let us live exceedingly happy, living without hatred amidst men who hate, without hatred among haters.
[梵文分析]
susukhaṃ bata jīvāmo vairikeṣu tv avairikāḥ |
極樂 啊 我們活 恨 然 無恨
vairikeṣu manuṣyeṣu viharāmo hy avairikāḥ ||
恨 人 我們住 實 無恨
啊!我等實樂生,怨恨中無恨。於怨恨人中,我等無恨住。

48.
[] susukhaṃ bata jīvāmo heṭhakeṣu tv aheṭhakāḥ |
heṭhakeṣu manuṣyeṣu viharāmo hy aheṭhakaḥ ||
[梵文分析]
susukhaṃ bata jīvāmo heṭhakeṣu tv aheṭhakāḥ |
極樂 啊 我們活 障 然 無障
heṭhakeṣu manuṣyeṣu viharāmo hy aheṭhakaḥ ||
障 人 我們住 實 無障
啊!我等實樂生,障礙中無障。於障礙人中,我等無障住。

49. cf.dhp200
[] susukhaṃ bata jīvāmo yeṣāṃ no nāsti kiṃcanam |
prītibhakṣā bhaviṣyāmo devā hy ābhasvarā yathā ||
[] Ah! let us live exceedingly happy; though there be nothing to call our own, we shall feed on happiness like the shining gods.
[] 諸欲得樂壽,能忍彼輕報,忍者忍於人,不忍處諸有。
諸欲得樂壽,於惑而無惑,惑者惑於人,我斯無有惑。
諸欲得樂壽,終己無結者,當食於念食,如彼光音天。恒以念為食,意身無所燒。
[梵文分析]
susukhaṃ bata jīvāmo yeṣāṃ no na asti kiṃcanam |
極樂 啊 我們活 若 我們 不 是 某些
prīti-bhakṣā bhaviṣyāmo devā hy ābha-svarā yathā ||
喜 食 我們將是 天 實 光 音 如
啊!我等實樂生,我等無一物。我等喜為食,猶如光音天。

50.
[] susukhaṃ bata jīvāmo yeṣāṃ no nāsti kiṃcanam |
prītibhakṣā bhaviṣyāmo satkāyenopanihśritāḥ ||
[] Ah! let us live exceedingly happy, relying on nothing perishable; and though there be nothing to call our own, we shall feed on happiness.
[梵文分析]
susukhaṃ bata jīvāmo yeṣāṃ no na asti kiṃcanam |
極樂 啊 我們活 若 我們 不 是 某些
prīti-bhakṣā bhaviṣyāmo sat-kāyena upanihśritāḥ ||
喜 食 我們將是 有 身 不依止
啊!我等實樂生,我等無一物。我等喜為食,不依有身見。
 
51.cf.ud.2.4
[] grāme araṇye sukhaduḥkhaspṛṣṭo naivātmano na parato dadhāti |
sparśāḥ spṛśanti hy upadhiṃ pratītya niraupadhiṃ kiṃ sparśāḥ spṛśeyuḥ ||
[] When one meets with the consequences of attachment (upadana) one must suffer; when there is no attachment there is nothing to meet which can cause suffering; he who has finished with both the one and the other (attachment and its consequences) and is happy, will not have to endure affliction in either forest or hamlet.
[] 眾生見苦樂,聖法無損壞,雖值觸樂跡,無跡焉有觸。
[梵文分析]
grāme araṇye sukha-duḥkha-spṛṣṭo na eva ātmano na parato dadhāti |
村落 空閑處 樂 苦 所觸 不 實 我 不 他 得
sparśāḥ spṛśanti hy upadhiṃ pratītya niraupadhiṃ kiṃ sparśāḥ spṛśeyuḥ ||
觸 觸 實 取 依 無取 何 觸 能觸
於村落、空閑處中,為樂、苦所觸,不從己或他得,依取諸觸能觸,無取諸觸如何能觸?
[出曜經] 村野見苦樂,彼此無所燒,雖值更樂跡,無跡焉有更?
村野見苦樂,彼此無所燒者,人之脩道或在城傍依村而住,或在曠野無人之處,或時遇苦眾人痛心,時復遭樂不以為歡,不興更樂起十二種病。彼者彼六塵,此者此六情。是故說曰:村野見苦樂,彼此無所燒也。
雖值更樂跡,無跡焉有更者,人之處世心恒放逸,先更後樂遂增罪根,或時生彼地獄更樂,無更則無跡,亦復無有地獄更樂,是故說曰:雖值更樂跡,無跡焉有更也。

52. cf.dhp83
[] sāpatrapāḥ satpuruṣā bhavanti na kāmahetor lapayanti santaḥ |
spṛṣṭā hi duḥkhena tathā sukhena noccāvacāḥ satpuruṣā bhavanti ||
[] In this world the holy man is neither elated or depressed by joy or sorrow; the steadfast are not made vain by the objects of desire; the holy man forsakes everything.
[] 如苾芻在定,不著一切垢,眾生遭苦樂,而不能覺知。
[梵文分析]
sa-apatrapāḥ satpuruṣā bhavanti na kāmahetor lapayanti santaḥ |
有 慚愧 善人 是 不 欲因 談論 善人
spṛṣṭā hi duḥkhena tathā sukhena na ucca-avacāḥ satpuruṣā bhavanti ||
所觸 實 苦 如是 樂 不 高 低 善人 是
善人是有慚愧的,善人不因為欲而談論,為苦樂所觸時,善人無高低。
[出曜經] 所在有賢人,不著欲垢穢,正使遭苦樂,不興於害心。
所在有賢人,不著欲穢垢者,聖人處世多自隱遁,不著欲想不興欲垢,所謂賢人,阿那含、阿羅漢是。故說曰,所在有賢人,不著欲穢垢也。
正使遭苦樂,不興於害意者,雖遭苦樂不興想著,是故說曰:正使遭苦樂,不興於害意也。