2012年11月16日 星期五

法集要頌經水喻品第十七

17. udaka水喻品
17.1. cf.dhp91
[] smṛtimantaḥ prayujyante na nikete ramanti te |
haṃsavat palvalaṃ hitvā hy okam oghaṃ jahante te ||[ jahanti te]
[] 淨心常憶念,無所有貪愛,已度愚癡淵,如鵝守枯池。
[梵文分析]
smṛtimantaḥ prayujyante na nikete ramanti te |
有正念 勤修 不 家 樂 彼
haṃsavat palvalaṃ hitvā hy okam oghaṃ jahante te ||
如鵝 池 捨 實 家 瀑流 捨 彼
有念者能修,彼不樂於家,如鵝捨池塘,彼捨家瀑流。
[出曜經] 心淨得念,無所貪樂,已度癡淵,如鴈棄池。
心淨得念,無所貪樂者,係心於淨,恒求巧便欲得出要,觀此生死如幻如化,常懷恐懼心如熾火,是故說:心淨得念,無所貪樂也。
如鴈棄池者,知彼池水多諸畏懼,又為獵者數來驚怖,鳥即棄池高翔避此眾難,是故說:如鴈棄池也。
已度癡淵者,癡淵所蔽入骨徹髓,便求方便永滅無餘,是故說:已度癡淵也。

17.2. cf.dhp175
[] haṃsādityapathe yānti ākāśe jīvitendriyāḥ |
niryānti dhīrā lokān mārasainyaṃ pramathya te ||
[] 彼心既棄捨,翱翔昇虛空,修行出世間,能破魔羅眾。
[梵文分析]
haṃsā-āditya-pathe yānti ākāśe jīvita-indriyāḥ |
鵝 日 路 行 空 命 根
niryānti dhīrā lokān māra-sainyaṃ pramathya te ||
離 智者 世間 魔 軍 破 彼
智者破魔軍,彼能離世間,如鵝行日路,翱翔昇虛空。[?]
[出曜經] 譬如鴈鳥,從空暫下,求出惡道,至無為處。
譬如鴈鳥者,畏諸眾鳥飛在虛空,避此諸難自求無為,是故說:譬如鴈鳥也。
從空暫下者,身能飛行遠近無礙,去危就安,是故說:從空暫下也。
求出惡道,到無為處也。賢聖弟子如來等正覺,為人除惡求出惡道,修於善業離一切結,是故說:求離惡道,至無為處也。亦名滅盡泥洹,無生滅著斷,恒不變易亦不磨滅,彼得定修行人,為老病所逼,四百四病恒切己身,厭患四大身,捨五陰形,入無為處。

17.3. cf.dhp155
[] acaritvā brahmacaryam alabdhvā yauvane dhanam |
jīrṇakrauñcaiva dhyāyante 'lpamatsya iva palvale ||
[] 少不修梵行,至老不積財,鴛鴦守空池,守故有何益。
[梵文分析]
acaritvā brahmacaryam alabdhvā yauvane dhanam |
不行 梵行 未得 年少 財
jīrṇakrauñca eva dhyāyante 'lpamatsya iva palvale ||
老蒼鷹 如 沈思 少魚 如 池塘
在年少時,不修梵行,未得錢財,如老蒼鷹在無魚的池塘中呆思。
[出曜經] 不修梵行,少不積財,愚者睡眠,守故不造。
昔佛在舍衛國祇樹給孤獨園。爾時世尊到時著衣持缽,將侍者阿難,見閻浮界二人耆老,形變色衰僂步而行,見已世尊便笑。爾時阿難更整衣服,右膝著地長跪叉手白佛言:佛不妄笑,笑必有以,願說其意。爾時世尊告阿難曰:汝頗見此二耆舊長老不?形變色衰。若此二人,於此舍衛國從少積財者,於舍衛國第一豪富;若當捨妻子棄捐居業,出家學道,即成阿羅漢。若小積財至足今日,於此舍衛城里,復在第二家;若出家學道,得阿那含果。此二人若在中年,積財至今日足,在第三家;若出家學道者,得斯陀含果。愍此二人違前所願,捨本隨末,飢寒勤苦萬患并至。爾時世尊觀察此義,為後眾生敷演大明,在於大眾而說斯偈。

17.4.cf.dhp156
[] acaritvā brahmacaryam alabdhvā yauvane dhanam |
śenti cāpātikīrṇā vā paurāṇāny anucintitāḥ ||
[] 少不修梵行,至老不積財,愚癡樂睡眠,由己不修善。
[梵文分析]
acaritvā brahmacaryam alabdhvā yauvane dhanam |
不行 梵行 未得 年少 財
śenti cāpa-atikīrṇā vā paurāṇāny anucintitāḥ ||
臥 弓 射 如 過去 思
在年少時,不修梵行,未得錢財,臥如已射弓,悲歎於過去。
[出曜經] 不修梵行,少不積財,如鶴在池,守故何益?
猶如老鶴伺立池邊,望魚上岸乃取食之,終日役思不果其願,用意不息自致亡軀。老有老法壯有壯力,鶴以老法行於壯力終日不果,但念少壯捕魚,不覺耆年已至。今此耆年長老亦復如是,自念力壯,歌舞戲笑博弈戲樂,不慮今日,年邁耆艾抱膝蹲踞。憶彼所更不行老法,但念少壯欺詐萬端,是故說:如鶴在池,守故何益。

17.5. cf.dhp121
[] nālpaṃ manyeta pāpasya naitaṃ māṃ āgamiṣyati |
udabindunipātena mahākumbho ’pi pūryate |
pūryanti bālāḥ pāpair hi stokastokaṃ kṛtair api ||
[] 莫輕小惡罪,以為無殃報,水滴雖極微,漸盈於大器,惡業漸漸增,纖毫成廣大。
[梵文分析]
na alpaṃ manyeta pāpasya na etaṃ māṃ āgamiṣyati |
不 少 想 惡 不 此 我 至
uda-bindu-nipātena mahākumbho ’pi pūryate |
水 滴 落 大 甕 也 充滿
pūryanti bālāḥ pāpair hi stokastokaṃ kṛtair api ||
充滿 愚 惡 實 漸漸 所作 也
莫輕於小惡!謂『我不招報』,須知滴水落,亦可滿水瓶,愚夫盈其惡,少許少許積。
[出曜經] 莫輕小惡,以為無殃,水渧雖微,漸盈大器,凡罪充滿,從小積成。
莫輕小惡,以為無殃者,人為惡行雖小不可輕,蚖蛇雖小螫嚙人身,毒遍其身以喪命根,毒藥雖微人來得食見毒便死。此亦如是,為惡雖小妨人正行,不至究竟不慮於後當受其報,日復一日不肯改更,不念遠離惡遂滋長,是故說:莫輕小惡,以為無殃也。
水渧雖微,漸盈大器者,猶如大器仰承水漏,渧渧相尋溢滿其器,是故說:水渧雖微,漸盈大器也。
凡罪充滿,從小積成者,愚人習行從小至大,日日翫習不覺殃至,是故說:凡罪充滿,從小積成。

17.6. cf.dhp122
[] nālpaṃ manyeta puṇyasya naitaṃ māṃ āgamiṣyati |
udabindunipātena mahākumbho ’pi pūryate |
pūryanti dhīrāḥ puṇyair hi stokastokaṃ kṛtair api ||
[] 莫輕小善業,以為無福報,水滴雖極微,漸盈於大器,善業漸漸增,纖毫成廣大。
[梵文分析]
na alpaṃ manyeta puṇyasya na etaṃ māṃ āgamiṣyati |
不 少 想 善 不 此 我 至
uda-bindu-nipātena mahākumbho ’pi pūryate |
水 滴 落 大 甕 也 充滿
pūryanti dhīrāḥ puṇyair hi stokastokaṃ kṛtair api ||
充滿 智 善 實 漸漸 所作 也
莫輕於小善!謂『我不招報』,須知滴水落,亦可滿水瓶,智者完其善,少許少許積。
[出曜經] 莫輕小善,以為無福,水渧雖微,漸盈大器,凡福充滿,從纖纖積。
莫輕小善,以為無福者,如有善人詣彼塔寺禮拜求福,或上明燃燈燒香掃灑,作倡伎樂懸繒幡蓋,從一錢始,復勸前人使發施心,一搏已上供養聖眾,或以楊枝淨水供給清淨,或脂燈續明。如此小小亦不可輕,依彼心識獲報無量,如然一燈除舍闇冥,不知冥之蹤跡,如燒極微妙香,盡除臭穢不知所在,利劍雖小能斷毒樹。此亦如是,善行雖微能除重罪,往來人天不更苦惱,從此適彼受福無量現在可知,渧渧不絕遂滿大器,勇者行福漸漸成就。是故說:凡福充滿,從纖纖積。

17.7. cf.ud.8.6
[] ye taranty ārṇavaṃ nityaṃ kolaṃ baddhvā janāḥ śubham |
na te taranti saritāṃ tīrṇā medhāvino janāḥ ||
[] 猶如人渡河,縳栰而牢固,彼謂度不度,聰叡乃謂度。
[梵文分析]
ye taranty ārṇavaṃ nityaṃ kolaṃ baddhvā janāḥ śubham |
若 渡 大海 常 筏 縛 人 善
na te taranti saritāṃ tīrṇā medhāvino janāḥ ||
不 彼 渡 河 渡 有智 人
若人縛牢筏,常能渡大海,已渡有智人,則不需渡河。
[出曜經] 猶如人渡河,縛筏而牢固,彼謂渡不渡,聰叡乃謂渡。
縛筏而牢固者,猶彼眾生欲渡深淵,或筏而渡或腰船而渡,或浮瓠或載小船,或草木為筏,皆得至岸而無罣礙。是故說:猶如人渡河,縛筏而牢固也。
彼謂渡不渡者,謂愛淵猶如深淵流出成河,彌滿世界流向三界,趣四生遍五道,復流至色聲香味細滑法,是故說:彼謂渡不渡也。
聰叡乃謂渡者,所謂聰叡者佛辟支佛是,雖渡世淵不足為奇。何以故?世淵無盡,渡愛欲淵者,乃謂為奇。是故說:聰叡乃謂渡也。
[相關文獻]
1.DN 16 PTS: D ii 72 Mahāparinibbānasuttaṃ
‘‘Ye taranti aṇṇavaṃ saraṃ, setuṃ katvāna visajja pallalāni;
kullaṃ jano ca bandhati, tiṇṇā [nitiṇṇā, na tiṇṇā (ka.)] medhāvino janā’’ti.
As for the (non-ariya) persons, they have to build rafts (to cross the river). However, the wise ariya persons, who have crossed (the river of craving), have no more need to make rafts."
2.mahāparinirvāṇa sūtram
ye taranti h(y) ā(rṇavaṁ sa)raḥ setuṁ kṛtvā visṛjya palvalāni |
kolaṁ hi ja(nā)ḥ prabadhnate tīrṇā medhāvino jan(āḥ ||1||)
cf. ud.8.6
欲渡輪迴海,或渡愛慾河;須過聖道橋,以不沾泥濁。
若過小河溝,亦需木筏做;慧人有聖道,無依自渡過。
Ye taranti aṇṇavaṁ saraṁ, Setuṁ katvāna, visajja pallalāni.
Those who cross over a sea or a lake, (Do so) after making a bridge, and leaving the pond behind.
Kullaṁ hi jano pabandhati, Tiṇṇā medhāvino janā” ti.
(While) people are still binding together a raft, Intelligent people have crossed over.”

17.8.
[] uttīrṇo bhagavān buddhaḥ sthale tiṣṭhati brāhmaṇaḥ |
bhikṣavaḥ snānti caivātra kolaṃ badhnanti cāpare ||
[] 佛世尊已度,梵志度當度,苾芻入淵池,聲聞縛牢固。
[梵文分析]
uttīrṇo bhagavān buddhaḥ sthale tiṣṭhati brāhmaṇaḥ |
已渡 世尊 佛 地 住 婆羅門
bhikṣavaḥ snānti ca eva atra kolaṃ badhnanti ca apare ||
苾芻 洗 與 實 此 筏 縛 與 他人
佛、世尊、婆羅門已渡,安立於大地,苾芻洗淨(己罪),將筏縛牢固。
[出曜經] 佛世尊已渡,梵志渡彼岸,比丘入淵浴,聲聞縛牢筏。
昔有兩師大梵志,造立波羅利弗多羅大城,功夫已舉莊飾成辦,便請佛及眾僧入城供養。未與諸門立號,梵志內心作是念:若沙門瞿曇從所門出,當名為瞿曇門,若復如來渡恒伽水,當名彼渡為瞿曇渡。爾時梵志復生是念:不審如來為欲載筏渡,腰船浮瓠小船為載河渡?爾時世尊知彼梵志心中所念,即以神力及比丘僧忽然而渡,在彼岸立。爾時世尊在大眾中,而說此偈:佛世尊已渡,梵志渡彼岸,比丘入淵浴,聲聞縛牢筏。說此偈已各還精舍。梵志聞佛所說,歡喜奉行。
[相關文獻]
1.mahāparinirvāṇa sūtram
(u)ttīrṇo bhagavān buddho brāhmaṇas tiṣṭhati sthale |
bhikṣavaḥ parisnāy(an)ti kolaṁ ba(dhnanti śrāva)kāḥ ||2||

17.9. cf.ud.7.9
[] kiṃ kuryād udapānena yatrāpaḥ sarvato bhavet |
tṛṣṇāyā mūlam uddhṛtya kasya paryeṣaṇāṃ caret |
[] 是泉而何用,水恒而停滿,拔愛根本除,復欲何所望 。
[梵文分析]
kiṃ kuryād udapānena yatra āpaḥ sarvato bhavet |
何 作 井 彼處 水 處處 是
tṛṣṇāyā mūlam uddhṛtya kasya paryeṣaṇāṃ caret |
愛 根本 拔除 誰 希求 應行
是井而何用?處處皆有水,已拔愛根本,復欲何所望?
[出曜經] 是泉何用?水恒停滿,拔愛根本,復欲何望?
是泉何用,水恒停滿者,三有者假謂為泉,愛亦名為泉,水恒停滿,一切諸結皆集愛泉,是故說:是泉何用,水恒停滿也。
拔愛根本,復欲何望者,行人以能拔愛根本無復生死,猶如毒樹究盡其根,無復出生亦無枝葉,愛亦如是,無復枝葉拔其根本,復欲何望者?更不受有更不復生,是故說:復欲何望也。
cf. ud.7.9
隨時可得水,何需有水井?貪根既斷除,我何需飲用?
Kiṁ kayirā udapānena, ~ āpā ce sabbadā siyuṁ?
What will he do with a well, ~ if there will be water at all times?
Taṇhāya mūlato This is the ablative at point which, which is parallel to the locative, mūle chetvā which would have exactly the same meaning.03 chetvā, ~ kissa pariyesanaṁ care” ti.
Having cut off craving at the root, ~ who will go about seeking?”

17.10. cf.dhp080
[] udakena nijanti nejakā iṣukārā namayanti tejasā |
dāruṃ namayanti takṣakā hy ātmānaṃ damayanti paṇḍitāḥ ||
[] 水工調舟船,弓師能調角,巧匠樂調木,智者能調身。
[梵文分析]
udakena nijanti nejakā iṣukārā namayanti tejasā |
水 洗 水工 箭師 曲 火
dāruṃ namayanti takṣakā hy ātmānaṃ damayanti paṇḍitāḥ ||
木 曲 木匠 實 自己 調伏 智者
水工以水洗,箭匠以火矯(),木匠能調木,智者能調己。
[出曜經] 水人調船,弓師調角,巧匠調木,智人調身。
水人調船者,治牢固[*],治諸孔不使漏水,使眾生類從此岸得至彼岸;弓匠修治筋角調和得所,火炙筋被用不知折。是故說:水人調船,弓師調角也。
巧匠調木者,墨縷拼直高下齊平,意欲造立宮室成就,是故說:巧匠調木。
智者調身者,恒以正教不毀法律,搜求義味,求上人法,是故說:智者調身也。

17.11. cf.dhp082
[] yathā hradaḥ sugambhīro viprasanno hy anāvilaḥ |
evaṃ śrutvā hi saddharmaṃ viprasīdanti paṇḍitāḥ ||
[] 猶如深淨泉,表裏甚清徹,聞法得清淨,智者生歡喜。
猶如深淨泉,表裏甚清徹,智者聞妙法,歡喜無窮盡。
[梵文分析]
yathā hradaḥ sugambhīro viprasanno hy anāvilaḥ |
池 極深 澄淨
evaṃ śrutvā hi saddharmaṃ viprasīdanti paṇḍitāḥ ||
如是 聞 實 正法 清淨 智者
亦如一深池,清明而澄淨,智者聞法已,如是心清淨。
[出曜經] 猶如深泉,表裏清徹,聞法如是,智者歡喜。
猶如深泉,表裏清徹者,所以說偈,智者以譬喻自解。或有深泉不清恒濁,或復有泉深而且清,於彼自照面像悉現,是故說:猶如深泉,表裏清徹也。
聞法如是,智者歡喜者,昔有國王,厭患世典疲倦俗業,往至塔寺欲聽正法。時象力比丘得阿羅漢道,當次說法。時彼國王以巾覆頭,腳著履屣入眾聽法。羅漢比丘告彼王曰:「昔佛有制,不得為著屣者說法。」王內恚隆盛即脫履屣。羅漢比丘復告王曰:「昔佛如來亦說此限,不得與覆頭者說法。」王聞是語遂興瞋恚,內自思惟:「咄今為此比丘所辱,此比丘故當見我頭白禿,故欲辱我耳;若此比丘說法不入我耳者,當取斫頭。」爾時國王即卻頭覆,「沙門速為我說法。」比丘報曰:「如來.至真.等正覺亦說此教,不得為瞋恚者說法。王今瞋恚,何由得說法?王當正意聽說譬喻。猶如濁泉涌沸不停,王今如是,心意倒錯何由聞法?」爾時國王內自慚愧,即興敬心:「此比丘必是聖人,乃能玄鑒通達人心。」即從坐起右膝著地頭面禮足,白比丘言:唯願聖尊與我說法,使此穢形永蒙蔭覆。王即就坐欲得聞法。爾時比丘便以此偈,向王說曰:猶如深泉,表裏清徹,聞法如是,智者歡喜。爾時比丘重與王說法,令彼王心歡喜踊躍,道根信心而不傾動。是故說:聞法如是,智者歡喜也。

17.12. cf.dhp095
[] pṛthivī sadṛśo na lipyate tāyī kīlavad aprakampayaḥ |
hrada iva hi vinītakardamo niṣkaluṣā hi bhavanti paṇḍitāḥ ||
[] 忍心如大地,不動如虛空,聞法喻金剛,獲味免輪迴。
[梵文分析]
pṛthivī sadṛśo na lipyate tāyīkīlavad aprakampayaḥ |
地 如 不 所染 如守護者柱 不動
hrada iva hi vinīta-kardamo niṣkaluṣā hi bhavanti paṇḍitāḥ ||
池 如 實 離 泥 淨 實 是 智者
不染如大地,不動如因陀羅柱,智者清淨如離泥池。
[出曜經] 忍心如地,不動如安明,澄如清泉,智者無亂。
忍心如地者,猶如此地亦受於淨亦受不淨,地亦不作是念:我當捨是受是。智者執行亦復如是,若人嘆譽不以為歡,有毀辱者不懷憂慼,見善不喜聞惡不怒。是故說:忍心如地也。
不動如安明者,猶如安明獨處眾山,不為暴風所傾動。賢聖之人亦復如是,不為闕四事心有增減,是故說:不動如安明也。
澄靜如清泉,智者無亂者,猶如澄靜泉表裏清徹,不為小流所嬈濁,智者如是,內既無非外姦不入,心如金剛不可沮壞,是故說:猶如澄泉,智者不亂也。