2012年11月12日 星期一

阿毘達磨俱舍論卷第二十五


6.5 有關阿羅漢的六種性等
6.5.1 六阿羅漢
[] 前已說此義。若不壞法阿羅漢,盡智後必生無生智。
[] 如前所說。不動應果初盡智後起無生智。(idam uktaṃ "yady akopyaḥ kṣayajñānād anutpādamatir" iti /)

[] 阿羅漢為有差別不?說有。偈曰:阿羅漢有六
[] 諸阿羅漢如預流等有差別不?亦有。云何?頌曰:阿羅漢有六 謂退至不動 (tatra kim arhatam apy asti bhedaḥ / astīty ucyate / ṣaḍarhanto matāḥ)

6.5.1.1 六種名
[] 釋曰:於經中說:阿羅漢有六性:一退墮法、二自害法、三守護法、四住不動法、五應通達法、六不壞法。
[] 論曰:於契經中說:阿羅漢由種性異,故有六種:一者退法、二者思法、三者護法、四安住法、五堪達法、六不動法。(sūtra uktaṃ ṣaḍarhantaḥ parihāṇadharmā cetanādharmā anurakṣaṇā dharmā sthitākampyaḥ prativedhanābhavyo 'kopyadharmā ceti /)

6.5.1.2 時愛心解脫
[] 偈曰:前五信樂性
[] [頌曰:前五信解生] (teṣāṃ pañca śraddhādhimuktijāḥ /)

[] 釋曰:除不壞法一人,所餘五人信、樂得為先。
[] 於此六中,前之五種從先學位信解性生。(akopyadharmāṇaṃ varjayitvā 'nye pañca śraddhādhimukti pūrvakāḥ /)

[] 偈曰:彼脫依時愛
[] [頌曰:總名時解脫] (vimuktiḥ sāmayikyeṣām /)

[] 釋曰:此五人應知:彼解脫依時得成,及最所愛,恆守護故。
[] 即此總名時、愛、心解脫,恆時愛、護及心解脫故。(eṣāṃ ca pañcānāṃ sāmayikī kānta cetovimuktir veditavyā / nityānurakṣyatvāt /)

6.5.1.2.1 時解脫
[] 是故說彼有時解脫。彼觀時,得解脫故。由除觀字故,說時解脫,譬如酥甕。
[] 亦說名為時解脫者,以要待時及解脫故。略初言故,如言酥瓶。(ata evaite samayavimuktā ucyante / samayāpekṣāś caite 'dhimuktāś ceti samayavimuktā madhyapadalopāt dhṛtaghaṭavat /)

[] 何以故?彼人現前修三摩提,必觀時成。
[] 由此待時方能入定。(eṣāṃ hi samayāpekṣāsamādhisaṃmukhībhāva)

[] 時者謂命緣、無病、住處、時等。觀此時,彼俱解脫成故。
[] 謂待資具、無病、處等勝緣合時,方入定故。(upakaraṇārogyadeśaviśeṣāpekṣatvāt /)

6.5.1.3 不動心解脫
[] 偈曰:不壞法無壞
[] [頌曰:後] (akopyākopyadharmaṇaḥ //)

[] 釋曰:若不壞阿羅漢所得解,則恆成無破壞,由無退墮故。
[] 不動法性說名為後,即此名為不動心解脫,以無退動及心解脫故。(akopyadharmaṇas tv akopyā vimuktiḥ / kopayitum aśakyatvād aparihāṇitaḥ /)

6.5.1.3.1 不時解脫
[] 偈曰:故非時解脫
[] [頌曰:不時解脫] (ato 'samayamukto 'sau )

[] 釋曰:是故說此人不依時解脫。
[] 亦說名為不時解脫。(ata evāsamayavimukta ucyate /)

[] 何以故?此人不觀時,恆解脫如意,能現前修習三摩提故。
[] 以不待時及解脫故,謂三摩地隨欲現前,不待勝緣和合時故。(sa hy asamayāpekṣāvimuktiś ca / icchātaḥ samādhisaṃmukhībhāvāt /)

6.5.1.4 對兩解脫異釋
[] 復次,由暫時、永時解脫故,立彼為有時解脫、無時解脫。由有退失、不退失義故。
[] 或依暫時、畢竟解脫,建立時解脫、不時解脫名。容有退墮時、無退墮時故。(kālāntarātyantavimuktito vā kokpyākopyadharmaṇoḥ samayāsamaye vimuktatvaṃ parihāṇisaṃbhavāsaṃbhavataḥ /)

[] 偈曰:此先見至類
[] [頌曰:從前有至生] (dṛṣṭipraptānvayaś ca saḥ /)

[] 釋曰:此不壞法阿羅漢於學位中,應知見至為性。
[] 此從學位見至性生。(sa cākopyadharmā dṛṣṭiprāptapūrvako veditavyaḥ /)

6.5.2 六種性和先天性和後天性、以及六種性的性質及居處
6.5.2.1 六種性的先天後天分別
[] 此六阿羅漢,為從初有六性?為後得六性?
[] 如是所明六阿羅漢所有種性,為是先有?為後方得?(kiṃ punar ete ṣaḍarhanta ādita ea tadgotrā bhavanty atha paścāt /)

[] 偈曰:有餘本得性 有餘練根得
[] 不定。云何?頌曰:有是先種性 有後練根得 (tadgotrā āditaḥ kecit kecid uttāpanāgatāḥ //)

[] 釋曰:有人從初本以退墮為性。
[] 論曰:退法種性必是先有。

[] 有人從初本以自害為性,所餘性亦爾。
[] 思法等五亦有後得,謂有先來是思法性。(kaś cit prathamata eva cetanādharmagotrako bhavati/)

[] 復次,有人先以退墮法為性,後由修練根行,更進得自害法為性。
[] 有先退法性,後練根成思。(kaś cit punaḥ parihāṇadharmā bhūtvendriyāṇām uttāpanayā cetanādharmatāṃ gataḥ /)

[] 乃至進得不壞法為性,應知亦爾。
[] 乃至不動,隨應當說。(evaṃ yāvad akopyadharmatāṃ gato veditavyaḥ //)

6.5.2.2 六種性的說明
6.5.2.2.1(一)退法
[] 此中,退墮法者:若人必定從所得法退墮,不能得自害法為性。
[] 言退法者:謂遇少緣便退所得,非思法等。(tatra parihāṇadharmā yaḥ parihātuṃ bhavyo na cetanādidharmā /)

6.5.2.2.2(二)思法
[] 自害法者:若人必定,應殺害自身。
[] 言思法者:謂懼退失,恆思自害。(cetanādharmā yaś cetayituṃ bhavyaḥ /)

6.5.2.2.3(三)護法
[] 守護法者:若人隨自所得,必定應守護。
[] 言護法者:謂於所得喜自防護。(anurakṣaṇādharmā yo 'nurakṣituṃ bhavyaḥ /)

6.5.2.2.4(四)安住法
[] 住不動法者:若人離最強退墮因緣,雖不恆守,必定應住於所得不動,無退墮故。
[] 安住法者:離勝退緣,雖不自防,亦能不退。(sthitākampyo yaḥ parihāṇipratyayaṃ balavantam antareṇānurakṣann api sthātuṃ bhavyo na hātuṃ)

[] 離加行故,不得增進
[] 離勝加行,亦不增進。(nāpi vardhayituṃ vinābhiyogena /)

6.5.2.2.5(五)堪達法
[] 通達法者:若人後時必定通達,不壞法為性。
[] 堪達法者:彼性堪能好修練根,速達不動。(prativedhanābhavyo yo 'kopyaḥ prativeddhaṃ bhavyaḥ /)

6.5.2.2.6(六)不動法
[] 不壞法者:若人必定不如前人有退墮。
[] 不動法者:彼必無退。(akopyadharmā yo naiva parihātuṃ bhavyaḥ /)

6.5.2.3 六種性差別的標準和居處
[] 前二人於有學位中,無恆修及尊重修,但根有異。
[] 此六種性先學位中,初二闕恆時及尊重加行,由根有異,故有差別。(prathamau dvau pūrvam eva śaikṣāvasthāyāṃ sātatyasatkṛtyaprayogavikalau /)

[] 第三人恆修加行根鈍。
[] 第三唯有恆時加行。(tṛtīyaḥ sātatyaprayogī /)

[] 第四人尊重修加行根利。
[] 第四唯有尊重加行。(caturthaḥ satkṛtyaprayogī /)

[] 第五人具二修,但根鈍。
[] 第五具二,而是鈍根。(pañcama ubhayathāprayogī mṛdvindriyas tu /)

[] 第六人具德二修,慧根最利。
[] 第六利根,具二加行。(ṣaṣṭha ubhayathāprayogī tīkṣṇendriyaś ca /)

6.5.2.3.1 六種和三界
[] 第一退墮法人非必定應有退墮。
[] 退法種性非必定退。(na cāvaśyaṃ varihāṇadharmā parihīyate nāpi)

[] 乃至通達法人,非必定應通達。
[] 乃至堪達,非必能達。(yāvat prativedhanābhavyaḥ pratividhyati /)

[] 不壞法但約有義,故說此名。
[] 但約容有,建立此名。(saṃbhavaṃ tu praty evam ucyate /)

[] 若人執如此:於三界中皆具六阿羅漢。此義不相違。
[] 故六阿羅漢通三界皆有。(evaṃ kṛtvā dhātutraye 'pi ṣaḍarhanto yujyante /)

[] 若人執彼必定有退等事,乃至通達。
[] 若執退者必定應退,乃至堪達必能達者。(yeṣāṃ tv avaśyaṃ parihīyate yāvat pratividhyati)

[] 於彼人,欲界中有六阿羅漢。色、無色界唯有二:謂住不動法及不壞法。
[] 彼執欲界具足有六。色、無色界中,唯安住不動。(teṣāṃ kāmadhātau ṣaṭ rūpārupyadhātvoḥ sthitākampyo 'kopyadharmā ca /)

[] 此二人更退自害,修練根行,此事不有故。
[] 彼無退失、自害、自防及修練根,故唯有二。(tayoḥ parihāṇicetanendriyasaṃcārābhāvāt /)

6.5.3 羅漢的性或由果的退不退
6.5.3.1 六種性退墮的有無
[] 此六人中,何人得退?從何法退?為從果?為從性?偈曰:退性有四人 五退果
[] 如是六種阿羅漢中,誰從何退?為性?為果?頌曰:四從種性退 五從果 (kaḥ punar eṣāṃ kutaḥ parihīyate / phalāt gotrādvā / gotrāc caturṇāṃ pañcānāṃ phalāddhāniḥ)

6.5.3.2 有關由性和果的退
[] 論曰:不動種性必無退理,前之五種皆有退義。

[] 釋曰:自害等四人從性退。
[] 於中,後四有從性退。(cetanādharmādīnāṃ caturṇāṃ gotrātparihāṇiḥ /)

[] 何以故?退墮法人無更從自性退墮。
[] 退法一種無退性理,由此種性最居下故。(na hi parihāṇadharmā punaḥ svagotrāt parihīyate)

6.5.3.2.1 果的退先性無退
[] 退墮法等五人皆從果退。
[] 五種皆有從果退義。(parihāṇadharmādīnāṃ pañcānāṃ phalāt parihāṇiḥ /)

[] 此五人雖退,偈曰:非先
[] 雖俱有退,[頌曰:非先] (teṣām api tu na pūrvakāt /)

[] 然並非先。

6.5.3.3 性的退不退
6.5.3.3.1 先性不退
[] 釋曰:若人先所得性,此人不從此性退。
[] 謂諸無學先學位中所住種性,彼從此性必無退理。(yasya yat prathamagotraṃ sa tasmān na parihīyate /)

[] 由有學、無學道,成就令堅實故。
[] 學、無學道所成堅故。(śaikṣāśaikṣamārgābhyāṃ dṛḍhīkutatvāt /)

6.5.3.3.2 後性退
[] 若有學性,世、出世道所成就,亦無有退。
[] 若諸有學先凡位中所住種性,彼從此性,亦無退理,世、出世道所成堅故。(śaikṣas tu laukikalokattarābhyāṃ dṛḍhīkṛtatvāt na parihīyate svagotrāt /)

[] 由修練根行後所得性,此性有退
[] 若住此位,後修練根所得思等四種種性,彼從此性,容有退理。(yat tu paścāt pratilabdham uttāpanayā tasmāt parihīyate /)

6.5.3.4 果的退、不退
6.5.3.4.1 先性的果不退
[] 二先位中,住思等性必亦無退此所得果。

[] 唯先退法有退果義。

6.5.3.4.2 先果不退
[] 若人得初果,此人從初果無退。
[] 又亦無退先所得果。(yasya ca yat prathamaṃ phalaṃ sa tasmān āparihīyate /)

[] 從餘果得退。
[] 後所得果容有退義。(śeṣāt parihīyate /)

[] 是故從須陀洹果,無有退墮。
[] 是故定無退預流果。(ata eva srotāapattiphalān nāsti parihāṇiḥ /)

6.5.3.5 前五種性的羅漢之運命
6.5.3.5.1 三種退法羅漢
[] 若作如此執:退法有三人:一在退墮性中般涅槃、二修練根所得性退、三退墮有學。
[] 由此應果退法有三:一增進根、二退住學、三住自位而般涅槃。(evaṃ ca kṛtvā parihāṇadharmaṇastrayaḥ prakārā bhavanti / tad avasthasya parinirvāṇam indriyasaṃcāraḥ / parihāya vā śaikṣatvam /)

6.5.3.5.2 四種思法羅漢
[] 自害有四:三如前,第四更還退性。
[] 思法有四:三如前說,更加一種退住退性。(cetanādharmaṇaś catvāraḥ / eta eva trayaḥ parihāṇadharmagotrapratyāgamanaṃ ca /)

6.5.3.5.3 餘五、六種
[] 如此餘三,增一一品,如次第應知,成五、六、七人。
[] 餘三如次有五、六、七,應知後後一一增故。(evam anyeṣāṃ trayāṇām ekaikaprakāravṛddhacyā yathākramaṃ pañca ṣaṭ sapta prakārā veditavyāḥ /)

[] 是本所得性若退,成有學人,於中得住、不住餘性。
[] 思法等四退住學位時,還住退,非餘。(yasya ca yat prathamaṃ gotraṃ sa parihāya śaikṣo bhūtas tatraivāvatiṣṭhate nānyasmin /)

[] 若不爾,由得增長性,轉增,不成退。
[] 若異此者,得勝種性故,應是進,非退。(anyathā hi tadgotraviśeṣa labhād vṛddhir evāsya syān na parihāṇiḥ /)

6.5.4 對四沙門果退不退諸部的論諍
6.5.4.1 見道退不退的論諍
6.5.4.1.1 有部說、大眾部難
[] () 復有何因從初果不退?偈曰:見惑無類故
[] 何緣定無退先果者?以見所斷依無事故。(kiṃ punaḥ kāraṇaṃ prathamānām nāsti parihāṇiḥ / darśanaheyānām avastukatvāt /)

[] 釋曰:云何無類?一切見諦所滅惑,依我生起故。
[] 謂有身見依我處轉。(ātmādhiṣṭhānapravṛttā hy ete /)

[] 彼以身見為根本故,此所依我必定永無,故說無類。
[] 見所斷惑此見為根,我體既無,名依無事,以無事故必無退理。(satkāyadṛṣṭimūlakatvāt / sa cātmā nāstīti /)

[] () 若爾,彼應成緣無為境。
[] 若爾,應說此惑緣無。(asadālambanās tarhi prāpnuvanti /)

6.5.4.1.2 有部答、大眾部難徵
[] () 非緣無為境,由緣諦為境故。
[] 非此緣無,諦為境故。(nāsadālambanāḥ / satyālambanatvāt /)

[] 於諦中,不如分別為境。
[] 然於諦境,不如實緣。(vitathālambanās tu /)

[] () 若爾,何惑不然?
[] 諸煩惱中誰不如是?(katamaś ca kleśo naivam)

6.5.4.1.3 有部有事無事的差別
[] 有差別。
[] 雖皆如是,而有差別。(asti viśeṣaḥ /)

[] 以修斷惑各有別事,即是可意、不可意等於所緣境,此相非無。

[] 見所斷惑計有我等,非諸諦境有我等相,以無事故,與修斷別。

[] 何以故?我見於色等類,由作者、受者、自在者,分別故。
[] 謂於色等所緣境中,我見妄增,作者、受者、自在而轉。(ātmadṛṣṭi hi rūpādike vastuni kārakavedakavaśavartitvena)

[] 增益非實有我性起,以身見為依止所餘邊見等惑生起,是故說無類。
[] 非實我性邊執見等隨此而生故,並說為依無事惑。(ātmatvam abhūtam adhyāropayati tadadhiṣṭhānānuvṛttāś cāntagrāhadṛṣṭacyādaya ity avastukā ucyante /)

[] 修道所滅惑、欲、瞋、慢、無明,於色等類中,愛增上起,不了為自性生起,是故說有類。
[] 若修所斷貪、瞋、慢、痴,色等境中,唯起染著,增背高舉不了行轉故,並說為依有事惑。(bhāvanāheyās tu rāgapratighamānāvidyā rūpādike vastuni kevalaṃ saktyāghātonnatyasaṃprakhyānabhāvena vartanta iti savastukā ucyante /)

[] 何以故?彼有微淨等境,由緣此故,彼得起我等皆無彷彿。(asti ca taddhrātādimātraṃ yatra teṣāṃ pravṛttayaḥ na tv ātmādileśo 'pi /)

[] 復次,隨道所滅惑,有境類各各相對:謂可愛、不可愛等。
[] [修所斷惑於色等中謂好、醜等,然色等境非無少分好、醜等別,是故可名依有事惑。] (tathā hi bhāvanāheyānām asti pratiniyataṃ vastum anāpāmanāpalakṣaṇaṃ)

[] 一切見諦所滅惑,通以我等相為境,是故無各相對境類。
[] 又見斷惑於諦理中,執我、我所、斷、常見等;非諦中,有少我等事。見斷貪等緣此而生,是故皆名依無事惑。(na tu darśanaheyānām ātmādilakṣaṇam / tasmād apy avastukā ucyante )

[] 復次,見所緣境:謂無常、苦、無我、空。
[] 又見斷惑迷諦理起,名依無事。

[] 修所斷迷粗事生,名依有事。

[] 真實是有故;非世道所緣故;於無始生死,先未曾所証見故;是故初果無退事。
[] 諦理真實;揩定可依;聖慧已證,心無退理。

[] 事相浮偽,無定可依,斷迷彼惑,有失念退。

[] 或修斷惑非審慮生,昧鈍性故。


[] 見所斷惑由審慮生,推度性故。

[] 復次,聖人若不至心觀察,由念忘失,修惑則起。
[] 聖不審慮於粗事中,失念,或生。(api khalv āryasyānupanidhyāyataḥ smṛtisaṃpramo ṣāt kleśa utpadyate)

[] 若至心觀察,則不得起。譬如於藤起蛇想。
[] 審慮不爾。如於繩等率爾謂蛇。(nopanidhyāyato rajjvām iva sarpasaṃjñā /)

[] 若人不至心觀察,我見等惑則不得生起,諸見由明了決度故。
[] 故修斷惑,聖有退起,非由率爾可起見惑。(na cānupanidhyāyata ātmadṛṣṭacyādīnām upapattir yujyate santīrakatvād iti)

[] 是故聖人從見諦惑,無有退義。
[] 聖若審慮,便見諦理,故聖見斷,定無退義。(nāsti darśanaheyakleśa prahāṇāt parihāṇiḥ /)

6.5.4.2 阿羅漢退不退
6.5.4.2.1 經部說、論主評取
[] () 經部師說;從阿羅漢果,無有退義。
[] 經部師說:從阿羅漢,亦無退義。(arhatvād api nāsti parihāṇir iti sautrāntikāḥ /)

[] () 此義真實可然。
[] 彼說應理。(eṣa eva canyāyaḥ /)

6.5.4.2.2 有部問、經部答
[] () 云何可知?
[] 云何知然?(katham idaṃ gamyate /)

[] () 由阿含及道理。
[] 由教、理故。(āgamād yuktitaś ca /)

6.5.4.2.3 有部徵、經部教證
[] () 此中是何?
[] 知何由教?(katham āgamāt /)

[] () 阿含經云:比丘!此是真滅,若由聖智所滅。
[] 經言:苾芻!聖慧惑名為實斷。("taddhi bhikṣavaḥ prahīṇaṃ yad āryayā prajñayā prahīṇam"ity uktam / ādyantayoś ca phalayor āryayaiva prajñayā 'dhigamaḥ /)

[] 復次,偈曰:說無放逸事

[] 釋曰:經云:有學人於無放逸中,我說必有無放逸事。於阿羅漢,我不說。
[] 又契經言:我說有學應不放逸,非阿羅漢。("śaikṣasya cāpramād akaraṇiye 'pramād akaraṇīyaṃ vadāmī" ty uktaṃ nā 'rhataḥ //)

[] 若汝言:於阿羅漢亦有無放逸事。

[] 如經言:阿難!於阿羅漢人,利養、讚歎等事,我說亦能為障礙。
[] 雖有經言:佛告慶喜:我說利養等,亦障阿羅漢。("arhato 'py aham ānanda lābhasatkāramantrāyakaraṃ vadāmī"ty atra sūtre)

[] 是義不然,此經所說退,但說從現法安樂住退。
[] 亦不說退阿羅漢果,但說退失現法樂住。(dṛṣṭadharme sukhavihāramātrād eva parihāṇir uktā/)

[] 是不壞心解脫本來身所證。
[] 經言:不動心解脫身作證。("yā tv anenākopyacetovimuktiḥ kāyena sākṣātkṛtā /)

[] 我說從此無別因緣,能令阿羅漢退墮。
[] 我定說無因緣從此退故。(tato 'haṃ na kena cit paryāyeṇa parihāṇaṃ vadāmī"ti coktam /)

6.5.4.2.4 破救
[] 若汝言:從依時解說有退。是義可然,我等亦說。
[] 若謂有退。由經說有時愛解脫,我亦許然。(sāmayikyā astīti cet / vayam apy evaṃ brūmaḥ )

[] 如此此依時解脫義應須思量為是阿羅漢果?為是九定、是根本定及根本三摩提?
[] 但應觀察彼之所退為應果性?為靜慮等?(sā tu vicāryā / kim arhattvam āhosvid dhacyānānīti /)

6.5.4.2.5 經部言時愛解脫依定而退者
[] 云何知依時現前故,說名依時解說?
[] 然彼根本靜慮等持要待時現前故,名時解脫。(maulo hi dhyānasamādhiḥ samaye saṃmukhībhāvāt sāmayikī cimuktir ity ucyate /)

[] 為於現世安樂住,數數所尋修故,說名所愛。
[] 彼為獲得現法樂住,數希現前,故名為愛。(dṛṣṭadharmasukhavihārārthaṃ ca punaḥ punar eṣṣaṇī yatvāt kāntety ucyate /)

[] 有餘師說:是應所噉味故,說名所愛。
[] 有說:此定是所愛味。(āsvādanīyatvād ity apare /)

[] 阿羅漢解脫恆相隨逐故,不可立為依時。
[] 諸阿羅漢果性解脫恆隨逐故,不應名時。(arhattvavimuktis tu nityānugatatvān na yujyate /)

[] 非復所愛故,不可立為所愛。
[] 更不欣求,故不名愛。(sāmayikī apunaḥ prarthanīyatvān na kānteti /)

[] 若從阿羅漢果有退墮理,
[] 若應果性容有退者,(yadi cārhattvāt parihaṇisaṃbhavo 'bhaviṣyat)

[] 云何佛、世尊說:唯從依心學,現世安樂住有退?
[] 如何世尊但說所證現法樂住有可退理?(kim arthaṃ bhagavān ādhicetasikebhya eva dṛṣṭadharmasukhavihārebhyaḥ parihāṇim avakṣyat /)

[] 是故應知此義:謂一切阿羅漢解脫必是不壞法。
[] 由此證知:諸阿羅漢果性解脫必是不動。(ato gamyate sarvasyaivārhato vimuktir akopyādṛṣṭadhrmasukhavihārety astu /)

6.5.4.2.6 依據經部現法樂住的六種羅漢說
[] 從現世安樂住,阿羅漢有退。由利養、讚歎等心散亂故;由自在退失故;由根鈍故。
[] 然由利等擾亂過失,有於所得現法樂住退失自在,謂諸鈍根。(kaścit lābhasatkāravyākṣepadīṣāt parihīyate vaśitvabrhaśādyo mṛdvindriyaḥ /)

[] 有人亦不退,若利根人。
[] 若諸利根則無退失。(kaścin na parihīyate yas tīkṣṇendriyaḥ /)

[] 此中,若有退,說名退法阿羅漢。若不退,說名不退法阿羅漢。
[] 故於所得現法樂住,有退、無退故,名退、不退法。(tatra yaḥ parihīyate sa parihāṇadharmā / yo na parihīyate so 'parihāṇadharmā /)

[] 自害法等義應如此思。
[] 如是思等如理應思。(evaṃ cetanādharmādayo 'pi yojyāḥ /)

6.5.4.2.7 經部的不退、安住、不動的差別說
[] 不退法住、不動法、不壞法,此三人有何異?
[] 不退、安住、不動何別?(aparihāṇadharmasthitākampyākopyadharmaṇāṃ ko viśeṣaḥ /)

[] 不退法者:非練根至。
[] 非練根得,名為不退。(aparihāṇadharmā 'nuttāpanāgataḥ /)

[] 不壞法者。由練根至。
[] 練根所得,名為不動。(akopyadharmā tūttāpanāgataḥ /)

[] 此二人隨所修得三摩跋提差別,從此無退墮。
[] 此二所起殊勝等至,說遇退緣,亦無退理。(tau hi yaṃ yam eva samāpattiviśeṣam utpādayatas tasmān na parihīyete /)

[] 住不動者:彼於隨所得功德中住,從此功德必定不退,亦不增進生餘功德。
[] 安住法者:但於已住諸勝德中,能無退失,不能更引餘勝德生。(sthitākampyas tu yasminn eva guṇe sthitas tasmāt kevalaṃ na parihīyate na tv anyam utpādayati /)

[] 若生餘功德,從此得動。如此應知三人差別。
[] 設復引生,從彼可退。是不退等三種差別。(utpādayati vā tasmāt tu kampata ity eva viśeṣo lakṣyate /)

6.5.4.2.8 通經部經說
[] 偈曰:時解脫瞿提

[] 釋曰:淨命瞿提柯在學位中,由數數噉定味故,由根鈍故,從依時解脫退墮。
[] 然喬底迦昔在學位,於時解脫極噉味故,又鈍根故,數數退失。(āyuṣmān bhautikaḥ śaikṣībhūtaḥ sāmayikyā vimukter atyāsvādanān mṛdvindriyatvāc cabhīkṣṇaṃ parihīyamāṇo)

[] 生憂悔心,欲捨身命,執仗自害。於將死時得阿羅漢,即般涅槃。
[] 深自厭責,執刀自害,由於身命無所戀惜,臨命終時得阿羅漢,便般涅槃。(nirviṇnaḥ śastram ādhārayan kāyajīvitanirapekṣatvān maraṇakāla evārhattvaprāptaḥ parinirvṛttaś ca /)

[] 是故瞿提柯非退阿羅漢果。
[] 故喬底迦亦非退失阿羅漢果。(tasmāt so 'pi nārhattvāt parihīṇaḥ /)

6.5.4.2.9 時解脫非應果證
[] 於十增經中說此言:有一法必定應生,謂依時所愛心解脫。
[] 又增十經作如是說:一法應起,謂時愛心解脫。(daśottare coktam / "eko dharma utpādayitavyaḥ sāmayikī kāntā cetovimuktiḥ /)

[] 復有一法必定應證,謂不壞法心解脫。
[] 一法應證,謂不動心解脫。(eko dharmaḥ sākṣātkartavyaḥ akopyā cetovimuktir"iti /)

[] 若依時所愛心解脫是阿羅漢果,云何於十中作兩番說?
[] 若應果性名為時愛心解脫者,何故於此增十經中再說應果?(yadi cārhattvaṃ sāmayikī kāntā cetovimuktir abhaviṣyat kim arthaṃ tatraiva daśake 'rhattvasya dvigrahaṇam akariṣyāt /)

[] 於餘處,不曾聞說阿羅漢後更應生。云何文必定可證?
[] 又曾無處說阿羅漢果名為應起,但說名應證。(na ca kvacid arhattvam utpādayitavyam uktam / kiṃ tarhi / sākkṣāt kartavyaṃ)

[] 若汝言:鈍根所攝阿羅漢果必應更生。此經文欲證何義?
[] 又說鈍根所攝應果名為應起。為顯何義?(mṛdvindriyasaṃgṛhītaṃ cārhattvam utpādayitavyam iti / kim anena jñāpitaṃ bhavati /)

[] 若汝言:欲顯於生果有能故。以此文為證。
[] 若為顯彼能起現前,則餘利根最應能起。(yadi tāvad utpādayituṃ śakyam ity adapi śakyam )

[] 若爾,於餘果亦可以此為證。

[] 若汝言:此果應生故,故說應生。餘果最應生。(athotpādanamarhatīti / anyatsutarām arhati )

[] 是故依時解脫,非阿羅漢果。
[] 故時解脫非應果性。(tasmān na sāmayikī vimuktir arhattvam /)

6.5.4.2.10 有部難、經部答
[] 若爾,云何說阿羅漢依時解脫?
[] 若爾,何故說時解脫應果?(kathaṃ tarhi samayavimukto 'rhann ucyate /)

[] 若阿羅漢人由鈍根故,現前修三摩提觀時得成,說此為依時解脫。
[] 謂有應果根性鈍故,要待時故,定方現前。(yasya mṛdvindriyatvāt samayāpekṣaḥ samādhisamukhībhāvaḥ /)

[] 翻此為非時解脫。
[] 若與彼相違名不時解脫。(viparyayād asamayavimuktaḥ /)

6.5.4.2.11 論書裡羅漢果不退之證
[] 阿毗達磨藏說:有由三處欲界、隨眠、欲生起上心。
[] 阿毗達磨亦作是言;欲、貪、隨眠由三處起。(abhidharme 'pi coktaṃ "tribhiḥ sthāneḥ kāmarāgānuśayasyotpādo bhavati /)

[] 何者為三?一欲界、隨眠、欲未得滅離。
[] 一欲、貪、隨眠未斷遍知故。(kāmarāgānuśayio 'prahīṇo bhavaty aparijñātaḥ)

[] 二隨欲界上心欲法對根現前。
[] 二順彼經法,正現在前故。(kāmarāgaparyavasthānīyāś ca dharmā ābhāsagatā bhavanti)

[] 三於中起不如思惟若。
[] 三於彼正起非理作意故。(tatra cāyoniśo manaskāra" iti /)

[] 汝言此:文依具因生惑故說。何惑由不具因得生?
[] 若謂:彼據具因生說。復有何法因不具生?(paripūrṇotpattir evam iti cet / kasya vā paripūrṇakāraṇasyotpattiḥ /)

[] 依阿含,證不退義如此。
[] 是名由教。(evaṃ tāvad āgamāt /)

6.5.4.2.12 應果不退論的理證
[] 云何由道理?若阿羅漢人,已得如此對治,由此一切惑至得,永不生為法,云何更退?
[] 如何由理?若阿羅漢有令煩惱畢竟不起,治道已生,是則不應退起煩惱。(kathaṃ yuktitaḥ / yadi tāvad arhatas tadrūpaḥ pratipakṣa utpanno yena kleśā atyantam anutpattidharmatām āpannāḥ kathaṃ punaḥ parihīyate /)

[] 若此對治未生,云何諸流得盡?由未永拔除惑種子,更生為法。
[] 若阿羅漢此道未生,未能永拔煩惱種故,應非漏盡。(atha notpannaḥ / kathaṃ kṣīṇāsravo bhavati / atyantam anayoddhratāyāṃ tadbījadharmatāyām)

6.5.4.2.13 有部難
[] 若流未盡,云何稱阿羅漢?依道理証不退義如此。
[] 若非漏盡,寧說為應?是名由理。(akṣīṇāsravo vā punaḥ katham arhan bhavatīty evaṃ yuktiḥ/)

[] 偈曰:由火聚譬退 (aṅgārakarṣūpmaṃ sūtraṃ tarhi parihāryam/)

[] 釋曰:若爾,火聚譬經汝宜應救。
[] 若爾,應釋炭喻契經。

[] 此經言:多聞聖弟子!如此行,如此住。有時有處,由念忘失,故更生惡,不應慧覺觀。
[] 如說:多聞諸聖弟子!若行,若住,有處有時失念,故生惡不善覺。(yatredam uktaṃ "tasya khalu śrutavata āryaśrāvakasyaivaṃ carata evaṃ viharataḥ kadācit karhicit smṛtisaṃpramoṣād utpadyante pāpakā akuśalā vitarkā" iti /)

[] 是義不然,何以故?此文中不定顯現阿羅漢。
[] 此經唯說阿羅漢果。(sa hi tatrārhann eva jñāpitaḥ /)

[] 云何知?由此經言:阿羅漢心長時歸向空寂,乃至垂墮涅槃。
[] 由此經言:彼聖弟子心於長夜隨順,遠離,廣說乃至臨入涅槃。("dīrgharātra vivekanimnaṃ cittaṃ bhavati yāvan nirvāṇaprāgbhāram"iti vacanāt /)

[] 由此言故,知前非証。

[] 復有餘經中,說:阿羅漢有如此力。
[] 餘契經中,有即說:此順遠離等,名應果力。(arhato hy etad balam anyatroktam /)

[] 由一切流處諸法,阿羅漢恆時清涼,恆時寂靜。
[] 又此經說:彼於一切順漏已能永吐,已得清涼。由此定知,是阿羅漢。("sarvair āsravasthānīyair dharmaiḥ śītībhūtaṃ vāntībhūtam"iti cābhidhānāt asty etad evam /)

6.5.4.2.14 經部通釋
[] 由此言故,前非証。
[] 實後所說是阿羅漢。

[] 有如此言:乃至未棄捨行。若爾,有學人在行中,亦有此義。
[] 然彼乃至於行住時,未善通達,容有此事,謂有學者於行住時,由失念故容起煩惱。(yāvat tu cāro na supratibaddhas tāvad evaṃ carato 'pi śaikṣasyāsti saṃbhavaḥ kleśotpattāv iti)

[] 於或生中火聚譬經,由依有學位說故,於阿羅漢無如此失。
[] 後成無學則無起義,前依學位故說無失。(śaikṣāvasthām adhikṛtyaivaṃ vacanād adoṣaḥ /)

6.5.4.2.15 歸有部
[] 毗婆沙師說:諸阿羅漢人,從果得退。
[] 毗婆沙師定作是說:阿羅漢果亦有退義。(pratijñāyate hi laukikamārgapratilabdhāt phaladvayāt parihāṇiḥ / arhattvād api tu parihāṇiṃ varṇayanti vaibhāṣikāḥ /)

6.5.5 特別是學位和凡位的六種性
6.5.5.1 特別是學位和凡位的六種性
[] 為唯阿羅漢有六性,餘人亦有。
[] 唯阿羅漢種性有六,為餘亦有六種性耶?設有皆能修練根不?(kiṃ punar ime 'rhanta eva ṣaḍgotrā bhavanti athānye 'pi ṣaḍgotrā bhavanti /)

[] 偈曰:凡學人六性
[] 頌曰:學異生亦六 (śaikṣānāryāś ca ṣaḍgotrāḥ)

6.5.5.2 見道位和練根
[] 釋曰:不但阿羅漢有六性,凡夫及有學人,皆有六性。
[] 論曰:有學、異生種性亦六。(śaikṣapṛthagjanā apy evaṃ ṣaḍgotrāḥ /)

[] 何以故?是阿羅漢六性,以彼次第為前。
[] 六種應果彼為先故。(tatpūrvakāṇy eva hy arhatāṃ gotrāṇi /)

[] 復次,偈曰:見道無練根
[] 頌曰:練根非見道 (api tu saṃcāro nāsti darśane //)

[] 釋曰:於異見道處,有修練根行。於見道中,則無。修加行不及故。
[] 然見道位,必無練根。此位無容起加行故。(darśanamārgād anyatrendriyasaṃcāro bhavati / prayogāsaṃbhavān na darśanamārge /)

[] 有人於凡夫位中,修度餘根。有人於信樂得位中,修練根行。
[] 唯於信解異生位中,能修練如無學位。(kaścit pṛthagjanāvasthāyām indriyāṇi saṃcarati / kaścic chaddhādhimuktāvasthāyām / kaścic chaddhādhimuktāvasthāyām /)

6.5.6 三種退
6.5.6.1 不動羅漢的現法樂住之退和三種退
[] 經中說言:是人所得四種依心現法安樂住,從此隨一,我說有得退墮。
[] 如契經說:我說由斯所證四種增上心所現法樂住,隨一有退。(yad idaṃ sūtra uktaṃ "ye t vanena catvāra ādhicaitasikā dṛṣṭadharmasukhavihārā adhigatās tato 'ham asyānyatamānyatam asmāt parihāṇiṃ vadāmi)

[] 是不壞心解脫,唯一阿羅漢人本來身所証。我說無別因緣,能令阿羅漢從此退墮。
[] 所得不動心解脫身作證,我決定說無因緣從此退。(yā tv anenaikākinā yāvad akopyā cetovimuktiḥ kāyena sākṣātkṛtā tato 'haṃ na kenacit paryāyeṇa parihāṇiṃ vadāmī"ti /)

6.5.6.2 三種退
[] 云何不壞法阿羅漢,從現世安樂住得退?
[] 如何不動法退現法樂住?(katham akopyadharmaṇo dṛṣṭadharmasukhavihārebhyaḥ parihāṇiḥ/)

[] 偈曰:退墮有三種 已得未得用
[] 頌曰:應知退有三 已未得受用 (parihāṇis tridhā jñeyā prāptāprāptopabhogataḥ /)

6.5.6.2.1(一)已得退
[] 釋曰:已得退者,若人從已得功德退墮。
[] 論曰:應知諸退總有三種,一已得退,謂退已得殊勝功德。(prāptaparihāṇir yadi pratilabdhāt guṇāt parihīyate /)

6.5.6.2.2(二)未得退
[] 未得退者,若人不能得應得功德。
[] 二未得退,謂未能得殊勝功德。(aprāptaparihāṇir yadi prāpyaṃ guṇaṃ na prāpnoti /)

6.5.6.2.3(三)受用退
[] 受用退者,若人所得功德,不令現前。
[] 三受用退,謂諸已得殊勝功德,不現在前。(upabhogaparihāṇir yadi prāptaguṇaṃ na saṃmukhīkaroti /)

6.5.6.3 世尊和退
[] 此三種退墮中,偈曰:最後佛不壞 中間餘有三
[] 頌曰:佛唯有最後 利中後鈍三 (āsāṃ punaḥ parihāṇīnām antyā śāsturakopyasya madhyā cānyasya tu tridhā //)

[] 釋曰:佛、世尊但有受用退,無餘,由如來一向行利益他事。
[] 於此三中,世尊唯有一受用退,以具眾德,無容一時頓現前故。(buddhasyopabhogaparihāṇir eva nānyā /)

6.5.6.4 六種羅漢的退
[] 不壞法阿羅漢,有受用退及未得退,謂從勝人法差別,未至得故。
[] 餘不動法具有受用及未得退,亦於勝已殊勝功德剖,未得故。(akopyadharmaṇaḥ sā cāprāptaparihāṇiś ca / pudgalaviśeṣadharmāprāpaṇāt /)

[] 餘諸阿羅漢,亦有已得退,未得退,受用退,此二可知。
[] 餘五種性容具有三,亦容退失已得德故。(anyasyārhataḥ prāptaparihāṇir apy asti /)

6.5.6.5 不動法的現法樂住之退
[] 由經依受用退,說退,立不壞法阿羅漢不退,此不違經。
[] 約受用退,說不動法退現法樂,無相違過。(ata upabhogaparihāṇivacanād akopyadharmaṇaḥ sūtravirodhaḥ /)

6.5.6.6 經部說
[] 是故一切無流解脫,皆不可壞。
[] 無退論者作如是說:諸無漏解脫皆名不動。(sarvasyānāsravā vimuktir akopyā /)

[] 如所說安立不壞法阿羅漢義,此義如,非不如。
[] 然別立第六不動法者,如前釋道,不應為難。(akopyadharm avyavasthānaṃ tu yathā tathoktam /)

[] 是故此義不可難,謂阿羅漢皆以不壞為法。此名顯不壞義。(ata etad codyam ity aparihāṇivādī / )

6.5.7 退果者的還得和其事業
[] 復次,如毗婆沙言:若有阿羅漢退阿羅漢果,此阿羅漢為更受生不?不更受生。
[] 諸阿羅漢既許退果,為更生不?諸住果時,所不作事,退時作不?不爾。(atha yo 'rhat phalāt parihīyate kim asau punar jāyate / nāsty etat /)

6.5.7.1 退果者的還得
[] 云何得知?偈曰:退位不死故
[] 何緣?頌曰:一切從果退 必得不命終 (yasmāt mriyate na phalabhraṣṭaḥ)

[] 釋曰:無有一人,從聖果退,在退位中捨命。
[] 論曰:無從果退,中間命終。(naiva hi kaścit phalāt parihīṇaḥ kālaṃ karoti /)

[] 退已須剖,必還得故。

6.5.7.2 經文
[] 何以故?如經言:比丘!聖弟子若忘失憶念,皆悉遲緩,雖然若滅此忘失,速得滅盡。
[] 如契經說:苾芻!當知,如是多聞諸聖弟子退失正念,速復還能令所退起,盡沒滅離。 ("dhandhā bhikṣava āryaśrāvakasya smṛtisaṃpramoṣā atha ca punaḥ kṣipramevāntaṃ parikṣayaṃ sapadisaṃgacchanīti sūtre vacanāt /)

[] 由此經言是故無有死義。

[] 若不爾,此正梵行,非可安息。
[] 若謂不然,修梵行果應非安隱可委信處。(anyathā hy anāśvāsikaṃ brahmacaryaṃ syāt /)

6.5.7.3 果位的不作事在退時也不作
[] 若人從此果退,是昔所住果,非所作事,為更作不?
[] 又住果位,所不應為,遠果事業。(yataś ca phalāt parihīyate tatphalasthena yad akāryaṃ)

[] 偈曰:不作非所作
[] 頌曰:住果所不為 慚增故不作 (tādakāryaṃ karoti na /)

[] 釋曰:若人已退,不更作與本果相違事,譬如健人雖趺不譬。
[] 由慚增故,於暫退時,亦必不造。譬如壯士雖蹶不仆。(parihīṇo 'pi saṃstatphalaviruddhāṃ kriyāṃ na karoti / śūrapras khalanāpatanavat /)

6.5.8 練根的不同
6.5.8.1 練根的差別
[] 若人修練根行,有幾無間道及解脫道?
[] 如上所言,有練根得無學有學。正練根時各幾無間?幾解脫道?何性攝?何所依?(athendriyāṇi saṃcaratāṃ katyānantaryavimuktimārgā bhavanti /)

[] 偈曰:無間解脫九 不壞
[] 頌曰:練根無學位 九無間解脫 (vimuktyānantaryapathā navokopye)

6.5.8.2 聖者的練根之道
6.5.8.2.1 無學的練根
[] 釋曰:若人求通達不壞法性,是通達法人所修,有九無間道,九解脫道。
[] 論曰:求勝種性修練根者,無學位中,轉一一性,各九無間,九解脫道。(akopyagotre pratividhyamāne pritivedhabhāvanābhavyasya navānantaryamārgā vimuktimārgāś ca bhavanti /)

[] 譬如人求得阿羅漢果無間、解脫道。
[] 如得應果。(yathārhattvaṃ prāpnuvataḥ /)

[] 云何如此?是軟根性。偈曰:由久事
[] 所以者何?頌曰:久習故 (kiṃ kāraṇam / atisevanāt //)

[] 釋曰:此人於長時已數習軟根性,此根由少分功用不可迴轉。
[] 彼鈍根性由久串習,非少功力,可能令轉。(tasya mṛdvindriyagotraṃ bhavatīti nālpena vyāvarttayituṃ śakyate /)

[] 由有學、無學道所成堅實故。
[] 學、無學道所成堅故。(śaikṣāśaikṣamārgabhyāṃ dṛḍhīkṛtatvāt /)

6.5.8.2.2 有學的練根
[] 偈曰:於見至一一
[] 頌曰:學一 (dṛṣṭacyāptatāyām ekaikaḥ)

[] 釋曰:若人欲通達見至性,修無間道唯一,解脫道亦一。
[] 有學位中,轉一一性,各一無間,一解脫道。如得初果,上相違故。(dṛṣṭiprāptāyāṃ pratividhyamānāyām eka evānantaryamārgo bhavaty eko vimuktimārgaḥ /)

6.5.8.2.3 加行道
[] 於中,方便道亦一。
[] 彼加行道諸位各一。(prayogamārgas tu sarvatraika eva /)

6.5.8.2.4 練根的無間、解脫二道性
[] 是一切無間道、解脫道。
[] 如是無間及解脫道一切。(te punaḥ sarva evānantaryavimuktimārgāḥ)

[] 偈曰:無流
[] 頌曰:無漏 (anāsravāḥ)

[] 釋曰:何以故?由有流道修練根行,無有是處,根無流故,道所緣境皆真如故。
[] 唯是無漏性攝。聖者必無用有漏道而轉根理,非增上故。(na hi sāsraveṇa mārgeṇāryāṇām indriyasaṃcāraḥ /)

6.5.8.3 練根的依身
[] 何處根可練令增進?(kva punar indriyāṇi vardhante /)

[] 偈曰:人道增
[] 頌曰:依人三 (nṛṣu vardhanam /)

[] 釋曰:於人道中,得修練根行,於餘處則無,無退墮故。
[] 依謂身地,此所依身唯人三洲,餘無退故。(manuṣyeṣv evendriyasaṃcāro nānyatra / parihāṇyasaṃbhavāt /)

6.5.8.4 練根的依地
[] 復次,何人依何地得修練根行?(kaḥ punaḥ katamāṃ bhūmi niśrityendriyāṇi saṃcarati /)
[] 偈曰:無學依九地 有學但依六
[] 頌曰:無學依九地 有學但依六 (aśaikṣo nava niśritya bhūmīḥ)

[] 釋曰:若無學人依止九地修練根行,謂未至地、中間定、四色定及三無色定。
[] 此所依地無學道九,謂未至、中間、四定、三無色。(anāgamyasyānantaraṃ catvāri dhyānāni trīṇi cārupyāṇi /)

[] 若有學人依六地修練根行,離三無色。何以故?
[] 有學唯六,謂除後三。所以者何?(śaikṣastu ṣaṭ ārupyavarjyaḥ / kiṃ kāraṇam /)

[] 由此義,偈曰:捨有差別果 得勝果道增
[] 頌曰:捨果勝果道 唯得果道故(yataḥ saviśeṣaṃ phalaṃ tyaktvā phalam āpnoti vardhayan)

[] 釋曰:若人修練根行,捨果及果勝、軟根道,即得利根性果及道。
[] 未轉根者,容有捨果及勝果、道,所得唯果非向道故。(indriyāṇi hi saṃcaran phalaṃ phalaviśiṣṭaṃ ca mṛdvindriyamārgaṃ tyaktvā tīkṣṇendriyagotrakaṃ phalamārgam eva pratilabhate)

[] 無阿那含果是無色界攝,由此因故,有學於無色界無練根行。
[] 無有學果無色地攝,故學練根,但依六地。(na cānāgāmiphalam ārupyabhūmisaṃgṛhītam astīty etat kāraṇam /ta ete ṣaḍ eva)

6.5.9 九無學
6.5.9.1 七聲聞
[] 是故一切阿羅漢,唯有九人,由根差別故。云何如此?
[] 諸無學位補特伽羅,總有幾種?由何差別?(arhanto nava bhavanti / indriyabhedāt / kathaṃ kṛtvā /)

[] 偈曰:二佛聲聞七 有九由九根
[] 頌曰:七聲聞二佛 差別由九根 (dvau buddhau śrāvakāḥ sapta navaite navadhendriyāḥ //)

[]

[] 釋曰:何者七聲聞?退墮法等人有五,不壞法人有二:一由練根至,二從本,是不壞法性。
[] 論曰:居無學位聖者有九,謂七聲聞及二覺者。退法等五不動分,後先別故名七聲聞。
(katame sapta śrāvakāḥ / parihāṇadharmādayaḥ pañca/ akopyadharmā ca dvividha uttāpanāgata āditaś ca tadgotraḥ akopyabheda eva /)

6.5.9.2 二覺
[] 於本不壞性中有差別,謂二佛。一獨覺,二大正覺。
[] 獨覺、大覺,名二覺者。(dvau buddhau pratyekabuddho buddhaś ca /)

[] 此九人由軟軟、中軟、上軟等根差別故,是故成九阿羅漢。
[] 由下下等九品根異,令無學聖成九差別。(ity ate mṛdumṛdvādinavaprakārendriyabhedān nava pudgalā bhavanti /)

7 涉及學、無學位的諸問題
7.1 七聖人
[] 一切聖人唯有七人,謂由信隨行、由法隨行、信樂、得見至、身証、慧解脫、二分解脫。
[] 學、無學位有七聖者,一切聖者皆此中攝,一隨信行、二隨法行、三信解、四見至、五身證、六慧解脫、七俱解脫。(sarva eva tv āryapudgalāḥ sapta bhavanti / śraddhānusārī dharmānusārī śraddhādhimukto dṛṣṭioprāptaḥ kāyasākṣī prajñāvimukta ubhayato vimuktaś ca /)

[] 如此七人。偈曰:加行根滅定 解脫二故成 七人
[] 依何立七?事別有幾?頌曰:加行根滅定 解脫故成七 此事別唯六 三道各二故 (ete punaḥ prayogākṣasamāpattivimuktyubhayataḥ kṛtāḥ / pudgalāḥ sapta)

7.1.1 七聖者
7.1.1.1 隨信、法行
[] 釋曰:若由加行成二人,謂由信隨行、由法隨行。
[] 論曰:依加行異,立初二種。(prayogataḥ śraddhādharmānusāriṇau /)

[] 於前,由信受他教,及由法修行,於義修加行故。
[] 謂依先時隨他及法,於所求義修加行故,立隨信行隨法行名。(pūrvam eva parapratyayadharmānusārābhyām artheṣu prayogāt /)

7.1.1.2 信解及見至
[] 若由根成二人,謂信樂、得見至。
[] 依根不同,立次二種。 (indriyataḥ śraddhādhimuktadṛṣṭiprāptau /)

[] 由軟鈍、堅利根故。一由信樂勝,二由般若勝。
[] 謂依鈍、利、信、慧根,增如次名為信解、見至。(mṛdutīkṣṇendriyatvāt śraddhādhimokṣaprajñādhikyataḥ /)

7.1.1.3 身證
[] 若由三摩跋提成一人,謂身証,由身証得滅心定故。
[] 依得滅定,立身證名,由身證得滅盡定故。(samāpattitaḥ kāyasākṣī nirodhasamāpatti sākṣātkaraṇāt /)

7.1.1.4 慧解脫和俱解脫
[] 若由解脫,成二人,謂慧解脫、二分解脫。
[] 依解脫異,立後二種。(vimuktitaḥ prajñāvimuktaḥ /samāpattivimuktitaḥ ubhayatobhāgavimuktaḥ /)

[] 由慧及定解脫惑障及定障故。
[] 謂依唯慧離煩惱障者立慧解脫,依兼得定離解脫障者立俱解脫。

7.1.1.5 七聖人的體
[] 此人由名成七。偈曰:或六人 三道人雙故 (nāma ta ete sapta pudgalāḥ / ṣaṭ tvete /)

[] 釋曰:若由實義,唯有六人。
[] 此名雖七,事別唯六。(dravyatas tv ete ṣaṭ bhavanti / dvau dvau mārgatraye yataḥ //)

[] 何以故?於見道中,有二人,謂由信隨行、由法隨行。
[] 謂見道中,有二聖者,一隨信行、二隨法行。(darśanamārge hi dvau pudgalau śraddhādharmānusāriṇau /)

[] 此二人若於修道中,成別二人,謂信樂、得見至。
[] 此至修道,別立二名,一信解、二見至。(tāv eva bhāvanāmārge dvau bhavataḥ / śraddhādhimuktadṛṣṭiprāptau /)

[] 此二人若於無學道中,成別二人,謂時解脫、非時解脫。
[] 此至無學,復立二名,謂時解脫、不時解脫。(tau punar aśaikṣamārge dvau bhavataḥ / samayāsamayavimuktāv iti /)

7.1.2 隨信行等的種類
[] 中若由根差別,由信隨行人,成三人。
[] 應知此中,一隨信行根故成三,謂下、中、上。(tatrendriyatas trayaḥ /)

[] 若由性,更成五人。
[] 性故成五,謂退法等。(śraddhānusāriṇaḥ gotrataḥ pañca)

[] 若由道,成十五人,住於八忍及七智故。
[] 道故成十五,謂八忍、七智。(mārgataḥ pañcadaśa / aṣṭa kṣāntisaptajñānasthāḥ /)

[] 若由離欲,成七十三人。
[] 離染故,成七十三。(vairāgyatas trisaptatiḥ /)

[] 一具縛人,於離欲欲界有九人,乃至離欲無所有無色處,各有九人,由依處有九。
[] 謂具縛、離八地染,依身故成九 (sakalabandhanaḥ / kāmavairāgyān nava / evaṃ yāvad ākiṃcanyāyatanavairāgyāt / āśrayato nava /)

[] 謂三洲及六欲天生。
[] 謂三洲、欲天。(tridvīpaṣāḍdevanikāyajāḥ /)

[] 由根、性、道、離欲、依處,合數成百千四十七千八百二十五人。
[] 若根、性、道、離染、依身,相乘合成一億四萬七千八百二十五種。 (indriyagotramārgavairāgyāśrayataḥ paṇḍitāḥ śatasahasraṃ saṃpadyante sahasrāṇi ca saptacatvāriṃśacchatāni cāṣṭau pañcaviśatiś ca /)

[] 此所餘諸聖人,如義及理,應如此數,是所說名。
[] 隨法行等如理應思。(evam anye 'pi pudgalāḥ saṃbhavataḥ saṃkhyeyāḥ /)

7.2 特別是俱解脫和慧解脫
[] 二分解脫,此是何人?慧解脫復是何人?偈曰:得滅定俱脫 餘人慧解脫
[] 何等名俱及慧解脫?頌曰:俱由得滅定 餘名慧解脫 (koyim ubhayato bhāgavimukta ityu cyate kaś ca prajñāvimuktaḥ / nirodhalābhyubhayatovimuktaḥ prajñayetaraḥ /)

7.2.1 俱解脫
[] 釋曰:若人先得滅心定,後於無學位,名二分解脫。
[] 論曰:諸阿羅漢得滅定者,名俱解脫。(yo nirodhasamāpattilābhī sa ubhayato bhāgavimuktaḥ)

[] 由般若及三摩提,解脫惑障及八解脫障故
[] 由慧定力,解脫煩惱、解脫障故。(prajñāsamādhibalābhyāṃ kleśavimokṣāvaraṇavimuktatvāt)

7.2.2 慧解脫
[] 所餘但由般若力,一向解脫惑障故。
[] 所餘未得滅盡定者,名慧解脫。但由慧力,於煩惱障得解脫故。(itaraḥ prajñāvimuktaḥ / prajñābalena devalaṃ kleśāvaraṇavimuktatvāt /)

7.3 滿足學、無學位的條件
[] 佛、世尊所說偈:若捨此五結,不壞法具學。
[] 如世尊說:五煩惱斷,不可牽引,未名滿學。(yad uktaṃ bhagavatā "kleśān prahāyeha hi yas tu pañca ahāryadharmā paripūrṇaḥ śaikṣa" iti /)

[] 有幾量,此人成具分有學?
[] 學、無學位各由幾因,於等位中獨稱為滿?(kiyatā paripūrṇaḥ śaikṣo bhavati /)

[] 偈曰:由定根果故 說圓滿具學
[] 頌曰:有學名為滿 由根果定三 (samāpattindriyaphalaiḥ pūrṇaḥ śaikṣo 'bhidhīyate //)

7.3.1 有學的具滿
[] 釋曰:有學人由三義,故稱具學。一由果,二由根,三由三摩跋提。
[] 論曰:學於學位獨得滿名,具由三因,謂根、果、定。(trividhā śaikṣasya parīpūriḥ / phalataḥ indriyataḥ samāpattitaś ca /)

7.3.1.1 利根的滿
[] 但由根者,謂見至未離欲。
[] 有有學者但由根故,亦得滿名,謂諸見至未離欲染。(indriyata eva dṛṣṭiprāptasyāvītarāgasya)

7.3.1.2 果滿
[] 但由果者,謂信樂、得阿那含人非身証。
[] 有有學者但由果故,亦得滿名,謂信解、不還未得滅盡定。(phalata eva śraddhādhimuktasyākāyasākṣiṇo 'nāgāminaḥ /)

7.3.1.3 根果滿
[] 由果、由根者,謂見至、阿那含未得身証。
[] 有有學者由根、果故亦得滿名,謂見至、不還未得滅盡定。(phalendriyato dṛṣṭiprāptasya kāyasākṣiṇo 'nāgāminaḥ /)

7.3.1.4 果定滿
[] 由果、由三摩跋提者,謂信樂、得阿那含已得身証。
[] 有有學者由果、定故亦得滿名,謂諸信解、得滅盡定。(phalasamāpattitaḥ śraddhādhimuktasya kāyasākṣiṇaḥ /)

7.3.1.5 有學的具滿
[] 由果、根、三摩跋提具學者,謂見至、身証阿那含。
[] 有有學者具由三故,獨得滿名,謂諸見至、得滅盡定。(phalendriyasamāpattito dṛṣṭiprāptasya kāyasākṣiṇaḥ /)

[] 但由三摩跋提,及但由根、三摩跋提,不由果為具有學人,無有是處。
[] 無有學者,但由定故及根定故亦得滿名。(samāpattita eva samāpattīndriyaś ca paripūrṇatvaṃ nāsti vina phalena /)

7.3.2 無學的滿
[] 偈曰:無學圓滿德 由二
[] 頌曰:無學得滿名 但由根定二 (aśaikṣaparipūrṇatvaṃ dvābhyām)

[] 釋曰:圓滿無學者,唯由二:一由根、二由三摩跋提。
[] 諸無學者,於無學位由根、定二,獨得滿名。(indriyataḥ samāpattiś ca /)

[] 若果未圓滿,成無學,無有是處,是故於果不論圓滿、不圓滿。
[] 無學位中,無非果滿故,無由果亦立滿名。(phalena tv aparipūrṇasyāśaikṣatvam eva nāstīti nāsya punaḥ phalena paripūrṇaparipūrṇatvaṃ vyavasthāpyate /)

7.3.2.1 根滿
[] 但由根圓滿,不由三摩跋提者,謂非時解脫、慧解脫人。
[] 有但由根,亦名為滿,謂不時解脫、未得滅盡定。(indriyato evāsamayavimuktasya prajñāvimuktasya /)

7.3.2.2 定滿
[] 若但由三摩跋提圓滿,不由根者,謂依時解脫、二分解脫人。
[] 有但由定,亦名為滿,謂時解脫、得滅盡定。(samāpattita eva samayavimuktasyobhayabhāgavimuktasya /)

7.3.2.3 具滿
[] 由根及三摩跋提圓滿者,謂非時解脫、二分解脫人。
[] 有具由二,獨名為滿,謂不時解脫、已得滅盡定。(indriyasamāpattibhyām asamayavimuktasyobhayato bhāgavimuktasya /)

8 諸道論
8.1 加行、無間、解脫、勝進的四道論
8.1.1 四種道的差別
[] 所說道差別有多種,謂世、出世道、見道、修道、無學道,或說加行道、無間道、解脫道、增進道等。
[] 應說諸道差別無量,謂世、出世、見、修道等。(vahava ime mārgabhedā uktā laukikalokottaradarśanabhāvanā 'śaikṣamārgāḥ prayogānantaryavimuktiviśeṣamārgā iti /)

[] 若略說此道有幾種?
[] 略說幾道能遍攝耶?(kati vidha eṣa samāsato mārga iti /)

[] 偈曰:略說道四加行無間 解脫增進道
[] 頌曰:應知一切道 略說唯有四 謂加行無間 解脫勝進道 (mārgaḥ samāsataḥ / viśeṣamuktyānantaryaprayogākhyaścaturvidhaḥ //)

8.1.1.1 加行道
[] 釋曰:加行道者,若從此道無間道生。
[] 論曰:加行道者,謂從此後無間道生。(prayogamārgo yasmād anantaram ānantaryamārgotpattiḥ /)

8.1.1.2 無間道
[] 無間道者,若由此道能除惑障。
[] 無間道者,謂此能斷所應斷障。(ānantaryamārgo yenāvaraṇaṃ prajahāti /)

8.1.1.3 解脫道
[] 解脫道者,從已解脫無間道所滅惑障,後次最初所生道。
[] 解脫道者,謂已解脫所應斷障,最初所生。(vimuktimārgo yas tatpraheyāvaraṇavinirmuktas tat prathamata utpadyate /)

8.1.1.4 勝進道
[] 增進道者,從解脫道後所生餘道,謂三摩提通練根等道。
[] 勝進道者,謂三餘道。(viśeṣamārgo ya ebhyo 'nyo mārgaḥ /)

8.1.2 道的意義
[] 此四種云何說名道?由此法是般涅槃路故,說名為道。若人發行此路,必定得至涅槃故。
[] 道義云何?謂涅槃路,乘此能往涅槃城故。(kasmāt mārga ity ucyate / eṣa hi nirvāṇasya panthā etena tadgamanāt /)

[] 復次,由此法觀行人尋求涅槃,故說名道。
[] 或復道者,謂求所依,依此尋求涅槃果故。(nirvāṇaṃ mārgayantyaneneti vā /)

8.1.3 以解脫勝進名為道的原因
[] 解脫增進云何名道?由是前道種類故,由最上品故,由能令至後有故,說前為後道。由是入無餘涅槃方便故,故此四皆是道。
[] 解脫勝進如何名道?與道類同,轉上品故,或前前力至後後故,或能趣入無餘依故。(vimuktiviśeṣamārgo yo kathaṃ mārgatvam / tajjātīyād adhimātrataratvād uttarottaraprāpaṇāt nirūpadhiśeṣapraveśād vā /)

8.2 四通行
[] 復次,此道有時說名行,由此行至涅槃故。
[] 道於餘處立通行名,以能通達趣涅槃故。(mārga eva punaḥ pratipad ity ukto nirvāṇapratipādanāt /)

[] 此有幾種?依何建立?頌曰:通行有四種

[] 此行有四種,如經言:有行苦遲智,有行苦速智,有行樂遲智,有行樂速智。
[] 論曰:經說通行總有四種:一苦遲通行,二苦速通行,三樂遲通行,四樂速通行。(catasraḥ pratipadaḥ / asti pratipadduḥkhā dhandhābhijñā / asti duḥkhā kṣiprābhijñā / evaṃ sukhā 'pi dvidhā)

8.2.1 樂通行
[] 此中,偈曰:依定道樂行
[] [頌曰:樂依本靜慮] (tatra dhyāneṣu mārgaḥ pratipatsukhā)

[] 釋曰:於四定中,此四種道,說名樂行。
[] 道依根本四靜慮生,名樂通行。(caturdhyāneṣu mārgaḥ sukhā)

[] 由攝分故,奢摩他、毗缽舍那平等起故,此道不由功用成故,說名樂行。
[] 以攝受支、止觀平等任運轉故。(pratipadaṅgaparigraha śamathavipaśyanā samatābhyām ayatnavāhitvāt /)

8.2.2 苦通行
[] 偈曰:於餘地苦行
[] [頌曰:苦依所餘地] (duḥkhā 'nyabhūmiṣu / )

[] 釋曰:於餘地,謂非至定、中間定、無色定中,此道說名苦行。
[] 道依無色、未至、中間,名苦通行。(anyāsvanāgamyadhyānāntarārupyabhūmiṣu mārgo duḥkhā)

[] 由不攝分故,奢摩他、毗缽舍那不具故,大功用所成故,說名苦行。
[] 以不攝支、止觀不等、洹辛轉故。(pratidaṅgāparigrahāc chamathavipaśyanānyūnatvāc ca yatnavāhitvāt)

[] 何以故?非至定及中間定,此定由奢摩他不具,未至初定及二定故。無色定由毗缽舍那不具,思想心細故。
[] 謂無色定、觀減止增,未至、中間觀增止減。(śamathanyūne hy anāgamyadhyānāntare vipaśyanānyūnā ārupyā iti /)

8.2.3 遲速之別
[] 此樂苦行,復有二種。偈曰:遲智軟根人 速智約利根
[] [頌曰:遲速鈍利根] (sā punar dvividhā 'pi pratipat dhanyābhijñā mṛdumateḥ kṣiprābhijñetarasya tu //)

[] 釋曰:若人根鈍,或樂或苦行,此行名遲智。若人根利,此行名速智。
[] 即此樂、苦二通行中,鈍根名遲,利根名速。(mṛdvindriyasya sukhā duḥkhā vā pratipad dhandhābhijñā tīkṣṇendriyasya kṣiprābhijñā)

[] 復次,於此行中,智遲故,說名遲智,速智亦爾。
[] 二行於境通達,稽遲故,名遲通,翻此名速。(dhandhābhijñā asyāṃ pratipadi / seyaṃ dhandhābhijñā / evaṃ kṣiprābhijñā /)

[] 復次,此行是遲人行故,說名遲智,速智亦爾。
[] 或遲鈍者所起通行,名遲通行,速此相違。(dhandhasya vā pudgalasyeyam iti dhandhābhijñā)

8.3 三十七菩提分法
8.3.1 三十七菩提分法的名數
[] 復次,此道或名覺助。
[] 道亦名為菩提分法。(punar apy eṣa mārgo bodhipakṣyākhyāṃ labhate /)

8.3.1.1 三十七覺分
[] 此有幾種?名義云何?頌曰:覺分三十七 謂四念住等 覺謂盡無生 順此故名分

[] 覺助法有三十七品,謂四種念處、四正勤、四如意足、五根、五力、七覺分、八聖道分。
[] 論曰:經說:覺分有三十七,謂四念住、四正斷、四神足、五根、五力、七等覺支、八聖道支。(saptatriṃśadvodhipakṣā dharmāḥ / catvāri smṛtyupasthānāni /catvāri samyak prahāṇāni /catvāra ṛddhipādāḥ / pañcendriyāṇi / pañca balāni /sapta bodhyaṅgāni / āryāṣṭāṅgo mārgaḥ iti /)

8.3.1.2
[] 此中,偈曰:盡無生二智 菩提
[] [頌曰:覺謂盡無生] (tatra anutpādakṣayajñāne bodhiḥ)

[] 釋曰:是盡智、無生智。
[] 盡、無生智,說名為覺。(kṣayajñānam anutpādajñānaṃ ca /)

8.3.1.3 三菩提
[] 由人差別故,成三種菩提:一聲聞菩提、二獨覺菩提、三無上正遍菩提。
[] 隨覺者別,立三菩提:一聲聞菩提、二獨覺菩提、三無上菩提。(pudgalabhedena tisro bodhaya utpadyante / śrāvakabodhiḥ pratyekabodhir anuttarā samyaksaṃbodhir iti /)

8.3.1.4 覺的意義
[] 由無餘無明滅故,是已利如實能覺,已作不應更作故。
[] 無明睡眠皆永斷故,及如實知已作,已事不復作故,此二名覺。(aśeṣāvidyāprahāṇāt / tābhyāṃ svarthasya yathābhūtakṛtāpunaḥkartavyatāvavodhāc ca /)

8.3.1.5 菩提分法
[] 偈曰:由順此 三十七覺助
[] [頌曰:順此故名分] (tādanulomyataḥ / saptatriṃśat tu tatpakṣyāḥ)

[] 釋曰:由彼法為菩提,生方便,生住受用故,故三十七得覺助名。
[] 三十七法順趣菩提,是故皆名菩提分法。(bodher anulomatvād bodhipakṣyāḥ saptatriṃśad utpadyante /)

8.3.2 菩提分法的體
[] 此三十七體各別耶?不爾,云何?
[] 偈曰:由名實義十
[] 頌曰:此實事唯十 (nāmato dravyato daśa //)

[] 釋曰:此覺助法,若由名,說三十七。若由實物,一切菩提助法,則唯有十。
[] 論曰:此覺分名雖三十七,實事唯十,即慧勤等。(daśa dravyāṇi sarve bodhipakṣyāḥ /)

[] 何者為十?偈曰:信精進憶念 三摩提智慧 喜捨及輕安 戒覺
[] [頌曰:謂慧勤定信 念喜捨輕安 及戒尋為體] (katamāni daśa / śraddhā vīryaṃ smṛtiḥ prajñā samādhiḥ prītyupekṣaṇe / praśrabdhiśīlasaṃkalpāḥ)

[] 釋曰:信者,於七處心澄淨。

[] 精進者,於境界心勇猛。

[] 念者,於所緣境心明不忘。

[] 定者,於境界一心寂靜。

[] 慧者,如理解。

[] 喜者,心安樂。

[] 捨者,心無功用。

[] 輕安者,身心隨事。

[] 戒者,能平身口。

[] 覺者,能思量。

[] 如此十物,云何安立於七處?偈曰:慧念處 精進名正勤 如意足名定 (ity etāni daśa dravyāṇi / kathaṃ kṛtvā / prajñā hi smṛtyupasthitiḥ // vīryaṃ samyakprahāṇākhyamṛddhipādāḥ samādhayaḥ /)

[] 釋曰:於中,四念處、正勤、如意足,智慧、精進、定為自性。(prajñāvīryasamādhisvabhādhā hi smṛtyupasthānasamyakprahāṇarddhipādāḥ)

[] 次說五根,如根,力亦爾。由執名有異,何以故?信、精進、念、定、慧五物,是根即是力。(ata indriyāṇi tāvad balāni ca nāmagrāhikayā śraddhāvīryasmṛtisamādhiprajñādravyāṇi ca)

8.3.2.1
[] 於中,念處、擇法覺分、正見,即是慧。
[] 謂四念住、慧根、慧力、擇法覺支、正見,以慧為體。(smṛtyupasthānāni dharmapravicayasaṃbodhyaṅgaṃ samyagṛṣṭiś ca prajñaiva /)

8.3.2.2
[] 正勤、精進覺分、正精進,即是精進。
[] 四正斷、精進根、精進力、精進覺支、正精進,以勤為體。(samyakprahāṇāni vīryasaṃbodhyaṅgaṃ samyagvyāyāmaś ca vīryam eva /)

8.3.2.3
[] 如意足、定覺分、正定,即是定。
[] 四神足、定根、定力、覺支、正定,以定為體。(ṛddhipādāḥ samādhisambodhyaṅgaṃ samyak samādhiś ca samādhir eva /)

8.3.2.4
[] 信根、信力,以信為體。

8.3.2.5
[] 覺分、正念,即是念。
[] 念根、念力、念覺支、正念,以念為體。(smṛtisaṃbodhyaṅgaṃ samyak smṛtiś ca smṛtir eva)

8.3.2.6 喜、行捨、輕安、戒、尋
[] 何法為餘?喜、輕安、捨覺分、正覺及戒分,此五為餘。
[] 喜覺支以喜為體,捨覺支以行捨為體,輕安覺支以輕安為體,正語、正業、正命以戒為體,正思惟以尋為體。(kim avaśiṣyate / prītiprasrabdhyupekṣasaṃbodhyaṅgāni samyaksaṃkalpaḥ śīlāṅgani ca /)

[] 如此助覺法,唯有十物。
[] 如是覺分,實事唯十,即是信等五根、力,上更加喜、捨、輕安、戒、尋。(tāny etāni pañca dravyāṇi evam ete bodhipakṣyā daśa dravyāṇi bhavanti /)

8.3.2.7 毘婆沙師說
[] 若依毗婆沙師執,有十一物。身、口二業不相通故,是故戒分成二物。
[] 毗婆沙師說:有十一。身業、語業不相雜故,戒分為二。餘九同前。(vaibhaṣikāṇām ekādaśa / kāyavākkarmaṇor asaṃbhinnatvāt śīlāṅgāni dve dravye iti /)

8.3.3 特別是有關念住、正斷、神足之體以及五根、五力的區別
[] 是前所說四念處等,智慧、精進、定為自性。
[] 念住等三名無別屬,如何獨說為慧、勤、定?(yat tv etad uktaṃ "prajñāvīryasamādhisvabhāvāḥ smṛtyupasthānādaya" iti /)

[] 此中,應知。偈曰:由隨勝立名 一切加行得
[] 頌曰:四念住正斷 神足隨增上 說為慧勤定 實諸加行喜 (atra veditavyam / pradhānagrahaṇaṃ sarve gunāḥ prāyogikās tu te //)

[] 釋曰:於中由隨勝故,說如此名。一切加行所得法,皆是念處、正勤、如意足。
[] 論曰:四念住等三品善法體,實遍攝諸加行善,然隨同品增上善根,如次說為慧、勤及定。(pradhānagrahaṇenaivam uktam /sarve tu prāyogikā guṇāḥ smṛtyupasthānasamyakprahāṇarddhipādāḥ /)

8.3.3.1 念住和慧毘婆沙師之說
[] 何緣於慧立念住名?毗婆沙師作如是說:慧由念力,持令住故。

8.3.3.2 論主的正意
[] 理實由慧,令念住境,如實見者,能明記故。如念住中,已廣成立。

8.3.3.3 勤和四正斷
[] 云何說精進名正勤?
[] 何故說勤名為正斷?於正修習斷修位中,此勤力能斷懈怠故。(kasmād vīrya samyakpradhānam uktam /)

[] 由彼能安立身、口、意業,令勝。
[] 或名正勝,於正持策身、語、意中,此最勝故。(tena samyakkāyavāṅmanāṃsi pradhīyante)

8.3.3.4 定和四神足
[] 云何說三摩提名如意足?一切勝德,以彼為依止故。
[] 何緣於定立神足名?諸靈妙德所依止故。(samādhiḥ kasmād ṛddhipāda uktaḥ / tatpratiṣṭhatvāt sarvaguṇasaṃpatteḥ /)

8.3.3.4.1 異說
[] 若有人說:唯三摩提名如意,足謂欲等。
[] 有餘師說:神即是定,足謂欲等。(ye tv āhuḥ "samādhir eva rddhiḥ pādāś chandādaya" iti)

8.3.3.4.2 破論主異說
[] 於彼人,道品成十三物,長欲心故。若執如此,即與經相違。
[] 彼應覺分事有十三,增欲心故,又違經說。(teṣāṃ dravyatas trayodaśa bodhipakṣyāḥ prāpnuvanti / cchandacittayor ādhikyāt sūtraṃ ca virudhyate /)

[] 經云:比丘!我今為汝說如意及如意足,乃至言何者為如意?
[] 如契經言:吾今為汝說神足等。("ṛddhim ca vo bhikṣavo darśayiṣyāmi ṛddhipādāṃś ca yāvad ṛddhiḥ katamā /)

[] 於正法中,有比丘証用多種如意境界,謂本是一即成多種,廣說如經。
[] 神謂受用種種神境分一為多,乃至廣說。足謂欲等四三摩地。(iha bhikṣur anekavidhamṛddhiviṣayaṃ pratyanubhavati / eko bhūtvā bahudhā bhavatī"ti vistaraḥ /)

[] 此中,佛說定果名神,欲等所生等持名足。

8.3.3.5 根和力的區別
[] 云何前說名根,後說名力?
[] 何緣信等先說為根,後名為力?(kasmād indriyāṇy eva balāny uktāni /)

[] 由軟、上差別故,由可勝伏、不可勝伏故。
[] 由此五法,依下、上品分先後故,又依可屈伏、不可屈伏故。(mṛdvadhimātrabhedād avamardanīyānavamardanīyatvāt /)

[] 根者雖於修觀中增上,在下劣位中所對治惑,能勝伏故,故是根非力。

[] 力者於修觀中在勝上位,所對治惑不能勝伏故,故是力非根。

8.3.3.6 信等五的次第
[] 云何立次第?若人信此行有勝果,為求得此果,故修正勤。
[] 信等何緣次第如是?謂於因果先起信心,為果修因,次起精進。(indriyāṇāṃ kiṃ kṛto 'nukramaḥ / śraddadhāno hi phalārthaṃ vīryam ārabhate /)

[] 若人恆修正勤,憶念得住。
[] 由精進故,念住所緣。(ārabhavīryasya smṛtir upatiṣṭhate /)

[] 若人專念境界,心不散亂故,即便得定。
[] 由念力持,心便得定。(upasthitasmṛter avikṣepāc cittaṃ samādhīyate /)

[] 若心得定,則見知如實。
[] 心得定故,能如實知。 (samāhitacitto yathābhūtaṃ prajānātīti /)

[] 因如此義,故立次第。
[] 是故信等,如是次等。

8.3.4 在修行各位增現的菩提分法
8.3.4.1 覺分的增
[] 復次,於何位中?何菩提助法所應顯現?
[] 當言何位,何覺分增?(kasyām avasthāyāṃ katame te bodhipakṣyāḥ prabhāvyante /)

[] 偈曰:初發行決擇 分中所分別 於修位見位 七部次第知
[] 頌曰:初業順決擇 及修見道位 念住等七品 應知次第增 (ādikarmikanirvedhabhāgīyeṣu prabhāvitāḥ / bhāvane darśane caiva sapta vargā yathākramam //)

8.3.4.2 在修行各位增現的菩提分法
8.3.4.2.1 初業位和念住
[] 釋曰:初發行位中,為了持身等境界,是故先修四念處。
[] 論曰:初業位中,能審照了身等四境,慧用勝故,說念住增。(ādikarmikāvasthāyāṃ kāyādyupalakṣaṇārthaṃ smṛtyupasthānāni /)

8.3.4.2.2 煖法位和正斷
[] 由為得增勝生長精進故,故於暖位,修四正勤。
[] 煖法位中,能證異品殊勝功德,用勤勝故,說正斷增。(viśeṣādhigamena vīryasaṃbadhaṃnād ūṣmagateṣu samyakpradhānāni /)

8.3.4.2.3 頂法位和神足
[] 由能入不應退善根故,故於頂位,修四如意足。
[] 頂法位中,能持勝善趣無退德,定用勝故,說神足增。(aparihāṇīyakuśalamūlapraveśatvāt mūrdhaṣv ṛddhipādāḥ /)

8.3.4.2.4 忍位和根
[] 由不更退故,至增上位。
[] 忍法位中,必不退墮,善根堅固,得增上義,故說根增。(apunaḥ parihāṇita ādhipatyaprāptatvāt kṣāntiṣvindriyāṇi /)

8.3.4.2.4 世第一法位和力
[] 是故於忍位修五根,非惑可勝伏故,是故於世第一位修五力。又世間餘法,亦不能勝伏。
[] 第一位中,非惑、世法所能屈伏,得無屈義,故說力增。(kleśān avamardanīyatvād gradharmeṣu balāni laukikānyadharmān avamardanīyatvād vā /)

8.3.4.2.5 修道位和覺支
[] 由近菩提位故,是故於修道中修覺分。
[] 修道位中近菩提位,助覺勝故,說覺支增。(bodhyāsannatvāt bhāvanāmārge bodhyaṅgāni /)

8.3.4.2.6 見道位和道支
[] 由發行所顯故,是故於見道中修聖道。
[] 見道位中速疾而轉,通行勝故,說道支增。(gamanaprabhāvitvād darśanamārge mārgāṅgānī)

8.3.4.2.7 經的次第
[] 是彼所隨逐故,為隨數次第故,先說七,後說八。
[] 然契經中,隨數增說,先七後八。(tasyāśugāmitvāt / saṃkhyānupūrvīvidhānārthaṃ tu pūrva saptoktāni paścād aṣṭau /)

[] 若隨修次第,先修八,後修七。
[] 非修次等。

8.3.4.3 特別是道和道支及覺和覺支的關係
[] 此中,擇法覺分者,此是覺亦是覺分,正見是道亦是道分,毗婆沙師說如此。
[] 八中,正見是道亦道支,餘是道支而非神。七中,擇法是覺亦覺支,餘是覺支而非覺,毗婆沙師所說如是。(tatra dharmapravicayasaṃbodhyaṅgaṃ bodhir bodhyaṅgaṃ ca samyagdṛṣṭirmārgo mārgāṅgaṃ ceti vaibhāṣikāḥ /)

8.3.4.4 有餘師的菩提分順位說
[] 有餘師不破此次第,說助覺法次第。
[] 有餘於此不破契經所說次第,立念住等。(apare punar abhittvaiva kramaṃ bodhipakṣyāṇām ānupūrvī varṇayanti /)

[] 初發行者,為制伏於多種境界散亂偏倒諸智故,修四念處。
[] 謂修行者將修行時,於多境中其心馳散,先修念住制伏其心故。("ādita eva tāvad bahuvidhaviṣapavyās)

[] 四念處是觀行人一繫錄心處,為滅除一切依貪憶念分別。由此經言故,知四念處為發行初。
[] 契經言:此四念住能於境界繫縛其心,及正遺除耽嗜依念,是故念住說在最初。 (ekavisāriṇīnāṃ buddhīnāṃ nigrahārya smṛtyupasthānāni cetasa upanibaddhāni bhavanti yāvad eva gardhāśritānāṃ smarasaṃkalpānāṃ prativinodanāye"ti sūtre vacanāt /)

[] 由念處力故,能生長精進,為成四事故,能正安立心令勝故,次四念處,修四正勤。
[] 由此勢力,勤遂增長,為成四事,正策持心,是故正斷說為第二。(tadv balena vīryasaṃvardhanāc caturvidhakāryasaṃpādanāya samyak cittaṃ pradadhātīti samyakpradhānāni /)

[] 由此正勤,心安無憂悔故,治心成三摩提故,次四正勤,修四如意足。
[] 由精進故,無憂悔心,便有堪能修治勝定,是故神足說在第三。(tataḥ samādhiviśodhanād ṛddhipādāḥ /)

[] 由依止定信等諸根,成出世法增上緣故,次四如意足,修五根。
[] 勝定為依,便令信等與出世法為增上緣,由此五根說為第四。(samādhisaṃniśrayeṇa lokottaradharmādhipatibhūtāni śraddhādīnīndriyāṇi /)

[] 此根最能制伏所對治法,起行由自功能,離同類因,能生出世法故,次五根修五力。
[] 根義既立,能正伏除所治現行,牽生聖法,由此五力說為第五。(tāny eva ca nirjitavipakṣasamudācārāṇi balāni /)

[] 於見道中修覺分,於見修道中修聖道分,何以故?經中說此言。
[] 於見道位建立覺支,如實覺知四聖諦故,通於二位建立道支,俱通直往涅槃城故。 (darśanamārge bodhyaṅgāni /prahamato dharmatattvāvalokāt ubhayor mārgāṅgāni /)

[] 於八分聖道中,一切應修至修圓滿,謂四念處至修圓滿,乃至七覺分至修圓滿。
[] 如契經說:於八道支修圓滿者,於四念住至七覺支亦修圓滿。(tathā hy uktam "āryāṣṭāṅge khalu mārge bhāvanāparipūri gacchati /catvāri smṛtyupasthānāni bhāvanāparipūriṃ gacchanti yāvat sapta bodhyaṅgānī"ti /)

[] 復有經言:比丘!宣示如實言者,謂為四聖諦觀。
[] 又契經說:洹芻!當知宣如實言者,喻說四聖諦。(punaś coktaṃ "yathābhūtavacanārocanam iti bhikṣavaś caturṇām āryasatyānām etad adhivacanaṃ)

[] 譬如自所行路,更如此行,為修八分聖道譬。
[] 令依本路,速行出者,喻令修習八聖道支。(yathāgatena mārgeṇa prakramaṇam iti bhikṣo āryāṣṭāṅgasya mārgasyaitad adhivacanam"iti /)

[] 是故應知,於二位中修八分聖道,此等次第皆成。
[] 故知八道支,通依二位說。(tasmād ubhayor āryāṣṭāṅgo mārga eṣṭavyaḥ /)

8.3.5 菩提分法的有漏、無漏分別
8.3.5.1 菩提分法的有漏無漏分別
[] 說次第已,此義今當說,於覺助法中幾法是有流?幾法是無流?
[] 隨增位說,次第既然,理實應言,此三十七幾通有漏?幾無漏耶?(siddho 'nukramaḥ /idaṃ tu vaktavyam /kati bodhipakṣā dharmāḥ sāsravā iti katyanāsravā iti /)

[] 偈曰:無流覺道分
[] 頌曰:七覺八道支 一向是無漏 (anāsravāṇi bodhyaṅgamārgāṅgāni)

8.3.5.2 覺支和正道唯無漏
[] 釋曰:由安立彼於修道、見道中,是故覺分、道分,皆是無流。
[] 論曰:此中,七覺、八聖道支唯是無漏,唯於修道、見道位中方建立故。 (bhāvanādarśanamārgayos tad vacyavasthāpanāt /)

[] 於世間亦有正見等法,此法不得聖道名。
[] 世間亦有正見等法,而彼不得聖道支名。(laukikā api hi samyagdṛṣṭacyādayaḥ santi / te tu nāryamārgaśabdaṃ labhante /)

8.3.5.3 所餘諸支通二
[] 偈曰:餘法有二種
[] 頌曰:三四五根力 皆通於二種 (dvidhetare /)

[] 釋曰:所餘覺助法,有有流,有無流。
[] 所餘皆通,有漏、無漏。(anye bodhipakṣāḥ sāsravāḥ /)

8.3.6 菩提分法和依地
[] 復次,於何地有幾覺助法?偈曰:於初定具足
[] 此三十七何地有幾?頌曰:初靜慮一切 (kasyāṃ bhūmau kati bodhipakṣāḥ / sakalāḥ prathame dhyāne)

8.3.6.1 初禪
[] 釋曰:於初定地中,具有一切三十七菩提助法。
[] 論曰:初靜慮中,具三十七。(sarve saptatriṃśatprathame dhyāne /)

8.3.6.2 未至地
[] 偈曰:非至定除喜
[] [頌曰:未至除喜根] (anāgamye prītivarjitāḥ //)

[] 釋曰:云何無喜?諸近分定勢力所將故,復於下地疑怖未息故。
[] 於未至地除喜覺支,近分地中勵力轉故,於下地法遮疑慮故。(kasmād anāgamye prītyabhāvaḥ / sāmantakānāṃ balavāhanīyatvād adharabhūmisāśaṅkatvāc ca /)

8.3.6.3 第二禪
[] 偈曰:第二定離覺
[] [頌曰:二靜慮除尋] (dvitīye 'nyatra saṃkalpāt)

[] 釋曰:於第二定中,正覺所離,唯有三十六,於彼無覺觀故。
[] 第二靜慮除正思惟,彼靜慮中已無尋故,由此二地各三十六。(dvitīye dhyāne samyaksaṃkalpavarjyāḥ ṣaṭtriṃśad eva / tatra vitarkābhāvāt /)

8.3.6.4 第三四兩禪和中間定
[] 偈曰:於二二所離
[] [頌曰:三四中除二] (dvayostaddvayavarjitāḥ /)

[] 釋曰:第三、第四定中覺助法,喜、覺二法所離,唯有三十五。
[] 第三、第四靜慮、中間,雙除喜、尋各三十五。(tṛtīyacaturthayor dhyānayoḥ prītisaṃkalpābhyāṃ varjitāḥ pañcatriṃśat /)

[] 偈曰:及中定 (dhyānāntare ca)

[] 釋曰:於中間定亦二所離,同三十五 (tābhyām eva dvābhyāṃ varjitāḥ pañcatriṃśad eva /)

8.3.6.5 前三無色定
[] 偈曰:離戒前二三 無色
[] [頌曰:前三無色地 除戒前二種] (śīlāṅgais tābhyāṃ ca triṣv ārupiṣu //)

[] 釋曰:於三無色界,正語、正業、正命,喜、正覺所離,唯有三十二。
[] 前三無色,除戒三支,遮除喜、尋,各三十二。(varjitā iti vartate / ārupyesu samyagvākkarmāntājīvaiḥ prītisaṃkalpābhyāṃ ca varjitā dvātriṃśat /)

8.3.6.6 欲及有頂
[] 偈曰:於欲界有頂 離覺聖道分
[] [頌曰:於欲界有頂 除覺及道支] (kāmadhātau bhavāgre ca bodhimārgāṅgavarjitāḥ /)

[] 釋曰:於此二處,唯有二十二菩提助法,何以故?於此二處,非無流道器故
[] 欲界有頂除覺道支,各二十二,無無漏故。(dvārviśatir bodhipakṣyās tayor anāsravamārgābhāvāt /)

8.4 四種證淨
8.4.1 四證淨
[] 若人正在三十七覺助法觀位中,於何位應知得正解淨信?
[] 覺分轉時,時以證淨。此有幾種?依何位得實體?是何法?有漏無漏耶?(bodhipakṣeṣu vartamānasya kasyām avasthāyāmavetyaprasādalābho veditavyaḥ /)

8.4.1.1 見道位和證淨
[] 偈曰:見三諦得戒 及法正解信 於見道信佛 及信弟子眾
[] 頌曰:證淨有四種 謂佛法僧戒 見三得法戒 見道兼佛僧 (trisatyadarśane śīladharmāvetyaprasādayoḥ // lābho mārgābhisamaye buddhatatsaṃghayor api /)

[] 論曰:經說證淨總有四種:一於佛證淨、二於法證淨、三於僧證淨、四聖戒證淨。

[] 釋曰:若人正見苦、集、滅聖諦,於法得正解淨信,及得聖所愛戒,由見道聖諦於佛世尊及聖弟子眾得正解淨信。
[] 論曰:且見道位見三諦時一一唯得,法、戒證淨,見道諦位兼得佛、僧。 (duḥkhasamudayanirodhasatyāny abhisamayan dharme cāvetyaprasādamāryakāntāni ca śīlāni pratilabhate /mārgasatyam abhisamayan buddhe tasya ca śrāvakasaṃghe 'vetyaprasādaṃ pratilabhete /)

[] 何以故?是於二正解淨信,即於能成佛、無學獨得法中生正解淨信。
[] 諦於爾時兼於成佛、諸無學法。 (yo hi tayoḥ prasādaḥ so 'śaikṣyeṣu buddhakarakesu dharmeṣu)

[] 於能成僧有學、無學法中,生正解淨信。
[] 成聲說增學、無學法亦得證淨。(śaikṣāyāśaikṣeṣu ca saṃghakarakeṣu prasādaḥ /)

[] 復得戒及於法正解淨信。
[] 兼言為顯見道諦時,亦得於法及戒證淨。(api śabdāc chīladharmāvetyaprasādau ca pratilabhate / ko 'yam iha dharmo 'bhipretaḥ /)

8.4.1.2 法的二種
[] 偈曰:法謂三諦及 菩薩獨覺道
[] 頌曰:法謂三諦全 菩薩獨覺道 (dharmaḥ satyatrayaṃ bodhisattvaopratyekabuddhayoḥ // mārgaś ca)

[] 然所信法略有二種:一別、二總。總通四諦,別唯三諦全菩薩獨覺道。

[] 釋曰:是故若人正觀四諦,於法得正解淨信。
[] 故見四諦時,皆得法證淨。(ataś catvary api satyāny abhisamayato dharmāvetyaprasād alābhaḥ /)

[] 此法由信依處,及名差別故,說四正解淨信。
[] 聖所愛戒與現觀俱,故一切時,無不亦得。(ta ete śraddhādhiṣṭhānabhedān nāmataś catvāro 'vetyaprasādā ucyante /)

8.4.2 四證淨的體
[] 偈曰:若約物唯二 信戒
[] 頌曰:信戒二為體 (dravyatastu dve śraddhā śīlaṃ ca)

[] 釋曰:佛、法、僧正解淨信,信為自性是一法。聖所愛戒是戒一法,故約實物彼唯二物。
[] 由所信故,名有四。應知實事,唯有二種:謂於佛等三種證淨以信為體,聖戒證淨以戒為體,故唯有二。(buddhadharmasaṃghāvetyaprasādāḥ śraddhāsvabhāvāḥ āryakāntāni ca śīlāni śīlam iti dve dravye bhavataḥ /)

8.4.3 四證淨的有、無漏門
[] 此二為有流為無流?一切正解淨信一向。偈曰:皆無流。
[] 如是四種唯是無漏,以有漏法非證淨故。(kiṃ punar ete sāsravānāsravā ekāntenāvetyaprasādāḥ /)

[] 偈曰:皆無流
[] 頌曰:四皆唯無漏 (nirmalā /)

8.4.4 證淨的意義
[] 釋曰:正解淨信有何義?如實覺了四諦已,於四處得無流信,說名正解淨信。
[] 為依何義立證淨名?如實覺知四聖諦理,故名為證,所信三實及妙尸羅皆名為淨,離不信垢、破戒垢故,由證得淨,立證淨名。(avetyaprasādā iti ko 'rthaḥ / yathābhūtasatyāny avabudhya saṃpratyayo 'vetyaprasādaḥ /)

[] 此信由無流智所成,通於二人。

8.4.5 四證淨的次第
[] 此人正出觀時,如現前生起,四信如此次第。
[] 如出觀時,現起次第故,說觀內次第如是。(yathā ca vyutthitaḥ saṃmukhīkaroti tathaiṣāmānupūrvīm /)

[] 云何出觀現前生起?知世尊是正覺遍知,是世尊正法、正教於正說中第一,是世尊聖弟子眾於正行中無等,似醫師、方藥、安養病人三類故。
[] 如何出時現起次第?謂出觀位,先信世尊是正等覺,次於正法、毗奈耶中信是善說,後信聖位是妙行者,正信三寶喻如良醫及如良藥、看病者故。(kathaṃ vyutthitaḥ saṃmukhīkaroti /samyaksaṃbuddho vata bhagavān svākhyāto 'sya dharmavinayaḥ supratipanno 'sya śrāvakasaṃgha iti vaidyabhaiṣajyopasthāpakabhūtatvāt /)

[] 是心淨信所作,名戒淨信,或說第四云。
[] 由心淨故發淨尸羅,是故尸羅說為第四。(cittaprasādakṛtaś ca śīlaprasāda ity ucyate caturtha uktaḥ /)

[] 若人得淨信已,如此正行,名戒淨信,此似無病類故。
[] 要具淨信,此乃現前,如遇三緣,病方除故。(evaṃ prasannasyaiṣā pratipattir iti / ārogyabhūtatvād vā)

8.4.5.1 異解
[] 或說此四似道路師、似路、似宗侶、似乘。
[] 或此四種,喻如導師、道路、商侶及所乘乘。(deśikamārgasārthikayānavad vā /)

8.5 有關正智、正解脫
8.5.1 無學的正智和正解脫
8.5.1.1 學的八支和無學的十支成就
[] 經中說:有學人與八分相應,無學人與十分相應。
[] 經言:學位成就八支,無學位中具成就十。(sūtra uktam"aṣṭābhir aṅgaiḥ samanvāgataḥ śaikṣo darśabhir aṅgaiḥ samanvāgato 'śaikṣa" iti /)

[] 云何不說有學人有正解脫、正解脫知見?
[] 何緣不說有學位中有正解脫及有正智?正脫、正智其體是何?(kasmāc chaikṣasya samyak vimuktiḥ samyagjñānaṃ ca noktam /)

[] 偈曰:解脫非學分 有繫故二種
[] 頌曰:學有餘縛故 無正脫智支 (noktā vimuktiḥ śaikṣāṅgabaddhatvāt /)

8.5.1.2 有學無正解脫正智支的原因
[] 釋曰:有學位中人,正有繫,由未能免離煩惱縛故,無解脫支。
[] 論曰:見學位中,尚有餘縛未解脫故。(baddho hi śaikṣaḥ kleśabandhanair adyāpīti / )

[] 若正有繫,云何立彼為解脫?(kathaṃ baddhasyaiva sato vimuktir vyavasthāpy eta /)

[] 若解脫一分縛,不可說為已解脫。
[] 非離少縛,可名脫者。(na hi bandhanaikadeśānmukto mukta ity ucyate /)

[] 若無解脫,云何得立解脫知見?
[] 非無解脫體,可立解脫智。(binā ca vimuktacyā kathaṃ vimuktijñānam vyavasthāpyate /)

[] 無學人已永解脫一切煩惱縛故,可說有解脫。由依自二証智所顯故,此言如理。
[] 無學已脫諸煩惱縛,復能起二了解脫智,由二顯了,可立二支。(aśaikṣas tu sarvakleśabandhanātyantanirmokṣād vimuktitatpratyātmajñānābhyāṃ prabhāvita iti tasyaiva tad vacanaṃ nyāyyam /)

[] 有學不然,故唯成八。

8.5.1.3 無學的正解脫支之體
[] 何法名解脫?此解脫有二種:一有為、二無為。
[] 解脫體有二:謂有為、無為。(keyaṃ vimuktir nāma / sā punar dvidhā // saṃskṛtā cāsaṃskṛtā ca /)

[] 此中,偈曰:惑滅是無為 心淨了有為
[] 頌曰:解脫為無為 謂勝解惑滅 有為 (tatra /asaṃskṛtā kleśahānam adhimuktas tu saṃskṛtā)

[] 釋曰:無為解脫謂諸惑滅盡,有為解脫謂無學心淨了。
[] 有為解脫謂無學勝解,無為解脫謂一切惑滅。(kleśaprahāṇam asaṃskṛtā vimuktiḥ / aśaikṣādhimokṣaḥ saṃskṛtā vimuktiḥ /)

[] 偈曰:此分
[] 頌曰:無學支 (sāṅgaḥ)

[] 釋曰:此有為解脫,說名無學分,諸分有為故。
[] 有為解脫名無學支,以立支名,依有為故支攝。(saivāsaṃskṛtā vimuktiraśaikṣāṅgayuktā / aṅgānāṃ saṃskṛtatvāt /)

[] 偈曰:即二脫
[] 頌曰:即二解脫蘊 (saiva vimuktī dve)

[] 釋曰:此有為解脫,經中說為二種解脫:謂心解脫及慧解脫。
[] 解脫復有二種:即餘經言心、慧解脫。(saiva saṃskṛtā vimuktir dve vimuktī sūtra ukte / ceto vimuktiḥ prajñāvimuktiś ca /)

[] 應知此二於無學人是解脫分。
[] 應知此二即解脫蘊。(vimuktiskndho 'pi sa eva draṣṭṭavyaḥ /)

8.5.1.3.1 經部難
[] 若爾,於餘經中云何說此言:毗耶伽何者為解脫?謂心永圓淨。此中,有比丘於欲心離欲及解脫,於瞋痴心離欲及解脫。
[] 若爾,不應契經中說:云何解脫清淨最勝?謂心從貪離染解脫,及從瞋痴離染解脫。(yat tarhi sūtra uktaṃ "katamac ca vyāgrābodhyāyanā vimuktipariśuddhipradhānam / iha bhikṣavo rāgāc cittaṃ viraktaṃ bhavati vimuktaṃ dveṣān mohāccittaṃ viraktaṃ bhavati vimuktam ity)

[] 如此,若未圓滿解脫聚,為圓滿。若已圓滿,為攝持是欲及精進等,廣說如經。
[] 於解脫蘊未滿為滿,已滿為攝修欲勤等。(aparipūrṇasya vā vimuktiskandhasya paripūraye paripūrṇasya cānugrahāya cchandovīryam"iti vistaraḥ /)

[] 是故,不應但以心了為解脫。
[] 故,解脫蘊非唯勝解。(tasmānādhimokṣa eva vimuktiḥ /)

8.5.1.3.2 有部徵
[] 此云何?
[] 若爾是何?(kiṃ tarhi /)

8.5.1.3.3 論主答
[] 真慧已遣欲等諸惑,是心一向無垢,餘師說名解脫。
[] 有餘師說:由真智力遣貪瞋痴,即心離垢,名解脫蘊。(tattvajñānāpanīteṣu rāgādiṣu cetaso vaimalyaṃ vimuktir ity apare /)

8.5.1.4 正智之體
[] 說正解脫已。正解脫知見,異於正見。此何類?
[] 如是已說正解脫體。(uktā vimuktiḥ /samyagjñānaṃ tu samyagdṛṣṭiḥ / vyatiriktaṃ katamat)

[] 偈曰:慧如說菩提
[] 頌曰:正智如覺說 謂盡無生智 (jñānaṃ bodhir yathoditā //)

[] 釋曰:是前所說名菩提。此法於今,應知說名正解脫知見,謂盡智、無生智。
[] 正智體者如前覺說,謂即前說盡、無生智。(yaiva hi pūrvaṃ bodhir uktā saiveha samyagjñānaṃ veditavyam / yad uta kṣayajñānam anutpādajñānaṃ ca /)

8.5.2 無學心的正解脫時
8.5.2.1 有關心的解脫時
[] 復次,何心得解脫?為是過去現在未來?
[] 心於何世正得解脫,而言無學心解脫耶?(katamat punaś cittaṃ vimucyate kim atītamanāgataṃ pratyutpannam /)

[] 偈曰:解脫正生心 無學從惑障
[] 頌曰:無學心生時 正從障解脫 (vimucyate jāyamān asaśaikṣaṃ cittamāvṛteḥ /)

[] 釋曰:未來心說名正生,此心屬無學人,從此惑障得解脫。阿毗達磨云知此。
[] 論曰:如本論說:初無學心未來生時,從障解脫。("anāgataṃ cittam utpadyamānaṃ vimucyate aśaikṣam āvaraṇebhya" iti śāstrapāṭhaḥ /)

8.5.2.1.1
[] 此心何法為障?煩惱至得為障,能礙彼生故。
[] 何謂為障?謂煩惱時,由彼能遮此心生故。(kiṃ punas tasyāvaraṇam / kleśaprāptis tadutpattivivandhatvāt /)

8.5.2.1.2 正解脫
[] 何以故?於金剛譬定時,此至得即滅,滅時,此無學心正生,此生時,即是解脫。
[] 金剛喻定正滅位中,彼得正斷,初無學心於正生位,正得解脫。(vajropame hi samādho sa ca prahīyate / tac cotpadyamānam aśaikṣaṃ cittaṃ vimucyate /sā ca prahīṇā bhavati / tac āśaikṣaṃ cittam utpannaṃ vimuktaṃ ca /)

8.5.2.1.3 已解脫
[] 此至得已滅,此無學心已生,說名已解脫。
[] 金剛喻定已滅位中,彼得已斷,初無學心於已生位中,名已解脫。

8.5.2.1.4 無學心及世俗心的解脫
[] 若爾,未生心及世間心,此心亦解脫。云何說正生及無學?
[] 未生無學及生俗心,當於爾時亦名解脫。(yat tarhi notpadyamānaṃ laukikaṃ ca / tad api vimucyate /)

[] 若生必定解脫,此心是今所說。
[] 然今且說決定生者,以於爾時,行身世故。(yat tu niyatam utpattau tad evoktam /)

8.5.2.2 特別是世俗心的解脫
[] 世間心從何惑解脫?從障生解脫。
[] 諸世俗心從何解脫?亦即從彼遮心生障。(laukikaṃ kuto vimucyate /tata evotpattyāvaraṇāt)

8.5.2.2.1 難、釋
[] 若人未解脫,解脫心為不生耶?
[] 未解脫位此豈不生?(nanu cāmuktasyāpi śaikṣasya laukikam utpadyate)

[] 生,不如今所論解脫心。
[] 雖有已生,不似今者。(na tattādṛśam /)

8.5.2.2.2 問、答
[] 此心何如?
[] 彼何所似?(kīdṛśaṃ tat /)

[] 與惑至得相應故。
[] 與惑以俱,此後若生,無俱惑得。(kleśaprāptisahitam /)

8.5.3 道的斷障時和解脫
8.5.3.1 斷障之時
[] 此道在何位能除自生障?偈曰:正滅道能滅 能障道諸惑
[] 道於何位令生障斷?頌曰:道唯正滅位 能令彼障斷 (kim avastho mārgas tad utpattyāvaraṇaṃ prajahāti / nirudhyamāno mārgas tu prajahāti tadāvṛtim //)

8.5.3.2 正滅和正生
[] 釋曰:若道正在現世,能損前惑,為未來惑作次第緣。
[] 論曰:正滅位言顯居現在。

[] 力於未來惑,引擇滅為永遮,令不更生。
[] 正生言顯未來世故。

8.5.3.3 道的斷障
[] 是故,道正在現世,損現在,遮未來將起時,是前所說無為解脫。
[] 道能斷障唯正滅時,餘位定無斷障用故,非如解脫通未生者,以生未生離障同故。(vartamāna ity arthaḥ / yā cāsaṃskṛtā vimuktiruktā)

8.5.4 斷、離、滅的三界無為解脫
[] 經中所說:界有三種,謂滅界、離欲界、永除界。此法有何異?
[] 經說:三界謂斷、離、滅。以何為體?差別云何? (ye ca trayodhātava ucyante prahāṇadhātur viṃrāgadhātunirodhadhātur iti / ka eṣāṃ viśeṣaḥ /)

[] 偈曰:無為解脫界
[] 頌曰:無為說三界 (asaṃskṛtaiva dhātvākhyā)

8.5.4.1 三界之體
[] 釋曰:此無為解脫即是三界。
[] 論曰:斷等三界,即分前說無為解脫以為自體。(saivāsaṃskṛtā vimuktis trayo dhātavaḥ /)

8.5.4.2 三界的差別
[] 此中,偈曰:離欲謂欲滅
[] 頌曰:離界唯離貪 (tatra punaḥ virāgo rāgasaṃkṣayaḥ /)

[] 釋曰:欲煩惱滅,說名離欲界。
[] 言離界者,謂但離貪。(rāgasya prahāṇaṃ virāgadhātuḥ /)

[] 偈曰:滅界餘惑滅
[] 頌曰:斷界斷餘結 (prahāṇadhātur anyeṣāṃ /)

[] 釋曰:異欲餘煩惱滅,說名滅界。
[] 言斷界者,謂斷餘結。(saṃkṣaya iti vartate / rāgādanyeṣāṃ kleśānāṃ prahāṇaṃ prahāṇadhātuḥ /)

[] 偈曰:永除別類滅
[] 頌曰:滅界滅彼事 (nirodhākhyastu vastunaḥ //)

[] 釋曰:離惑類所餘諸法滅,說名永除界。
[] 言滅界者,謂滅所餘貪等隨眠所隨增事故。(saṃkṣaya ity evānuvartate / kleśanirmuktasya vastunaḥ prahāṇaṃ nirodhadhātuḥ /)

[] 此三界即是無為解脫。
[] 經說三界即無為解脫。

8.6 厭和離的關係
8.6.1 厭和離
[] 若由此類心起厭惡,為由此類心得離欲不?
[] 若事集厭必能離耶?不爾,云何?(yena vastu nirvidyate virajyate 'pi tena vastunā /)

8.6.1.1 厭的體
[] 此中有四句。云何作四句?偈曰:厭離由苦集 忍智故
[] 頌曰:厭緣苦集慧 (catuṣkoṭikam / kathaṃ kṛtvā / nirvidyate duḥkhahetukṣāntijñānaiḥ)

[] 釋曰:由苦集忍及智心,但生厭惡,不由餘法。何以故?此二是憂惱境界類故。
[] 論曰:唯緣苦集所起忍智,說名為厭,餘則不然。(duḥkhe samudayakṣāntijñānair eva nirvidyate nānyaiḥ /)

8.6.1.2
[] 偈曰:離欲
[] [頌曰:離緣四能斷] (virajyate /)

[] 釋曰:由滅道忍及智心,但得離欲,不由餘法。何以故?此二是喜樂境界類故。

[] 偈曰:二由一切滅 (sarvair jahāti yaiḥ)

[] 釋曰:是一切苦集滅道忍及智,能滅諸惑,由彼心得厭惡,亦得離欲,非二由餘法。
[] 四諦境中所起忍智,能斷惑者,皆得離名。(sarvair api duḥkhasamudayanirodhamārgakṣāntijñānair virajyate / yaiḥ kleśān prajahāti /)

8.6.2 厭和離的四句分別
[] 廣狹有殊,故成四句。(evaṃ catuṣkoṭikasaṃbhavaḥ //evaṃ catuṣkotikaṃ sidhyati /)

[] 有厭非離,謂緣苦集不令惑斷所見忍智,緣厭境故,非離染故。(nirvidyata eva duḥkhasamudayakṣāntijñānaiḥ /kleśān prajahat nirvedavas tv ālambanatvāt /)

[] 有離非厭,謂緣滅道能令惑斷所有忍智,緣欣境故,能離染故。(virajyata eva nirodhamārgakṣāntijñānaiḥ kleśān prajahat / prāmodyavas tv ālambanatvāt /)

[] 有厭亦離,謂緣苦集能令惑斷所有忍智。(ubhayaṃ pūrvaiḥ kleśān prajahat /)

[] 有非厭離,謂緣滅道不令惑斷所有忍智。(nobhayam uttaraiḥ kleśān aprajahad iti /)

[] 若彼不能滅惑,此中,若已離欲人,重觀四諦,由法智忍,不能滅惑。
[] 應知此中,先離欲染,後見諦者,所有法忍諸智中。(tatra vītarāgaḥ satyāni paśyan dharmajñānakṣāntibhiḥ kleśān na prajahāti /)

[] 若智加行、解脫、增進道所攝,此智亦不能滅惑。
[] 加行、解脫、勝進道攝,不令惑斷,惑已斷故,非斷治故。(jñānais tu prayogavimuktiviśeṣamārgasaṃgṛhītair na prajahātīti /)

[] 偈曰:此中立四句
[] [頌曰:相對互廣洹 故應成四句]

[] 釋曰:是故應知四句義如此。

abhidharmakośabhāṣye mārgapudgalanirdeśo nāma ṣaṣṭhaṃ kośasthānaṃ samāptam iti
//śrī lāmāvākasya yadatra puṇyam //