2012年11月12日 星期一

阿毘達磨俱舍論卷第十六


2.9 黑等四業
2.9.1 黑白四業
[] 偈曰:黑白差別 復說業四種
[] 頌曰:依黑黑等殊 所說四種業 (kṛṣṇaśuklādibhedena punaḥ karma caturvidham //59//)

[] 釋曰:有黑業、黑果報。
[] 又經中說:業有四種,謂或有業黑、黑異熟。("asti karma kṛṣṇaṃ kṛṣṇavipākam / /)

[] 有白業、白果報。
[] 或復有業白、白異熟。(asti karma śuklaṃ śuklavipākam /)

[] 有黑白業、黑白果報。
[] 或復有業黑白、黑白異熟。(asti karma kṛṣṇaśuklaṃ kṛṣṇaśuklavipākam /)

[] 有不黑不白業、不黑不白果報,生能滅盡餘諸業故。
[] 或復有業非黑非白,無異熟能盡諸業。(asti karmākṛṣṇamaśuklamavipākam / yatakarma karmakṣayāya saṃvartata" iti /)

2.9.1.1 四業
[] 偈曰:非善欲色有 善次第應知 黑白有二業 能滅彼無流
[] 其相云何?頌曰:惡色欲界善 能盡彼無漏 應知如次第 名黑白俱非 (tatra aśubhaṃ rūpakāmāptaṃ śubhaṃ caiva yathākramam /kṛṣṇaśuklobhayaṃ karma tatkṣayāya nirāsravam //60//)

[] 論曰:佛依業、果性類不同治、能治殊,說黑、黑等四。

2.9.1.2 黑業
[] 釋曰:非善業者一向名黑,本性黑故,果報亦黑,果報非可愛故,此業唯欲界。
[] 諸不善業一向名黑,染污性故,異熟亦黑,不可意故。(aśubhaṃ karma ekāntena kṛṣṇaṃ kliṣṭatvāt kṛṣṇavipākaṃ cāmanojñavipākatvāt /)

2.9.1.3 白業
[] 有色界善業一向白,非黑所雜故,果報亦白,果報可愛故。
[] 色界善業一向名白,不雜惡故,異熟亦白,是可意故。(rūpāptaṃ śubham ekāntena Zuklam akuśalenāvyatibhedāt /śuklavipākaṃ ca manojñavipākatvāt /)

2.9.1.3.1 不言無色善的理由
[] 云何不說無色界業?
[] 何故不言無色界善?(arūpyāptaṃ kasmān nocyate /)

2.9.1.3.2 毘婆沙師說
[] 若是處有二種果報:謂中陰、生陰有三種業:謂身、口、意。此中說黑白業,餘處不說。
[] 傳說:若處有二異熟謂中、生有,具三種業謂身、語、意,則說非餘。(yatra kila dvividho 'sti vipāka āntarābhavika aupapattibhavikaś ca /trividhasya kāyavāṅmanaskarmaṇo yatraiva saṃbhavas tatraivoktam iti /)

2.9.1.3.3 論主破
[] 有餘師云:此亦於餘經中說。
[] 然契經中有處亦說。(tad api uktaṃ sūtrāntare /)

2.9.1.4 黑白業
[] 欲界善業名黑白業,非善所雜故,果報亦黑白,果報相雜故。
[] 欲界善業名為黑白,惡所雜故,異熟亦黑白,非愛果雜故。("kāmāptaṃ śubhaṃ karma kṛṣṇaśuklam akuśalavyavakīrṇatvat kṛṣṇaśuklavipākaṃ vyavakīrṇavipākatvāt" /)

2.9.1.4.1 黑白的意義
[] 若分別此業須約相續,不得約性。
[] 此黑白名依相續立,非據自性。(saṃtānata etad vacyavasthāpitaṃ na svabhāvataḥ /)

[] 何以故?無一業如此種類及果報,此業是黑即是白,無如此義,互相違故。
[] 所以者何?以無一業及一異熟是黑亦白,互相違故。(na hy evaṃ jātīyakam ekaṃ karmāsti vipāko vā yat kṛṣṇaṃ ca syāt śuklaṃ cānyonyavirodhāt /)

2.9.1.4.2 難、答
[] 若爾,惡業為善業所雜故,應成白、黑業,惡為善所雜?
[] 豈不惡業果、善業果雜故,是則亦應名為白黑? (nanu caivam akuśalasyāpi karmaṇaḥ kuśalavyavakīrṇatvāt kṛṣṇaśuklatvaṃ prāpnoti /)

[] 此義不成。
[] 不善業界非必應為善業果雜。(nāvaśyam akuśalaṃ kuśalena vyavakīryate /)

[] 於欲界中惡力強故,唯善可雜,由力弱故。
[] 欲善業果必定應為惡業果雜,以欲界中惡勝善故。(kāmadhātau tasya balavattvāt /kuśalaṃ tu vyavakīryate /durbalatvād iti /)

2.9.1.5 非黑非白
[] 無流業者,若起能滅盡此三。何以故?此業非黑,無染污故。非白,無白果報故。
[] 諸無漏業能永斷盡前三業者名為非黑,不染污故。亦名非白,以不能招白異熟故。(anasravaṃ karmaiṣāṃ trayāṇāṃ karmaṇāṃ kṣayāya prahāṇāya saṃvartate / taddhacyakṛṣṇam akliṣṭatvād aśuklaṃ vipākaśuklatā 'bhāvāt /)

[] 此不白言是不了義說,有別意故。
[] 此非白言是密意說。(ābhiprāyiko hy eṣo 'śukla śabdaḥ /)

[] 佛、世尊於《大空經》中,依無學法說:阿難!如此法一向白、一向善、一向無訶。
[] 以佛於彼《大空經》中告:阿難陀!諸無學法純善、純白、一向無罪。(uktaṃ tu bhagavatā mahantyāṃ śunyatāyām aśaikṣān dharmān ārabhya "ime te ānanda dharmā ekāntakuśalā ekāntānavadyā" iti /)

[] 於阿毗達磨藏中說:何者為白法?善法及無覆無記法。
[] 本論亦言:云何白法?謂諸善法無覆無記。(śāstre ca /"śuklā dharmāḥ katame / kuśalā dharmā anivṛtāvyākṛtāś ce"ti /)

[] 無果報者,不墮於界故,與生死相違故。
[] 無異熟者,不墮界故,與流轉法性相違故。(avipākaṃ dhātvapatitatvāt pravṛttivirodhāc ca/)

2.9.2 無漏業和黑等三業的關係
[] 一切無流業為悉能滅白等三業不?不。
[] 諸無漏業為皆能盡前三業不?不爾。(kiṃ punaḥ sarvamanāsravaṃ karma sarvasyāsya trividhasya karmaṇaḥ kṣayāya saṃvartate /nety ucyate /)

[] 此云何?偈曰:於法忍離欲 於八次第道 十二種故意 此能滅黑業
[] 云何?頌曰:四法忍離欲 前八無間俱 十二無漏思 唯盡純黑業 (kiṃ tarhi / dharmakṣāntiṣu vairāgye cānantaryapathāṣṭake /yā cetanā dvādaśadhā karma kṛṣṇakṣayāya tat /61/)

2.9.2.1 斷黑業的無漏業
[] 釋曰:於見諦道中,有四法忍。於離欲欲界中,有八次第道於此中,是故意有十二種。此業一向能滅黑業。
[] 論曰:於見道中,四法智忍,及於修道離欲染位前,八無間聖道俱行,有十二思。唯盡純黑。(darśanamārge catasṛṣu dharmajñānakṣāntiṣu kāmavairāgye cāṣṭāsvānantaryamārgeṣu yā cetanā seyaṃ dvādaśavidhā cetanā kṛṣṇasya karmaṇaḥ prahāṇāya karma /)

2.9.2.2 斷黑白業的無漏業
[] 偈曰:於第九故意 能滅黑白業 (navame cetanā yā sā kṛṣṇaśuklakṣayāya ca /)

[] 釋曰:於第九離欲欲界次第道,故意能滅黑白業及黑業。
[] 離欲界染第九無間聖道俱行一無漏思,雙令黑白及純黑盡。(navame kāmavairāgyānantaryamārge yā cetanā sā kṛṣṇaśuklasya kuśalasya karmaṇaḥ)

[] 此時總斷欲界善故,亦斷第九不善業故。(kṛṣṇasya cākuśalasya navamasya prakārasya prahāṇāya /)

2.9.2.3 斷純白業的無漏業
[] 偈曰:白業離欲定 後次第道生
[] 頌曰:離欲四靜慮 第九無間思 一盡雜純黑 四令純白盡 (śuklasya dhyānavairāgyeṣv antyānantaryamārgajā //62//)

[] 釋曰:若人定定作離欲,是第九次第道,此中有四種故意,一向能滅白業。
[] 離四靜慮一一地染,第九無間道俱行無漏思,此四唯令純白業盡。(dhyānād vacyānād vairāgyaṃ kurvato yo 'ntyo navama ānantaryamārgas tatra yā cetanā iyaṃ caturvidhā cetanā śuklasya karmaṇaḥ prahāṇāya /)

[] 云何但第九次第道能滅白業,不由餘?
[] 何緣諸地有漏善法,唯最後道能斷,非餘?(kiṃ punaḥ kāraṇam antyenaivānantaryamārgeṇa kuśalasya karmaṇaḥ prahāṇaṃ nānyena /)

2.9.2.3.1
[] 此善非自性滅,已滅可更現前故。
[] 以諸善法非自性斷,已斷有容現在前故。(nahi tasya svabhāvaprahāṇaṃ prahīṇasyāpi saṃmukhībhāvāt /)

[] 雖然緣彼為境惑滅故,故說彼滅,是故乃至餘一品惑,猶以彼為境未滅,未可說彼已滅。
[] 然由緣彼煩惱盡時,方說名為斷彼善法,爾時善法得離繫故,由此乃至緣彼煩惱餘一品在,斷義不成,善法爾時未離繫故。(kiṃ tarhi /tadālambanakleśaprahāṇāt /ato yāvad eko 'pi tadālambanakleśaprakāra āste tāvad asya prahāṇaṃ nopapadyate /)

2.9.3 有關黑等四業的異說
[] 偈曰:餘說地獄報 及欲受報二
[] 頌曰:有說地獄受 餘欲業黑雜 (anye narakavedyānyakāmavedyaṃ dvayaṃ viduḥ /)

2.9.3.1 第一說
[] 釋曰:有餘師見:應受地獄報業,離地獄於欲界餘道應受報業,次第應知,是黑業,是黑白業。
[] 論曰:有餘師說:順地獄受及欲界中順餘受業,如次名為純黑、雜業。(anye punar ācāryāḥ paśyanti narakavedanīyaṃ narakāc cānyakāmadhātuvedanīyaṃ karma yathākrama kṛṣṇaṃ kṛṣṇaśuklaṃ ceti /)

[] 何以故?唯地獄定是惡業報故,說受地獄報業名黑業。
[] 謂地獄異熟唯不善業感,故順彼受名純黑業。(narake hy akuśalasyaiva karmaṇo vipākas tena tadvedanīyaṃ kṛṣṇam ity ucyate)

[] 離地獄,於欲界餘道中有善、惡業報,是故受彼報業名黑白業。
[] 唯除地獄,餘欲界中異熟皆通善、惡業感,故順彼受名黑白業。(ato 'nya kāmadhātau kuśalākuśalasya karmaṇo vipākas tena tadvedanīyaṃ kṛṣṇaśuklam ity uktam /)

2.9.3.2 第二說
[] 偈曰:餘說見滅黑
[] 頌曰:有說欲見滅 (dṛgdheyaṃ kṛṣṇamanye)

[] 有餘師說:欲見所斷及欲界中所有餘業,如次名為純黑、俱業。

[] 釋曰:有餘師說:見諦所滅業名黑業,與善不相雜故。
[] 謂見所斷,無善雜故,名獄黑業。(anye punar āhur darśanaprahātavyaṃ karma kṛṣṇaṃ kuśalenāmiśratvāt /)

[] 偈曰:餘欲業黑白
[] 頌曰:餘欲業黑俱 (anyatkṛṣṇaśuklaṃ tu kāmajam //63//)

[] 釋曰:欲界業異見諦所滅業,名黑白業。此異云何?謂修道所滅。何以故?此業有善有惡。
[] 欲修所斷有善、不善故,名俱業。(anyat tu kāmāvacaraṃ karma kṛṣṇaśuklam /kiṃ tadanyat /bhāvanāprahātavyam / taddhi kuśalaṃ cākuśalaṃ ceti /)

2.10 三牟尼業和三清淨業
[] 於經中說:有三牟那:謂身牟那、口牟那、意牟那。
[] 又經中說:有三牟尼。(sūtra uktaṃ trīṇi mauneyāni kāyamauneyaṃ vāṅmauneyaṃ manomauneyaṃ ca /)

[] 又經中言:有三清淨。俱身、語、意。

[] 此中,偈曰:無學身口業 意應知次第 三牟那
[] 相各云何?頌曰:無學身語業 即意三牟尼 (tatra aśaikṣaṃ kāyavākkarma manaś caiva yathākramam /maunatrayam)

2.10.1 牟尼行
[] 釋曰:無學身、口二業,名身、口牟那。
[] 論曰:無學身、語業名身、語牟尼。(aśaikṣe kāyavākkarmaṇo kāyavāṅmauneye /)

[] 無學心名意牟那,非意業。何以故?心是真實聖者,此由身、口故,定可比量。
[] 意牟尼即無學意,非意業。所以者何?勝義牟尼唯心為體,謂由身、語二業比知。(aśaikṣaṃ tu mana eva manomauneyaṃ na manaskarmeti /kiṃ kāraṇam /cittaṃ hi paramārthamuniḥ / tat kila kāyavākkarmabhyām anumīyata iti /)

[] 復次,此身、口二業離惡為性,意業但思,非有教故,不能比量為離,故說牟那。
[] 又身、語業是遠離體,意業不然,無無表故,由遠離義建立牟尼。(api khalu kāyavākkarmaṇī viratisvabhāvena na manaskarme /cittā vijñapty abhāvāt /viramārthena ca maunam /)

[] 是故,唯心能離故,說名牟那。
[] 是故,即心由身語業能有所離故,名牟尼。(ato mana eva virataṃ maunam ity ucyate /)

2.10.1.1 問、答
[] 云何說無學不說餘?
[] 何故牟尼唯在無學?(kasmād aśaikṣam eva nānyat /)

[] 阿羅漢是真實聖者故,一切或言分別滅故。
[] 以阿羅漢是實牟尼,諸煩惱言永寂靜故。(arhataḥ parmārthamunitvāt / sarvakleśajalpoparateḥ/)

2.10.2 清淨行
[] 偈曰:三淨
[] 頌曰:三清淨

[] 釋曰:於經中說:有三種清淨,謂身清淨、口清淨、意清淨。(trīṇi śauceyāni uktāni sūtre /kāyaśauceyaṃ vākśauceyaṃ ca /)

[] 此三種清淨。偈曰:一切三善行
[] 頌曰:應知 即諸三妙行 (tad etat /tridhā śaucaṃ sarvaṃ sucaritatrayam //64//)

[] 釋曰:一切身善行,名身清淨;一切口、意善行,名口、意清淨。
[] 諸身、語、意三種妙行,名身、語、意三種清淨。(sarvaṃ kāsucaritaṃ kāyaśaucam / sarvaṃ vāṅmanaḥ sucaritaṃ vāṅmanaḥ śaucam /)

[] 能除遮惡行及惑污故,惑暫或永。
[] 暫、永遠離一切惡行、煩惱垢,故名為清淨。(duścaritam alāpakarṣaṇāt tāvat kālam atyantaṃ vā /)

2.10.3
[] 此正說何為?眾生信樂邪牟那及邪清淨,為令思量遠離故。
[] 說此二者為息有情計邪牟尼、邪清淨故。(eṣā ca deśanā mithyāmauna śaucādhimuktikānāṃ vivecānārtham /)

2.11 三惡行和三妙行
[] 經中復說:有三種惡行。
[] 又經中說:有三惡行。又經中言:有三妙行。(trīṇi duścaritāny uktāni /)

[] 偈曰:惡身口意業 說名三惡行
[] 俱身、語、意。相各云何?頌曰:惡身語意業 說名三惡行 (tatra aśubhaṃ kāyakarmādi mataṃ duścarita trayam /)

2.11.1 三惡行
[] 釋曰:身、口、意業若不善,次第應知,名身、口、意惡行。
[] 論曰:一切不善身、語、意業,如次名身、語、意惡行。(akuśalaṃ kāyavāṅmanaskarma yathākramaṃ kāyavāṅmanoduścaritam /)

[] 偈曰:非業貪瞋等 說意惡行三
[] 頌曰:及貪瞋邪見 (akarmāpi tv abhidhyādimanoduścaritaṃ tridhā //65//)

[] 釋曰:亦有惡行非業性,謂三意惡行別類,非故意故。
[] 然意惡行復有三種:謂非意業貪、瞋、邪見,貪等離思別有體故。(akarmasvabhāvamapyasti trividhaṃ manoduścaritaṃ cetanārthāntarabhūtam abhidhyā vyāpādo mithyādṛṣṭiś ca /)

2.11.1.1 譬喻師說
[] 譬喻部說:貪等名意業,於故心作。經中說。
[] 譬喻者言:貪、瞋、邪見即是意業故思。經中說此三種為意業故。(abhidhyādaya eva manaskarmeti dārṣṭāntikāḥ /saṃcetanīyasūtre vacanāt /)

2.11.1.2 有部難、譬喻者通
[] 若執如此,惑、業成一性。
[] 若爾,則應業與煩惱合成一體。(evaṃ tu sati karmakleśayor aikyaṃ syāt /)

[] 若爾,何有若惑成業?
[] 許有煩惱即是意業,斯有何失?(kim syād yadi kaś cit kleśo 'pi karma syāt /)

2.11.1.3 有部難
[] 無如此義。於經中由故意,因此門起故,大師由彼顯故意。毗婆沙師說如此。
[] 毗婆沙師說:彼非理。若許爾者,便與眾多理教相違,成大過失,然契經說是意業者,顯思以彼為門轉故。(naitad asti /sūtraṃ viruddhaṃ syāt / sūtre tu cetanāyās tan mukhena pravṛttes taistāṃ darśayatīti vaibhāṣikāḥ /)

[] 若不爾,惑、業成一體,十二緣生分則不成就,故不許如此。

2.11.1.4 名為惡行的理由
[] 由此於果報非可愛,聰慧人所訶故,說身、口、意行,名惡行。
[] 由此能感非愛果故,是聰慧者所訶厭故,此行即惡,故名惡行。(aniṣṭaphalatvāt kuṭsitaḥ kāyavāṅmanaścāro duścaritam /)

2.11.2 三妙行
[] 偈曰:翻此名善行
[] 頌曰:三妙行翻此 (viparyayāt sucaritam)

[] 釋曰:由翻惡行應許為善行,謂善身、口、意業,及無貪、無瞋、正見。
[] 三妙行者翻此應知,謂身、語、意一切善業,非業無貪、無瞋、正見。(iṣṭaṃ kuśalaṃ kāyavāṅmanaskarmān abhidhyā 'vyāpādasamyagdṛṣṭayaś ca /)

2.11.2.1 問、答
[] 無利益、損惱他事故,云何正見、邪見得成善、惡性?
[] 正見、邪見既無故思欲益他、損他,如何成善、惡?(parānugrahopaghāt ābhisaṃdhyabhāve kathaṃ samyagdṛṣṭimithyādṛṣṭacyoḥ kuśalākuśalatvam /)

[] 為損、益根本故。
[] 能與損、益為根本故。(tan mūlatvāt /)

3 特別是有關十業道
3.1 善、惡的十業道和妙行惡行的關係
3.1.1 十善十惡業道
[] 是所說惡行及善行。
[] 又經中言:有十業道,或善或惡。(yāni caitāni duścaritasucaritāny uktāni)

[] 此中,偈曰:由攝彼粗品 故說十業道 如理謂善惡
[] 其相云何?頌曰:所說十業道 攝惡妙行中 麤品為其性 如應成善惡 (tadaudārikasaṃgrahāt /daśa karmapathā uktā yathāyogaṃ śubhāśubhāḥ //66//)

[] 釋曰:前所說惡行及善行中,由攝明了易知善惡二業,是故經中說十業道。
[] 論曰:於前所說惡、妙行中,若麤顯易知,攝為十業道。(teṣām eva sucaritaduścaritānāṃ caudārikasaṃgraheṇa daśa karmapathāḥ sūtra uktāḥ)

[] 如理應知:若善,從善行出。若惡,從惡行出。
[] 如應:若善攝前妙行。不善業道攝前惡行。(yathāyogaṃ kuśalāḥ sucaritebhyo 'kukśalā duścaritebhyaḥ /)

3.1.2 十業道不攝妙、惡行
[] 於中,何惡行及善行,非所攝?
[] 不攝何等惡、妙行耶?(kim atra duścaritam asaṃgṛhītaṃ kiṃ vā sucaritam /)

3.1.2.1 十惡道業
[] 於惡業道中,是身惡行一分非所攝,謂前分、後分,所餘染污亦爾,此非粗顯故。
[] 且不善中,身惡業道於身惡行不攝一分,謂加行、後起。餘不善身業,即飲諸酒、執、打、縛等,以加行等非麤顯故。(akuśaleṣu tatkarmapathesu kāyaduścaritasya pradeśo na saṃgṛhītaḥ prayogapṛṣṭhabhūtaḥ kliṣṭaś cānyo 'pi bandhānādiḥ /tasya nātyaudārikatvāt /)

[] 若身惡行能令他失離壽命、財物、妻妾,說名業道,欲令他分別離此故。
[] 若身惡行令他有情失命、失財、失妻妾等,說為業道,令遠離故。(yad dhi kāyaduścaritaṃ pareṣāṃ jīvitabhogadārebhyaś ca yāvakaṃ tatkarmapatha uktaṃ tato vivecanārtham /)

[] 語惡業道於語惡行不攝加行、後起及輕。(vāgduścaritam api yad eva praśādaṃ tatkarmapatha uktaṃ tadartham eva /)

[] 於惡行別立意惡行一分,名故意。
[] 意惡業道於意惡行不攝惡思及輕、貪等。(manoduścaritasya ca pradeśacetanā /)

3.1.2.2 十善道業
[] 於善業道中,是身善行一分非所攝,謂前、後分及離飲酒等、布施、供養等。
[] 善業道中,身善業道於身妙行不攝一分,謂加行、後起及餘善身業,即離飲酒、施、供養等。(kuśaleṣv api kāyasucaritasya pradeśaḥ prayogapṛṣṭhamadyādiviratidānejyādiko)

[] 口善行如愛語等。
[] 語善業道於語妙行不攝一分,謂愛語等。(vāksucaritasya priyavacanādiko)

[] 意善行如故意,如此業道中。
[] 意善業道於意妙行不攝一分,謂諸善思。(manaḥ sucaritasya cetanā /)

3.2 十業道及加行、後起和表、無表
3.2.1 根本業道和表、無表
[] 十業道中,前七業道為皆定有表、無表耶?不爾。云何?

[] 偈曰:六惡有無教
[] 頌曰:惡六定無表 (eṣāṃ ca karmapathānām aśubhāḥ ṣaḍavijñaptiḥ)

3.2.1.1 七惡業道和表、無表
[] 釋曰:唯六不善業道,定以無教為性,謂殺、盜、妾語、兩舌、惡口、無義語。
[] 論曰:七惡業道中,六定有無表,謂殺生、不與取、虛誑語、離間語、麤惡語、雜穢語。(akuśalāḥ ṣaṭ karmapathā avaśya vijñaptisvabhāvāḥ prāṇātipātādattādānamṛṣāvādapaiśunyapārupyasaṃbhinnapralāpāḥ /)

[] 若教他作,無根本有教故。
[] 如是六種若遣他為,根本成時,自表無故。(pareṇa kārayato maulavijñaptyabhāvāt /)

[] 偈曰:一二種
[] 頌曰:彼自作淫二 (dvidhaikaḥ)

[] 釋曰:邪淫恆以有教、無教為性。何以故?此自身所成就故。
[] 唯欲邪行必具二種,要是自身所究竟故。(kāmamithyācāro nityaṃ vijñaptyavijñaptisvabhāvas tasya svayam eva niṣṭhāpanāt /)

[] 若令他作歡喜,不如自作故。
[] 非遣他作,如自生喜。(nahi taṃ pareṇa kārayatas tādṛśī prītir bhavatīti /)

[] 偈曰:身作 (te 'pi kurvataḥ /)

[] 釋曰:是六種業道,若自作亦各二種:謂有教、無教。
{[] 若有自作彼六業道,則六皆有表、無表二。}(te 'pi ṣaṭ karmapathāḥ svayaṃ kurvato dvividhā bhavanti vijñaptiravijñaptiś ca)

[] 若正起有教時,彼即死,則具有教、無教。
{[] 謂起表時,彼便死等。}(tatkālamaraṇe)

[] 若起有教,後方死,但是無教。
{[] 彼方死等與遣使同,根本成時,唯無表故。}(paścāt maraṇe tvavijñaptireva /)

3.2.1.2 七善業道和表、無表
[] 若善業道。偈曰:七二種唯善
[] 頌曰:善七受生二 (kuśalānāṃ punaḥ karmapathānāṃ dvividhāḥ sapta kuśalāḥ)

[] 釋曰:善有色七業道,必定二種:謂有教、無教。
[] 七善業道若從受生,必皆具二:謂表、無表。(kuśalāḥ sapta rupiṇaḥ karmapathā avaśyaṃ dviprakārā vijñaptiravijṇyaptiśca /)

[] 受所得戒依屬有教故。
[] 受生尸羅必依表故。(vijñaptyadhīnatvāt samādānaśīlasya /)

3.2.1.3 定生唯無表
[] 偈曰:無教從定生
[] 頌曰:定生唯無表 (avijṇyaptiḥ samādhijāḥ //67//)

[] 釋曰:定所生、定無流所攝諸護,說名定生,彼唯無教,但依屬心故。
[] 靜慮無漏所攝律儀名為定生,此唯無表,但依心力而得生故。(dhyānān āsravasaṃvarasaṃgṛhītāḥ samādhijāḥ ucyante /te hy avijñaptir eva cittamātrādhīnatvāt /)

3.2.2 加行及後起和表、無表
3.2.2.1 加行、後起和表、無表
[] 偈曰:近方便有教
[] 加行、後起如根本耶?不爾。云何?頌曰:加行定有表 (sāmantakās tu vijñaptiḥ)

3.2.2.2 加行和無表
[] 釋曰:業道前方便,必有教為性。
[] 論曰:業道加行必定有表。(karmapathasāmantakās tu vijñaptisvabhāvā avaśyam /)

[] 偈曰:無教或有無
[] 頌曰:無表或有無 (avijñaptir bhaven na vā /)

[] 此位無表或有或無。

[] 釋曰:若最重上心惑所污惑、蜜味心清淨,作方便加行,則有無教。若異此,則無。
[] 若猛利纏、淳淨心起,則有無表,異此則無。(yadi tīvreṇa paryavasthānena pramādena vā ghanarasena prayogam ārabheta syād avijñaptir anyathā na syāt /)

3.2.2.3 後起和無表
[] 偈曰:後分則翻此 前分三根生
[] 頌曰:後起此相違 (viparyayeṇa pṛṣṭhāni)

[] 釋曰:翻前分方便義,應知是業道後分。
[] 後起翻前。(sāmantakebhyo viparyayeṇa karmapathānāṃ pṛṣṭhāni veditavyāni /)

[] 何以故?此後分必無教為性,有教或有或無。
[] 定有無表,此位表業或有或無。(tāni avaśyam vijñaptisvabhāvāni / vijñaptis tu bhavenna vā/)

[] 若人已作業道,後更起同類法,則有有教。異此悉無。
[] 謂若後時起,隨前業,則有表業。異此便無。(yadi karmapathaṃ kṛṭvā punas tasyānudharmaṃ ceṣṭeta tasya syāt vijñaptir anyathā na syāt /)

3.3 特別是有關加行、根本、後起
3.3.1 三者的差別和意義
[] 復次,此業道前分、根本、後分,從何位可得安立?
[] 於此義中,如何建立加行、根本、後起位耶?(atha kuto yāvad eṣāṃ prayogamaulapṛṣṭhānāṃ vyavasthānam /)

3.3.1.1 加行
[] 譬如有人欲殺禽獸,從床起,捉直,行往彼所。
[] 且不善中最初殺業。如屠羊者將行殺時,先發殺心,從床而起,執持價直,趣賣羊廛。(yadā tāvad iha kaścit paśuṃ hantukāmo mañcakād uttiṣṭhati mūlyaṃ gṛhlāti gacchaty)

[] 揣觸其心則買,牽還,將入屠所,欲就殺之。
[] [-+]觸羊身,酬價,捉取,牽還,養飯,將入屠坊。(āmṛśati paśuṃ krīṇāty ānayati puṣṇāti praveśayati nihantuṃ)

[] 即便捉仗,與一下手或再下手,乃至未令命斷,名殺前分。
[] 手執杖、刀,若打若刺,或一或再,至命未終,如是皆名殺生加行。(śāstram ādatte prahāram ekaṃ dadāti dvau vā yāvan na jīvitā dvacyaparopayati tāvat prayogaḥ /)

3.3.1.2 根本
[] 是事能令命斷。此中,是有教、無教身業,共一剎那起,是名根本業道。
[] 隨此表業,彼正命終。此剎那頃表、無表業,是謂殺生根本業道。(yena tu prahāreṇa jīvitādvcyaparopayati tatra yā vijñaptis tatkṣaṇikā vā 'vijaptir ayaṃ maulaḥ karmapathaḥ /)

[] 何以故?由二種因緣,是人為殺生罪所觸,由作加行及果究竟故。
[] 由二緣故,令諸有情根本業道殺罪所觸,一由加行,二由果滿。(dvābhyāṃ hi kāraṇābhyāṃ prāṇātipātāvadyena spṛśyate prayogataḥ mṛte sati phalaparipūritaś ca /)

3.3.1.3 後起
[] 從此剎那後,無教剎那悉是業道後分,乃至治洗,販買,或煮,自食,稱讚其美,如此等有教剎那,悉成後分。
[] 此剎那後,殺無表業隨轉不絕,名殺後起,及於後時剝、截、治洗,若稱,若賣,或煮,或食,讚述其美,表業剎那如是,亦名殺生後起。(tata ūrdhvam avijñaptikṣaṇāḥ pṛṣṭhaṃ bhavanti /yāvac ca taṃ paśuṃ kuṣṇāti śodhayati vikrīṇote pacati khādayaty anukīrtayati vā tāvad asya vijñaptikṣaṇā api pṛṣṭhaṃ bhavanti /)

[] 如此於餘六業道中,前分、根本、後分義,如理應知。
[] 餘六業道,隨其所應三分不同,准例應說。(evam anyeṣv api yathāsaṃbhavaṃ yojyam /)

3.3.1.4 貪、瞋、邪見無加行後起
[] 不平貪等三無前後分,由現前起,即成業道。
[] 貪、瞋、邪見纔現在前,即說名為根本業道,故無加行、後起差別。(abhidhyādīnāṃ nāsti prayogo na pṛṣṭhaṃ saṃmukhībhāvamātrāt karmapathaḥ /)

3.3.2 殺生業道和所殺生者的死時之關係
3.3.2.1 殺生業道和對手死時之關係
[] 汝今應說:此為是眾生正在死有,有教、無教成業道?為已死成業道?
[] 此中應說:為所殺生住死有時,能殺生者彼剎那頃表、無表業即成業道?為死後耶?(idam atra vaktavyam /kiṃ tāvat maraṇabhavasthe tasmin prāṇini ye vijñaptyavijñaptī te karmapatha āhosvin mṛte /)

3.3.2.1.1 有部徵、外難
[] 若爾,何有?
[] 若爾,何失?(kiṃ cātaḥ /)

[] 二俱有過。

[] 若所殺眾生正在死有,能殺及令殺人若共一時死,應有犯殺生罪。
[] 若所殺生正住死有,能殺生者業道即成,即能殺者與所殺生俱時命終,應成業道。(yadi tāvan maraṇabhavasthe sahamṛṭasyāpi anturghātayitur vā prāṇātipātāvadyena yogaḥ prāpnoti /)

[] 悉壇義不爾。
[] 然宗不許彼業道成。(na ceṣa siddhāntaḥ /)

[] 若已死成業道,是悉壇所說。
[] 若所殺生命終以後,能殺生業道方成。(atha mṛte /)

[] 謂若由此害事,能令彼離壽命,是有教身業,及共一剎那起無教,是名業道。此言不應說。
[] 是即不應先作是說:隨此表業彼正命終,此剎那頃表、無表業,是謂殺生根本業道。(yad uktaṃ "yena tu prahāreṇa jīvitādvacyaparopayati tatra yā vijñaptis tatkṣaṇikā vā 'vijñaptir ayaṃ maulaḥ karmapatha" iti tanā vaktavyam /)

[] 復次,於阿毗達磨藏中說:為有如此義不?是眾生已被殺,是人未離殺生事?
[] 又應違害毗婆沙師釋本論中加行未息,謂本論說:頗有已害生,殺生未滅耶?(yac cāpīdaṃ śāstra uktaṃ "syāt prāṇī hataḥ prāṇātipātaś cāniruddhaḥ /)

[] 有。譬如已令此眾生離命根,能殺加行未捨、未息。
[] 曰有。如已斷生命,彼加行未息。毗婆沙者釋此文言。(syād yathā hi tatprāṇī jīvitādvacyaparopito bhavati prayogaś cāpratiprasragdha" ity)

[] 此中後分由前分名說。此文句與毗婆沙義相違,是根本此時中未滅故。
[] 此中於後起以加行聲說。應言:於根本說加行聲,許命終後,根本未息故。(atra pṛṣṭhaṃ prayogaśabdenoktam iti vaibhāṣikīyo 'rthavirodho maulasyaiva tadānīm aniruddhatvāt /)

3.3.2.1.2 毘婆沙師答、論主問
[] 是故如無失道理。應許如此。
[] 如無有過,此中應說。(yathā na doṣastathā 'stu /)

[] 云何無失?
[] 此中,說何名為無過?(kathaṃ ca na doṣaḥ /)

3.3.2.1.3 毘婆沙師答、論主難
[] 此中,用前分名說根本,此則無失。
[] 謂於根本說加行聲。(mīla evātra prayogaśabdenokta iti /)

[] 若爾,如此相有教,云何成根本業道?
[] 若爾,于時所有表業,如何可成根本業道?(vijñaptis tarhi tadā kathaṃ maulaḥ karmapatho bhavati /)

3.3.2.1.4 毘婆沙師反徵、論主答
[] 云何不成?
[] 何為不成?(kathaṃ ca na bhavitavyam /)

[] 無能故。
[] 以無用故。(asāmarthyat /)

3.3.2.1.5 毘婆沙師反責
[] 若爾,無教云何成業道?
[] 無表於此有何用耶?(avijñaptiridānīṃ kathaṃ bhavati /)

[] 是故加行果成就時,此二成業道。
[] 故業道成非由有用,但由加行果圓滿時,此二俱成根本業道。
(tasmāt prayogaphalaparipūrikāle tad ubhayaṃ karmapathaḥ syāt)

3.3.2.2 十業道相互的加行後起
3.3.2.2.1 十業道殺的加行之例
[] 業道者有時是餘業道前分,或是餘業道後分。
[] 又諸業道展轉相望,容有互為加行、後起。(karmapatho 'py anyasya prayogaḥ pṛṣṭhaṃ ca bhavati /)

[] 是殺生事位,有時成業道,有時成前分。
[] 今且應說殺生業道,以十業道為起加行。(prāṇātipātasya daśāpi karmapathāḥ prayogaḥ /)

[] 譬如有人欲殺怨家,作惡方術,殺禽獸祠鬼神,或由偷他物,或於彼婦作邪淫。
[] 謂如有人欲害怨敵,設諸謀計合構殺緣,或殺眾生祈請助力,或盜他物以資殺事,或淫彼婦令殺其夫。(yathā ca śatror vadhārthaṃ kṛtyaṃ samupasthāpayan paśunā valiṃ kuryāt parakīyaṃ kṛtvā dāreṣu cāsya vipratipadyeta)

[] 共彼人欲殺怨家,或說妄語、兩舌、惡口、軟語,破彼親友。
[] 或為乖離彼親友故,起語四過,令生猜阻。(taireva tadghātanārtham anṛtapiśunaparuṣasāntavaiś cāsya mitrabhedaṃ kuryād)

[] 隨多少能為救護者,或於彼起不平貪,或於彼生瞋,或為殺彼增長邪見。
[] 設有勢力無救護心,或於彼財心生貪著,或即於彼起瞋恚心,或起邪見。(yāny asya paritrāṇāya kallperan abhidhyāṃ ca tatsva kuryāt tatraiva ca vyāpādaṃ tadvadhārthaṃ ca mithyā dṛṣtiṃ bṛhaṃyed iti /)

[] 長養殺業,然後方殺,如是名為以十業道為殺加行。

3.3.2.2.2 十業道殺的後起之例
[] 殺怨敵已,復於後時,誅其所親,收其財物,淫彼所愛,乃至復起、貪、瞋、邪見,次第現前,此十名為殺生後起。

[] 如此於餘業道,如理應思。
[] 所餘業道,如應當知。(evam anyeṣv api yathāyogaṃ yojyam /)

3.3.2.2.3 異說
[] 貪等不應成前分。
[] 貪等不應能為加行。(na tv abhidhyādayaḥ prayogā yujyante /)

[] 何以故?若由唯發起心是人正行前分,無如此義。
[] 非唯心起加行即成,唯起心時未作事故。(nahi cittotpādamātreṇa prayukto bhavati / kriyānārambhāt /)
3.4 業道加行等三位和善、不善的三根之關係
3.4.1 不善業道和三不善根
3.4.1.1 三不善根和加行
[] 離行事經中說:比丘!殺生有三種:一從貪欲生,二從瞋恚生,三從無明生,乃至邪見亦爾。
[] 又經中說:苾芻!當知。殺有三種:一從貪生,二從瞋生,三從癡生,乃至邪見有三亦爾。(sūtra uktaṃ "prāṇātipāto bhikṣavas trividho lobhajo dveṣajo mohajo yāvan mithyādṛṣṭir"iti /)

3.4.1.1.1 問、答
[] 若此經中如此,殺生相云何?
[] 此中應說:何相殺生名從貪生?問餘亦爾。(tatra kīdṛśaḥ prāṇātigato lobhaja ity evamādi vaktavyam /)

[] 非諸業道一切皆由三根究竟,。(nātra sarveṣāṃ karmapathānāṃ lobhādibhir niṣṭhā /)

[] 然其加行不與彼同。云何不同?頌曰:加行三根起 (prayogas tu trimūlajaḥ //68//)

[] 論曰:不善業道加行生時,一一由三不善根起,依先等起,故作是說。(prayogas teṣām akuśalamūlatrayāj jāta ity ādisamutthānavacanād eva muktaḥ /)

3.4.1.2 做為殺生加行的三根
3.4.1.2.1
[] 殺從貪生者,若為得彼身分,為得物,為戲樂等事,令他失命,或為救濟自身及自眷屬。
[] 殺生加行由貪起者,如有為欲得彼身分,或為得財,或為戲樂,或為拔濟親友、自身,從貪引起殺生加行。(tatra lobhajapraṇātipāto yathā tac charīrāvayavārtham arthārthaṃ krītārthaṃ ca prāṇinaṃ jīvitādvacyaparopayati ātmasurhatparitrāṇāya /)

3.4.1.2.2
[] 從瞋生者,如為報怨。
[] 從瞋起者,如為除怨,發憤恚心,起殺加行。(dveṣajo yathā vairanipīḍanārtham /)

3.4.1.2.3
[] 從痴生者,如大祠捨施人,由行善法意故。
[] 從癡起者,如有祠中謂是法,心起殺加行。(mohajo yathā yājñikānāṃ dharmabuddhacyā )

[] 又如諸王隨法文句量故,行重罰怨家及惡人,諸王得生大福德。
[] 又諸王等依世法律,誅戮怨敵,除剪凶徒,謂成大福,起殺加行。(rājñāṃ ca dharmapāṭhakaprāmāṇyād dhiṃsatām /duṣṭānāṃ kila llnigrahaṃ durvanto rājānaḥ puṇyabhājo bhavantīti /)

[] 又波尸國人殺業亦從痴生。何以故?彼說如此言:若二親老困,及有重疾,必應為捨命。
[] 又彼刺私作如是說:父母老病,若令命終,得免困苦,便生勝福。(pārasīkānāṃ ca /te hy evam āhuḥ /"mātāpitarau jīrṇau vā glānau vā hantavyāv"iti /)

[] 有頻那柯外道說:蛇、蜈蚣齧毒等恆能傷害人,此必應殺。
[] 又諸外道有作是言:蛇、蠍、蜂等為人毒害,若能殺者便生勝福。(ye cānye 'py evam āhur ahivṛścikavyamvukādayo manuṣyāṇām upaghātāpakā hantavyāḥ)

[] 鹿、羊、鳥、牛等,為供人庖廚,故受生,若殺無失。
[] 羊、鹿、水牛及餘禽獸,本擬供食,故殺無罪。(gapaśupakkṣimahiṣādayaś copabhogārthatvād iti /)

[] 若殺生從邪見生,亦是從痴生。
[] 又因邪見殺害眾生,此等加行皆從癡起。(yaś ca mithyādṛṣṭipravartitaḥ prāṇātitaḥ /)

3.4.1.3 做為偷盜加行的三根
3.4.1.3.1
[] 盜從貪生者,隨其所求不與而取,或為得別利養、愛重、好名,為救濟自身及自眷屬。
[] 偷盜加行從貪起者,謂隨所須起盜加行,或為別利、恭敬、名譽,或為救拔自身親友,從貪引起偷盜加行。(lobhajam adattādānaṃ yo yenārthi sa taddharati anyalābhasatkārayaśo 'rthaṃ vā atmasukṛtaparitrāṇāya vā /)

3.4.1.3.2
[] 從瞋生者,如為報怨。
[] 從瞋起者,謂為除怨,發憤恚心起盜加行。(dveṣajaṃ yadvairanipīḍanārtham /)

3.4.1.3.3
[] 從痴生者,如諸王由隨法文句量,為罰惡人故奪其物。
[] 從癡起者,謂諸王等依世法律奪惡人財,謂法應爾無偷盜罪。(mohajaṃ yathā rājñāṃ ṛpapāṭhakaprāmāṇyāt /)

[] 又如婆羅門言:一切物梵王已捨與婆羅門,由婆羅門力弱,諸蠻謾取受用。
[] 又婆羅門作如是說:世間財物於劫初時,大梵天王施諸梵志,於後梵志勢力微劣,為諸卑族侵奪受用。(duṣṭanigrahārthaṃ yathā brāhmaṇā āhuḥ "sarvam idaṃ brahmaṇā hmaṇebhyo dattaṃ brāhmaṇānāṃ daurbalyād bṛṣāḥ paribhuñjate /)

[] 是故,若婆羅門奪取,奪取自物。若食,食自物。若衣,衣自物。若施,施自物。
[] 今諸梵志於世他財,若奪、若偷、充衣、充食、或充餘用,或轉施他,皆用己財,無偷盜罪。(tasmād apaharan brāhmaṇaḥ mādatte svam eva brāhmaṇo bhuṅkta svaṃ vaste svaṃ dadāti ce" ti /)

[] 於彼無非他財想。
[] 然彼取時有他物想。(caipaoam aparasvasaṃjñā bhavati /)

[] 若盜從邪見生,亦是從痴生。
[] 又因邪見盜他財物,皆名從癡起盜加行。(yac ca mithyādṛṣṭipravarttitam /)

3.4.1.4 做為邪婬加行的三根
3.4.1.4.1
[] 邪淫從貪生者,於他妻妾先起貪愛,方行邪淫,及為得利養愛重,為救濟自身及自眷屬。
[] 邪淫加行從貪起者,謂於他妻等起染著心,或為求他財、名位、恭敬,或為救拔自身他身,從貪著心起淫加行。(lobhajaḥ kāmamithyācāraḥ dārādiṣu tatsaṃrāgād abrahmacarya lābhasatkārārtham ātmasuhṛtparitrāṇāya /)

3.4.1.4.2
[] 從瞋生者,如為報怨。
[] 從瞋生者,謂為除怨,發憤恚心起淫加行。(dveṣajo nipīḍanārtham /)

3.4.1.4.3
[] 從痴生者,如波尸國人娶母等事。
[] 從癡生者,如波刺私讚於母等行非梵行。(mohajo yathā pārasīkānāṃ mātrādigamanaṃ )

[] 又如於瞿娑婆祠中,有餘女吸水,齧草,是人行著其親,或著姑、姨、姊、妹、同姓等。
[] 又諸梵志讚牛祠中,有諸女男受持牛禁,吸水齧草或住或行,不簡親疏,隨遇隨合。(gosave ca jajñe /yoktaṃ "brāhmaṇo gosaveneṣṭacyā saṃvatsaragovratī bhavati /upahā udakaṃ cūṣati yāni cchinati upaiti mātaramupa svasāramupa sagotrām" iti /)

[] 又如頻那柯外道說:女人如臼、花、果、熟食、水渚、道路等。
[] 又諸外道作如是言:一切女人如臼、花、果、熟食、階蹬、道路、橋船。世間眾人應共受用,此等加行從癡所生。(ye cāhu "rudūkhalayaphalapakvānnatīrthamārgaprakhyo mātṛgrāma" iti /)

3.4.1.5 做為語四加行的三不善根
[] 妄語等從貪、瞋生如前。
[] 虛誑語等語四業道從貪、瞋生,類前應說。(mṛṣāvādādayo lobhajā dveṣajāścavat /)

[] 妄語從痴生者,如皮陀言:戲笑及女人 娶婦并救命 救財故妄語 梵王說無害。
[] 然虛誑語所有加行從癡生者,加外論言:若人因戲笑 嫁娶對女王 及救命救財 虛誑語無罪 (mohajo mṛṣāvādo yathāha /"na narmayuktamanṛtaṃ hi nāsti na strīṣu rājanna vivāhakāle / prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhurapātakānī"ti /)

[] 若妄語從邪見生,亦是從痴生。兩舌等若從邪見生,亦是從痴生。
[] 又因邪見起虛誑語、離間語等所有加行,當知一切從癡所生。(tra mithyādṛṣṭipravartito mṛṣāvādaḥ /paiśunyādayas tu mithyādṛṣṭipravartitā mohajāḥ /)

[] 一切從四皮陀所出邪論言,皆是無義語。
[] 又諸吠陀及餘邪論,皆雜穢語攝加行,從癡生。(ca vedādyasacchās trapralāpaḥ /)

3.4.1.5.1 外問、答
[] 不平貪等云何從貪等生?
[] 貪、瞋等三既無加行,如何可說從貪等生?(abhidhyādayaḥ kathaṃ lobhajāḥ /)

[] 偈曰:從彼次第生 貪等三根生
[] 頌曰:彼無間生故 貪等三根生 (tad anantarasaṃbhūter abhidhyādyās trimūlajāḥ /)

[] 以從三根無間生故,可說貪等從三根生。

[] 釋曰:從貪次第生故,說彼從貪生。
[] 謂或有時從貪無間生貪業道。從二亦然。(bhādanantaram utpannā lobhajāḥ)

[] 從瞋次第生故,說彼從瞋生。從痴次第生故,說彼從痴生。
[] 瞋及邪見從三亦爾。(dveṣādanantaraṃ dveṣajā mohādanantaraṃ mohajāḥ /)

3.4.2 善業道和三善根
3.4.2.1 三善根和業道的三位
[] 說惡業道已。善業道云何?偈曰:善業道前後。無貪瞋痴生
[] 已說不善從三根生。善復云何?頌曰:善於三位中 皆三善根起 (uktā kuśalāḥ karmapathāḥ /kuśalāḥ katham ity āha kuśalāḥ saprayogāntā alobhadveṣamohajāḥ //69//)

[] 釋曰:共前分、後分一切善業道,從無貪、無瞋、無痴生。
[] 論曰:諸善業道所有加行根本、後起,皆從無貪、無瞋、無癡善根所起。(yogapṛṣṭhāḥ kuśalāḥ karmapathā alobhadveṣamohajāḥ /)

[] 善故意所生故,此善故意,必定與無貪等三善根相應故。
[] 以善三位皆是善心所等起故,善心必與三種善根共相應故。(sucittasamutthitatvāt /tasya ca avaśyam alobhādibhiḥ saṃprayogāt)

3.4.2.2 善的三位相
[] 前分等三,其相云何?此中,若遠離惡業道前分,即是善業道前分。
[] 此善三位,其相云何?謂遠離前不善三位離惡加行,即善加行。 (tatrākuśalakarmapathaprayogād viratiḥ kuśalakarmapathaprayogaḥ /)

[] 若遠離根本,即是根本。
[] 離惡根本即善根本。(maulādviratiḥ maulaḥ /)

[] 若遠離後分,即是後分。
[] 離惡後起,即善後起。(pṛṣṭhād viratiḥ pṛṣṭhaḥ /)

3.4.2.3 例示
[] 譬如沙彌欲受大戒,入不共住,禮拜比丘,請優婆陀訶,乃至說一羯磨,及第二羯磨,此名前分。
[] 且如勤策受具戒時,來入戒壇,禮苾芻眾,至誠發語謂親教師,乃至一白二羯磨等,皆名為善業道加行。(tadyathā śrāmaṇera upasaṃpādyamāno nānāvāsaṃ praviśati bhikṣūn vandate upādhyāyaṃ yācate yāvad ekaṃ karmavācanaṃ kriyate dvitīyaṃ ca /ayaṃ prayogaḥ /)

[] 第三羯磨竟時,是有教業共一剎那無教,是根本業道。
[] 第三羯磨竟一剎那中,表、無表業,名根本業道。(tṛtīya karmavācane yā vijñaptis tatkṣaṇikā cāvijñaptir ayaṃ maulaḥ karmapathaḥ /)

[] 從此後乃至說四依,依此根本所有有教業及無教業,乃至相續未斷,是名後分。
[] 從此以後至說四依,及餘依前相續隨轉表無表業,皆名後起。(tata ūrdhvaṃ yāvan niśrayā ārocyante tad adhiṣṭhānaṃ ca vijñapayati āvijñapti ca yāvad atuvartate idaṃ pṛṣṭham /)

3.4.3 業道的究竟和三不善根
3.4.3.1 三不善根和業道的究竟
[] 是所說言:非一切業道由貪等究竟。
[] 如先所說:非諸業道一切皆由三根究竟。(yad uktaṃ "na sarveṣāṃ karmapathānāṃ lobhādibhir niṣṭhe"ty)

[] 此中何業道,由何惡根得究竟?偈曰:殺生瞋惡口 成就皆由瞋
[] 何根究竟何業道耶?頌曰:殺麤語瞋恚 究竟皆由瞋 (atha kasya kena niṣṭhā /vadhavyāpādapāruṣyaniṣṭhā dveṣeṇa )

3.4.3.2 由瞋的究竟業道
[] 釋曰:殺生、瞋恚、惡口,必由瞋得究竟,捨心、澀心現前,此三得成故。
[] 論曰:惡業道中,殺生、麤語、瞋恚業道,由瞋究竟,要無所顧極麤惡心現在前時,此三成故。(eṣāṃ prāṇātipātavyāpādapāruṣpāṇāṃ dveṣeṇa samāptiḥ /parityāgaparuṣacittasaṃmukhī bhāvāt /)

3.4.3.3 由食的究竟業道
[] 偈曰:邪淫貪欲盜 由貪故究竟
[] 頌曰:盜邪行及貪 皆由貪究竟 (lobhataḥ / parastrīgamanābhidhyā 'dattādānasamāpanam //70//)

[] 釋曰:由貪欲現前故,邪淫、貪欲、偷盜得成就。
[] 諸不與取、欲邪行、貪,此三業道由貪究竟,要有所顧極染污心現在前時,此三成故。(lobhena kāmamithyācārābhidhyā 'dattādānānāṃ samāptiḥ /)

3.4.3.4 由癡的究竟業道
[] 偈曰:邪見由無明
[] 頌曰:邪見癡究竟 (mithyādṛṣṭes tu mohena)

[] 釋曰:若人起最重品痴,能成就邪見。
[] 邪見究竟要由愚癡,由上品癡現前成故。(adhimātrabhūto hi tāṃ niṣṭhāpayati /)

3.4.3.5 由三根的究竟業
[] 偈曰:許所餘由三
[] 頌曰:許所餘由三 (śeṣāṇāṃ tribhiriṣyate /)

[] 釋曰:何者為餘?謂妄語、兩舌、無義語。
[] 虛誑、離間、雜穢語三。(ke punaḥ śeṣāḥ /mṛṣāvādapaiśunyasaṃbhinnapralāpāḥ /)

[] 此三由三惡根,隨一成就。
[] 許一一由三根究竟,以貪、瞋等現在前時,一一能令此三成故。(eṣāṃ tribhir api niṣṭhā)

3.5 惡業道處
3.5.1 惡業道和依處
[] 諸惡業道何處起耶?

[] 或由貪或由瞋或由痴,是業道約四節所說:謂三三一三,如此次第應知。
[] 論曰:如前所說四節業道,三三一三,隨其次第於有情等四處而生。(lobhe dveṣeṇa mohena vā ya ete karmapathāś caturbhiḥ kāṇḍair uktās trayas traya ekas trayaś ca eṣāṃ yathākramaṃ)

[] 偈曰:眾生受用依 名色及名聚
[] 頌曰:有情具名色 名身等處起 (sattvabhogāvadhiṣṭhānaṃ nāmarūpaṃ ca nāma ca //71//)

[] 釋曰:殺等依止眾生起,邪淫等依止受用物起,邪見依止名色起,妄語等依止名聚起。
[] 謂殺等三有情處起,偷盜等三眾具處起,唯邪見一名色處起,虛誑語等三名身等處起。(sattvādhiṣṭhānā vadhādayaḥ / bhogādhiṣṭhānāṃ parastrīgamanādayaḥ / nāmarūpādhiṣṭhāmithyādṛṣṭiḥ /nāmakāyādhiṣṭhānā mṛṣāvādādayaḥ /)

3.6 殺生業道和得罪
3.6.1 能殺者在所殺者的同時或前時死的場合
[] 若人起定心為殺彼人,或與彼同時死,或在彼前死,為有根本業道不?
[] 有起加行定欲殺他,而與所殺生俱死,或前死,亦得根本業道罪耶?(yaḥ paraṃ maraṇān niyamayya samaṃ tena pūrvaṃ vā briyate kim asya maulaḥ karmapatha bhavaty utāho na /)

[] 偈曰:俱死及前死 無根
[] 頌曰:俱死及前死 無根 (samaṃ prāk ca mṛtasyāsti na maulaḥ)

[] 論曰:若能殺者與所殺生俱時命終,或在前死,彼定不得根本業道故。

[] 釋曰:是故顯此問:若人行殺生事,果亦究竟,不犯殺生罪。有如此義不?有。
[] 有問言:頗有殺者起殺加行,及令果滿,而彼不為殺罪觸耶?曰有。(ata evocyāte "syāt prayogaṃ kuryāt phalaṃ ca paripūrayenā ca prāṇātipātāvadyaṃ spṛśyate /āha /)

[] 若能殺人,或在前死,或同時死。
[] 云何?謂能殺者與所殺生俱死,前死。(syāt yathāpi tadvacyaparopakaḥ pūrvaṃ saha vā kālaṃ kuryād" iti)

[] 若爾,何因?所殺人猶活,未死,殺者與殺生罪不相應。若殺者同時死,亦不相應。
[] 何緣如是?以所殺生其命猶存,不可令彼能殺生者成殺罪故。(kiṃ punas tatkāraṇam nahi vadhye jīvati hantuḥ prāṇātipātāvadyenāsti yogo nāpi sahamṛtasya hantuḥ /)

[] 云何不相應?偈曰:別依生
[] 頌曰:依別故 (anyāśrayodayāt /)

[] 釋曰:由此依止,於彼行殺事。此依止已斷滅,有別依止生,異先聚同分,此依止不行殺事故,是故無與業道相應義。
[] 非能殺者其命已終可得殺罪,別依生故,謂殺加行所依止身今已斷滅,雖有別類身同分生,非罪依止,此曾未起殺生加行,成殺業道理,不應然。(penāśrayeṇa tatprayogaḥ kṛtaḥ sa ucchinno 'nya evāśrayo nikāyasabhāgabhinna utpannaḥ /tasya prayoktṛtvāt karmapathena yogo na yuktaḥ /)

3.6.2 能殺者是團體的情形
[] 復次,若為殺他故,集眾為軍,或掘坑,或獵,或偷破,多人聚集同為此事。
[] 若有多人集為軍眾,欲殺怨敵,或獵獸等。(yat senāpātamṛgayāvaskandheṣu pareṣāṃ vadhārthaṃ vahavaḥ samagrāḥ patanty)

[] 於中,一人若行殺生事,何人得殺生罪?
[] 於中隨有一殺生時,何人得成殺生業道?(ekaś ca prāṇātipātaṃ karoti kas tena samanvāgato bhavati /)

[] 偈曰:軍等同事故 悉得如作者
[] 頌曰:軍等若同事 皆成如作者 (senādiṣv ekakāryatvāt sarve karttṛvad anvitāḥ //72//)

[] 釋曰:如作者犯罪,如此一切人同犯一罪,共一事故。
[] 論曰:於軍等中,若隨有一作殺生事,如自作者一切皆成殺生業道,由彼同許為一事故。(thaiva hi karttā tathā sarve samanvāgatā bhavanty ekakāryatvāt /)

[] 若由義此,彼更互相殺。
[] 如為一事展轉相教,故一殺生餘皆得罪。(arthato hi te 'nyonyaṃ payoktāro bhavanti /)

[] 若人由他勢力所逼,引令入中,是人亦與此罪相應。
[] 若有他力逼入此中,因即同心,亦成殺罪。(yas tarhi balānnīyate so 'pi samanvāgato bhavaty)

[] 若人依此誓去,謂隨有命為救自命,我亦不殺。唯除此人。
[] 唯除若有立誓自要救自命緣,亦不行殺,雖由他力逼在此中,而無殺心,故無殺罪。(anyatra ya evaṃ naścitya yāyāt yāvajjīvitahetor api prāṇinaṃ na niṣyāmīti /)

3.7 成業道相
3.7.1 殺生業道相
3.7.1.1 以下說明惡業道的種種不同
3.7.1.1.1 殺生業道
[] 若人自作殺生事,此行幾量成業道?乃至邪見成業道?此相應說。
[] 今次應辯成業道相,謂齊何量名曰殺生?乃至齊何名為邪見?(kiyatā punaḥ prāṇātipātaṃ svayaṃ kurvataḥ karmapatho bhavati kiyatā yāvan mithādṛṣṭiḥ karmapathaḥ iti lakṣaṇaṃ vaktavyaṃ tad ucyate /)

[] 偈曰:殺生有故意 他想不亂殺
[] 且先分別殺生相者。頌曰:殺生由故思 他想不誤殺 (prāṇātipātaḥ saṃcintya parasyābrānti māraṇam /)

[] 釋曰:若人有故意:我必應殺彼,於彼有彼想,唯殺彼不漫殺餘,由此三義殺生成業道。
[] 論曰:要由先發欲殺,故思於他有情,他有情想作殺加行,不誤而殺:謂唯殺彼不漫殺餘,齊此名為殺生業道。(di mārayiṣyāmy enam iti saṃjñāya paraṃ mārayati tam eva ca mārayati nānyaṃ bramitvā /patā prāṇātipāto bhavati /)

3.7.1.1.2 猶豫的情形
[] 若爾,有人心疑不決而殺生:謂此為是眾生?為非眾生?為是彼?為非彼?
[] 有猶豫殺亦成殺生:謂彼先於所欲殺境,心懷猶豫:為生?非生?設復是生,為彼?非彼?(yas tarhi saṃdigdho mārayati drim ayaṃ prāṇī na prāṇīti evānyo veti)

[] 此人於殺已決,方殺:謂若是、若非我必須殺,此人已作捨心,若殺生得殺生罪。
[] 後起決志,若是、若非我定當殺,由心無顧,若殺有情亦成業道。(so 'py avaśyam etaṃ niścayaṃ labdhvā tatra praharati /yo 'stu so 'stvati tam evānena tyāgacittaṃ bhavati /)

3.7.1.2 剎那滅之理和殺生可能的問題
[] 於剎那、剎那滅五陰中,云何斷波羅那?此名有何義?
[] 於剎那滅蘊,如何成殺生?(kathaṃ kṣaṇikeṣu skandheṣu parāṇātipāto bhavati /)

3.7.1.2.1 第一師答
[] 以風為義。此風依身、依心起。
[] 息風名生,依身心轉。(aṇo nāma vāyuḥ kāyacittasaṃniśrito vartate /)

[] 若人斷此風,譬如風滅燈光,手滅鈴聲。斷此風亦爾,是名斷波羅那。
[] 若有令斷,不更續生,如滅燈光、鈴聲名殺。(tam abhipātayati /yathā pradīpaṃ rodhāyati ghaṇṭāsvanaṃ vā /)

3.7.1.2.2 第二師答
[] 或以命根為義。是一剎那,命根正欲生。
[] 或復生者即是命根。(jīvitendriyaṃ vā)

[] 若遮礙此,即犯殺生罪,異此不犯。
[] 若有令斷不續名殺:謂以惡心隔斷他命,乃至一念應生不生。唯此非餘殺罪所觸。(prāṇās tannirodhayati/ yady ekasyāpi vitakṣaṇasyotpadyamānasyāntarāyaṃ karoti prāṇātipātāvadyena spṛśyate nānyathā /)

3.7.1.3 命的所屬論
3.7.1.3.1 問、答
[] 此命屬何人?
[] 此所斷命,為屬於誰?(asā tajjīvitaṃ)

[] 由命斷,彼死。
[] 謂命若無,彼便死者。(yas tad abhāvān mṛto bhavati /)

3.7.1.3.2 難、答
[] 說此命屬彼人。何物為彼?
[] 既標第六非我而誰?(kasyeti ṣaṣṭhīṃ pudgalavāde vicāraṣyāmaḥ /)

[] 義於破說我中,當共思量。
[] 破我論中,當廣思擇。

[] 佛、世尊說:命根暖及識 若三棄捨身 彼捨即永眠 如枯木無覺
[] 故薄伽梵所說頌言:壽煖及與識 三法捨身時 所捨身僵仆 如木無思覺 (uktaṃ tu bhagavatā "āyuruṣmā 'tha vijñānaṃ yadā kāyaṃ jahatyamī /apaviddhas tadā śete yathā kāṣṭhamacetana" //iti /)

[] 是故,有命根身名活,無命根身名死。
[] 故,有根身名有命者,無根名死。其理決然。(mātsendriyaḥ kāyo jīvatīty ucyate anindriyo mṛta iti /)

3.7.1.3.3 尼乾子說
[] 此尼乾陀子說:若不以知為先殺生,殺者亦得罪,譬如不以知為先,觸火亦被燒。
[] 離繫者言:不思而殺,亦得殺罪,猶如觸火,設不先思,亦被燒害。(abuddhipūrvādapi prāṇipat darturadharmo yathā 'gnisaṃyogāddāha iti nirgranthāḥ /)

3.7.1.3.4 論主評
[] 於彼若遇見他婦及觸,此義亦應然。
[] 若爾,汝等遇見他妻,或誤觸身,亦應有罪。(teṣāṃ paradāradarśane 'py eṣa prasaṅgaḥ /)

[] 拔尼乾陀子髮,教彼修苦行,彼腹脹死,施主應得罪,母及胎互為困苦因故。
[] 又善心者拔離繫髮,或師慈心勸修苦行,或因施主宿食不消,此等皆應獲苦他罪,又胎與母互為苦因,應母與胎有苦他罪。(nirgranthaśiroluñcane ca kaṣṭatapodeśane ca śāstuḥ tadvisūcikāmaraṇe ca dātur vedyānāṃ cāturapīḍane maraṇe ca mātṛgabhasthayoś cānyonyaṃ duḥkhanimittatvāt /)

[] 犯罪人由與殺事相應故,如火燒自依。
[] 又所殺者既與殺合,亦應如火能燒自依,不應但令能殺得罪。(vadhyasyāpi ca tatkriyāsaṃvandhād agnisvāśrayadāhavat /)

[] 若人教他殺,不應得罪,譬如教他觸火,由教故自不被燒。
[] 又遣他殺,殺罪應無,如火不燒教觸火者。(kāryataś cāprasaṅgas tadasamvandhāt / pareṇāgnim sparśayatas tenādāhavat /)

[] 無意土木等亦應得罪,如屋倒殺生故。又於犯死罪理,不應但由立譬得成。
[] 又諸木等應為罪觸,如舍等崩亦害生故。又非但喻,立義可成。(acetanānāṃ ca kāṣṭhādīnāṃ gṛhapāte prāṇivadhāt pāpaprasaṅgo na vā dṛṣṭāntamātrāt siddhir iti /)

3.7.2 偷盜業道相
[] 說殺生罪已。偈曰:偷盜於他物 力暗取屬己
[] 已分別殺生,當辯不與取。頌曰:不與取他物 力竊取屬己 (uktaḥ prāṇātipātaḥ / adattādānam anyasvasvīdriyā balacauryataḥ //73//)

[] 釋曰:不亂言流。若人由強力,或由暗竊取他財物屬己。
[] 論曰:前不誤等,如其所應流至後門,故不重說。(abrāntyeti vartate / yadi balād vā cauryeṇa vā parasvaṃ svīkaroti)

[] 於他物中若有取意,由力、由暗除亂取,因此量成盜業道。
[] 謂要先發欲盜故思,於他物中起他物想,或力、或竊起盜加行,不誤而取,令屬己身,齊此名為不與取罪。(yatraiva ca balacauryābhiprāyeṇānyatra saṃjñāvibramāt iyatā 'dattādānaṃ bhavati /)

3.7.2.1 結罪處
[] 若盜藪抖波物,從佛得罪。
[] 若有盜取窣堵波物,彼於如來得偷盜罪。(stūpādapaharato buddhāda dattādānam /)

[] 何以故?一切供養物,於般涅槃時,佛、世尊悉已受。
[] 以佛臨欲入涅槃時,哀愍世間總受所施。(sarvaṃ hi tadbhagavatā parinirvāṇakāle parigṛthītam iti /)

[] 有餘師說:若人能護此物,從此人得罪。
[] 有餘師說:望守護者。(yeṣāṃ samrakṣyam ity apare /)

[] 若掘窖得無主物,從國主得罪。
[] 若有掘取主伏藏,於國主邊得偷盜罪。(asvāmikaṃ ca nidhim uddharato viṣayasvāmikāt)

[] 若人偷迴轉物,若已作羯磨,從至不共住人得罪。
[] 若有盜取諸迴轉物,已作羯磨於界內僧。(parivartakaṃ harataḥ kṛte karmaṇi sīmāprāptemyaḥ)

[] 若未作羯磨,從一切佛弟子得罪。
[] 若羯磨未成,普於佛弟子得偷盜罪。餘例應思。(akṛte sarvavuddhaśaikṣyebhyaḥ /)

3.7.3 欲邪行的業道相
[] 偈曰:行非行邪淫 說此有四種
[] 已辯不與取,當辯欲邪行。頌曰:欲邪行四種 行所不應行 (agamyagamanaṃ kāmamithyācāraś caturvidhaḥ /)

3.7.3.1 欲邪行的四種
[] 釋曰:四種行、不應行名邪淫。
[] 論曰:總有四種行、不應行,皆得名為欲邪行罪。(catuṣprakāram agamyagamanaṃ kāmamithyācāraḥ /)

[] 一、行不應行:謂他所攝。若母、女、父母親。
[] 一、於非境行不應行:謂行於他所攝妻妾,或母或父或父母親乃至或王所守護境。(agamyāṃ gacchati paraparigṛhītāṃ vā mātaraṃ duhitaraṃ vā mātṛpitṛsaṃvandhinīṃ vā /)

[] 二、行不應行:謂非分。若自婦於下道及口。
[] 二、於非道行不應行:謂於自妻口及餘道。(anaṅge vā gacchati svam api bhāryām apāne mukhe vā /)

[] 三、行不應行:謂非處。若露處、支提處、修梵行處。
[] 三於非應行不應行:謂於寺中、制多、迥處。(adeśe vā gacchati prakāśe caitye vihāre vā/)

[] 四、行不應行:謂非時。
[] 四、於非時行不應行。(akāle vā gacchati /)

3.7.3.2 特別是非時之意
[] 若自婦有胎時、飲兒時、受護時。
[] 非時者何?謂懷胎時、飲兒乳時、受齋戒時,設自妻妾亦犯邪行。(kaḥ punaḥ akālaḥ /garbhiṇīṃ vā gacchati pāyayantīṃ vā saniyamāṃ vā /)

3.7.3.3 異說
[] 若由夫聽許故得護,此為非時。餘部說如此。
[] 有說:若夫許受齋戒,而有所犯,方謂非時。(yadi bhartur anujñayā saniyamā bhavatīty eke/)

3.7.3.4 錯誤行為的情形
[] 不亂言流。
[] 既不誤言亦流至此。(abrāntyeti vartate /)

[] 若往他婦所,作自婦想,不成業道。
[] 若於他婦謂是己妻,或於己妻謂為他婦。道、非道等,但有誤心,雖有所行而非業道。(yadi svasaṃjñī parastriyaṃ yāyāt na syāt karmapathaṃ /)

3.7.3.5 問、第一答、第二答
[] 若作他婦想,往餘他婦所。餘師說。
[] 若於此他婦作餘他婦想,行非梵行成業道耶?(yady anyaḥ parastrīsaṃjñayā 'nyām abhigacchet)

[] 由行於他婦及受用此類,故成業道。
[] 有說:亦成。以於他婦起淫加行及受用故。(paradāraprayogād vastuparibhogāc ca syād ity eke /)

[] 別處欲作於別處行故,無業道罪,譬如殺生。餘師說如此。
[] 有說:不成。如殺業道,於此起加行,於餘究竟故。(anyatra prayogān na syāt prāṇāti pātavad ity apare /)

3.7.3.6 犯比丘尼罪
[] 若於比丘尼行此事,從何處得罪?從國主得罪。
[] 於苾芻尼行非梵行,為從何處得業道耶?此從國王。(bhikṣuṇīṃ gacchataḥ kasyāntikāt kāmamithyācāraḥ /viṣayasvāminaḥ /)

[] 何以故?此事非國主所忍許故。
[] 不忍許故。(tasya hi tanna marṣaṇīyam /)

[] 若自婦有戒,尚不可行,何況比丘尼?
[] 於自妻妾受齋戒時,尚不應行,況出家者?(ttasyāpi saniyamā svabhāry eva tu sāna gamyā/)

3.7.3.7 犯童女罪
[] 若於童女行此事,於父母所許人得罪。若未許人,於守護人得罪,乃至於王得罪。
[] 若於童女行非梵行,為從何處得業道耶?若已許他於所許處。未許他者,於能護人。此及所餘皆於王得。(kumārīṃ gacchato yasya nisṛṣṭā no cedyasya rakṣā 'ntato rajñaḥ /)

3.7.4 虛誑語業道的相、附見聞覺知論
3.7.4.1 虛誑語
[] 偈曰:別想說此言 於解義妄語
[] 已辯欲邪行,當辯虛誑語。頌曰:染異想發言 解義虛誑語 (anyathāsaṃjñino vākyam arthābhijñe mṛṣāvacaḥ //74//)

[] 釋曰:是其所說義,於此義中起別異想說言,所依人若解此言義,此言成妄語。
[] 論曰:於所說義異想發言,及所誑者解所言義,染心不誤,成虛誑語。(yadi yam arthaṃ vṛvīti tasminn anyathāsamjñī bhavati yaṃ cādhikṛtya vṛvīti sa tasya vākyasyārthābhijño bhavati tadvākyaṃ mṛṣāvādaḥ /)

3.7.4.1.1 疑問、答
[] 若所依人不解此言義,此言云何?
[] 若所誑有未解言義,此言是何?(anabhijñe kiṃ syāt /)

[] 此言則成無義護。
[] 是雜穢語。(saṃbhinnapralāpaḥ syāt /)

3.7.4.1.2 問、答
[] 所說言者,有時多文字成語,於此語中何字成業道?
[] 既虛誑語是所發言有多字成言,何時成業道?(vākyam ity ucyate /dadacicca vahavo varṇā vākyaṃ bhavantīti datamaḥ tatra karmapathaḥ /)

[] 最後字共無教成業道,或隨處,彼人已解義。
[] 與最後字俱生表聲及無表業成此業道,或隨何時所誑解義,表、無表業成此業道。(paścimaḥ sahāvijñaptyā yatra cārthābhijño bhavati /)

[] 前文字但是前分加行。
[] 前字俱行皆此加行。(pūrve tu varṇāḥ prayogaḥ /)

3.7.4.2 對義解的疑問、徵
[] 說解義者,為得聞已解義?為得聞能解義?
[] 所言解義定據何時?為據已聞正解名解?為據正聞能解名解?(arthābhijña ity ucyate /ki tāvad abhijñātārthe śrotari āhosvit prabhijñātuṃ samarthe /)

[] 若爾,何有?
[] 若爾,何失?(kiṃ cātaḥ /)

3.7.4.2.1 雙難
[] 若已解義,語義是意識境界故,言語與耳識俱滅故,應但以無教為業道。
[] 若據已聞正解名解,言所詮義,意識所知。語表、耳識俱時滅故,應此業道唯無表成。(yady abhijñātārthe manovijñānaviṣayatvād vāsyārthasya yatra vijñānena saha nirodhāc ca vāgvijñapteravijñaptireva syāt karmapathaḥ /)

[] 若能解義,則無此失,云何成能解?
[] 若據正聞能解名解,雖無有失,然未了知,如何正聞可名能解?(athābhijñātuṃ samarthe /evaṃ doṣo na bhavati /kathaṃ cābhijñātuṃ )

3.7.4.2.2 論主通、又通
[] 解語人在於耳識,此人為能解。
[] 善言義者、無迷亂緣、耳識已生,名為能解。(samartho 'py utpannabhāva utpanne śrotravijñāne /)

[] 如執無失可許。
[] 如無失者應取為宗。(yathā na doṣastathā 'stu /)

3.7.4.3 傍論見、聞、覺、知的意義
[] 如此於經中說言說有十六種:不見說見,乃至不知說知。見說不見,乃至知說不知。此八非聖言說。
[] 經說諸言略有十六:謂於不見、不聞、不覺、不知事中,言實見等。或於所見、所聞、所覺、所知事中,言不見等。如是八種名非聖言。(ṣodaśa vyavahārāḥ sūtra uktāḥ /"adṛṣṭe dṛṣṭavāditā aśrute 'mate 'vijñāte vijñātavāditā dṛṣṭe adṛṣṭavāditā yāvad vijñāte 'vijñātavāditā itīme 'nāryā aṣṭau vyavahārāḥ /)
[] 不見說不見,乃至不知說不知。已見說見,乃至已知說知。此八是聖言說。
[] 若於不見,乃至不知,言不見等。或於所見,乃至所知言實見等。如是八種名為聖言。
(dṛṣṭe dṛṣṭavāditā yāvad vijñāte vijñātavāditā adṛṣṭe 'dṛṣṭavāditā yāvad avijñāte avijñātavāditā itīme āryā aṣṭau vyavahārāḥ /)

[] 此中見、聞、覺、知相云何?偈曰:眼耳及意識 所証并餘三 此名見聞知 次第或說覺
[] 何等名為所見等相?頌曰:由眼耳意識 遮餘三所證 加次第名為 所見聞知覺 (tatraiṣāṃ dṛṣṭaśrutapatavijñātānāṃ kiṃ lakṣaṇam /cakṣuḥ śrotramanaścittair anubhūtaṃ tribhiś ca yat / taddaṣṭaśrutavijñātaṃ mataṃ coktaṃ yathākramam //75//)

3.7.4.3.1 毘婆沙師解
[] 釋曰:若眼識所證為見,耳識所證為聞,意識所證為知,耳、舌、身識所證為覺。
[] 論曰:毗婆沙師作如是說:若境由眼識所證名所見,若境由耳識所證名所聞,若境由意識所證名所知,若境由鼻識、舌識及身識所證名所覺。(yaccakṣurvijñānenānubhūtaṃ taddaṣṭam ity uktam /yacchotravijñānena tacchrutam /yanmano vijñānena tat vijñātam / yat grāṇajihvākāyavijñānais tanmatam /)

[] 何以故?香、味、觸本性無記故,譬如死屍,是故緣彼識說為覺。毗婆沙師說如此。
[] 所以然者,香、味、觸三無記性故,如死無覺,故能證者偏立覺名。(kiṃ kāraṇam /gandharasaspraṣṭavyānyavyākṛtatvān mṛtakalpāni /ata eteṣu matākhyeti vaibhāṣikāḥ /)

3.7.4.3.2 問、毘婆沙師答
[] 此中,以何為證?
[] 何證知然?(kam atra jñāpakam /)

[] 有二種證:謂阿含及道理。
[] 由經、理證。(sūtraṃ yuktiś ca /)

3.7.4.3.3(一)經證
[] 阿含云:摩羅枳母!汝意云何?是色非汝眼昔所曾見,非今正所見,非汝作心:我當應見。
[] 言由經者,謂契經說:佛告大母!汝意云何?諸所有色非汝眼見,非汝曾見,非汝當見,非希求見。(sūtraṃ tāvat "tatkiṃ manyase māhakīmātaḥ yāni vayā cakṣuṣā rūpāṇi na dṛṣṭāni na dṛṣṭapūrvāṇi na paśyasi sāpi te evaṃ bhavati paśyeyam iti /)

[] 汝為因此色,得起欲、起愛、起喜、起著、起結、起貪不?不爾。婆壇多。
[] 汝為因此,起欲、起貪、起親、起愛、起阿賴耶、起尼延底、起耽著不?不爾。大德。(api nu te tannidānam utpannaś chando vā rāgo vā sneho vā yena vā ālayo vā nīyatir adhyavasānaṃ vā /no bhadanta /)

[] 是聲非汝昔所曾聞,乃至是法非汝意昔所曾知,廣說乃至不爾,婆壇多。
[] 諸所有聲非汝耳聞,廣說乃至諸所有法非汝意知,廣說乃至不爾,大德。(ye tavayā śrotreṇa śabdā na śrutā na śrutapūrvā vistareṇa yāvan manasā dharmā na vijñātā vistareṇa yāvan no padanta)

[] 摩羅枳母!汝意云何?為於此中,於見唯有見生,於聞唯有聞生,於覺唯有覺生,於知唯有知生。
[] 復告:大母!汝於此中,應知所見唯有所見,應知所聞、所覺、所知,唯有所聞、所覺、所知。(atra ca te māhakomātardṛṣṭe dṛṣṭamātraṃ bhaviṣyati śrute mate vijñāte vijñātapātram ity " uktam /)

3.7.4.3.4(二)理證
[] 於經中說如此:既於三塵說見、聞、知。故知於餘三塵同立覺名。
[] 此經既於色、聲、法境,說為所見、所聞、所知。准此定於香等三境,總合建立一所覺名。(atas triṣu viṣayeṣu dṛṣṭaśrutavijñātaśabdāpadeśād gandhādiṣu matākhyā amyate /)
[] 若不許如此,此三在見等三外故,於香等應無言說,是名道理。
[] 若不許,然何名所覺?又香、味、觸在所見等外,於彼三境應不起言說,是名為理。(ata evaṃ cāniṣyamāṇe dṛṣṭādibhāvavāhyatvāt gandhādiṣu vyavahāro na syād ity eṣā yuktiḥ /)
3.7.4.3.5 論主破斥
[] 此經非證,有別義故。
[] 此證不成,且經非證,經義別故。(sūtraṃ tāvaj jñāpakam anyārthatvat /)

[] 何以故?於此經中,非佛、世尊欲判四言說相故。
[] 非此經中,世尊為欲決判見等四所言相。(na h yatra sūtre bhagavān vyavahārānāṃ lakṣāṇaṃ śāsti sma /)

[] 說此言說何為?佛言:摩羅枳母!於六境界中,及於見等四種言說中,為但見等言說起?為更增足愛、不愛等因?於此說中見經義如此。
[] 然見此經所說義者:謂佛勸彼於六境中,及於見等四所言事,應知但有所見等言,不應增益愛、非愛相。(kiṃ tarhi / atra ca te ṣaḍvidhe viṣaye caturṣu vyavahāreṣu dṛṣṭādivyavahāramātraṃ bhaviṣyati na priyāpriyanimittādhyāropa ity ayam atra sūtrārtho dṛśyate/)

3.7.4.3.6 有部問
[] 若爾,何相為見?乃至何相為知?
[] 若爾,何相名所見等?(kiṃ punar ḍṛṣṭaṃ kiṃ ca yāvad vijñātam /)

3.7.4.3.7 有餘師解釋
[] 有餘師說:五根所證為見。
[] 有餘師說:若是五根現所證境名為所見。(kecit tāvad āhuḥ /"yat pañcabhir indriyaiḥ pratyakṣaṃ taddṛṣṭam /)

[] 從他傳得為聞。
[] 若他傳說名為所聞。(yat parata āgamitaṃ tac chratam /)

[] 是時,所籌量,自意所許,為覺。
[] 若運自心,以種種理比度所許,名為所覺。(yat svayaṃ yuktyanumānato rucitaṃ tan matam/)

[] 自心所證為知。
[] 若意現證名為所知。(yan manaḥ pratyakṣābhāvenādhiṣṭitaṃ pratyātmavedyaṃ tadviśātam" iti/)

[] 是五塵隨一所見故,因此義立見言說。
[] 於五境中,一一容起見、聞、覺、知四種言說。(ete ca pañca viṣayāḥ pratyekaṃ dṛṣṭā iti vā kṛtvā vyavahlilyante /śrutā matā vijñātā iti vā /)

[] 若事非自所證,但從他傳得,說此名聞。

[] 若事約五塵,由自思量所立,自所許故,說此名覺。

[] 第六塵異五故,但意識所證,說此名知。

[] 是故於香等無無言說,是故汝所立道理,不成道理。
[] 於第六境除見有三,由此覺名非無所目,香等三境言說非無,故彼理言亦為無理。(ṣaṣṭho 'nyatra dṛṣṭād iti nāsti gandhādiṣu vyavahārābhāvaprasaṅgaḥ / tasmād yuktir apy eṣā yuktir na bhavati /)

3.7.4.3.8 軌範師解
[] 先舊諸師說如此:眼根所證,說名見。
[] 先軌範師作如是說:眼所現見,名為所見。(pūrvācāryā evam āhuḥ /yad dṛṣṭaṃ yat pratyakṣīkṛtaṃ cakṣuṣā /)

[] 從他傳得,說名聞。
[] 從他傳聞,名為所聞。(śrutaṃ yac chotreṇa parataś cākharitam /)

[] 是自所思,說名覺。
[] 自運己心,諸所思構,名為所覺。(mataṃ yat svayaṃ cintitam /)

[] 對自身所受、所得,說名知。
[] 自內所受,及自所證,名為所知。(vijñātaṃ yat pratyātmapratisaṃveditam adhigataṃ cotpannam /)

3.7.4.4 不由發語成虛誑語
3.7.4.4.1 問、有部答
[] 勿廣論此,更釋此論。若人由身顯義異,為有妄語不?
[] 且止傍言,應申正論。頗有由身表異想義,不由發語,成虛誑語耶? (prasaṅgena śāstraṃ pravartayatām /yaḥ kāyenānyathātvaṃ prāpyetsyān mṛṣāvādaḥ /)

[] 有。是故,阿毗達磨藏說:為有不由身行殺生事,犯殺生罪不?
[] 曰有。故論言:頗有不動身殺生罪觸耶?(syāt /ata evocyate /"syān na kāyena parākrameta prāṇātipātāvadyena ca spṛśyeta /)

[] 有。若由言行,為有不由言行妄語事,犯妄語罪不?
[] 曰有:謂發語,頗有不發語誑語罪觸耶?(syād vācā parākrameta syān na vācā parākrameta mṛṣāvādāvadyena ca spṛśyeta /)

[] 有。若由身行,為有不由身、口行此事,犯殺生妄語罪不?
[] 曰有。謂動身,頗有不動身、不發語二罪所觸耶?(syāt kāyena parākrameta syān na kāyena na vācā parākrakmeta ubhayāvadyena ca spṛśyeta /)

[] 有。如由仙人心忿責,此中,引布薩譬為證。
[] 曰有:謂仙人意憤及布灑他時。(syāt ṛśīṇāṃ manaḥpradoṣeṇa poṣadhanidarśanaṃ cātre"ti /)

3.7.4.4.2 論主難絕
[] 若由身、口不行,無欲界無教不以有教為先故,云何此無教成業道?
[] 若不動身,亦不發語,欲無表無離表而生,此二如何得成業道?(yady ubhayathā 'pi na parākrameta na cāvijñaptikāsty avijñaptiḥ kāmāvacarī kathaṃ tayoḥ karmapathaṃ siddhacyati /)

[] 汝今於中應作功用。
[] 於如是難應設劬勞。(kartavyo 'tra yatnaḥ /)

3.7.5 雜間語、粗惡語、雜穢語的業道相
[] 說妄語已。偈曰:破語有染心 所說壞他愛
[] 已辯虛誑語,當辯餘三語。頌曰:染心壞他語 說名離間語 (gato mṛṣāvādaḥ / paiśunyaṃ kliṣṭacittasya vacanaṃ parabhedane /)

3.7.5.1 離間語
[] 釋曰:解義言無亂言流,若有染污心,為壞他和合及相喜愛,是名破語。
[] 論曰:若染污心發壞他語,若他壞、不壞俱成離間語,解義不誤流至此中。(yat kliṣṭacittasya pareṣāṃ bhedāya vacanam aprītaye tat paiśunyam /arthabhijña iti vartate abrāntyeti ca /)

3.7.5.2 粗惡語
[] 偈曰:惡語非他愛
[] 頌曰:非愛麤惡語 (pāruṣyam apriyaṃ vacanam /)

[] 釋曰:有染污心。解義不亂。此三言流。此三何義?若人有染污心,於解義人是所欲說處,是所欲說語,即說是名惡語。
[] 若以染心發非愛語,毀呰於他,名麤惡語。前染心語流至此故,解義不誤亦與前同。,本期心所欲罵者,解所說義業道方成。(kliṣṭacittasyeti vartate /arthābhijñe abrāntyeti ca /yat kliṣṭacittasya pareṣām apriyavacanam arthābhijñe tatraiva ca yat vivakṣitaṃ tat pāruṣyam /)

3.7.5.3 雜穢語
[] 偈曰:諸染非應語
[] 頌曰:諸染雜穢語 (sarvaṃ kliṣṭaṃ bhinna pralāpitā //76//)

[] 釋曰:一切染污言與義不相應故,名非應語,亦名散語,於義不相攝故。
[] 一切染心所發諸語,名雜穢語。所以者何?染所發言皆雜穢語故,唯前語字流至此中。(vāvayam ity adhikāro vartate /sarvaṃ kliṣṭaṃ vacanaṃ saṃbhinnapralāpaḥ /saiva saṃbhinnapralāpitā /tadyogena hi saṃbhinnapralāpī bhavati /)

3.7.5.3.1 有關雜穢語的異解
[] 偈曰:餘說異三染
[] 頌曰:餘說異三染 (ato 'nyat kliṣṭam ity anye)

[] 釋曰:有餘師說:從妄語等口業,若有染污口業,異彼是名非應語。
[] 有餘師說:異虛誑等前三種等語,所有一切染心發言,名雜穢語。(ato mṛṣāvādādikād vākkarmaṇo yad anyat kliṣtaṃ vacanaṃ tatsaṃbhinnapralāpa ity apare /)

[] 偈曰:佞悲歌舞曲 邪論
[] 頌曰:佞歌邪論等 (lapanāgītanāṭacyavat /)

[] 釋曰:譬如邪命比丘,為得利養作諂佞言。
[] 此謂佞歌及邪論等。佞謂諂佞,如有苾芻邪命居,懷發諂佞語。(kuśāstravac ca adyathā bhikṣur mithyājīvī lapanāṃ karoti)

[] 復有人為別離憂所逼,作悲思言。

[] 復有人由欲染心故歌。
[] 歌謂歌詠,如世有人以染污心諷吟相調。(raktāś ca decit gāyanti)

[] 復有舞兒,於舞時為染污他作諸詞曲。
[] 及倡妓者,為悅他情以染污心作諸詞曲。(nāṭacye ca naṭāḥ areṣāṃ rañjanārthaṃ pralapanti/)

[] 復有人執邪論起見,弘說此論,乃至俗話等言。
[] 言邪論者:謂廣辯說諸不正見所執言詞。等謂染心所發悲嘆,及諸世俗戲論言調。(kukśāstrāṇi ca taddṛṣṭayo 'pi gadanti /)

[] 異妄語等三,所有染污言,皆名非應語
[] 但異前三染心所發一切,皆是雜穢語收。(evaṃ paridevasaṃgaṇikādikam api yadanyan mṛṣāvādādibhyaḥ kliṣṭaṃ vākkarma tatsaṃbhinnapralāpaḥ /)

3.7.5.4 對歌詠難、通一、通二
[] 轉輪王時有歌,云何非非應語?
[] 輪王現時亦有歌詠,如何不是雜穢語收?(kathaṃ cakravartikāle gītaṃ cāsti na ca saṃbhinnapralāpaḥ /)

[] 是時彼人所歌,一切與出離義相應,不與邪味相應。
[] 由彼語從出離心發,能引出離,非預染心。(naiṣkramyopasaṃhitāni hi tadānīṃ niyante sma na grāmyarasopasaṃhitāni /)

[] 是時有求婦、迎婦等話,雖是非應語,而非業道。餘師說如此。
[] 有餘師言:爾時亦有成嫁、娶等所發染言,由過輕故不成業道。(tadāpy āvāhavivāhadyabhilāpasadbhāvād asti saṃbhinnapralāpo na karmapatha ity apare /)

3.7.6 貪、瞋、癡的業道
3.7.6.1 意的三業
[] 偈曰:貪欲者 他財不平欲
[] 已辯三語,當辯意三。頌曰:惡欲他財貪 (abhidhyā tu parasvaviṣamaspṛhā //77//)

3.7.6.2
[] 釋曰:於他財物非道理、非平等求得,為屬自己作是意願:如此等物皆悉屬我,或由力或由暗,此貪欲名業道。
[] 論曰:於他財物惡欲名貪,謂於他財非理起欲:如何令彼屬我非他?起力竊,心耽求他物,如是惡欲名貪業道。(aho vata yat pareṣāṃ tanmama syād iti parasvebhyo yā viṣameṇānyāyena spṛhā svīkarasecchā balād vā copāyādvā sā 'bhidhyā karmapathaḥ /)

3.7.6.3 對貪的異解一
[] 有餘師說:一切欲界愛欲,皆是貪欲業道。
[] 有餘師言:諸欲界愛皆貪業道。(sarvaiva kāmāvacaro tṛṣṇābhiyety apare /)

[] 何以故?於五蓋經,依愛欲有如此言:此人捨於世間貪欲蓋。
[] 所以者何?五蓋經中,依貪欲蓋,佛說:應斷此世間貪。故知貪名總說欲愛。(tathā hi nivaraṇādhikāre kāmacchandam adhikṛtyoktaṃ sūtre "so 'bhidhyāṃ soke prahāye" ty evamādi /)

3.7.6.4 異解二
[] 若一切愛皆是貪欲,非一切悉是業道,由攝重品惡故。
[] 有說:欲愛雖盡名貪,而不可說皆成業道,此惡行中攝麤品故。(yadyapi sarvābhidhyā natu sarvā karmapatha audārikaduṣcaritasaṃgrahād ity apare /)

[] 勿一切轉輪王及北鳩婁人有貪欲業道。餘師說如此。
[] 勿輪王世及北俱盧所起欲貪,成貪業道。(mā bhūc cakravartinām apy uttarakauravānāṃ pābhidhyā karmapatha iti /)

[] 偈曰:瞋恚捨眾生
[] 頌曰:憎有情瞋恚 (vyāpādaḥ sattvavidveṣaḥ)

[] 釋曰:緣眾生過失,起害捨心,於損傷他事中,心強疾故成業道。
[] 於有情類憎恚名瞋:謂於他有情欲為傷害事,如是憎恚名瞋業道。(sattveṣu vidveṣo vyāpādaḥ parapīkḍākārapravṛttaḥ /)

3.7.6.5 惡見
[] 偈曰:於善惡無見 邪見
[] 頌曰:撥善惡等見 名邪見業道 (nāstidṛṣṭiḥ śubhāśubhe / mithyādṛṣṭiḥ)

[] 釋曰:於善、惡二業撥云無業,是名邪見。
[] 於善、惡等惡見撥無,此見名為邪見業道。(śubhe cāśubhe ca karmaṇi yā nāstīti dṛṣṭiḥ sā mithyādṛṣṭiḥ /)

[] 如經言:無施、無供養、無嗅多、無善行、無惡行、於世間無沙門、婆羅門是阿羅漢。
[] 如經說:無施與、無愛樂、無祠祠、無妙行、無惡行、無妙惡行業果異熟、無此世間、無彼世間、無母、無父、無化生有情、世間無沙門或婆羅門是阿羅漢。(tadyathā "nāsti ttaṃ nāstīṣṭaṃ nāsti hutaṃ nāsti sucaritaṃ nāsti duścaritamity evamādi yāvan na anti loke 'rhanta" iti/)

[] 此邪見具足:謂撥業、撥果、撥聖人。於經中有多種文句,此偈但顯重。
[] 彼經具顯謗業、謗果、謗聖邪見。此頌舉初言攝後。(saiṣā sākalyelna karmaphalāryāpavādikā mithyāṣṭir bhavati /ādimātraṃ tu śloke darśitam /)