2012年11月11日 星期日

集論-6-三法品-1.九門-3何取


己三、解頌何取字問答別名門(分二科)庚一、辨取蘊(分三科)辛一、辨名因 
何故名取蘊?以取合故名為取蘊,
kasmāt skandhā upādānam ity ucyante / upādānena sahitatvāt skandhā upādānam ity ucyante /

辛二、辨取體 
何等為取?謂諸蘊中所有欲、貪。
upādānaṃ katamat / skandheṣu cchando rāgaś ca /

辛三、辨取相 
何故欲、貪說名為取?謂於未來、現在諸蘊,能引不捨故,希求未來,染著現在欲貪名取。
kasmāt cchando rāgaś copādānam ity ucyate / anāgatavarttamānaskandhānām abhinirvarttanato 'parihārataś ca / anāgate 'bhilāṣād varttamāne 'dhāvasānāc ca cchando rāgaś copādānam ity ucyate /

庚二、辨界處有取法(分二科)辛一、問 
何故界、處名有取法?kasmād dhātava āyatanāni ca sopādānadharmā ity ucyante /

辛二、辨界處名取所以
應如蘊說。tatra skandhavannirddeśaḥ //