2012年11月12日 星期一

阿毘達磨俱舍論卷第十一


43.安立器世間,風輪最居下,其量廣無數,厚十六洛叉。
tatra bhājanalokasya saṃniveśamuśantyadhaḥ /
lakṣaṣoḍaśakodvedhamasaṃkhyaṃ vāyumaṇḍalam // VAkK_3.45 //

5 器世間的構造以及有情的身量壽量論
5.1 就三界根本的三輪安立
[] 說眾生世界已,器世界今當說。
[] 如是已說有情世間,器世間今當說。(uktaḥ sattvaloko bhājanaloka idānīṃ vaktavyaḥ /)

5.1.1 三輪的安立
[] 偈曰:此中器世界 說於下依住 深十六洛沙 風輪廣無數
[] 頌曰:安立器世間 風輪最居下 其量廣無數 厚十六洛叉 (tatra bhājanalokasya saṃniveśamuśantyadhaḥ /lakṣaṣoḍaśakodvedhamasaṃkhyaṃ vāyumaṇḍalam //)

5.1.2 風輪
[] 釋曰:三千大千世界,諸佛說深廣,謂依於空住下底風輪,由眾生增上業所生,此風輪厚十六洛沙由旬,縱廣無復數;堅實如此,若大諾那力人,以金剛杵懸擊擲之,金剛碎壞,而風輪無損。
[] 論曰:許此三千大千世界如是安立形量不同,謂諸有情業增上力,先於最下依止虛空,有風輪生,廣無數,厚十六億踰繕那;如是風輪其體堅密,假設有一大諾健那,以金剛輪舊威懸擊,金剛有碎,風輪無損。(trisāhasramahāsāhasralokadhātor evaṃ saṃniveśamicchanti /yadutākāśaporatiṣṭhamadhastād vāyumaṇḍalamabhinirvṛttaṃ sarvasattvānām /karmādhipatyena tasya yojanalakṣāṇāṃ ṣoḍaśakamudvedhaḥ pariṇāhenāsaṃkkhyaṃ tathā ca dṛḍhaṃ yanmahālagno 'pi vajreṇa bhettum aśaktaḥ /)


44.次上水輪深,十一億二萬,下八洛叉水,餘凝結成金。
apāmekādaśodvedhaṃ sahasrāṇi ca viṃśatiḥ /
aṣṭalakṣaucchrayaṃ paścāc cheṣaṃ bhavati kāñcanam // VAkK_3.46 //

5.1.3 水輪
[] 於風輪上,偈曰:水輪深十一 復有二十千
[] 頌曰:次上水輪深 十一億二萬 (tasyopariṣṭāt apāmekādaśodvedhaṃ sahasrāṇi ca viṃśatiḥ)

[] 釋曰:於風輪上,由眾生業增上,諸雲聚集雨,雨滴如大柱,如水輪成,深十一洛沙二萬由旬。
[] 又諸有情業增上力,起大雲雨澍風輪上,滴如車軸,積水成輪,如是水輪於未凝結位,深十一億二萬踰繕那。(maṇḍalam iti varttate /tasmin vāyumaṇdale sattvānāṃ karmabhir meghāḥ saṃbhūyākṣamātrābhir dhārābhir abhivarṣanti /tat bhavatyaṣāṃ maṇḍalam /tasya yojanānām ekādaśalakṣāṇyūrdhve 'dho viṃśatiś ca sahasrāṇi /)

5.1.3.1
[] 云何於中水輪不傍流散?
[] 如何水輪不傍流散?(kathaṃ tā āpo na tiryaṃg visravanti /)

5.1.3.2 第一說
[] 由眾生業增上力故,譬如所食、所飲,是諸食飲若未消時,不墮熟藏,余師說如此。
[] 有餘師說:一切有情業力所持令不流散,如所飲食未熟變時,終不流移,墮於熟藏。(sattvānāṃ karmādhipatyena /yathā hi bhuktaṃ pītaman na pānaṃ ca nāpakvaṃ pakvāśayam āpatatī ty eke /)

5.1.3.3 第二說
[] 或如食道理故,由風所持,故不流散,余部說如此。
[] 有餘部說:由風所持,令不流散,如[-+]持穀。(kusūlanyāyena vāyunā saṃdhāryanta iti nikāyāntarīyāḥ /)

5.1.4 金輪
[] 復次,此水由眾生業勝德所生,有別風大,吹轉此水,於上成金,如熱乳上生膏。
[] 有情業力感別風起,搏擊此水,上結成金,如熟乳停上凝成膜。(tāś ca punar āpaḥ sattvānāṃ karmaprabhāvasaṃbhūtair vayubhir āvartyamānā upariṣṭāt kāñcanībhavanti pakvakṣīrīśarībhāvayogena /tat bhavaty apāṃ maṇḍalam /)

[] 偈曰:水厚八洛沙 所余皆是金
[] 頌曰:下八洛叉水 餘凝結成金 (aṣṭalakṣocdhṛyaṃ paścāc cheṣaṃ bhavati kāñcanam //)

[] 釋曰:所余有幾許?三洛沙二萬由旬,是名金地輪,在水輪上。
[] 故水輪減唯厚八洛叉,餘轉成金,厚三億二萬。(kiṃ ca śeṣam /trayo lakṣāḥ sahasrāṇi ca viṃśatiḥ / sā kāñcanamayī mahī bhavaty apām upariṣṭāt)


45.此水金輪廣,徑十二洛叉,三千四百半,周圍此三倍。
tiryak trīṇi sahasrāṇi sārdhaṃ śatacatuṣṭayam /
lakṣadvādaśakaṃ caiva jalakāñcanamaṇḍalam // VAkK_3.47 //
samantatastu triguṇaṃ /VAkK_3.48a//

5.1.5 水金二輪的量
[] 水輪并金地輪,厚量已說,偈曰:徑量有三千 復有四百半 有十二洛沙 水金輪廣爾
[] 頌曰:此水金輪廣 經十二洛叉 三千四百半 (ukto jalakāñcanamaṇḍalocchrāyaḥ /tiryak trīṇi sahasrāṇi sārdhaṃ śatacatuṣṭayam / lakṣadvādaśakaṃ caiva jalakāñcanamaṇḍalam //)

[] 釋曰:此二輪徑量是同。
[] 二輪廣量其數是同,謂徑十二億三千四百半。(samānaṃ hy etad ubhayaṃ vistārataḥ /)

[] 偈曰:若周圍三倍
[] 頌曰:周圍此三倍 (samantatastu triguṇaṃ)

[] 釋曰:若以邊量數,則成三倍,合三十六洛沙一萬三百五十由旬,金地輪在水上。
[] 周圍其邊數成三倍,謂周圍量成三十六億一萬三百五十踰繕那。(samantatah parikṣepeṇa tu parigaṇyamānaṃ triguṇaṃ jāyate paṭtriṃśallakṣā daśasahasrāṇi sārdhāni ca trīṇi śatāni yojanānām /yac ca tatkāñcanam ayaṃ mahīmaṇḍalalm apām upariṣṭāt saṃniviṣṭaṃ)


46.蘇迷盧處中,次踰健達羅,伊沙馱羅山,朅地洛迦山。
47.蘇達梨舍那,頞濕縛羯拏,毘那怛迦山,尼民達羅山。
48.於大洲等外,有鐵輪圍山,前七金所成,蘇迷盧四寶。
tatra merūryugandharaḥ /
īśādhāraḥ khadirakaḥ sudarśanagiristathā // VAkK_3.48 //
aśvakarṇo vinitako nimindharagiriḥ tataḥ /
dvīpāḥ bahiścakravāḍaḥ sapta haimāḥ sa āyasaḥ // VAkK_3.49 //
catūratnamayo meruḥ / VAkK_3.50a //

5.2 九山
[] 於此地中,偈曰:須彌婁山王 由乾陀羅山 伊沙陀羅山 佉特羅柯山 修騰婆那山 阿輸割那山 毗那多柯山 尼旻陀羅山
[] 頌曰:蘇迷盧處中 次踰健達羅 伊沙馱羅山 朅地洛迦山 蘇達梨舍那 頞濕縛羯拏 毘那怛迦山 尼民達羅山 (tatra merūryugandharaḥ / īśādhāraḥ khadirakaḥ sudarśanagiristathā // aśvakarṇo vinitako nimindharagiriḥ)

5.2.1 九山的施設
[] 釋曰:如此等山依金地輪上住,八大山中央有須彌婁山,所余山續須彌婁在,一由乾陀羅、二伊沙陀羅、三佉特羅柯山、四修騰婆那、五阿輸割那、六毗那多柯、七尼旻陀羅,此須彌婁山七山城所圍,最外山城那尼旻陀羅。
[] 論曰:於金輪上有九大山,妙高山王處中而住,餘八周匝繞妙高山,於八山中前七名內。(itīme kāñcanamaṇḍalapratiṣṭā aṣṭau mahāparvatāḥ /madhye sumeruḥ /śeṣāḥ sumerūparicāyāvasthitāḥ /tasyānyasaptaparvataprākāraparikṣiptasya yo vāhyaḥ parvate nimindharagiriḥ /)

[] 偈曰:於四大洲外 復有輪圍山
[] 頌曰:於大洲等外 有鐵輪圍山 (tataḥ /dvipāḥ tato bahiścatvāro dvīpāḥ /tebhyaḥ punaḥ bahiścakravāḍaḥ)

[] 釋曰:於第七山外有四大洲,於四大洲外,復有鐵輪圍山,由此山故,世界相圓如輪。
[] 第七山外有大洲等,此外復有鐵輪圍山,周匝如輪圍一世界。(tena cāturdvipakaś cakrīkṛtaḥ /)

5.2.2 九山的體
[] 於中,偈曰:七金此是鐵
[] 頌曰:前七金所成 (teṣāṃ tu sapta haimāḥ sa āyasaḥ //)

[] 釋曰:由乾陀羅等七山皆金所成,此最外圍山唯鐵所成。
[] 持雙等七唯金所成。(yugandharādayaḥ sapta parvatāh sauvaṛṇāś cakravāḍaḥ śastrakaḥ /)

[] 偈曰:四寶須彌婁
[] 頌曰:蘇迷盧四寶 (catūratnamayo meruḥ)

[] 釋曰:約四邊次第,金、銀、琉璃、頗梨柯四寶所成。
[] 妙高山王四寶為體,謂如次四面北、東、南、西,金、銀、吠琉璃、頗胝迦寶。(suvarṇamayo rupyamayo vaidūryamayaḥ sphaṭikamayaś ca yathāsaṃkhyaṃ caturṣu pārśveṣu /)

[] 諸邊隨能成寶,類光明故,於諸方中空色顯現似於本寶,對剡浮洲須彌婁邊,琉璃寶所成,由此寶光映故,見空青色非於琉璃。
[] 隨寶威德,色顯於空,故贍部洲空似吠琉璃色。(yac ca yanmayaṃ pārśvaṃ sumeros tasyānubhāvena taddharṇa tasyāṃ diśi nabho dṛśyate /jāmbūdvīpakamasya pārśvaṃ vaṃdūryamayaṃ varṇayanti /tasyeha prabhānurāgeṇa vaidūryamayaṃ nabho dṛśyata iti /)

5.2.3 寶等的生起
5.2.3.1 問、答
[] 復次,云何如此等寶得生?
[] 如是寶等從何而生?(atha kathaṃ teṣāṃ saṃbhavaḥ /)

[] 於金地上,復有諸雲雨,水滴如車軸,此水為種種種子胎藏,有種種威德差別風,吹變此水,轉成種種類寶。
[] 亦諸有情業增上力,復大雲起,雨金輪上,滴如車軸,積水奔濤,其水即為眾寶種藏,由具種種威德猛風,鑽擊變生眾寶類等。(kāñcanamayyāṃ pṛthivyāṃ punar vāridhārā atipatanti /tā hy āpo nānāvidhavījagarbhā vahuvidhaprabhāvabhinnair vāyubhir mathyamānās tāṃ tāṃ jātiṃ pariṇamayanti /)

[] 如此轉變為生別種類事,總別由不先有及不並有道理能作因緣,不同僧佉外道所立轉變義。
[] 如是變水生寶等時,因滅果生,體不俱有,非如數論轉變所成。(evaṃ ca punaḥ pariṇamayanti yadbhinnajātīyasya kāryaviśeṣotpattāvasamavadhānena pratyayībhavanti /na tu khalu yathā sāṃkhyānāṃ pariṇāmaḥ /)

5.2.4 數論的自性轉變說和批判
5.2.4.1 問、答
[] 僧佉轉變者,此物先已住,轉成別法。
[] 數論云何執轉變義?謂執有法自性常存,有餘法生,有餘法滅。(kathaṃ ca sāṃkhyānāṃ pariṇāmaḥ /avasthitasya dravyasya dharmāntaranivṛttau dharmāntaraprādurbhāva iti /)

[] 若爾,有何失?此有法不可解,此法已住,由有於中分別諸余法。
[] 如是轉變何理相違?謂必無容有法常住,可執別有法滅,法生。(kaś cātra doṣaḥ /sa eva hi dharmī na saṃvidyate yasyāvasthitasya dharmāṇāṃ pariṇāmaḥ kaspyeta /)

5.2.4.2 數論之問
[] 何人說如此:從法有法異?
[] 誰言:法外別有有法?(kaś caivam āha dharmebhyo 'nyo dharmīti /)

[] 此法類不異,唯成異相,說名轉變。
[] 誰即此法於轉變時,異相所依,名為有法。(tasyaiva tu dravyasyānyathībhāvamātraṃ pariṇāmaḥ /)

5.2.4.3 難、問、答
[] 若爾,亦非道理。
[] 此亦非理。(evam apy ayuktam /)

[] 云何非道理?
[] 非理者何?(kim atrāyuktam /)

[] 此物即是,即此不是,先未曾有,此言語道理,如此方便。
[] 即是此物,而不如此,如是言義曾所未聞。(tad eva cedaṃ na cedaṃ tatheti apūrvaiṣā vā yo yuktiḥ /)


49.入水皆八萬,妙高出亦然,餘八半半下,廣皆等高量。
jale 'śītisahasrake /
magnāḥ ūrdhva jalāt merurbhūyo 'śītisahasrakaḥ // VAkK_3.50 //
ardhārdhahānir aṣṭāsu samocchrāyaghanāś ca te / VAkK_3.51ab //

5.2.5 金寶等以後的世界生成
[] 金等諸法已聚集生,有別風由業威力所起,此風能引取諸寶集在一處,即成山,成洲,所取處成內、外海、須彌婁等山,鐵輪圍為後。
[] 如是變生金寶等已,復由業力引起別風,簡別寶等,攝令聚集成山、成洲,分水甘鹹,令別成立內海、外海、如是九山。(evaṃ ca punaḥ saṃbhūtāḥ suvarṇādayah karmaprabhāvāt preritair vāyubhiḥ samāhṛtya rāśīkriyante /ta ete parvatāś ca bhavanti dvīpāś ca /te punaḥ sumevadiyaś ca dravāḍaparyantāḥ parvatāḥ )

5.2.5.1 九山的量
[] 偈曰:入水八十千
[] 頌曰:入水皆八萬 (jale 'śītisahasrake)

[] 釋曰:於金地上有水,深八萬由旬。
[] 住金輪上,入水量皆等八萬踰繕那。(magnāḥ kāñcanamayyāḥ pṛthivyā uparyaśītiyyojanasahasrāṇy)

5.2.5.2 須彌山的高和深
[] 此中諸山次第入中,偈曰:此山出水上 亦八萬由旬
[] 頌曰:妙高出亦然 (udakaṃ tatra te magnāḥ / ūrdhvaṃ jalāt merurbhūyo 'śītisahasrakaḥ //)

[] 釋曰:如此須彌婁山,高一十六萬由旬。
[] 蘇迷盧山出水亦爾。(iti hi meroḥ ṣaṣṭi yojanaśatasahasraṃ samucchayaḥ /)

[] 偈曰:八山半半下
[] 頌曰:餘八半半下 (ardhārdhahānir aṣṭāsu)

[] 釋曰:由乾陀羅山,從水上高四萬由旬,半下須彌婁山;伊沙陀羅山半下由乾陀羅山,如此於諸山應知次第半下,乃至鐵輪圍山半下尼旻陀羅山高三百一十二半由旬。
[] 餘八出水半半漸卑,謂初持雙出水四萬,乃至最後鐵輪圍山出水三百一十二半。(jalād ūrdhvaṃ yāvan sumerus tato 'rdhena yugandharaś catvāriṃśadyojanasahasrāṇi / tato 'rdhena īśādhara ity evam anyeṣv apy ardhārdhahānir veditavyā yāvan nimindharārdhenārdhatrayodaśottarāṇi trīṇi yojanaśatāni cakravāḍaḥ /)

[] 偈曰:高廣量平等
[] 頌曰:廣皆等高量 (samocchrāyaghanāś ca te /)

[] 釋曰:如諸山從水上高量,廣量亦爾。
[] 如是九山一一廣量,各各與自出水量同。(yāvan eva caiṣāṃ jalād ūrdhvaṃ samucchrāyas tāvān eva ghano vistāra ity arthaḥ /)


50.山間有八海,前七名為內,最初廣八萬,四邊各三倍。
śītāḥ saptāntarāṇy eṣāṃ ādyāśītisahasrikā // VAkK_3.51 //
ābhyantaraḥ samudro 'sau triguṇaḥ sa tu pārśvataḥ / VAkK_3.52ab //

5.3 八海
[] 偈曰:其中間七海
[] 頌曰:山間有八海 前七名為內 (śītāḥ saptāntarāṇy eṣāṃ)

5.3.1 內海
[] 釋曰:尼旻陀羅最為後,於彼中間有七海。
[] 論曰:妙高為,初輪圍最後,中間八海,前七名內。(eṣāṃ ca nimindharāntanāṃ parvatānāṃ saptāntarāṇi sapta śītā ucyante)

5.3.1.1 八功德水
[] 遍滿八功德水:此水冷、美、輕、軟、清、香、飲時不咽逆、於喉飲已,利益內界不損於腹。
[] 七中皆具八功德水:一甘、二冷、三軟、四輕、五清淨、六不臭、七飲時不損喉、八飲已不傷腹。(pūrṇā aṣṭāṅgepetasya pānīyasya /taddhi pānīyaṃ śītalaṃ ca svādu ca laghu ca mṛdu cācchaṃ ca niṣpratikaṃ ca pivataś ca kaṇṭhaṃ na kṣiṇoti pītaṃ ca kukṣiṃ na vyāvādhate /)

5.3.1.2 內海的量積
[] 此七海中,偈曰:初海八十千
[] 頌曰:最初廣八萬 (tāsāṃ ca punaḥ ādyāśītisahasrikā //)

[] 釋曰:由乾陀羅內是第一海,廣八萬由旬。
[] 如是七海,初廣八萬,約持雙山。(sumeruyugandharāntaraṃ prathamā śītā /aśītir yojanasahasrāṇi vaipulyena /)

[] 偈曰:說此名內海 (ābhyantaraḥ)

[] 釋曰:海有二種:一內、二外。(samudro 'sau dvau hi samudrāv ābhyantaro vāhyaś ca /)

[] 此二山內海,偈曰:一一邊三倍
[] 頌曰:四邊各三倍 (tadā 'sau śītā 'bhyantaraḥ samudraḥ triguṇaḥ sa tu pārśvataḥ /)

[] 釋曰:已說此海廣八萬由旬,若約乾陀羅內邊數,一一邊三倍,此廣合成二洛沙四萬由旬。
[] 內邊周量於其四面數各三倍,謂各成二億四萬踰繕那。(aśītir yojanasahasrāṇy asya vaipulyam uktam /pārśvatsriguṇo bhavati yugandharatīreṇa gaṇyamānaḥ catvāriṃśat sahasrāṇi lakṣadvayaṃ ca /)


51.餘六半半陜,第八名為外,三洛叉二萬,二千踰繕那。
ardhārdhenāparāḥ śītāḥ śeṣaṃ bāhyo mahodadheḥ // VAkK_3.52 //
lakṣatrayaṃ sahasrāṇi viṃśatir dve ca tatra tu /VAkK_3.53ab //

[] 偈曰:余海半半狹
[] 頌曰:餘六半半陜 (ardhārdhenāparāḥ śītāḥ)

[] 釋曰:由乾陀羅、伊沙陀羅,此二山中間是第二海,半狹初海,廣四萬由旬。
[] 其餘六海量半半陜,謂第二海,量廣四萬。(andharasyeṣādhārasya cāntaraṃ dvitīyā śītā ardhena prathamāyāś catvāriṃśat yojanasahasrāṇi /)

[] 半第二廣,為第三,由此半半狹,應知余廣量,乃至第七廣一千二百五十由旬。
[] 乃至第七,量廣一千二百五十。(tato 'rdhena punas tṛtīyety evam ardhārdhenāparāḥ śītāḥ panti /yāvad ardhatrayodaśaśatāni saptagī śītā /)

[] 長量不說,由多量差別出故。
[] 此等不說周圍量者,以煩多故。(dairdhyaṃ tu tāsāṃ na parisaṃkhyāpati bahuprakarṣavisarpaṇāt /)

5.3.2 外海
[] 偈曰:所余名外海
[] 頌曰:第八名為外 (śeṣaṃ bāhyo mahodadheḥ //)

[] 釋曰:何者為余?尼旻陀羅鐵輪圍,二山中間名外大海,此海鹹、遍滿鹹烈味水。
[] 第八名外,鹹水盈滿。(śeṣam /nimindharacakravāḍayor antaram /taddhi bāhyo mahāsamudro lavaṇaṃ pūrṇaḥ rodakasya /)

[] 此海約由旬數廣?偈曰:三洛沙二萬及二千
[] 頌曰:三洛叉二萬 二千踰繕那 (sa khalu vistāreṇa yojanānāṃ lakṣatrayaṃ sahasrāṇi viṃśatir dve ca)

[] 釋曰:大海量如此。
[] 量廣三億二萬二千。


52.於中大洲相,南贍部如車,三邊各二千,南邊有三半。
53.東毘提訶洲,其相如半月,三邊如贍部,東邊三百半。
tatra tu /
jambūdvīpo dvisāhasrastripārśvaḥ śakaṭākṛtiḥ // VAkK_3.53 //
sārdhatriyojanaṃ tv ekaṃ prāgvideho 'rdhacandravat /
pārśvatrayaṃ tathāsya ekaṃ sārdhaṃ triśatayojanam // VAkK_3.54 //

5.4 四大洲
[] 偈曰:於中
[] 頌曰:於中

[] 釋曰:有四大洲,對須彌婁四邊。
[] 論曰:於外海中,大洲有四,謂於四面對妙高山。(catvāro dvīpāś caturṣu sumerūpārśveṣu/)

5.4.1 南贍部洲
[] 偈曰:剡浮洲二千 三邊相如車
[] 頌曰:大洲相 南贍部如車 三邊各二千 (tatra tu / jambūdvīpo dvisāhasras tripārśvaḥ śakaṭākṛtiḥ //)

[] 釋曰:於此海中,剡浮洲一邊二千由旬,三邊等量,其相似車。
[] 南贍部洲,北廣南陜,三邊量等,其相如車;南邊唯廣三踰繕那半,三邊各有二千踰繕那。(sāhasrāṇi trīṇi pārśvānyasya śakaṭasyevākṛtiḥ /)

5.4.1.1 金剛座
[] 於此洲中央,從金地上起金剛座,徹剡浮洲地,與上際平,一切菩薩皆於中坐,修習金剛三摩提。
[] 唯此洲中有金剛座,上窮地際下據金輪,一切菩薩將登正覺,皆坐此座上,起金剛喻定。(tasya ca madhye kāñcanamayyāṃ thavyāṃ vajrāsanam abhinirvṛttaṃ yasmin niṣadya sarve bodhisattvā vajropamaṃ samādhipādayanti //)

[] 何以故?更無余依止及處,能堪受此三摩提。
[] 以無餘依及餘處所有堅固力能持此故。(nahi tamanya āśrayaḥ pradeśo vā sodhuṃ samarthaḥ /)

5.4.2 東勝身洲
[] 偈曰:一三由旬半
[] 頌曰:南邊有三半 (sārdhatriyojanaṃ tv)

[] 釋曰:此第四邊,廣量三由旬半,是故此洲似車相。(ekaṃ artham asya pārśvaṃ sārdhāni trīṇi yojanāni /ata eva hy asau śakaṭākṛtiḥ /)

[] 偈曰:東洲如半月
[] 頌曰:東毗提訶洲 其相如半月 (prāgvideho 'rdhacandravat /)

[] 釋曰:從小洲向東,對須彌婁邊,有洲名弗婆毗提訶,出海上,其相如半月。
[] 東勝身洲,東陜西廣,三邊量等,形如半月。(pūrveṇa sumerūpārśve pūrvaṃ videho dvīpaḥ /so 'rdhacandra ivābhinirvṛttaḥ /)

[] 若約邊量,偈曰:三邊如
[] 頌曰:三邊如贍部 (pariṇatas tu pārśvātrayaṃ tathā 'sya jambūdvīpasya )

[] 釋曰:此洲三邊,剡浮洲三邊,量各二千由旬。
[] 三邊各二千。(dve dve yojanasahasre /)

[] 偈曰:一邊 三百半由旬
[] 頌曰:東邊三百半 (ekaṃ sārdhaṃ triśatayojanam //)

[] 釋曰:是第四邊,廣三百五十由旬。
[] 東三百五十。(arthaṃ pārśvaṃ sārdhani trīṇi yojanaśatāni /)


54.西瞿陀尼洲,其相圓無缺,徑二千五百,周圍此三倍。
55.北俱盧畟方,面各二千等,中洲復有八,四洲邊各二。
godānīyaḥ sahasrāṇi sapta sārdhāni maṇḍalaḥ /
sārdhe dve madhyam asya aṣṭau caturasraḥ kuruḥ samaḥ // VAkK_3.55 //
dehā videhāḥ kuravaḥ kauravāścāmarāvarāḥ /
aṣṭau tadantaradvīpā gāṭhā uttaramantriṇaḥ // VAkK_3.56 //

5.4.3 西牛貨洲
[] 偈曰:瞿陀尼相圓 七千半由旬
[] 頌曰:西瞿陀尼洲 其相圓無欠 (godānīyaḥ sahasrāṇi sapta sārdhāni maṇḍalaḥ /)

[] 釋曰:從此洲向西,對須彌婁邊有洲,名阿婆羅瞿陀尼洲,邊量七千五百由旬。
[] 周圍七千半。(itaḥ paścimena sumerūpārśve 'paragodānīyo dvīpaḥ sārdhāni sapta yojanasahasrāṇi sākatyena /)

[] 此洲相圓如滿月。
[] 西牛貨洲圓如滿月。(maṇḍalaś cāsau pūrṇacandravat /)

[] 偈曰:徑量二千半
[] 頌曰:徑二千五百 周圍此三倍 (sārdhe dve madhyam )

[] 釋曰:中央廣二千五百由旬。
[] 徑二千五百。(asya madhyam asyārdhatṛtīye yojanasahasre /)

5.4.4 北俱盧洲
[] 偈曰:鳩婁八千等
[] 頌曰:北俱盧畟方 面各二千等 (aṣṭau caturasraḥ kuruḥ samaḥ //)

[] 釋曰:從此洲向北,對須彌婁邊有洲,名鬱多羅鳩婁洲,邊量八千由旬,四角畟方,其相似比陀訶,四邊量等,如一邊二千由旬,余邊亦爾,無微毫增減。
[] 北俱盧洲形如方座,四邊量等,而各二千,等言為明無少增減隨。(iha uttraṇa sumerūpārśve uttarakurudvīpaḥ / sau 'ṣṭau yojanasahasrāṇi sākalyena caturasrah /kṛtyāpīṭhikāvat /sarveṣu ca pārśveṣu samī yathaikaṃ pārśvaṃ dviyojanasahasre /tathā 'nyāni stokam api nādhikam /)

5.4.5 四洲人的顏形
[] 隨諸洲相,於中住眾生面相亦爾。
[] 其洲相人面亦然。(yaś ca dvīpo yadākṛtis tadākṛtīny eva tatra manuṣyāṇāṃ mukhāni /)

5.4.6 八中洲
[] 此四洲中間有諸別洲起,諸洲何名何處?(teṣāṃ khalu dvīpānām antarāle 'ntaradvīpā abhinirvṛttāḥ /ke punas te kati cety āha)

[] 偈曰:二提訶鳩婁 遮摩羅遮羅 中間有八洲 捨訶北[-+]
[] 頌曰:中洲復有八 四洲邊各二 (dehā videhāḥ kuravaḥ kauravāścāmarāvarāḥ / aṣṭau tadantaradbīpā gāṭhā uttaramantriṇaḥ //)

[] 復有八中洲,是大洲眷屬,謂四大洲側各有二中洲。

[] 釋曰:此中有洲:一提訶、二毗提訶,屬東毗提訶,是彼類故。
[] 勝身洲邊二中洲者:一提訶洲、二毗提訶洲。(tatra dehavidehau pūrvavidehaparivārau /)

[] 又有二洲:一鳩婁、二高羅婆,屬北鳩婁,是彼類故。
[] 俱盧洲邊二中洲者:一矩拉婆洲、二憍拉婆洲。(kurukauravau uttarakuroḥ /)

[] 復有二洲:一捨陀訶、二鬱多羅[-+]陀,屬西瞿陀尼,是彼類故。
[] 牛貨洲邊二中洲者:一舍搋洲、二嗢怛羅漫怛里拏洲。(gāṭhottaramantriṇāvaparagodānīyasya /)

[] 復有二洲:一遮摩羅、二阿婆羅遮摩羅,屬剡浮洲,是彼類故。
[] 贍部洲邊二中洲者:一遮末羅洲、二筏羅遮末羅洲。(cāmarāvarau jambūdvīpasya /)

[] 此諸洲皆是人所住處。
[] 此一切洲皆人所住。(sarve manuṣyair āvāsitāḥ /)

5.4.7 異說
[] 唯阿婆羅遮摩羅一洲,是羅剎住處。
[] 有說:唯一邏剎娑居。(eko rākṣasair ity apare /)


56.此北九黑山,雪香醉山內,無熱池縱廣,五十踰繕那。
ihottareṇa kīṭādri navakāddhimavān tataḥ /
pañcāśadvistṛtāyāmaṃ saro 'rvāggandhamādanāt // VAkK_3.57 //

5.5 贍部洲的山河
5.5.1 九黑山
[] 偈曰:此中向北地 九山邊雪山
[] 頌曰:此北九黑山 雪香醉山內 (ihottareṇa kīṭādrinavakāddhimavān)

5.5.2 雪山和香醉
[] 釋曰:此剡浮洲中,向北地有三黑山,度三黑山,復有三黑山,度三黑山,復有三黑山,此山悉下故名蟻山,九山北邊有雪山,從雪山向北地。
[] 論曰:此贍部洲從中向北,三處各有三重黑山,有大雪山,在黑山北,大雪山北有香醉山。(ihaiva jambūdvīpe uttareṇāsya jambūdvīpasya kṛṣṇaparvatās trayastān atikramyāpare trayaḥ punaś ca traya iti navabhyaḥ kīṭaparvatebhyaḥ pareṇa himavān parvataḥ /)

5.5.3 無熱惱
[] 偈曰:香雪二山間 五十由旬池
[] 頌曰:無熱池縱廣 五十踰繕那 (tataḥ /pañcāśadvistṛtāyāmaṃ saro 'rvāggandhamādanāt //)

[] 釋曰:雪山北邊,香山南邊,此處最勝,其中有池名阿那婆怛多。
[] 雪北香南有大池水,名無熱惱。(tasmād dhimavataḥ pareṇānavataptaṃ nāma saro gandhamād anādarvāk)

5.5.4 四大河
[] 從此地流出四大河:一怛伽、二辛頭、三私多、四薄搜。
[] 出四大河:一殑伽河、二信度河、三徒多河、四縛芻河。(yataś catasro nadyasravnti gaṅga sindhuḥ śītā vakṣuś ca /)

5.5.5 無熱惱池的量
[] 此池縱廣各五十由旬,邊滿八功德水,非人所行處,若有通慧人乃可得行。
[] 無熱惱池縱廣正等,面各五十踰繕那量,八功德水盈滿其中,非得通人無由能至。(tasya pañcāśadyojanāni vistārah pañcāśadāyāmaḥ /pūrṇam aṣṭāṅgasyāṅgopetasyāmbhasaḥ /durgamaṃ ca manuaṣyāṇām anṛddhimatām /)

5.5.6 贍部樹林
[] 此池南邊山高二十五由旬,北邊山高五十由旬,此二山雜物所成。

[] 從香山北邊最勝處,有巖名難陀,七寶所成,縱廣各五十由旬,唯是象王所住處。

[] 從此度六國土,及度七重林、七重河,度第七河,更有二林形如半月。

[] 此林北生剡浮樹,此樹高百由旬,此樹子若熟,味美無等,由此樹最高,子味最美,故洲因此立剡浮名。
[] 於此池側有贍部林,樹形高大,其果甘美,依此林故名贍部洲,或依此果以立洲號。(tasyaiva cāntike jambūr abhinirvṛttā madhurasvādūni yasyāḥ phalāni tasyā adhikāreṇāyaṃ jambūdvīpa iti khyātaḥ /tatphalādhikāreṇa vā jambūdvīpa iti /)


57.此下過二萬,無間深廣同,上七捺落迦,八增皆十六。
adhaḥ sahasrairviśatyā tanmātro 'vīcirasya hi /
tadūrdhvaṃ sapta narakāḥ sarve 'ṣṭau ṣoḍaśotsadāḥ // VAkK_3.58 //

5.6 地獄(捺落迦)
5.6.1 八熱地獄
5.6.1.1 地獄
[] 地獄在何處?其數量復云何?偈曰:向下二十千 阿毗指廣爾
[] 復於何處置奈落迦、大奈落迦?何量有幾?頌曰:此下過二萬 無間深廣同 (narakāḥ kasminn avakāśe kiyat pramāṇāś ca / adhaḥ sahasraiviṃśatyā tanmātro 'vīcirasya hi /)

5.6.1.2 無間地獄
[] 釋曰:於此剡浮洲,下二十千由旬,有地獄名阿毗指,深廣各二十千由旬。
[] 論曰:此贍部洲,下過二萬,有阿鼻旨大奈落迦,深廣同前,謂各二萬故。(asyaiva jambūdvīpasyādho viṃśatyā yojanasahasrair avīcir mahānarako viṃśatisahasrapramāṇa)

[] 若從底向上,四十千由旬,於中苦受無間故名阿毗指。
[] 彼底去此四萬踰繕那,以於其中受苦無間,非如餘七大奈落迦受苦非恆,故名無間。(evodvedhavistārābhyām evam asyādhas talam itaś catvāriṃśatā yojanasahasrair bhavati /duḥkhanirantaratvād avīciḥ /)

[] 何以故?於余地獄苦受有間,如更活地獄中眾生,身已被斫破及撞搗,有冷風吹其還生,故名更活地獄,阿毗指中無如此事。
[] 且如等活奈落迦中,諸有情身雖被種種斫、刺、磨、擣,而彼暫遇涼風所吹還活如本,由斯理故,立等活名,阿鼻旨中無如是事。(anyeṣu sāntaraṃ duḥkham tadyathā saṃjīve cchinnāvabhinnasaṃpiṣṭaśarīrāṇāṃ śītalā vāyavo vānti punar api tān sattvān saṃjīvayanti /ata eva saṃjīvaḥ /)

5.6.1.2.1 異說
[] 有余師說:於中無樂間苦,故名無間;何以故?於余地獄雖無樂果報,不遮等流果故。
[] 有餘師說:阿鼻旨中無樂間苦,故名無間;餘地獄中有樂間起,雖無異熟,而有等流。(nāsmin sukhavīcir astīty avīcir ity apare /anyeṣv api sukhavedanā vipāko nāsti /naiḥṣyandikī na vāryate /)

5.6.1.3 七捺落迦
[] 偈曰:上有七地獄
[] 頌曰:上七奈落迦 (tadūrdhvaṃ sapta narakāḥ)

[] 釋曰:從阿毗指地獄上,有七種地獄,次第重累:一大燒、二燒、三大叫喚、四叫喚、五聚磕、六黑繩、七更活。
[] 七奈落迦在無間上,重累而住,其七者何?一者極熱、二者炎熱、三者大叫、四者號叫、五者眾合、六者黑繩、七者等活。(tasmād avīcer urdhvaṃ sapta narakāḥ uparyupari saṃniviṣṭāḥ /pratāpanas tāpano mahārauravo rauravaḥ saṃdhātaḥ kālasūtraḥ saṃjīvaś ca /)

[] 余部師:此七地獄在阿毗指地獄四邊。
[] 有說:此七在無間傍。(avīcipārśveṣv ity apare /)

5.6.2 八捺落迦的十六增
[] 此八地獄,偈曰:八十六園
[] 頌曰:八增皆十六 (te punaḥ sarve 'ṣṭau ṣoḍaśotsadāḥ //)

[] 釋曰:此一切地獄,各各有十六園。
[] 八奈落迦,增各十六。

[] 佛世尊說:如此八地獄 我說難可度 滿極惡業人 各有十六園 四面有四門 害具及量等鐵城所圍續 六方皆鐵板 鐵地悉焦熱 猛火恆洞燃 無數百由旬 邊滿焰交徹
[] 故薄伽梵說此頌言:此八奈落迦 我說甚難越 以熱鐵為地 周匝有鐵牆 四面有四門 關閉以鐵扇 功安布分量 各有十六增 多百踰繕那 滿中造惡者 周遍焰交徹 猛火恆洞然 (uktaṃ hi bhagavatā "ity ete narakā aṣṭāvākhyātā duratikramāḥ /raudrakarmabhirākīrṇāḥ pratyekaṃ ṣoḍaśotsadāḥ //catuskandhāś caturdvārā vibhaktā bhāgaśo 'sitāḥ / ayaḥ prākāraparyantā ayasā prativarjitāḥ //taptā caivāyasī bhumir jvalitā tejasā yutā /anekayojanaśatā sphuṭā tiṣṭhati arcciṣe"ti/)


58.謂煻煨屍糞,鋒刃烈河增,各住彼四方,餘八寒地獄。
kukūlaṃ kuṇapaṃ cātha kṣuramārgādikaṃ nadī /
teṣāṃ caturdiśaṃ śītā anye 'ṣṭāvarvudādayaḥ // VAkK_3.59 //

5.6.2.1 一、煻煨增
[] 何者為十六園?偈曰:熱灰及死屍 刃路等烈江 於彼四方異
[] 頌曰:謂煻煨屍糞 鋒刃烈河增 各住彼四方 (ṣoḍaśotsadāḥ katame /kukūlaṃ kuṇapaṃ cātha kṣuramārgādikaṃ nadī /teṣāṃ caturdiśaṃ /)

[] 釋曰:此八地獄四面,各各對門有四種園。
[] 十六增者,八奈落迦四面門外各有四所。(dvāre dvāre teṣāṃ catvāra utsadāḥ /)

[] 一熱灰園,深皆沒膝,眾生於中,若下腳,血肉即是爛盡,如臘滴赤鐵上,舉腳,血肉還生。
[] 一煻煨增,謂此增內煻煨沒膝,有情遊彼,纔下足時,皮肉與血俱燋爛墜,舉足,還生平復如本。(kukūlaṃ jānumātram /yanna teṣāṃ sattvānāṃ nikṣipte saṃśīryate tvaṅmāṃsaśoṇitamutkṣipte pāde punar api saṃjāyate tvaṅmāṃsaśoṇitam /)

5.6.2.2 二、屍糞增
[] 二死屍園,此園死屍遍滿,地皆是糞,於中有虫名攘鳩多,身白、頭黑、口利如針,破彼眾生皮肉及骨,噉食其髓。
[] 二屍糞增,謂此增內屍糞泥滿,於中多有娘矩吒蟲,[/]利如針、身白、頭黑,有情遊彼,皆為此蟲鑽皮,破骨,[*(/)]食其髓。(kuṇapaṃ gūthamṛttikā yatra nyaṅkuṭā nāma prāṇinaḥ prativasanti sarvaśvetāḥ kṛṣṇaśirasaḥ sūcimukhāsteṣāṃ sattvānāṃ yāvad asthīni bhindanti/)

5.6.2.3 三、鋒刃增
5.6.2.3.1 刀刃路
[] 三刀刃路園。
[] 三鋒刃增,謂此增內復有三種。

[] 有大路遍密有利刀刃,眾生於中若下腳,血肉皆斷壞,舉腳地肉還生。
[] 一刀刃路,謂於此中仰布刀刃以為大道,有情遊彼,纔下足時,皮肉與血俱斷碎墜,舉足還生平復如本。(kṣuradhārācito mahāpathaḥ yatra teṣāṃ sattvānā manvākrāmatāṃ nikṣipte pāde saṃchidyate tvaṅmāṃsaśoṇitamiti pūrvavat /)

5.6.2.3.2 劍葉林
[] 復有劍葉林園,於中有赤利劍等杖,風吹墮落,斫刺彼眾生身及身分。
[] 二劍葉林,謂此林上純以鈷利劍刃為葉,有情遊彼,風吹葉墜,斬刺肢體,骨肉零落,有烏駁狗[-+]掣食之。(asipatravanaṃ yatra teṣāṃ sattvānāṃ tīkṣṇā asayaḥ saṃnipatanti aṅgapratyaṅgāny avakṛntanti śyām aśvalāś ca śvāno bhakṣayanti /)

5.6.2.3.3 鐵刺林
[] 復有鐵苫摩利林,利刺長十六寸,於中眾生或上或下,若上刺頭則向下,若下刺頭則向上,刺彼眾生身血肉皆盡,於中復有烏色及駮色狗,各取彼眾生食之;復有鐵觜烏啄食彼眾生心、眼。
[] 三鐵刺林,謂此林上有利鐵刺,長十六指,有情被逼上下樹時,其刺銛鋒下上纔刺;有鐵[/]鳥探啄有情眼睛、心、肝,爭競而食。(ayah śālmalīvanaṃ tīkṣṇaṣoḍśāṅgulakaṇṭakam / teṣāṃ sattvānām abhirohatāṃ kaṇṭakā avāṅmukhībhavantaḥ kāyaṃ bhindanti avataratāṃ cordhvībhavantaḥ /ayas tuṇḍāś ca vāyasā akṣīṇyutpāṭacyotpāṭacya bhakṣayanti /)

[] 此刀刃路等三眾生,同為杖所害故,合為一園。
[] 刀刃路等三種雖殊,而鐵杖同,故一增攝。(tad etat kṣuramārgādikaṃ trayaṃ śastrābhinipātaṃ sāmānyād ekīkriyante /)

5.6.2.4 四、烈河增
[] 四烈灰汁江園,江名鞞多梨尼,遍滿極熱烈灰汁水;眾生若入其中,於兩岸上有人捉劍、槊、叉等杖,遮斷不令得上;眾生在中,或踴向上,或沈入下,或傍迴轉,被蒸、煮、熟。
[] 四烈河增,謂此增量廣,滿中熱鹹水;有情入中,或浮,或沒,或逆,或順,或橫,或轉,被蒸,被煮,骨肉糜爛。(caturtha utsado nadī vaitaraṇi pūrṇa taptasya kṣārodakasya yasyāṃ te sattvā asiśaktiprāsahastaiḥ puruṣair ubhābhyāṃ tīrābhyāṃ prativāryamāṇā ūrdhvam api gacchantaḥ svidyante pacyante adhas tiryag api gacchantaḥ svidyante pacyante /)

[] 譬如大鑊滿其中水,下燃猛火,於中有米、豆、麻、麥等被蒸、煮、熟,彼眾生亦爾。
[] 如大鑊中滿盛灰汁,置麻米等,猛火下燃,麻等於中,上下迴轉,舉體糜爛;有情亦燃,設欲逃亡,於兩岸上有諸獄卒,手執刀、槍,禦捍令迴,無由得出。(tadyathā vahūdakāyāṃ sthālyām agnāvadhiśritāyāṃ tilataṇḍulādayaḥ /)

[] 此江園似大地獄塹。
[] 此河如塹,前三似園。(sā hi mahānarakasya parikhevotpannā /)

5.6.2.5 -增的意義
[] 此四園由方有異,故成十六。
[] 四面各四增,故言皆十六。(ta ete catvāra utsadā digbhedena ṣoḍaśocyante /)

[] 是最極殺害、困苦事處故名園。
[] 此是增上被刑害所,故說名增,本地獄中適被害已重遭害故。(jadhikayātanāsthānitvād utsadāḥ ity ucyante /)

[] 有余師說:從地獄內出入,彼更沒於苦故名園。
[] 有說:有情從地獄出,更遭此苦,故說為增。(narakeṣu patitā eteṣu punar yātyante /narakā varodhād urdhvam eteṣu sīdanty utsadā ity apare /)

5.6.3 特別是獄卒
[] 從問更生別問。
[] 今於此中因論生論。(praśnātpraśnāntaram upajāyate /)

5.6.3.1 問、答
[] 此地獄卒為是眾生?為非眾生?
[] 諸地獄卒是有情不?(kiṃ te narakapālāḥ sattvasaṃkhyātā utāho neti /)

[] 說:非眾生。
[] 有說:非情。(nety eke /)

5.6.3.2 問、答
[] 若爾,彼云何行動?
[] 如何動作?(katham idānīṃ ceṣṭante /)

[] 由眾生業,譬如成世界風等。
[] 有情業力,如成劫風。(sattvānāṃ karmabhir vivarttanīvāyuvījavat /)

5.6.3.3 難、答
[] 若爾,云何大德達摩須部底說偈言:恆瞋最粗業 於惡起愛樂 見地苦生樂 必作閻摩卒是地獄卒?
[] 若爾,云何通彼大德法善現說?如彼頌言:心常懷忿毒 好集諸惡業 見他苦欣悅 死作琰魔卒 (yattrhi bhedantadharmasubhūtinoktaṃ "krodhanāḥ krūrakarmāṇaḥ pāpābhirucayaś ca ye / duḥkhiteṣu ca nandanti jāyante yamarākṣasā" iti //)

[] 由王教擲眾生於地獄中,故說彼為閻摩王羅剎,非前能作殺害事立為眾生。
[] 琰魔王使諸邏剎娑,擲諸有情置地獄者名琰魔卒,是實有情,非地獄中害有情者,故地獄卒非實有情。(ye te yamenānuśiṣṭāḥ sattvān narakeṣu prakṣipanti ta ete yamarākṣasā uktā na tu ye kāraṇāḥ kārayantīti /)

5.6.3.4 異說、難、答
[] 余部說:彼悉是眾生。
[] 有說:有情。(sattvasaṃkhyātā ity eke /t)

[] 若爾,此業復於何處受報?
[] 若爾,此惡業何處受異熟?(tasyedānīṃ karmaṇaḥ kva vipākaḥ /)

[] 當於此處受報,何以故?彼由宿惡業報故,於此處生,於中更作惡業,即於中受報。
[] 即地獄中。(teṣv eva)

[] 若爾,作無間業眾生,所受果報處,彼在其中,何法遮令不受此報?
[] 以地獄中尚容無間所感異熟,此何理遮?(narakeṣu hi ānantaryakāriṇāṃ vipākāvakāśas tatra teṣāṃ ko viprativandhaḥ /)

5.6.3.5 難、答
[] 云何彼在火中而不被燒?
[] 若爾,何緣火不燒彼?(katham agninā na dhyante /)

[] 汝作如此思不?業為彼屬火,故不火燒,生於此中,與余不異,云何為卒?
[] 此定由業力所隔礙故,或感異大種,故不被燒。(anger nūnaṃ karmaṃbhiḥ kṛtāvadhitvāt /bhūtaviśeṣanirvṛtter vā /)

5.6.4 八寒捺落迦及孤地獄
5.6.4.1 八寒捺落迦
[] 如此八種說名熱地獄。
[] 熱奈落迦已說有八。(ime tāvad uṣṇā aṣṭī mahānarakā ucyante /)

[] 偈曰:八寒地獄頞浮等
[] 頌曰:餘八寒地獄 (śītā anye 'ṣṭāvarvudādayaḥ //)

[] 釋曰:復有余八寒地獄:一頞浮陀、二尼刺浮陀、三阿吒吒、四阿波波、五漚[*][*](香候反)、六鬱波羅、七波頭摩、八分陀利柯。
[] 復有餘八寒奈落迦,其八者何?一頞部陀、二尼刺部陀、三頞[*]吒、四臛臛婆、五虎虎婆、六嗢缽羅、七缽特摩、八摩訶缽特摩。(anye śītanarakā aṣṭau /tadyathā arvudo nirarvudaḥ aṭato hahavaḥ huhavaḥ utpalaḥ padyo mahāpadyaś ca /)

[] 於此八中眾生極寒所逼,由身聲瘡變異相,故立此名;此八是剡浮洲下,大地獄傍。
[] 此中有情嚴寒所逼,隨身聲變,以立其名;此八并居贍部洲下,如前所說大地獄傍。(teṣāṃ sattvānāṃ tīrvaśītābhihatānāṃ kāyaśabdavikārānurūpāṇy etāni nāmāni /te 'py asyaiva jambūdvīpasyādhastāt mahānarakāṇāṃ tiryak /)

5.6.4.1.1 洲和地獄
5.6.4.1.1.1 問、答
[] 剡浮洲如此廣量,云何於中得容阿毗指等地獄處?
[] 此贍部洲其量無幾,下寧容受無間等耶?(kuta iyato jambūdvīpasyādhastādavocyādonām avakāśaḥ /)

[] 諸洲向下廣,譬如穀聚,是故大海次第漸深。
[] 洲如穀聚,上尖下闊,是故大海漸陜漸深。(dhānyarāśivadadho viśālā hi dvīpāḥ /ata eva mahāsamudro 'nupūrvanimnaḥ /)

5.6.4.2 孤地獄
[] 如此十六地獄,一切眾生增上業所起。
[] 如上所論十六地獄,一切有情增上業感。(itīme ṣoḍaśa narakāḥ sarve sattvakarmādhipatyanirvṛttāḥ /)

[] 有別處地獄,由眾生自業所起,或多人共聚,或二人,或一人。
[] 餘孤地獄各別業招,或多,或二,或一所止。(pratyekaṃ narakās tu svaiḥ svaiḥ karmabhir abhinirvṛttāḥ /bahūnāṃ sattvānāṃ dvayor ekasya vā /)

[] 此別地獄差別多種,處所不定,或在江邊,或在山邊,或在曠野,或在余處。
[] 差別多種,處所不定,或近江河、山邊曠、野,或在地下、空及餘處。(teṣām anekaprakalpo bhedaḥ sthānaṃ cāniyataṃ nadīparvatamarupradeśeṣv anyeṣu vā 'dhaś ca bhāvāt /)

5.6.4.3 總結
[] 地獄器本處在下。
[] 諸地獄器安布如是,本處在下,支泒不定。(eṣa tāvan narakabhājanānāṃ saṃniveśaḥ /)

5.7 傍生及鬼的住處
5.7.1 傍生
[] 畜生行處有三:謂地、水、空。
[] 傍生住處:謂水、陸、空。(tiryañcaḥ sthalajalākāśagocarāḥ /)

[] 大海為本處,從海行於余處。
[] 本處大海,後流餘處。(teṣāṃ kila mūlaṃ sthānaṃ mahāsamudras tato 'nyatra visṛtā iti /)

5.7.2
[] 鬼神以閻摩王處為本處。
[] 諸鬼本處琰魔王國。(pretānāṃ yamo rājā /)

[] 此王處於剡浮洲向下深五百由旬,有大國土,縱廣亦五百由旬,是鬼神本所在處,從此本處散行余處。
[] 於此贍部洲下過五百踰繕那,有琰魔王國,縱廣量亦爾,從此展轉散居餘處。(tasya jambūdvīpasyādhastāt pañcayojanaśatāntaraparicchinnā rājadhānī teṣāṃ mūlasthānaṃ tato 'nyatra visṛtāḥ /)

[] 於鬼神道中,有大德、福業、神通,受用富樂如天上所,余諸鬼神如餓鬼,本業經說。
[] 或有端嚴,具大威德,受諸當樂自在如天,或有飢羸,顏貌醜陋,如是等類廣說如經。(kecit pretā maharddhikā daivīm iva śriyam udvahanti /śeṣā yathā pretāvadāne /)


59.日月迷盧半,五十一五十,夜半日沒中,日出四洲等。
ardhena meroś candrārkau pañcāśatsaikayojanau /
ardharātro 'staṃgamanaṃ madhyānha udayaḥ sakṛta // VAkK_3.60 //

5.8 日和月
5.8.1 日月等的依持
[] 日月所居量等義者。

[] 復次,月日在於何處?住於風中。
[] 論曰:日月眾星依何而住?依風而住。(athemau candrārkau kasmin pratiṣṭitau /vāyau /)

[] 何以故?是風於空中由眾生共業增上所生,繞須彌婁山轉,如水洄澓,能制持日月及星。
[] 謂諸有情業增上力共引風起,繞妙高山,空中旋環,運持日等令不停墜。(vāyavo 'ntarīkṣe sarvasttasādhāraṇakarmādhipatyanirvṛttā āvartavat sumeruṃ parivartante / candrārkatārāṇāṃ vordhvacāraḥ /)

5.8.2 到所居的距離
[] 從此洲向上日月行高幾由旬。
[] 彼所住去此幾踰繕那?(kiya dvīprakṛṣṭāvitaś candrārkau /)

[] 偈曰:日月彌婁半
[] 頌曰:日月迷盧半 (ardhena meroś candrārkau /)

[] 釋曰:與由乾陀羅山頂齊,彼行如此。
[] 持雙山頂齊妙高山半。(yugandharagirer mūrdhnā samaṃ vahataḥ /)

5.8.3 日月等的徑量
[] 月日量云何?
[] 日月經量幾踰繕那?(kiṃ pramāṇau /)

[] 偈曰:五十一由旬
[] 頌曰:五十一五十 (yathākramaṃ pañcāśatsaikayojanau /)

[] 釋曰:月輪徑五十由旬,日輪徑五十一由旬。
[] 日五十一,月唯五十。(pañcāśat yojanāni candramaṇḍalasya pramāṇam / saikāni pañcāśat sūryamaṇdalasya pramāṇam /ekapañcāśad ity arthaḥ /)

[] 諸星輪量,若最小徑一俱盧舍,若最大徑十六由旬。
[] 星最小者唯一俱盧舍,其最大者十六踰繕那。(tārakāvimānānāṃ yasyālpapramāṇaṃ pramāṇaṃ tasya krośaḥ /)

5.8.4 日月的所作事
[] 日輪下面,外邊頗梨[-+]寶所成,皆是火珠,此寶能炙,能照。
[] 日輪下面,頗胝迦寶火珠所成,能熱,能照。(sūryavimānasyādhastāt bahiḥ sphaṭikamaṇḍalaṃ taijasamabhinirvṛttaṃ tāpanaṃ prakāśanaṃ ca /)

[] 月輪下面,外邊月愛寶所成,皆是水珠,此寶能冷,能照。
[] 月輪下面,頗胝迦寶水珠所成,能冷,能照。(candravimānasyādhastād āpyaṃ śītalaṃ bhāsvaraṃ ca /)

[] 由眾生業,於眼、身、果、花、穀、苗、草、藥等損益中,如應有能。
[] 隨有情業增上所生,能於眼、身、果、花、稼穡、藥草等物,如其所應,為益、為損。(praṇīnāṃ karmabhir dṛṣṭiśarīraphalapuṣpasasyoṣadhīnām anugrahārtham upaghātakārthaṃ yathāsaṃbhavam /)

[] 於四洲中唯一月能作損益事,一日亦爾。(caturdvīpake ekaś candramāḥ kṛtyaṃ karoty ekaḥ sūryaḥ /)

5.8.5 一日所作和四洲
[] 此一日於四洲為俱能作日所作事不?不爾。
[] 唯一日、月普於四洲作所作事,一日所作事為四洲同時不?不爾。(kiṃ punaś caturdvīpeṣu sūryo yugapat kṛtyaṃ karoti /nety āha /)

5.8.6
[] 云何不爾?
[] 云何?(kiṃ tarhi /)

[] 於中,偈曰:夜半日沒中 日出同一時
[] 頌曰:夜半日沒中 日出四洲等 (teṣu /ardharātro 'staṃgamanaṃ madhyāhna udayaḥ sakkṛt)

[] 釋曰:若於北鳩婁正半夜,是時於東毗提訶日正沒。
[] 北洲夜半,東洲日沒。(yadottarakurāvardharātraṃ tadā pūrvavidehe sūryasyāstaṃgamanaṃ)

[] 於剡浮洲日正中,於西瞿陀尼日正出。
[] 南洲日中,西洲日出。(jambūdvīpe madhyāhno godānīye udayaḥ /)

[] 於余處例皆如此。
[] 此四時等,餘例應知。(evam anyeṣv api yojyam /)
60.雨際第二月,後九夜漸增,寒第四亦然,夜減晝翻此。
61.晝夜增臘縛,行南北路時,近日自影覆,故見月輪缺。
prāvṛṇmāse dvitīye 'ntyanavamyāṃ vardhate niśā /
hemantānāṃ caturthe tu hīyate aharviparyayāt // VAkK_3.61 //
lavaśo rātryaharvṛddhī dakṣiṇottarage ravau /
svacchāyayārkasāmīpy ādvikalendusamīkṣaṇam // VAkK_3.62 //

5.8.7 晝夜的長短
[] 於此洲中,由日行有差別,夜剎那有時增,有時減;日剎那亦爾。
[] 日行此洲路有差別故,令晝夜有減、有增。(sūryasyeha gatibhedena rātridivānāṃ vṛddhihlāsau /)

[] 此中,復偈曰:雨際二後九 夜則漸漸長
[] 頌曰:雨際第二月 後九夜漸增 (tatra punaḥ prāvṛṇmāse dvitīye 'ntyanavamyāṃ vardhate niśā /)

[] 釋曰:雨時第二月第二半第九日,從此去夜漸漸長。
[] 從雨際第二月後半第九日夜漸增。(varṣāṇāṃ dvitīye māse bhādrapade dvitīyasya pakṣasya navamyāṃ vardhate rātriḥ /)

5.8.8 一晝夜增減的量
[] 偈曰:寒際第四月夜短
[] 頌曰:增寒第四亦然 夜減 (hemantānāṃ caturthe tu hīyate)

[] 釋曰:於冬時第四月第二半第九日,從此去夜漸短。
[] 從寒際第四月後半第九日,夜漸減。(saiva hemantānāṃ caturthe māse punar hīyate / antyanavamyām iti varttate /phālgunamāsasya dvitīyapakṣanavamyām /)

[] 偈曰:日翻此
[] 頌曰:晝翻此 (aharviparyayāt //)

[] 釋曰:是時夜若增,是時日即減;是時夜若減,是時日即增。
[] 晝增減位與此相違,夜漸增時,晝便漸減;夜若漸減,晝則漸增。(yadā rātrir vardhate tadā divaso hīyate /yadā rātrirhīyate tadā divaso vardhate /)

[] 幾量增?幾量減?偈曰:日夜長羅婆
[] 晝夜增時,一晝夜增幾?頌曰:晝夜增臘縛 (kiyatyā mātrayā vardhate /lavaśo rāṇy aharvṛddhī lavaṃ)

[] 釋曰:夜若增,增一羅婆,日增亦爾。
[] 增一臘轉,晝夜減亦然。(lavaṃ rātrir vardhate divaso vā /)

[] 此增次第應知,偈曰:日行南北時
[] 頌曰:行南北路時 (te ca hānivṛddhī yathākramaṃ dakṣiṇottarage ravau /)

[] 釋曰:若日行剡浮洲南邊,夜則長;若日行剡浮洲北邊,日即長。
[] 日行此洲,向南、向北,如其次第夜增、晝增。(jambūdvipasya dakṣiṇaṃ pārśvaṃ gacchati bhāskare rātrivṛddhiḥ uttaraṃ gacchaty aharvṛddhiḥ /)

5.8.9 月的缺盈
[] 於白半初,云何見月輪不圓?此有何因?
[] 何故月輪於黑半末,白半初位,見有欠耶?(śuklapakṣasyādau candramaso vikalaṃ maṇḍalaṃ dṛśyate /kiṃ tatra kāraṇam /)

[] 偈曰:由自影近日 故見月不圓
[] 頌曰:近日自影覆 故見月輪欠 (svacchāyayā 'rkasāmīpy advikalendusamīkṣaṇam //)

[] 釋曰:若月宮殿行近日宮殿,是時日光浸照月宮殿,由此日影覆月余邊,是影顯月輪不圓,分別世經說如此。
[] 世施設中作如是釋:以月宮殿行近日輪,月被日輪光所侵照,餘邊發影,自覆月輪,令於爾時見不圓滿。(yadā hi saurasya vimānasyāsanne cāndramasaṃ vimānaṃ vahati tadā kila sauryo bhāsastasmin vimāne patanti /tato 'parapārśve chāyā patantī vikalaṃ maṇḍalaṃ darśayatīti prājñaptiko nirdeśaḥ /)

[] 先舊諸師說:日月行相應有如此,有時見不圓及半。
[] 先舊師釋:由日月輪行度不同,現有圓欠。(vāhayogaḥ sa tādṛśo bhavati yatkadācid vimānasyārdhaṃ dṛśyata iti pūrvācāryāḥ /)


62.妙高層有四,相去各十千,傍出十六千,八四二千量。
pariṣaṇḍāś catasro 'sya daśasāhasrikāntarāḥ /
ṣoḍaśāṣṭau sahasrāṇi catvāri dve ca nirgatāḥ // VAkK_3.63 //

5.9 天器及諸天
5.9.1 總論
5.9.1.1 天器
[] 復次,日等宮殿何眾生於中住?四大天王所部天。
[] 日等宮殿何有情居?四大天王所部天眾。(athaitāni sūryādivimānāni katame sattvā adhyāvasanti / devāś cāturmahārājakāyikāḥ /)

[] 此諸天為唯住此中?更有別處?若住宮殿,唯在此處;若依地住,在須彌婁山諸層中住。
[] 是諸天眾唯住此耶?若空居天,唯住如是日等宮殿;若地居天,住妙高山諸層級等。(kim etāny eva teṣāṃ sthānāni /vimānavāsinām etāni /bhūminivāsināṃ punaḥ sumerūpariṣaṇḍādīni /)

5.9.2 妙高山的四層級
[] 此山有幾層?一一層其量云何?偈曰:山王層有四 相去各十千
[] 有幾層級?其量云何?何等諸天住何層級?頌曰:妙高層有四 相去各十千 (kati cāsya pariṣaṇḍāḥ kiyatyo vā /pariṣaṇḍāś catasro 'sya daśasāhasrikāntarāḥ /)

5.9.2.1 妙高山的四層級
[] 釋曰:須彌婁山從水際取初層,中間相去十千由旬,乃至第四層相去亦爾。
[] 論曰:蘇迷盧山有四層級,始從水際盡第一層,相去十千踰繕那量,如是乃至從第三層盡第四層亦十千量。(daśayojanasahasrāṇy udgamyakā /evaṃ yāvac caturthī /)

[] 由此四層山王半量層層所圍續。
[] 此四層級從妙高山傍出,圍繞盡其下半。(tābhiḥ sumeror ardham ākṣiptam /)

[] 此四層次第出,復有幾量?偈曰:十六八四二 千由旬傍出
[] 頌曰:傍出十六千 八四二千量 (tāś ca tato yathāsaṃkhyaṃ ṣoḍaśāṣṭau sahasrāṇi catvāri dve ca nirgatāḥ //)

[] 釋曰:初層,從須彌婁傍出十六千由旬;第二,八千;第三,四千;第四,二千由旬出。
[] 最初層級,出十六千;第二、第三、第四層級,如其次第,八、四、二千。(prathamā pariṣaṇḍā ṣoḍaśa sahasrāṇi yojanānāṃ sumeror nirgatā /dvitīyā 'ṣṭau tṛtīyā catvāri caturthī dve /)

63.堅手及持鬘,恒憍大王眾,如次居四級,亦住餘七山。
karoṭapāṇayastāsu mālādhārāssadāmadāḥ /
mahārājikadevāś ca parvateṣv api saptasu // VAkK_3.64 //

5.9.2.2 四層級的所居天
[] 何眾生得在此中?偈曰:俱盧多波尼 持鬘恆醉神 諸四大王天
[] 頌曰:堅手及持鬘 恒憍大王眾 如次居四級 (karoṭapāṇayastāsu mālādhārāssadāmadāḥ /mahārājikadevāś ca)

[] 釋曰:有夜叉神名俱盧多波尼,住初層。
[] 有樂叉神名為堅手,住初層級。(prathamāyāṃ pariṣaṇḍāyāṃ karoṭapāṇayo nāma yakṣāḥ prativasanti /)

[] 復有諸天神名持鬘,住第二層。
[] 有名持鬘,住第二級。(dvitīyāyāṃ mālādhārās)

[] 復有天神名恆醉,住第三層。
[] 有名恆憍,住第三級。(tṛtīyāyāṃ sadāmadāḥ sadāmattāḥ /)

[] 如此等皆是四大王天軍眾。
[] 此三皆是四大天王所部天眾。(sarva ete caturmahārājakāyikāḥ /)

5.9.2.3 四大王眾天
[] 四天王自身及余眷屬,住第四層。
[] 第四層級,四大天王及諸眷屬共所居止故,經依此說四大王眾天。(caturthyāṃ tu catvāro mahārājāḥ svayaṃ prativasanti tatparicārāś ca / atas tasyāṃ mahārājakāyikā devā ity uktam /)

5.9.2.4 七金山
[] 如於四層中,四大天眷屬住。
[] 如妙高山四外層級,四大王眾及眷屬居。(yathā pariṣaṇḍāsu caturmahārājakāyikā devā evaṃ/)

[] 偈曰:於余山亦爾
[] 頌曰:亦住餘七山 (parvateṣv api saptasu //)

[] 釋曰:於由乾陀羅等七山小大國土,四大天王所余眷屬住皆遍滿,是故四天王天眾皆依地住。
[] 如是持雙持軸山等七金山上,亦有天居,是四大王所部封邑,是名依地住四大王眾天,於欲天中此天最廣。(yugandharādiṣu parvateṣu teṣāṃ grāmanigamāḥ /ata evaiṣa devanikāyaḥ sarveṣāṃ mahiṣṭhaḥ /)


64.妙高頂八萬,三十三天居,四角有四峰,金剛手所住。
merumūrdhni trayas triṃśāḥ sa cāśītisahasradik /
vidikṣu kūṭāś catvāra uṣitā vajrapāṇibhiḥ // VAkK_3.65 //

5.9.3 三十三天
5.9.3.1 三十三天
[] 三十三天住須彌婁頂。
[] 三十三天住在何處?(merumūrdhni trayas triṃśāḥ atha kiyān merumūrdhā /)

[] 偈曰:三十三住頂 縱廣二十千
[] 頌曰:妙高頂八萬 三十三天居

[] 釋曰:於須彌婁山上,帝釋及三十三天住此最勝處。

5.9.3.1.1 住處和其量
[] 此處縱廣云何?有余師說:一一邊各八萬由旬,如下際,此名最勝處。
[] 論曰:三十三天住迷盧頂,其頂四面各八十千,與下四邊其量無別。(sa cāśītisahasradik /ekaikapārśvam aśītisahasrāṇi yathaivādhstāt /)

5.9.3.1.2 異說
[] 有余師說:於須彌婁頂中央,一一邊各二萬由旬,周圍八萬由旬為最勝處,三十三天於其中住。
[] 有餘師說:周八十千,別說四邊各唯二萬。(anye punar āhuḥ /sa viṃśatisahasradik / catvāri pārśvanyasya catasro diśaḥ /ekaikaṃ pārśvaṃ viṃśatir yojanasahasrāṇi samantāt parikṣepeṇāśītir iti //)

5.9.3.1.3 金剛手
[] 偈曰:方角有四峰 金剛神所住
[] 頌曰:四角有四峰 金剛手所住 (tasya ca vidikṣu kūṭāś catvāra uṣitā vajrapāṇibhiḥ //)

[] 釋曰:須彌婁四維各有一峰,此峰徑五百由旬,高量亦爾,有夜叉神名金剛手,於此中住守護諸天。
[] 山頂四角各有一峰,其高廣量各有五百,有樂叉神名金剛手,於中止住守護諸天。(sūmerumūrdhno vidiśaḥ koṇāṃ /tāsu pañcayojanaśatapramāṇāś catvāraḥ kūṭā abhyugdatā yeṣu vajrapāṇayo nāma yakṣaḥ prativasanti /)


65.中宮名善見,周萬踰繕那,高一半金城,雜飾地柔濡。
madhye sārdhadvisāhasrapārśvamadhyardhayojanam /
puraṃ sudarśanaṃ nāma haimaṃ citratalaṃ mṛdu // VAkK_3.66 //

5.9.3.2 喜見宮
5.9.3.2.1 金城
[] 此須彌婁頂,偈曰:中央二千半 高一由旬半 有城名善見 金軟多愛相
[] 頌曰:中宮名善見 周萬踰繕那 高一半金城 雜飾地柔軟 (tasya ca merumūrdhnaḥ madhye sārdhadvisāhasrapārśvamadhyardhayojanam / puraṃ sudarśanaṃ nāma haimaṃ citratalaṃ mṛdu //)

[] 釋曰:須彌婁山王頂,中央有大城名善見,縱廣各二千五百由旬,高一由旬半。
[] 於山頂中有宮名善見,面二千半,周萬踰繕那,金城量高一踰繕那半。(sumerutalasya madhye sudarśanaṃ nāma nagaram dairdhye sārdhatṛtīyayojanasahasre ekaikaṃ parśvamucchrāyeṇādhyardhayojanam /)

[] 皆金所成,百一種類寶之所莊飾,城地亦爾。
[] 其地平坦,亦真金所成,俱用百一雜寶嚴飾。(prākāraḥ sauvarṇa ekottareṇa dhātuśatenāsya bhumiś citritā /)

[] 地觸柔軟猶如綿聚,下足即沒,舉足還滿,此城是帝釋所都之處。
[] 地觸柔軟如妒羅綿,於踐躡時,隨足高下,是天帝釋所都大城。(tac ca bhūmitalaṃ tūlapicuvat mṛdusaṃsparśaṃ pādakṣepotkṣepābhyāṃ natonnataṃ śakrasya devānām indrasya rājadhānī /)


66.中有殊勝殿,周千踰繕那,外四苑莊嚴,眾車麤雜喜。
sārdhadviśatapārśvo 'tra vaijayantaḥ bahiḥ punaḥ /
taccaitrarathapāruṣyamiśranandanabhūṣitam // VAkK_3.67 //

5.9.3.2.2 殊勝處
[] 偈曰:一邊二百半 皮闍延多殿
[] 頌曰:中有殊勝殿 周千踰繕那 (sārdhadviśatapāśrvo 'tra vaijayantaḥ)

[] 釋曰:天帝釋所住宮殿,在大城中央,名皮闍延多,由種種寶類所莊飾故,此處最勝。能映奪諸天宮殿可愛相貌,此殿縱廣各二百五十由旬,於大城內有如是等最勝可愛相。
[] 於其城中有殊勝殿,種種妙寶具足莊嚴,蔽餘天宮故名殊勝,面二百五十,周千踰繕那,是謂城中諸可愛事。(śakrasya devānām indrasya vaijayanto nāma prāsādo nagarasya madhye nānāratnasthānavidhānasaṃpadā sarvāny abhavanaśrīmahimnā hlepaṇo dairdhyeṇārdhtṛtīye yojanaśate pārśvaṃ pārśvam /iyaṃ tāvan nagarasyābhirāmatā /)

5.9.3.2.3 城外的四苑
[] 偈曰:外眾車惡口 雜喜園莊嚴
[] 頌曰:外四苑莊嚴 眾車粗雜喜 (bahiḥ punaḥ /taccaitrarathapāruṣyamiśranandanabhūṣitam)

[] 釋曰:城外四面最勝可愛處,有四種園,是諸天所遊戲處:一眾車園、二惡口園、三相雜園、四歡喜園,此園於外莊嚴大城。
[] 城外四面四苑莊嚴,是彼諸天共遊戲處:一眾車苑、二粗惡苑、三雜林苑、四喜林苑,此為外飾莊嚴大城。(tasya hi nagarasya bahiś caturṣu pārśveṣu catvāryudyānādīni devānāṃ kriḍābhūmayaḥ /caitrarathamudyānaṃ pāruṣyakaṃ miśrakāvaṇaṃ nandanavanaṃ ca /taistannagaraṃ bahir alaṃkṛtam /)


67.妙地居四方,相去各二十,東北圓生樹,西南善法堂。
viṃśatyantaritānyeṣāṃ subhūmīni caturdiśam /
pūrvottare pārijātaḥ sudharmā dakṣiṇāvare // VAkK_3.68 //

5.9.3.2.4 四妙地
[] 偈曰:中二十由旬 四善地四方
[] 頌曰:妙池居四方 相去各二十 (viṃśatyantaritānyeṣāṃ subhūmīni caturdiśam /)

[] 釋曰:眾車等園四方各有別處名善地,中間相去二十由旬,是諸天最小希有遊戲處,如互相妒,生可愛想,余園所不及。
[] 四苑四邊有四妙池,中間各去苑二十踰繕那,是彼諸天勝遊戲處,諸天於彼捔勝歡娛。
(eṣāṃ codyānānāṃ caturdiśaṃ catvāri sumūmīni viṃśatiyojanāntaritāni krīḍāsthānāny eva devānāṃ parasparaspardhayaiva śobhāṃ vitanvanti /)

5.9.3.3 圓生樹
[] 大城外邊,偈曰:東北波利園 西南善法堂
[] 頌曰:東北圓生樹 西南善法堂 (vahireva nagarasya pārśve pūrvotare pārijātah sudharmā dakṣiṇāvare //)

[] 釋曰:天中有樹,名波利闍多,是三十三天欲塵遊戲最勝處,樹徑五由旬,高百由旬。
[] 城外東北有圓生樹,是三十三天受欲樂勝所,盤根深廣五十踰繕那,聳幹上昇,枝條傍布,高度量等百踰繕那。(pārijāto nāma kovidāras trāyastriṃśānāṃ devānāṃ kāmaratiprakarpāśrayaḥ /tasya pañca yojanāni mūlāhiniveśo yojanaśatam ucchrāyaḥ/)

5.9.3.4 特別是風的順逆和驚香難
[] 枝葉至杪四邊各出五十由旬,周圍覆三百由旬,住此樹華開敷時,香順風薰滿百由旬,香逆風薰滿五十由旬。
[] 挺葉開花妙香芬馥,順風熏滿百踰繕那,若逆風時猶遍五十。(pañcāśat yojanāni śākhāpatrapalāśaṃ skaritvā tiṣṭhati /tasya khalu sarvapariphulasya yojanaśatam anuvātaṃ gandho vāti pañcāśadyojana yojanāni prativātam /)

[] 若順風薰,此乃可然,說逆風薰,云何可信?
[] 順風可爾,云何逆熏?(yuktaṃ tāvad anuvātam /prativātaṃ tu katham /)

5.9.3.4.1 有人釋
[] 有余師說:不過樹界故,故說此言,何以故?無香得逆風薰故。
[] 有餘師言:香無逆熏義,依不越樹界,故說逆熏。(vṛkṣānatikramaṃ saṃdhāyoktamam ity eke / nahi nāma sprativātaṃ vāto vāti /)

5.9.3.4.2 正釋
[] 有余師說:此一樹花香威德有如此事,謂天上調和香,風所遮隔,此香猶相續不斷;余香若為風所吹,則漸歇薄乃至都盡,是故余香去不得遠,相形比勝余樹,故說此言。
[] 理實圓生有如是德,所流香氣能逆風熏,雖天和風力所擁遏,然能相續流趣餘方,漸劣漸微近處便歇,非能遠至如順風熏。(tasyaiva tu sā gandhasya tādṛśī prabhāvasapadeṣṭavyāyat prativadhyamano 'pi divyair mṛdimārutair gandhāntaraṃ saṃtanoti /mandataratam asamārambhāt tu saṃtāna āśveva samucchidyate yato na tathā viprakṛṣṭam adhvānaṃ prasarpati /)

5.9.3.4.3 問、答
[] 花香相續為依止自四大能薰余處?為但薰風不出余處?
[] 如是花香為依自地,隨風相續轉至餘方?為但熏風別生香氣?(kiṃ punaḥ svabhūtāśrita evam apuṣpagandhasaṃtāno vartate utāhho vāyur adhivāsito jāyate /)

[] 此中無定,諸師許有二種。
[] 此義無定,諸軌範師於此二門俱許無失。(nātra niyamaḥ /ubhayathāpi hy ācāryeṣṭiḥ /)

5.9.3.4.4 引經難
[] 若爾,云何世尊說此偈:花香非能逆風薰 根實諸香亦皆爾 善人戒香逆風薰 正行芳流遍國界?
[] 若爾,何故薄伽梵言:花香不能逆風熏 根莖等香亦復爾 善士功德香芬馥 逆風流美遍諸方?(yattarhi bhagavatīktaṃ "na puṣpagandhaḥ prativātameti na mīlikas tāgaraś cāndanī vā / satāṃ tu gandhaḥ prativātameti sarvā diśaḥ satpuruṣaḥ pravātī"ti /)

5.9.3.4.5 通釋
[] 依人中香氣,故說此偈,何以故?此香是世間共知,無如此能。
[] 據人間香故作是說,以世共了無如是能。(mānuṣyakaṃ puṣpagandhaṃ saṃdhāyoktam /taddhi pratītaṃ loke /na ca tasya tādṛśī śaktiḥ)

5.9.3.4.6 化地部的異說
[] 彌嬉沙塞部說:此香順風薰百善法,逆風薰五十由旬。
[] 化地部經說:此香氣順風熏滿百踰繕那,若無風時唯遍五十。(mahīsāsakās tu pathanti "yojanaśatam anuvātaṃ gandho vāti pañcāśadyojanāni prativātam iti /)

5.9.3.5 善法堂
[] 有諸天集會堂名善法,對大城西南角,諸天於中坐,論量世間應作、不應作事。
[] 外西南角有善法堂,三十三天時集於彼,詳論如法、不如法事。(sudharmā nāma devasabhā dakṣiṇapaścime digbhāge yasyāṃ niṣadya devāḥ kṛtyākṛtyaṃ samarthayanti /)


68.此上有色天,住依空宮殿,六受欲交抱,執手笑視淫。
tata ūrdhva vimāneṣu devāḥ kāmabhujastu ṣaṭ /
dvaṃdvāliṃṅganapāṇyāptivasitekṣitamaithunāḥ // VAkK_3.69 //
5.9.4 空居天
5.9.4.1 空居天
[] 四大天王及三十三天安立器世,其相如此。
[] 如是已弁三十三天所居外器。(eṣa tāvat tridaśānāṃ bhājanasaṃniveśaḥ /)

[] 偈曰:從此上宮殿 天住
[] 餘有色天眾所住器云何?頌曰:此上有色天 住依空宮殿 (tata ūrdhvaṃ vimāneṣu devāḥ )

[] 釋曰:三十三天上各有宮殿,所余諸天依其中住。
[] 論曰:此前所說三十三天上有色諸天,住依空宮殿。(tridaśebhya ūrdhvaṃ devā vimāneṣu pratiṣṭhitāḥ /)

5.9.4.2 有色的諸天
[] 何者所余?謂夜摩、兜率多、化樂、他化自在、梵眾等,如前所說,合有十六處。
[] 云何名上有色諸天?謂夜摩天、睹史多天、樂變化天、他化自在天,及前所說梵眾天等,有十六處。(te punar yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartinaś ca brahmakāyikādayaś ca pūrvoktāḥ ṣoḍaśasthānāntaragatāḥ /)

[] 如此若略說,合二十二部諸天所,此等皆有別器世界。
[] 并前合有二十二天,皆依外器。(ity ete dvāviṃkśatidevanikāyāḥ samāsena yeṣāṃ bhājanaṃ prajñāyate /)

5.9.5 六欲天行婬之相
5.9.5.1 六欲天行婬之相
[] 偈曰:六受欲
[] 如是所說諸天眾中,頌曰:六受欲 (kāmabhujastu ṣaṭ /)

[] 釋曰:於二十二中,有六欲界天,能受用塵欲,非余謂四大王天,乃至他化自在天。
[] 論曰:唯六欲天受妙欲境。(teṣāṃ tu ṣaṭ kāmāvacarā devanikāyāḥ kāmān paribhuñjate na śeṣāḥ /tadyathā caturmahārājakāyikā yāvat paranirmitavaśavartinaḥ /)

[] 此六天,偈曰:身交抱捉手 笑相視為淫
[] 如是所說諸天眾中,頌曰:交抱 執手笑視淫

[] 釋曰:依地住相應故,皆二身交為淫,謂四大王及三十三天,與人道不異。
[] 於中初二依地居天,形交成淫,與人無別。(dvaṃdvena maithunaṃ bhūmisambaddhavāsinām /cāturmahārājakāyikānāṃ trāyastriṃkśānāṃ yatha manuṣyāṇām /)

[] 是諸天由風出故,心熱即息,以無不淨故。
[] 然風氣泄,熱惱便除,非如人間有餘不淨。(teṣāṃ tu vāyunirmmokṣāt dāhavigamaḥ śukrābhāvāt /)

[] 夜摩天以相抱為淫,心熱即息。
[] 夜摩天眾纔抱成淫。(āliṅanena maithunaṃ yāmānām āliṅanamātreṇa dāhavigamāt /)

[] 兜率陀天以捉手為淫,化樂天以共笑為淫,他化自在天以相視為淫。
[] 睹史多天但由執手,樂變化天唯相向笑,他化自在相視成淫。(pāṇisaṃprāptyā tuṣitānāṃ hasitena nirmāṇaratīnāṃ prekṣitena paranirmitavaśavartinām /)

5.9.5.2 毘婆沙師說
[] 一切欲天同以二身交為淫,後相抱等四,從譬時、量得名,分別世經說如此。
[] 毗婆沙師作如是釋:六天皆以形交成淫,世施設中說相抱等,但為顯彼時量差別。(svavartināṃ sarveṣaṃ dvaṃdvasamāpattyā /kālaparimānaṃ tu prajñaptāvuktam iti vaibhāṣikāḥ /)

[] 一向上諸天如欲塵次第轉勝妙,欲樂亦爾,向上轉重。
[] 以上諸天欲境轉妙,貪心轉捷故使之然。(yāvad yāvad viṣayāṇāṃ tīvṛtaratā tāvat tāvad rāgo 'pi tīvṛtaraḥ /)


69.初如五至十,色圓滿有衣,欲生三人天,樂生三九處。
pañcavarṣopamo yāvat daśavarṣopamaḥ śiśuḥ /
saṃbhavaty eṣu saṃpūrṇāḥ savastrāś caiva rūpiṇaḥ // VAkK_3.70 //
kāmopapattayas tistraḥ kāmadevāḥ samānuṣāḥ /
sukhopapattayas tistro navatridhyānabhūmayaḥ // VAkK_3.71 //

5.9.6 諸天的初生及各種身量、語言
5.9.6.1 諸天的初生
[] 於男天膝上及女天膝上,若有童男、童女天生,此童男、童女即是二天之子。
[] 隨彼諸天男、女膝上,有童男、童女欻爾化生,即說為彼天所生男女。(yasya devasya devyā vā utsaṅge devakumāro devakanyā vā jāyate sa tayoḥ putro bhavati sā ca duhitā /)

5.9.6.2 諸天初生的身量
[] 初生身量云何?偈曰:譬五年乃至 譬十年初生 生中
[] 初生天眾身量云何?頌曰:初如五至十 (kiyat pramāṇo jāyate /pañcavarṣopamo yāvat daśavarṣopamaḥ śiśuḥ /saṃbhavaty eṣu)

[] 釋曰:次第於六欲天處,第一天新生天子,如人中五歲童子,乃至第六天新生天子,如人中十歲童子,此新生天子速得身量圓滿成就。
[] 論曰:且六欲諸天初生,如次如五、六、七、八、九、十歲人,生已身形速得成滿。(yathāsaṃdhyaṃ ṣaṭsu devanikāyeṣu /te tu kṣipram evābhivardhante /)

5.9.6.3 色界的初生
[] 偈曰:皆具根 有衣色界爾
[] 頌曰:色圓滿有衣 (saṃpūrṇāḥ savastrāś caiva rupiṇaḥ //)

[] 釋曰:色界諸天具足身量,衣裳被服自然著體,以慚羞重故。
[] 色界天眾於初生時,身量周圓具妙衣服。(rūpāvacarā devāḥ saṃpūrṇakāyāḥ vastreṇa saṃvītā upapadyante /)

5.9.6.4 天眾的語言
[] 一切天同中國語,說婆羅門言。
[] 一切天眾皆作聖言,謂彼言詞同中印度。(sarve devā āryabhāṣābhāṣiṇaḥ /)

5.9.7 欲生和樂生
5.9.7.1 欲生和樂生
[] 於欲界中,此義應知,偈曰:於欲生有三 欲界天及人
[] 欲樂生別,云何應知?頌曰:欲生三人天 (tad atra kāmadhātau veditavyāḥ kāmopapattayas tisraḥ kāmadevāḥ samānuṣāḥ /)

5.9.7.2 欲生的三種
[] 釋曰:云何三?有諸眾生自然至得欲塵,於自然得欲塵中,作增上自在,如諸人及諸余天。諸余天者,謂前四部天。
[] 論曰:欲生三者,有諸有情樂受現前諸妙欲境,彼於如是現欲境中自在而轉,謂全人趣及下四天。(kathaṃ kṛtvā /santi sattvāh pratyupasthitakāmāḥ pratyupasthiteṣu kāmeṣv aiśvaryaṃ vaśe vartayanti /tadyathā manuṣyās tadekatyāś ca devāḥ / te punaś catvāro devanikāyāḥ /)

[] 有諸眾生化作欲塵,於化作塵中作增上自在,謂化樂天。
[] 有諸有情樂受自化諸妙欲境,彼於自化欲境中自在而轉,謂唯第五樂變化天。(santi sattvā nirmitakāmā nirmāya kāmānaiśvarya vaśe vartayanti /tadyathā devā nirmāṇaratayaḥ /)

[] 有諸眾生他化作欲塵,於他化作欲塵中作增上自在,謂他化自在天。
[] 有諸有情樂受他化諸妙欲境,彼於他化妙欲境中自在而轉,謂第六他化自在天。(santi sattvāḥ paranirmitakāmāḥ parunirmiteṣu kāmeṣv aiśvarya vaśe varttayanti /tadyathā devāḥ paranirmitavaśavarttinaḥ /)

[] 此生由能受用,如自然生塵故;由能受用,如意自所化作塵故;由能受用如他化作塵故。
[] 依受如生現前欲境故,依受如樂自化欲境故,依受如樂他化欲境故。(tā etā yathotpannaparibhogitvāt yathecchātmanirmitaparibhogitvād yathecchātmaparanirmitaparibhogitvāc ca)

[] 約此欲塵故,欲界生有三。
[] 於欲界中,分別欲生差別三種。(tisraḥ kāmopapattaya ity ucyante /)

5.9.7.3 樂生的三種
[] 於色界中,偈曰:樂生亦有三 於三定九地
[] 頌曰:樂生三九處 (rūpadhātau tu sukhopapattayas trisau navatridhyānbhūmayaḥ //)

[] 釋曰:於三定中有九地,是名三種樂生。
[] 樂生三者,三靜慮中於九處生受三種樂。(triṣu dhyāneṣu yā nava bhūmayaḥ tās tisraḥ sukhopapattayaḥ /)

[] 何以故?是諸天由離生樂,由定生樂,由離喜生樂,長時安樂住。
[] 謂彼安住離生喜樂、定生喜樂、離喜樂故,長時安住。(te hi devā vivekajena samādhijena ca prītisukhena ca niṣprītikena ca sukhena sukhaṃ viharanto dīrgham adhvānaṃ tiṣṭhanti /)

[] 無苦長時樂故,故名樂生。
[] 長時離苦,長時受樂,故名樂生。(ata etā nirduḥkhadīrghasukhatvāt sukha upapattayaḥ sukhopapatayaḥ /)

5.9.7.4 論主難
[] 於初定中間生無喜樂故,是樂生應思。
[] 生靜慮中間都無喜樂,應思:何故亦號樂生天?(dhyānāntarotpattau tu prītisukhābhāvāt sukhopapattitvaṃ vicāryam /)


70.如彼去下量,去上數亦然,離通力依他,下無升見上。
sthānāt sthānadadho yāvat tāvad ūrdhvaṃ tatas tataḥ /
nordhva darśanam asty eṣām anyatrarddhiparāśrayāt // VAkK_3.72 //

5.9.8 天器的遠近
[] 是諸天二十二處,如前所說,從下向上相去幾許?
[] 所說諸天二十二處,上下相去其量云何?(yāny etāni devānāṃ dvāviṃśatisthānāny uktāni teṣām adharād uttaraṃ kiyad viprakṛṣṭam /

[] 是一切處不可皆以由旬數,量其遠近。(naitat sarvaṃ yojanaparisaṃkhyayā sukaraṃ parisaṃkhyātum /)

[] 雖然,偈曰:如此至彼量 向上例皆爾
[] 頌曰:如彼去下量 去上數亦然 (api tu sthānāt sthānād adho yāvat tāvad ūrdhvaṃ tatas tataḥ /)

[] 釋曰:從剡浮洲等向上處,從此處向剡浮洲等,如相去量,從此處向上相去量亦爾。
[] 論曰:一一中間踰繕那量,非易可數,但可總舉彼去下量,去上例然。(jambūdvīpāt prabhṛti yaduttaraṃ sthānaṃ tasmād yāvad adho jambūdvīpas tāvat punas tasmād ūrdhvaṃ sthānāntaram/)

[] 如第四層四大天王所住處四萬由旬,從此如向剡浮洲相去量,從此向三十三天亦爾。
[] 隨從何天去下海量,彼上所至與去下同,謂妙高山從第四層級,去下大海四萬踰繕那,是四大王本所住處,從彼上去三十三天亦如彼天去下海量。(tadyathā caturthī pariṣaṇḍā caturṇāṃ mahārājānāṃ mūlasthānam itaś catvāriṃśadyojanasahasrāṇi / tasmād yāvad adhojambūdvīpas tāvad ūrdhvaṃ tridaśānāṃ sthānam)

[] 從三十三天向剡浮洲相去量,從此向夜摩天亦爾。
[] 如三十三天去下大海,上去夜摩天其量亦爾。(tasmād api yāvad adho jambūdvīpas tāvad ūrdhvaṃ yāmānāṃ sthānam /)

[] 從夜摩天向剡浮洲相去量,從此向兜率多天亦爾。(tato 'pi yāvad adho jambūdvīpas tāvad ūrdhvaṃ tuṣitānāṃ sthānam iti /)

[] 如此一切廣例皆爾,乃至從善見向剡浮洲相去量,從此向阿迦尼師吒亦爾。
[] 如是乃至如善見天去下大海踰繕那量,從彼上去色究竟天亦與彼天去下海等。(evaṃ vistareṇa sarvam anukramya sukarśanebhyo yāvad adho jambūdvīpas tāvad ūrdhvam akaniṣṭhānāṃ sthānam /)

[] 從阿迦尼師吒向上無復余處,由此義故此處勝於余處,無處勝於此處,故名阿迦尼師吒。
[] 從此向上無復所居,此處最高名色究竟。(tasmād ūrdhvaṃ na punaḥ sthānam asti /ata eva jyeṣṭhabhūtvād akaniṣṭhā ucyante /)

5.9.8.1 異說
[] 有余師說:此處名阿伽尼師吒。
[] 有餘師說:彼名礙究竟天。(aghaniṣṭhā ity apare /)

[] 色聚集住名阿伽,此處究竟名尼師吒。
[] 彼謂:礙名積集色,至彼礙盡得究竟名。(adhaṃ kila cittasthaṃ rūpaṃ tanmātra niṣṭheti/)

[] 復有余師說:此處名阿迦尼師吒,謂所行究竟。

5.9.9 下天有情的上昇
5.9.9.1 昇天的因緣
[] 生下處眾生,為得往上地見上地宮殿不?偈曰:下天無能昇 離通慧依地
[] 於下處生,昇見上不?頌曰:離通依他 下無昇見上 (kiṃ punar adharasthānopapannā urdhvāni vimānāni gatvā paśyanti nordhvaṃ darśanam asty eṣām anyatrarddhiparāśrayāt //)

[] 釋曰:三十三天或由通慧得住夜摩天;或由依地故得住,謂有通慧人所引接,或由上天所引接;所余諸天亦爾
[] 論曰:三十三天,由自通力,能從本處昇夜摩天;或復依他,謂得通者及上天眾,接往夜摩;所餘諸天昇上例爾。(ṛddhacyā vā trāyas triṃśā yāmān /gaccheyuḥ /parāśrayeṇa vā yadvṛddhimatā nīyeran devena vā tatratyena /evaṃ śeṣāḥ /)

5.9.9.2 下眼二見力的界限
[] 若諸天生在上地來下界,下地得見上天;若往上地,則無所見,以非其境界故,如不能覺上地觸,於見色亦爾。
[] 若來、若至,下見上天,然下眼不能睹上界、上地,非其境界故,如不覺彼觸。(āgataṃ tūrdhvopapannaṃ paśyenna tūrdhvadhātukaṃ nordhvabhūmikam /yathā spraṣṭavyaṃ na spṛśed aviṣayatvāt /)

[] 是故彼不由自身來。
[] 是故從上地來下地時,非自身來。(ata eva tenāsvena kāyenāgacchanti /)

[] 雖然由作下地化身故來下地故。
[] 要作下地化。(kiṃ tarhi nirbhitenādharabhūmikena)

5.9.9.3 異說
[] 下地隨意得見,上地隨意得見下地,余部說如此
[] 有餘部說:彼下地天隨樂亦能見上地色,如生此界下見上天。(tadicchayā paśyed ihatyam iveti nikāyāntarīyāḥ /)


71.四大洲日月,蘇迷盧欲天,梵世各一千,名一小千界。
caturdvīpakacandrārkamerukāmadivaukasām /
brahmalokasahasraṃ ca sāhasraścūḍiko mataḥ // VAkK_3.73 //

5.10 特別是諸天宮的量和三千世界
5.10.1 天宮的量
[] 復次,夜摩等天宮其量云何?
[] 夜摩等天宮依處量有幾?(athaiṣāṃ yāmādivimānānāṃ kiyat pramāṇam /)

5.10.1.1 第一說
[] 上四天如須彌婁山量,余部說如此。
[] 有餘師說:此上四天依處量同妙高山頂。(caturṇāṃ tāvad yāvat sumerumūrdhnaḥ ity eke/)

5.10.1.2 第二說
[] 復有余師說:向上倍倍廣。
[] 有餘師說:上倍倍增。(dviguṇottaram ity apare /)

5.10.1.3 第三說
[] 復有余師說:初定地量,同一四洲世界;第二定地量,同小千世界;第三定地量,同二千世界;第四定地量,同三千世界。
[] 有餘師言:初靜慮地宮殿依等一四洲,第二靜慮等小千界,第三靜慮等中千界,第四靜慮等大千界。(prathmaṃ tu dhyānaṃ yāvāṃś cāturdvīpakaḥ / dvitīyaṃ yāvān sāhasraś cūḍiko lokadhātuḥ /tṛtīyaṃ yāvān dvisāhasraḥ /caturthaṃ yāvāṃsrisā hasra ity eke /)

5.10.1.4 第四說
[] 復有余師說:初定等三地量同一千等世界,第四定無復量。
[] 有餘師言:下三靜慮如次量等小中大千,第四靜慮量無邊際。(prathamādīni sāhasrādiparimāṇāni /caturthaṃ tv aparimāṇam ity apare /)

5.10.2 小中大千世界
[] 復次,何義名小千世界、二千世界、三千世界?偈曰:四洲及月日 須彌婁欲界 梵處各一千 名小千世界
[] 齊何量說小、中、大千?頌曰:四大洲日月 蘇迷盧欲天 梵世各一千 名一小千界 (atha ko 'yaṃ sāhasraś cūḍiko lokadhātuḥ ko dvisāhasras trisāhasro vā /caturdvīpakacandrārkamerukāmadivaukasām /brahmalokasahasraṃ ca sāhasraś cūḍiko mataḥ //)

5.10.3 小千世界
[] 釋曰:一千剡浮洲,乃至一千北鳩婁,一千月日,一千須彌婁山,一千四大王天,乃至一千他化自在天,一千梵處,說此名小千世界。
[] 論曰:千四大洲乃至梵世,如是總說為一小千。(sahasraṃ jaṃbūdvīpānāṃ pūrvavidehānām aparagodānīyānām uttarakuruṇāṃ sahasraṃ sūryāṇāṃ candrāṇāṃ sumerūṇāṃ sahasraṃ cāturmahārājakāyikānāṃ devānāṃ yāvat paranirmitavaśavartināṃ sahasraṃ brahmalokānām ayam ucyate sāhasraścūḍiko lokadhātuḥ /)


72.此小千千倍,說名一中千,此千倍大千,皆同一成壞。
tatsahasraṃ dvisāhasro lokadhātus tu madhyamaḥ /
tatsahasraṃ trisāhasraḥ samasaṃvartasaṃbhavaḥ // VAkK_3.74 //

5.10.4 中千世界
[] 偈曰:千倍此小千 名二千中世界
[] 頌曰:此小千千倍 說名一中千 (tatsahasraṃ dvisāhasro lokadhātus tu madhyamaḥ /)

[] 釋曰:更千倍小千世界,名二千中世界。
[] 千倍小千名一中千界。(teṣāṃ cūḍikānāṃ lokadhātūnāṃ sahasraṃ dvisāhasro madhyamo lokadhātuḥ /)

5.10.5 大千世界
[] 偈曰:千倍三大千
[] 頌曰:此千倍大千 (tatsahasraṃ trisāhasraḥ)

[] 釋曰:更千倍二千中世界,名三千大千世界。
[] 千中千界總名一大千。(teṣāṃ dvisāhasrāṇāṃ lokadhātūnāṃ sahasraṃ trisāhasramahāsāhasro lokadhātuḥ /)

5.10.6 同一成壞
[] 如此一切,偈曰:共同一壞成
[] 頌曰:皆同一成壞 (eṣa hi kṛtsnaḥ samasaṃvartasaṃbhavaḥ //)

[] 釋曰:如此等世界同有小大三災,此大千世界同壞同成,此義後當廣說。
[] 如是大千同成同壞,同成壞相後當廣弁。(samaṃ saṃvartate samaṃvivartate / saṃbhavo hi vivartaḥḥ ity uttaratra vyākhyāsyate /)


73.贍部洲人量,三肘半四肘,東西北洲人,倍倍增如次。
jāmbūdvīpāḥ pramāṇena catuḥsārdhatrihastakāḥ /
dviguṇottaravṛddhayā tu purvagodottarāvhayāḥ // VAkK_3.75 //

5.11 有情的身量
[] 如器世界量不同,於中住眾生身量亦有差別不,有?
[] 如外器量別,身量亦別耶?亦別。(kiṃ khalu yathā bhājanānāṃ pramāṇabheda evaṃ tadvāsinām api sattvānāṃ pramāṇabhedo 'sti /astīty āha /)

[] 此中,偈曰:剡浮洲人量 四肘三肘半
[] 云何?頌曰:贍部洲人量 三肘半四肘 (tatra tāvat jāmbūdvīpāḥ pramāṇena catuḥsārdhatrihastakāḥ /)

5.11.1 四大洲人的身量
[] 釋曰:剡浮洲人從多身長三肘半,或有人長四肘。
[] 論曰:贍部洲人身多長三肘半,於中少分有長四肘。(jambūdvīpakā manuṣyāḥ pramāṇārdhacaturhastakāḥ kecit tu caturhastakāḥ)

[] 偈曰:後後倍倍增 東西北洲人
[] 頌曰:東西北洲人 倍倍增如次 (dviguṇottaravṛddhacyā tu pūrvagodottarāhvayāḥ //)

[] 釋曰:東毗提訶人身長八肘,西瞿陀尼人身長十六肘,北鳩婁人身長三十二肘。
[] 東勝身人身長八肘,西牛貨人長十六肘,北俱盧人三十二肘。(pūrvavidehakā godānīkā uttarakauravāś ca manuṣyā aṣṭaṣoḍaśadvātriṃśaddhastakā yathākramam /)


74.欲天俱盧舍,四分一一增,色天踰繕那,初四增半半。
pādabṛddhayā tanur yāvat sārdhakrośo divaukasām /
kāmināṃ rūpiṇāṃ tvādau yojanārdhaṃ tataḥ param // VAkK_3.76 //

5.11.2 六欲天的身量
[] 若天云何?偈曰:身量四分增 乃至俱舍半欲界
[] 頌曰:欲天俱盧舍 四分一一增 (pādavṛddhacyā tanur yāvat sārdhakrośo divaukasām / kāmināṃ pādaḥ krośasya caturtho bhagaḥ /)

[] 釋曰:四大王天身長一俱盧舍四分之一,三十三天身長四分之二,夜摩天身長四分之三,兜帥多天身長四分,化樂天身長五分,他化自在天身長一俱舍半。
[] 欲界六天最下身量一俱盧舍四分之一,如是後後一一分增,至第六天身一俱盧舍半。(tanmātraṃ śarīraṃ cāturmahārājakāyikānāṃ dvau pādau trāyas triṃśānāṃ trayo yāmānāṃ catvārastuṣitānāṃ pañca nirmāṇaratonāṃ adhyardhaḥ krośaḥ paranirmitavaśavartinām /)

5.11.3 色天的身量
[] 偈曰:色界 初半由旬四大
[] 頌曰:色天踰繕那 初四 (rupiṇāṃ tvāṇāṃ tvādau yojanārdhaṃ)

[] 釋曰:色界諸天於初處梵眾天身長半由旬。
[] 色天身量初梵眾天半踰繕那。(rupiṇāṃ devānāṃ prathame sthāne brahmākāyikānām ardhayojanamātraṃ śarīram /)

[] 從此次第,偈曰:半半增
[] 頌曰:增半半 (tataḥ param //)

[] 釋曰:於三處半半增,梵先行天身長一由旬,大梵天身長一由旬半,少光天身長二由旬。
[] 梵輔全一,大梵一半,少光二全。(ardhārdhavṛddhiḥ triṣu sthānesu brahmapurohitānāṃ yojanaṃ mahābrahmaṇo 'dhyardhaṃ parīttābhānāṃ dve yojane /)


75.此上增倍倍,唯無雲減三,北洲定千年,西東半半減。
76.此洲壽不定,後十初叵量,人間五十年,下天一晝夜。
ardhārdhavṛddhi ūrdhva tu parīttābhebhya āśrayaḥ /
dviguṇadviguṇā hitvānabhrakebhyas triyojanam // VAkK_3.77 //
sahasrāmāyuḥ kuruṣu dvayorardhārdhavarjitam /
ihāniyatam ante tu daśābdāḥ ādito 'mitam // VAkK_3.78 //
nṛṇāṃ varṣāṇi pañcāśadahorātro divaukasām /
kāme 'dharāṇāṃ // VAkK_3.79 //

5.11.4 所餘諸天及無雲天
[] 偈曰:向上從少光 上身倍倍增 唯除無雲三由旬
[] 頌曰:此上增倍倍 唯無雲減三 (urdhvaṃ tu parīttābhebhya āśrayaḥ / dviguṇadviguṇā hitvā 'nbrakebhyas triyojanam //)

[] 釋曰:無量光天身長四由旬,遍光天身長八由旬,如此倍增由旬,乃至遍淨天身長六十四由旬,無雲天倍增減三由旬,身長一百二十五由旬,從此五福生等天更倍增,乃至阿迦尼師吒天身長十六千由旬。
[] 此上餘天皆增倍倍,唯無雲減三踰繕那,謂無量光天倍增二至四,乃至色究竟增滿萬六千。(apramāṇābhānāṃ catvāri yojanāni /ābhāsvarāṇām aṣṭau /evaṃ dviguṇavṛddhacyā yāvac chubhakṛtsnānāṃ catuḥṣaṣtiḥ /anabrakāṇāṃ tato yojanatrayeṇa honaṃ dviguṇaṃ pañcaviṃśatiyojanaśatam /tasmāt pareṇapunaḥpuṇyaprasavānāṃdviguṇaṃ dviguṇaṃ yāvad akaniṣṭhānāṃ ṣoḍaśayojanasahasrāṇi śarīram /)

5.12 有情的壽量
5.12.1 善趣有情的壽量
[] 身量向後有如此差別,壽量亦有差別不?有。
[] 身量既殊,壽量別不?亦別。(evaṃ pramāṇabhinnānāṃ kim āyuṣo 'py asti bhedaḥ /astīty āha /)

[] 偈曰:北鳩婁千年 於二離半半
[] 云何?頌曰:北洲定千年 西東半半減

5.12.1.1 人間的壽量
[] 釋曰:北鳩婁人定壽千年,於西東二洲壽量半半減,西瞿陀尼壽五百年,東毗提訶壽二百五十年。
[] 論曰:北俱盧人定壽千歲,西牛貨人壽五百歲,東勝身人壽二百五十歲。(sahasram āyuḥ kuruṣu varṣāṇām / dvayor ardhārdhavarjitam / dvayor dvipayor ardhārdhaṃ varjayitvā pañca varṣaśatāni godānīyānām /ardhatṛtīye varṣaśate pūrvavidehānām /)

[] 偈曰:此不定
[] 頌曰:此洲壽不定 (ihāniyatam)

[] 釋曰:於剡浮洲壽量不定,有時極多,有時極少。
[] 南贍部人壽無定限。(jambūdvīpe nāsty āyuṣo niyamaḥ kadācit bhūyo bhavati kadācid alpīyaḥ /)

[] 多少云何?偈曰:最後十歲
[] 頌曰:後十 (ante tu daśābdāḥ)

[] 釋曰:此壽漸減,最後唯有十歲。
[] 劫減最後極壽十年。(abdaḥ saṃvatsaraḥ /ante hīyamānaṃ daśa varṣāṇy āyur bhavati /)

[] 偈曰:初叵量
[] 頌曰:初叵量 (ādito 'mitam //)

[] 釋曰:劫初生眾生壽命不可量,由千等數不能計量故。
[] 於劫初時人壽無量,百千等數不能計量。(āditaḥ prāthamakalpikānaṃ manuṣyāṇām aparimaṇam āyur bhavati /sahasrādisaṃkhyayā parimātu na śakyate /)

5.12.1.2 六欲天的壽
[] 說人壽已,今當說天壽,若先安立日夜,方得計諸天壽。
[] 已說人間壽量長短,要先建立天上晝夜,方可算計天壽短長。(uktaṃ manuṣyāṇāṃ devānāṃ vaktavyam /taccāhorātraṃ vyavasthāpya śakyaṃ vaktum iti sa eva caiṣāṃ vyavasthāpyate/)

5.12.1.2.1 四天王眾天的壽
[] 天日夜云何?
[] 天上云何建立晝夜?

[] 偈曰:人中五十年 彼天一日夜 欲下天
[] 頌曰:人間五十年 下天一晝夜 (nṛṇāṃ varṣāṇi pañcāśadahorātrī divaukasām / kāme 'dharāṇāṃ)

[] 釋曰:人中五十年,於欲界最下天謂四大王天,是一日一夜。
[] 人五十歲,為六天中最在下天,一晝一夜。(yāni manuṣyāṇāṃ pañcāśadvarṣāṇi tāni kāmadhātāv adharāṇāṃ devānāṃ cāturmahārājakāyikānām ekaṃ rātriṃdivam /)

77.乘斯壽五百,上五倍倍增,色無晝夜殊,劫數等身量。
tenāyuḥ pañcavarṣaśatāni tu // VAkK_3.79d //
dviguṇottaram urdhvānām ubhayaṃ rūpiṇāṃ punaḥ /
nāsty ahorātram āyus tu kalpaiḥ svāśrayasaṃmitaiḥ // VAkK_3.80 //

[] 偈曰:以此彼壽五百年
[] 頌曰:乘斯壽五百 (tenāyuḥ pañcavarṣaśatāni tu //)

[] 釋曰:以此三十日夜立為一月,以十二月立為一年,以此五百年為彼天壽量。
[] 乘斯晝夜三十為月,十二月為歲,彼壽五百年。(tena tataste nāhorātreṇa teṣāṃ triṃśadrātrakeṇa māsena dvādaśamāsakena saṃvatsareṇa divyāni pañcavarṣaśatāny āyuḥ pramāṇam/)

5.12.1.2.2 五欲天的壽
[] 偈曰:向上後倍增
[] 頌曰:上五倍倍增 (dviguṇottaram ūrdhvānām ubhayaṃ)

[] 釋曰:上地諸天倍增為日夜,以此日夜計彼壽量。
[] 上五欲天漸俱增倍。(ūrdhvānāṃ devānām ubhayaṃ dviguṇottaramahorātraś cāyuś ca /)

[] 彼壽云何?人中一百年,是三十三天一日一夜,以此日夜一千年,為彼天壽量。
[] 謂人百歲為第二天一晝一夜,乘此晝夜成月及年,彼壽千歲。(kathaṃ kṛtvā /yan manuṣyāṇāṃ varṣaśataṃ tattrāyastriṃśānāṃ devānām ekaṃ rātriṃdivam /tena rātriṃdivena devyaṃ varṣasahasram āyuḥ /)

[] 應知夜摩天等次第如此,人中二百、四百、八百、十六百,為彼一日一夜,以此日夜二千、四千、八千、十六千,天年次第為上天壽量。
[] 夜摩等四隨次如人二、四、八百、千六百歲,為一晝夜,乘此晝夜成月及年,如次彼壽二、四、八千、萬六千歲。(evaṃ yāmādīnāṃ yathākramam /mānuṣyakāṇi dve catvāry aṣṭau ṣoḍaśa varṣaśatāny ekaṃ rātriṃdivam /tena rātriṃdevena dve catvāry aṣṭau ṣoḍaśa divyāni varṣasahasrāṇy āyuṣaḥ pramāṇam /)

5.12.1.3 持雙以上的晝夜及光明
[] 從由乾陀羅,向上無日月諸天,云何安立日夜,用明光事?云何得成?
[] 持雙以上日月並無,彼天云何建立晝夜及光明事?依何得成。(yugandharād ūrdhvaṃ sūryācandramaṇor abhāvāt //kathaṃ devānām ahorātravyavasthānam ālokakṛtyaṃ vā /)

5.12.1.3.1
[] 由花開、花合,謂俱牟頭花、波頭摩花等;諸鳥有鳴、不鳴;睡有來、去;以此等事判日夜。
[] 依花開、合,建立晝夜,如拘物陀、缽特摩等;又依諸鳥鳴、靜差別;或依天眾寤、寐不同。(puṣpāṇāṃ saṃkocavikāsāt kumudavandhuvat śakunīnāṃ kūjanākūjanāt middhāpagamāgamāc ca)

[] 用光明事者,身自然光不須外光,說欲天壽量已。
[] 依自身光明成外光明事,已說欲界天壽短長。(ālokakṛtyaṃ svayaṃ prabhatvāt /uktam āyuḥ kāminām /)

5.12.1.4 色界的壽
[] 偈曰:色界無日月 由劫判彼壽 劫數如身量
[] 頌曰:色無晝夜殊 劫數等身量 (rūpiṇāṃ punaḥ /nāsty ahorātram āyus tu kalpaiḥ svāśrayasaṃmitaiḥ //)

[] 釋曰:於色界中,若有諸天身量半由旬,壽量則半劫;若身量一由旬,壽量則一劫;如此彼身隨由旬數,彼壽量劫數皆隨身量,乃至阿迦尼師吒天,以十六千大劫為壽量。
[] 色界天中,無晝夜別,但以劫數知壽短長;彼劫壽短長與身量數等,謂若身量半踰繕那,壽量半劫;若彼身量一踰繕那,壽量一劫;乃至身量長萬六千,壽量亦同萬六千劫。(yeṣāṃ rupiṇām ardhayojanam āśrayaḥ teṣām ardhakalpam āyuḥ /yeṣāṃ yojanaṃ teṣāṃ kalpam /evaṃ yasya yāvad yojanam āśrayas tasya tāvat kalpam āyur yāvad akaniṣṭhānāṃ ṣoḍaśakalpasahasrāṇy āyuḥ pramāṇam /)


78.無色初二萬,後後二二增,少光上下天,大全半為劫。
ārūpye viṃśatiḥ kalpasahasrāṇy adhikādhikam /
mahākalpaḥ parīttābhāt prabhṛtyadharm adhastataḥ // VAkK_3.81 //

5.12.1.5 無色界的壽
[] 偈曰:無色二十千 劫後二二增
[] 頌曰:無色初二萬 後後二二增 (ārupye viṃśatiḥ kalpasahasrāṇy adhikādhikam /)

[] 釋曰:於空無邊入,壽量二十千劫;識無邊入更增二十千劫;無所有入更增二十千劫;有頂更增二十千劫,此壽量二十、四十、六十、八十千劫,此中應知。
[] 已說色界天壽短長,無色四天,從下如次壽量二、四、六、八萬劫。(ākāśānantyāyatane viṃśatikalpasahasrāṇyāyuṣaḥ pramāṇam /vijñānānantyāyatate tasmād adhikaṃ viṃśatiḥ sahasrāṇi /ākiṃcanyāyatane tasmād adhikaṃ viṃśatiḥ /bhavāgre tasmād adhikaṃ viṃśatiḥ / evaṃ teṣāṃ yathākramaṃ viṃśatiś catvāriṃ śataṣṭir aśītiḥ kalpasahasrāṇy āyuḥ pramāṇam /)

5.12.1.6 壽量之劫的意義、答
[] 云何為劫?為是別劫?為是壞劫?為是成劫?為是大劫?
[] 上所說劫其量云何?為壞?為成?為中?為大?(katamo 'tra kalpo veditavyaḥ kim antarakalpo 'tha saṃvartakalpo 'tha vivarttakalpo 'tha mahākalpaḥ /)

[] 偈曰:從少光大劫 從此下半劫
[] 頌曰:少光上下天 大全半為劫 (mahākalpaḥ parīttābhāt prabhṛtyardham adhastataḥ //)

[] 釋曰:從少光梵處,應知壽量約大劫,從此下半大劫說名劫,以分別大梵等壽量。
[] 少光以上大全為劫,自下諸天大半為劫,即由此故說,大梵王過梵輔天壽一劫半。(parīttābhād eva nikāyāt prabhṛti mahākalpenāyuḥ veditavyam /tasmād adho mahākalpasyārdha kalpīkṛtya mahābrahmādīnām āyur vyavasthāpitam /)

[] 云何如此?是時世間二十別劫成,二十別劫成已住,二十別劫散集,是六十別劫,於大梵處說名一劫半。
[] 謂以成、住、壞各二十中劫,六十中劫為一劫半。(kathaṃ kṛtvā / yac ca loko viṃśatim antarakalpān vivartate yac ca loko viṃśatim antarakalpānvivarta āste yac ca viṃśatim antarakalpān saṃvartate ime ṣaṣṭir antarakalpā mahābrahmaṇo 'dhyardhaḥ kalpaḥ /evaṃ ca kṛtvā mahākalpasyārdhaṃ catvāriṃśadantarakalpān kalpīkṛtya teṣāmāyuḥ pramāṇamuktam /uktaṃ sugatāvāyuḥ pramāṇam /durgatāvidānīṃ vaktavyam /tatra tāvat kāmadevāyuṣā tulyā ahorātrā yathākramam /)

[] 分別如此已,是半劫,謂四十別劫,立為一劫,說彼壽量。
[] 故以大半四十中劫,為下三天所壽劫量。(evaṃ ca kṛtvā mahākalpasyārdhaṃ catvāriṃśad antarakalpān kalpīkṛtya teṣām āyuḥ pramāṇamuktam /)


79.等活等上六,如次以欲天,壽為一晝夜,壽量亦同彼。
kāmedevāyuṣā tulyā ahorātrā yathākramam /
saṃjīvādiṣu ṣaṭsu āyus tais teṣāṃ kāmadevavat // VAkK_3.82 //

5.12.2 惡趣有情的壽量
[] 說善道壽量已,惡道壽量今當說。
[] 已說善趣壽量短長,惡趣云何?(uktaṃ sugatāv āyuḥ pramāṇam /durgatāv idānīṃ vaktavyam /)

[] 偈曰:與欲界天壽 日夜次第等 於更活等六 壽量如欲天
[] 頌曰:等活等上六 如次以欲天 壽為一晝夜 壽量亦同彼 (tatra tāvat kāmadevāyuṣā tulyā ahorātrā yathākramam / saṃjīvādiṣu ṣaṭsu yāvat ṣaṇṇāṃ kāmāvacarāṇāṃ// āyus tais teṣāṃ kāmadevavat //)

5.12.2.1 六捺落迦壽
[] 釋曰:如所說六欲天壽量,於六地獄日夜,應知次第皆等。
[] 論曰:四天王等六欲天壽,如其次第為等活等六奈落迦一晝一夜。(devanikāyānām āyur uktaṃ tena tulyā ahorātrāḥ ṣaṭṣu narakeṣu yathākramaṃ veditavyāḥ /)

[] 六者,謂更活、黑繩、聚磕、叫喚、大叫喚、燒燃,於彼由旬日夜等。(saṃjīve kālasūtre saṃghāte raurave mahāraurave tāpane ca /)

[] 六欲天壽量,應知於彼壽量,亦等六天壽量。
[] 壽量如次,亦同彼天。(tair idānīṃ svair ahorātrais teṣāṃ yathā ṣaṇṇāṃ kāmāvacarāṇāṃ devānām āyus tathaiva yathākramaṃ veditavyam /)

[] 云何如此?所說四天王壽量,於更活地獄是一日一夜,以此日夜立月立年,以此五百年為其壽量。
[] 謂四大王壽量五百,於等活地獄為一晝一夜,乘此晝夜成月及年,以如是年彼壽五百。(kathaṃ kṛtvā /yad dhi cāturmahārājakāyikānām āyuḥ pramāṇaṃ tatsaṃjīvane mahānarake ekaṃ rātriṃdivaṃ /tena yāvat dvādaśamāsakena saṃvatsareṇa tatratyāni pañcavarṣaśatāny āyuḥ /)

[] 三十三天壽量,於黑繩地獄是一日一夜,以此日夜於中壽量足一千年,如此於余處次第應知;乃至他化自在天壽量,於燒燃地獄是一日一夜,以此日夜於中壽量足十六千年。
[] 乃至他化壽萬六千於炎熱地獄為一晝一夜,乘此晝夜成月及年,彼壽如斯萬六千歲。(yattrāyastriṃśānām āyuḥ pramāṇaṃ tat kālasūtre mahānarake ekaṃ rātriṃdivam /tena rātriṃdevena tasmin varṣasahasrāṇy āyuḥ pramāṇaṃ /evam anyeṣv api yathāyogaṃ yojyaṃ yāvat paranirmitavaśavartinām āyuḥ pramāṇaṃ tattulyenāhorātreṇa tāpane ṣoḍaśa varṣasahasrāṇy āyuḥ pramāṇam /)


80.極熱半中劫,無間中劫全,傍生極一中,鬼月日五百。
ardhaṃ pratāpane avīcāv antaḥkalpaṃ paraṃ punaḥ /
kalpaṃ tiraścāṃ pretānāṃ māsānhā śatapañcakam // VAkK_3.83 //

5.12.2.2 極熱及無間地獄的壽
[] 偈曰:於大燒半劫 阿毗指別劫
[] 頌曰:極熱半中劫 無間中劫全 (ardhaṃ pratāpane)

[] 釋曰:於大燒燃地獄,壽量半別劫;於無間地獄,壽量足一別劫。
[] 極熱地獄壽半中劫,無間地獄壽一中劫。(pratāpane mahānarake 'ntarakalpasyārdham āyuḥ pramāṇam /avīcāv antaḥkalpaṃ)

5.12.2.3 旁生的壽量
[] 於畜生壽量無定。
[] 傍生壽量多無定限。(tiraścāṃ tu niyamo nāsti /)

[] 偈曰:畜生極別劫
[] 頌曰:傍生極一中 (paraṃ punaḥ /kalpaṃ tiraścāṃ)

[] 釋曰:若畜生中,最極長壽但一別劫,謂諸龍、難陀、優波難陀、阿輸多利等。
[] 若壽極長亦一中劫,謂難陀等諸大龍王。(param āyus tiraścām antarakalpaṃ tat punar nāgānāṃ nandopanandāśvatalīprabṛtīnām /)

[] 何以故?佛世尊說:比丘有八部龍名大龍,皆一劫住持於地輪,廣說如經。
[] 故世尊言:大龍有八,皆住一劫,能持大地。(uktaṃ hi bhagavatā "aṣṭāv ime bhikṣavo nāgā mahānāgāḥ kalpasthā dharaṇidharā" iti vistaraḥ /)

5.12.2.4 鬼的壽量
[] 偈曰:鬼日月五百
[] 頌曰:鬼月日吾百 (pretānāṃ māsāhnā śatapañcakam //)

[] 釋曰:人中一月,於鬼神是一日夜,以此日夜壽量五百年。
[] 鬼以人間一月為一日,乘此成月歲壽五百年。(yo manuṣyāṇāṃ māsaḥ sa pretānām ahorātraḥ /tenāhorātreṇa pañca varṣaśatāny āyuḥ /)


81.頞部陀壽量,如一婆訶麻,百年除一晝,後後倍二十。
vāhādvarṣaśatenaikatiloddhārakṣayāyuṣaḥ /
arvudā dviṃśatiguṇaprativṛddhayāyuṣaḥ pare // VAkK_3.84 //

5.12.2.5 寒地獄的壽量
[] 於寒地獄,壽量云何?
[] 寒那落迦云何壽量?(śītanarakeṣv āyuṣaḥ kiṃ pramāṇam /)

[] 偈曰:從婆訶百年 除麻盡為壽 頞浮陀二十 倍倍後余壽
[] 頌曰:頞部陀壽量 如一婆訶麻 百年除一盡 後後倍二十 (vāhādvarṣaśatenaikatiloddhārakṣayāyuṣaḥ / arvudād viṃśatiguṇaprativṛddhacyā yuṣaḥ pare //)

[] 釋曰:約譬喻佛世尊說寒地獄壽量,如經言:比丘!譬如,此中二十佉梨是摩伽陀量一婆訶麻,遍滿高出。
[] 世尊寄喻,顯彼壽,言:如此人間佉梨二十成摩揭陀國一麻婆訶量,有置巨勝平滿其中。(upamāna mātreṇa teṣv āyur ākhyātaṃ bhagavatā "tadyathā bhikṣavaḥ iha syād viṃśatikhārīko māgadhakas tilavāhaḥ pūrṇas tilānāṃ cūḍikāvaddhaḥ /)

[] 從此有人一百年度,除一粒麻;比丘!如此二十佉梨一婆訶麻,由此方便,我說速得減盡,我未說於頞浮陀生眾生壽量得盡。
[] 設復有能百年餘一,如是巨勝易有盡期,生頞部陀壽量難盡。(tataḥ kaścid eva varṣaśatasyātyayād ekaṃ tilam apanayate kṣiprataraṃ bhikṣavaḥ saviṃśatikhārīko māgadhas tilavāho 'nenopakrameṇa parikṣayaṃ paryādānaṃ gacchet / na tv evāham arvudopapannānām āyuṣaḥ paryantaṃ vadāmi /)

[] 比丘!如頞浮陀壽量,更二十倍為尼刺浮陀壽量,乃至,比丘!二十倍波頭摩壽量為分陀利柯壽量。
[] 此二十倍為第二壽,如是後後二十倍增,是謂八寒地獄壽量。(yathā khalu bhikṣavo viṃśatir khudā evam eko nirarvudo vistareṇa yathā khalu bhikṣavo viṃśatiḥ padyā evam eko mahāpadya" iti /)


82.諸處有中夭,除北俱盧洲,極微字剎那,色名時極少。
kurubāhyo 'ntarāmṛtyuḥ paramāṇvakṣarakṣaṇāḥ /
rūpanāmādhvaparyantāḥ // VAkK_3.85 //

5.12.3 中夭
[] 如此等壽量,為有未具足於中間死不?一切處有。
[] 此諸壽量有中夭耶?(evam eṣām āyuṣmatāṃ sattvānāṃ kim asty aparipūrṇāyuṣām antarā mṛtyur āhosvin na /sarvatrāsti)

[] 偈曰:除鳩婁中夭
[] 頌曰:諸處有中夭 除北俱盧洲 (kurubāhyo 'ntarāmṛtyuḥ)

[] 釋曰:於北鳩婁洲,一切人壽量皆定,必具壽量盡,方得捨命,於余處壽量不定。
[] 論曰:諸處壽量皆有中夭,唯北俱盧定壽千歲。(uttarakuruṣu niyatāyuṣaḥ sattvā avaśyaṃ kṛtsnam āyur jīvanti /anyeṣu nāvaśyam /)
[] 若約別人,於中間多不得死,謂住兜帥多天、一生補處菩薩、最後生菩薩、佛所記、佛所使、信行、法行、菩薩母、轉輪王母正懷胎。
[] 此約處說,非別有情,有別有情不中夭故,謂住睹史多天、一生所繫菩薩、及最後有、佛記、佛使、隨信法行、菩薩輪王母懷彼二胎時,此等如應皆無中夭。(pudgalānāṃ tu bahūnāṃ nāsty antareṇa kālakriyayā /tuṣitastharsyakajāti vaddhasya bodhisattvasya paramabhavikasattvasya jinādiṣṭasya jinabhutasya śraddhādharmānusāriṇo bodhisattvacakravarttimātroś ca tadgarbhayor ity evamādinām /)