2012年11月21日 星期三

集論9--三法品-1.九門-5何建立-受蘊


癸二、建立受蘊(分二科)子一、舉五位列七類受(分五科)丑一、第一位第一類(約所依別) 
云何建立受蘊?謂六受身:眼觸所生受、耳觸所生受、鼻觸所生受、舌觸所生受、身觸所生受、意觸所生受;vedanāskandhavyavasthānaṃ katamat / ṣaḍvedanākāyāḥ / cakṣuḥsaṃsparśajā vedanā śrotraghrāṇajivhākāyamanaḥ saṃsparśajā vedanā //

丑二、第二位第二類(約行相別)
如是六受身或樂、或苦、或不苦不樂;evaṃ ṣaḍvedanā kāyāḥ sukhā vā duḥkhā aduḥkhāsukhā vā //

丑三、第三位第三類(約依總行別)
復有樂身受、苦身受、不苦不樂身受,樂心受、苦心受、不苦不樂心受;punaḥ sukhā kāyikī vedanā duḥkhā kāyikī vedanā aduḥkhāsukhā kāyikīvedanā sukhā caitasikī vedanā duḥkhā caitasikī vedanā aduḥkhāsukhā caitasikī vedanā sukhā

丑四、第四位第四五類(約內身染淨別)
復有樂有味受、苦有味受、不苦不樂有味受,樂無味受、苦無味受、不苦不樂無味受;sāmiṣavedanā duḥkhā sāmiṣavedanā aduḥkhāsukhā sāmiṣavedanā sukhā nirāmiṣavedanā duḥkhā nirāmiṣavedanā aduḥkhāsukhā nirāmiṣavedanā

丑五、第五位第六七類(約外境染淨別)
復有樂依耽嗜受、苦依耽嗜受、不苦不樂依耽嗜受,樂依出離受、苦依出離受、不苦不樂依出離受。
punaḥ sukhā gredhāśritavedanā duḥkhā gredhāśritavedanā aduḥkhāsukhā gredhāśritavedanā sukhā naiṣkramyāśritavedanā duḥkhā naiṣkramyāśritavedanā aduḥkhāsukhā naiṣkramyānnitavedanā ca //

子二、逐難釋 
何等身受?謂五識相應受。何等心受?謂意識相應受。何等有味受?謂自體愛相應受。何等無味受?謂此愛不相應受。何等依耽嗜受?謂妙五欲愛相應受。何等依出離受?謂此愛不相應受。 kāyikī vedanā katamā / paṃcavijñānasaṃprayuktā vedanā // caitasikī vedanā katamā / manovijñānasaṃprayuktā vedanā / sāmiṣavedanā katamā / (Abhidh-s 5) ātmabhāvatṛṣṇāsaṃprayuktā vedanā / nirāmiṣavedanā katamā / tattṛṣṇāviprayuktā vedanā // gredhāśritavedanā katamā / paṃcakāmaguṇatṛṣṇāsaṃprayuktā vedanā // naiṣkramyāśritavedanā katamā / tattṛṣṇāviprayuktā vedanā /