2012年11月17日 星期六

入行-10迴向


第十迴向品
一、總迴向
10.1
[] bodhicaryāvatāraṃ me yad vicintayataḥ śubham
tena sarvaṃ janāḥ santu bodhicaryā vibhūṣaṇāḥ // bca.10.1 //
[英譯] May all sentient beings be graced with the bodhisattva way of life by the virtue I have obtained while reflecting on the "A Guide To The Bodhisattva Way of Life."
[天息災譯] 菩提行若此,思惟於行福,菩提行莊嚴,一切人皆得。
[如石藏譯]造此入行論,所生諸福善,回願諸衆生,悉入菩薩行!
寫作這部《入菩薩行論》,所能獲得的一切福善功德,我願將它完全迴向給所有的衆生,希望他們都加入菩薩六度的利生行列!
[梵文分析]
bodhicaryāvatāraṃ me yad vicintayataḥ śubham |
入菩薩行 我 若 思 善
tena sarvaṃ janāḥ santu bodhicaryā vibhūṣaṇāḥ ||
此 一切 人 願 菩薩行 端嚴

二、別迴向
()迴向他利
1.迴向世間衆生
(1)總願離苦得樂
10.2
[] sarvāsu dikṣu yāvantaḥ kāyacittavyathāturāḥ
te prāpnuvantu matpuṇyaiḥ sukhaprāmodyasāgarān // bca.10.2 //
[英譯] Through my merit, may all those in all directions who are afflicted by bodily and mental sufferings, obtain oceans of joy and contentment.
[天息災譯] 乃至一切處,身心苦惱者,彼得此妙福,歡喜快樂海。
[如石藏譯]周遍諸方所,身心病苦者,願彼因吾福,得樂如大海!
無論在任何地方,所有一切身心遭受病苦的衆生,願他們因我的福德善業,獲得像大海一般廣闊的喜悅和安樂!
[梵文分析]
sarvāsu dikṣu yāvantaḥ kāya-citta-vyathā-āturāḥ |
一切 方所 隨 身 心 苦 病
te prāpnuvantu mat-puṇyaiḥ sukha-prāmodya-sāgarān ||
彼 願得 我 福 樂 歡 大海

10.3
[] āsaṃsāraṃ sukhajyānir mā bhūt teṣāṃ kadācana
bodhisattvasukhaṃ prāptuṃ bhavaty avirataṃ jagat // bca.10.3 //
[英譯] As long as the cycle of existence lasts, may their happiness never decline. May the world attain the constant joy of the Bodhisattvas.
[天息災譯] 若有不自在,而處輪迴者,使得世間樂,及得菩提樂。
[如石藏譯]願彼盡輪迴,終不失安樂!願彼皆獲得菩薩相續樂!
願他們在輪迴期間,始終不失世間短暫的安樂!也希望一切衆生,都獲得菩薩相續不斷的無漏大樂!
[梵文分析]
āsaṃsāraṃ sukha-jyānir mā bhūt teṣāṃ kadācana |
直到輪迴盡 樂 失 不 是 彼 某時
bodhisattva-sukhaṃ prāptuṃ bhavaty avirataṃ jagat ||
菩薩 樂 能得 是 相續 眾生

(2)別願除惡趣苦
、願除地獄苦
(Ⅰ)自然除
10.4
[] yāvanto nārakāḥ kecid vidyante lokadhātuṣu
sukhāvatī sukhāmodair modantāṃ teṣu dehinaḥ // bca.10.4 //
[英譯] As many hells as there are in the world, may beings in them delight in the joys of contentment in Sukhavati.
[天息災譯] 若有世界中,乃至於地獄,而令彼等人,悉受極快樂。
[如石藏譯]願諸世間界,所有諸地獄,彼中衆有情,悉獲極樂喜!
在浩瀚無邊的宇宙中,種種深邃的地獄裏,願其中一切苦難的有情都因爲獲得極樂世界的安樂而歡喜!
[梵文分析]
yāvanto nārakāḥ kecid vidyante loka-dhātuṣu |
隨 地獄 某些 有 世間 界
sukhāvatī sukha-āmodair modantāṃ teṣu dehinaḥ ||
極樂世界 樂 歡 喜 彼 有情

10.5
[] śītārtāḥ prāpnuvantūṣṇam uṣṇārtāḥ santu śītalāḥ
bodhisattvamahāmeghasaṃbhavair jalasāgaraiḥ // bca.10.5 //
[英譯] May those afflicted with cold, find warmth. May those oppressed by heat be cooled by oceans of water springing from the great clouds of the Bodhisattvas.
[天息災譯] 寒苦得溫暖,熱苦得淸涼,菩薩大雲覆,復浴法水海。
[如石藏譯]願彼寒獄暖!亦願菩薩雲飄降無邊水,清涼炙熱苦!
願寒冰地獄中受凍的有情都得到溫暖!願菩薩從廣大的福慧資糧雲中飄下無邊的甘露雨水,清涼灼熱地獄有情的炙熱痛苦!
[梵文分析]
śīta-ārtāḥ prāpnuvantu uṣṇam uṣṇa-ārtāḥ santu śītalāḥ |
寒 所苦 願得 暖 暖 所苦 願 清涼
bodhisattva-mahā-megha-saṃbhavair jala-sāgaraiḥ ||
菩薩 大 雲 生起 水 大海

10.6
[] asipattravanaṃ teṣāṃ syān nandanavanadyutiḥ
kūṭaśālmalīvṛkṣāś ca jāyantāṃ kalpapādapāḥ // bca.10.6 //
[英譯] May the forest of sword leaves become for them the splendor of a pleasure grove; and may the sword-like Salmali trees grow as wish-fulfilling trees.
[天息災譯] 鐵樹鐵山峰,劍林光閃爍,一切成劫樹,罪人喜安樂。
[如石藏譯]願彼劍葉林,悉成美樂園!鐵刺樹枝幹,咸長如意枝!
願刀劍地獄中恐怖的劍葉樹林,都變成帝釋天賞心悅目的樂園!願其中鐵刺樹的樹幹,都長出如意寶樹的枝葉和珍果!
[梵文分析]
asi-pattra-vanaṃ teṣāṃ syān nandana-vana-dyutiḥ |
劍 葉 林 彼 是 美樂 林 光亮
kūṭa-śālmalī-vṛkṣāś ca jāyantāṃ kalpa-pādapāḥ ||
śālmali 樹 與 生 如意 樹

10.7
[] dātyūhakāraṇḍavacakravākahaṃsādikolāhalaramyaśobhaiḥ
sarobhir udyāmasarojagandhair bhavantu hṛdyāḥ narakapradeśāḥ // bca.10.7 //
[英譯] May the regions of hell become vast ponds of delight, fragrant with lotuses, beautiful and pleasing with the cries of white geese, wild ducks, ruddy geese, and swans.
[天息災譯] 喻迦那摩迦囉拏,鴛鴦鵝鴈聲適悅,池沼淸淨無濁穢,微妙諸香生喜樂。
[如石藏譯]願獄成樂園,飾以鷗鵝雁、悅音美飛禽、芬芳大蓮池!
願充滿各種恐怖惡鳥的阿鼻地獄變成樂園,其中點綴著水鷗、野雁、天鵝以及發出各種悅耳音聲的飛禽,和芳香四溢的廣大蓮花池!
[梵文分析]
dātyūha-kāraṇḍava-cakravāka-haṃsa-ādi-kolāhala-ramya-śobhaiḥ |
鷗 鴉 鵝 雁 等 音 喜 妙
sarobhir udyāma-saroja-gandhair bhavantu hṛdyāḥ naraka-pradeśāḥ ||
湖 高舉 蓮花 香 願是 心悅 地獄 方所

10.8
[] so 'ṅgārar āśir maṇir āśir astu taptā ca bhūḥ sphāṭikakuṭṭimaṃ syāt
bhavantu saṃghātamahīdharāś ca pūjāvimānāḥ sugataprapūrṇāḥ // bca.10.8 //
[英譯] May the heap of burning coal become a mound of jewels. May the burning ground become a crystal marble floor; and may the mountains of "The Crushing Hell" become temples of worship filled with Sugatas.
[天息災譯] 地獄爐炭聚,而得摩尼聚,熱地水精嚴,復寶山和合,以如是供養,善逝宮皆滿。
[如石藏譯]願煨成寶聚,燒鐵成晶地!怖畏衆合山,成佛無量宮!
願煨坑地獄中炙熱的炭灰變成珍寶聚,灼燒地獄中燒燙的鐵板變成清涼的水晶地!願衆合地獄中擠人成泥的衆合山,都化爲充滿如來的廣大供佛殿!
[梵文分析]
so ’ṅgārar āśir maṇir āśir astu taptā ca bhūḥ sphāṭika-kuṭṭimaṃ syāt |
彼 煨 聚 寶 聚 願是 燒 與 地 水晶 地面 是
bhavantu saṃghāta-mahīdharāś ca pūjā-vimānāḥ sugata-prapūrṇāḥ ||
願是 衆合山 大山 與 供養 宮 善逝 充滿

10.9
[] aṅgārataptopalaśastravṛṣṭir adyaprabhṛtyastu ca puṣpavṛṣṭiḥ
tacchastrayuddhaṃ ca paraspareṇa kīḍārtham adyāstu ca puṣpayuddham // bca.10.9 //
[英譯] May the rain of burning coal, lava, and daggers from now on become a rain of flowers; and may mutual battling with weapons now become a playful flower fight.
[天息災譯] 炭火熱劍雨,今後灑花雨,彼劍互相殺,今後花互散。
[如石藏譯]岩漿石兵器,悉成散花雨!刀兵相砍殺,化爲互投花!
願復活地獄中墜落的岩漿、火石和刀箭,今後都變成令人喜悅的繽紛花雨!更願其中以刀兵互相砍殺的戰鬥,從此都化成相互投擲香花的遊戲!
[梵文分析]
aṅgāra-tapta-upala-śastra-vṛṣṭir adyaprabhṛty astu ca puṣpa-vṛṣṭiḥ |
岩漿 熱 石 兵器 雨 今後 願是 與 花 雨
tac chastra-yuddhaṃ ca paraspareṇa krīḍā-artham adya astu ca puṣpa-yuddham ||
彼 兵器 戰鬥 與 互相 遊戲 為 今 願是 與 花 戰

10.10
[] patitasakalamāṃsāḥ kundavarṇāsthidehā
dahanasamajalāyāṃ vaitaraṇyāṃ nimagnāḥ
mama kuśalabalena prāptadivyātmabhāvāḥ
saha suravanitābhiḥ santu mandākinīsthāḥ // bca.10.10 //
[英譯] By the power of my virtue, may those whose flesh has completely fallen off, whose skeletons are of the color of a white jasmine flower, and who are immersed in the river Vaitarani whose water is like fire, attain celestial bodies and dwell with goddesses by the river Manakini.
[天息災譯] 爛搗諸身肉,喻君那花色,肉骨與火同,棄墮奈河水。
以我善力故,令得天宮殿,彼光如千日,彼滿那枳儞。
[如石藏譯]陷溺似火燃無極大河衆,皮肉熔蝕盡,骨露水仙白。
願彼因吾福,得獲妙色身,閑浴天池中,天女共悠遊!
無極大河地獄中的苦難有情,都沈溺在沸騰的強酸所形成的大河中,所有的皮肉都被熔蝕一空,露出水仙般白晰的枯骨。願他們因我行善修福的功德,都能如願獲得美妙的天趣之身,悠閒地浸浴在清涼無比的天池裏,和天女們一起忘情地嬉遊!
[梵文分析]
patita-sakala-māṃsāḥ kunda-varṇa-asthi-dehā
已落 全 肉 水仙 顏色 骨 身
dahana-sama-jalāyāṃ vaitaraṇyāṃ nimagnāḥ
火燃 同 水 vaitaraṇy 陷溺
mama kuśala-balena prāpta-divya-ātmabhāvāḥ
我 善 力 得獲 天 身
saha sura-vanitābhiḥ santu mandākinī-sthāḥ
共 天 女 願是 天河 立

(Ⅱ)因菩薩而除
10.11
[] trastāḥ paśyantv akasmād iha yamapuruṣāḥ kākagṛdhrāś ca ghorāḥ
dhvāntaṃ dhvastaṃ samantāt sukharatijananī kasya saumyā prabheyam
ity ūrdhvaṃ prekṣamāṇā gaganatalagataṃ vajrapāṇiṃ jvalantaṃ
dṛṣṭvā prāmodyavegād vyapagataduritā yāṃtu tenaiva sārdham // bca.10.11 //
[英譯] May the horrifying agents of Yama, crows, and vultures suddenly watch here in fear. Those looking upward behold blazing Vajrapani in the sky wonder: "Whose is this brilliant light that dispels darkness all around and generates the joy of contentment?" May they depart together with him, freed of vice through the power of their joy.
[天息災譯] 焰魔之獄卒,見者不驚怖,烏鷲等飛類,悉離惡食苦。愛彼普快樂,此得何善生?福喻於虛空,觀此上下等,如見金剛手,速滅除災患。
[如石藏譯]云何獄中隼、卒鷲頓生懼?誰有此妙力,除暗生歡喜?
思已望空際,喜見金剛手。願以此欣喜,遠罪隨密迹!
願地獄中的有情頓生驚疑:可怕的獄卒和鷹鷲怎會突然恐慌起來呢?是誰的微妙力量,消除了黑暗而帶來光明的喜悅?想著想著,驀然仰首天際,只見金剛手菩薩金光閃閃,巍立虛空。願他們以此極度歡喜和虔敬的心情,遠離宿罪,常伴執金剛菩薩!
[梵文分析]
trastāḥ paśyantv akasmād iha yama-puruṣāḥ kāka-gṛdhrāś ca ghorāḥ
懼 願見 頓 此 焰魔 人 烏 鷲 與 可怕
dhvāntaṃ dhvastaṃ samantāt sukha-rati-jananī kasya saumyā prabhā iyam |
暗 已壞 遍 樂 喜 能生 誰 清涼 光明 此
ity ūrdhvaṃ prekṣamāṇā gagana-tala-gataṃ vajrapāṇiṃ jvalantaṃ
謂 向上 觀時 天空 表面 在 金剛手 光明
dṛṣṭvā prāmodya-vegād vyapagata-duritā yāṃ tu tena eva sārdham ||
見已 喜 勢力 捨離 罪 若 然 此 實 共

10.12
[] patatu kamalavṛṣṭir gandhapānīyamiśrāc cham iti
narakavahniṃ dṛśyate nāśayantī kim idam iti sukhenāhlāditaṃ
nāma kasmād bhavatu kamalapāṇer darśanaṃ nārakāṇām // bca.10.12 //
[英譯] A rain of Lotuses falls mixed with fragrant waters. It is seen to extinguish the unceasing fires of the hells. May the beings of the hells, suddenly refreshed with joy, wonder, "What is this?" and may they see Padmapani.
[天息災譯] 降彼花香雨,破滅地獄火,云何名快樂?云何名歡喜?處彼地獄者,得見觀自在。
[如石藏譯]願獄有情見香水拌花雨,自天迅飄降,熄滅熾獄火。
安樂意喜足,心思何因緣?思時望空際,喜見聖觀音!
願地獄中受苦的有情,都能看見摻拌著香水的花雨從天空紛紛飄降,熄滅熊熊的地獄之火。見此情景,心中頓感安樂,不禁想道:這到底是怎麽回事?想著想著,突然擡頭仰望空中,竟然看見手持蓮花的觀世音菩薩!
[梵文分析]
patatu kamala-vṛṣṭir gandha-pānīya-miśrāc śam iti
落 蓮花 雨 香 水 摻拌 息 謂
naraka-vahniṃ dṛśyate nāśayantī / kim idam iti sukhena āhlāditaṃ
地獄 火 所見 能壞 何 此 此 樂 喜
nāma kasmād bhavatu kamala-pāṇer darśanaṃ nārakāṇām
實 何 願是 蓮花 手 見 地獄眾生

10.13
[] āyātāyāta śīghraṃ bhayam apanayata bhrātaro jīvitāḥ smaḥ
saṃprāpto 'smākam eṣa jvaladabhayakaraḥ ko 'pi cīrī kumāraḥ
sarvaṃ yasyānubhāvād vyasanam apagataṃ prītivegāḥ pravṛttāḥ
jātaṃ saṃbodhicittaṃ sakalajanaparitrāṇamātā dayā ca // bca.10.13 //
[英譯] Friends, come quickly! Cast away fear. We are alive! A radiant vanquisher of fear, a certain prince in a monastic robe, has come to us. By his power every adversity is removed, streams of delight flow, the Spirit of Awakening is born, as is compassion, the mother of protection of all beings.
[天息災譯] 同一切威德,俱胝髻童子,大悲菩提心,救度於一切,以彼天供養,天冠及天花。
[如石藏譯]願獄衆有情歡呼見文殊:友朋速來此!吾上有文殊,五髻光燦燦。
已生菩提心,力能滅諸苦,引樂護衆生,令畏盡消除,誰願捨彼去?
願地獄中的有情衆生,都能看見文殊菩薩而大聲歡呼:朋友!不要害怕,趕快到這裏來!我們頂上有五束髮髻的文殊童子,身光燦爛,威力無邊。他已生起廣大的慈悲和菩提心,能滅苦引樂,使衆生脫離惡趣,徹底地解救衆生,消除他們的一切恐懼。誰會願意離他而去呢?
[梵文分析]
āyāta āyāta śīghraṃ bhayam apanayata bhrātaro jīvitāḥ smaḥ
你們來 你們來 速 怖畏 你們應棄 朋友 活 我們是
saṃprāpto ’smākam eṣa jvalad-abhaya-karaḥ ko ’pi cīrī kumāraḥ |
已來到 我們 此 光明 無畏 令 誰 雖 僧衣 童子
sarvaṃ yasya anubhāvād vyasanam apagataṃ prīti-vegāḥ pravṛttāḥ
一切 若 威德力 災難 去除 喜 流 轉起
jātaṃ saṃbodhicittaṃ sakala-jana-paritrāṇa-mātā dayā ca ||
已生 菩提心 一切 眾生 護 母 慈愍 與

10.14
[] paśyantv enaṃ bhavantaḥ suraśatamukuṭairarcyamānāṅghripadmaṃ kāruṇyādārdradṛṣṭiṃ śirasi nipatitānekapuṣpaughavṛṣṭim kūṭāgārairmanojñaiḥ stutimukharasurastrīsahastropagītair dṛṣṭvāgre mañjughoṣaṃ bhavatu kalakalaḥ sāṃprataṃ nārakāṇām // bca.10.14 //
[英譯] Behold him whose Lotus-Feet are worshipped with tiaras of hundreds of gods, whose eyes are moist with compassion, on whose head a stream of diverse flowers rains down, with his delightful summer palaces celebrated by thousands of goddesses singing hymns of praise. Upon seeing Manjughosa before them, may the beings of the hells immediately cheer.
[天息災譯] 乃至悲心花,適悅寶樓閣,天女之言說,百千種歌詠,讚大聖文殊。
[如石藏譯]彼居悅意宮,天女齊歌頌,著冠百天神齊禮蓮足前;花雨淋髻頂,悲淚潤慈目。
你們瞧!他正坐在賞心悅目的宮殿中,四周飄揚著成千天女所合唱的優美讚歌;數百位冠冕堂皇的諸天神衆,都恭敬地在他的蓮足前頂禮;無數的天花妙雨降淋在他莊嚴的髻頂,而大悲的淚水卻濕潤了他仁慈的雙目。
[梵文分析]
paśyantv enaṃ bhavantaḥ sura-śata-mukuṭair
看 彼 閣下 天 百 冠
arcyamāna-aṅghri-padmaṃ kāruṇyād ārdra-dṛṣṭiṃ
禮 足 蓮 悲 濕潤 眼
śirasi nipatita-aneka-puṣpa-ogha-vṛṣṭim |
頭 落下 許多 花 瀑 雨
kūṭāgārair manojñaiḥ stuti-mukhara-sura-strī-sahasra-upagītair
樓閣 悅意 歌頌 發出 天 女 千 唱
dṛṣṭvā agre mañjughoṣaṃ bhavatu kalakalaḥ sāṃprataṃ nārakāṇām ||
已見 前 文殊 願是 歡呼 現在 地獄眾生

10.15
[] iti matkuśalaiḥ samantabhadrapramukhānāvṛtabodhisattvameghān
sukhaśītasugandhavātavṛṣṭīn abhinandantu vilokya nārakās te // bca.10.15 //
[英譯] Through my virtues, may the beings of the hells rejoice upon seeing the un-obscured clouds of Bodhisattvas, headed by Samantabhadra and bearing pleasant, cool, and fragrant rains and breezes.
[天息災譯] 及普賢菩薩,以此善功德,同於地獄者 。
[如石藏譯]復願獄有情,以吾善根力,悉見普賢等無礙菩薩雲,
飄降芬芳雨,清涼復安樂;見已彼等衆,由衷生歡喜!
同樣,我也祈願地獄中的有情,因爲我的福慧善根,都能看見普賢、虛空藏和地藏等菩薩以無礙能力所變現的祥雲,以及從雲端飄降而下清涼芬芳、令人喜悅的雨水。願目睹此情此景的地獄有情,都能由衷地心生歡喜!
[梵文分析]
iti mat-kuśalaiḥ samantabhadra-pramukha-anāvṛta-bodhisattva-meghān |
謂 我 善 普賢 首 無礙 菩薩 雲
sukha-śīta-sugandha-vāta-vṛṣṭīn abhinandantu vilokya nārakās te ||
樂 涼 妙香 飄 雨 願樂 觀已 地獄有情 彼

10.16
[] śāmyantu vedanās tīvrā nārakāṇāṃ bhayāni ca
durgatibhyo vimucyantāṃ sarvadurgativāsinaḥ // bca.10.16 //
[英譯] May the intense pains and fears of the beings of the hells be pacified. May the inhabitants of all miserable states of existence be liberated from their woeful states.
[天息災譯] 大聖觀自在,觀察地獄苦,無量苦可怖,手出甘露乳。
[梵文分析]
śāmyantu vedanās tīvrā nārakāṇāṃ bhayāni ca |
願息 受 猛烈 地獄有情 怖畏 與
durgatibhyo vimucyantāṃ sarva-durgati-vāsinaḥ ||
惡趣 解脫 一切 惡趣 住

、願除鬼畜苦
10.17
[] anyonyabhakṣaṇabhayaṃ tiraścām apagacchatu
bhavantu sukhinaḥ pretā yathottarakurau narāḥ // bca.10.17 //
[英譯] May the animal's risk of being eaten by each other disappear. May the Pretas be as happy as the people in Uttarakura!
[天息災譯] 濟彼諸餓鬼,與食與洗浴,令飽滿淸涼,離苦得快樂。如彼北洲人,色力幷壽命。
[如石藏譯]願彼諸旁生免遭強食畏!復願餓鬼獲北俱盧人樂!
願畜生道的有情,完全遠離弱肉強食的恐懼!願餓鬼道的衆生,都能獲得安樂,如北俱盧洲人一般,衣食無缺!
[梵文分析]
anyonya-bhakṣaṇa-bhayaṃ tiraścām apagacchatu |
互相 食 畏 旁生 願除
bhavantu sukhinaḥ pretā yathā-uttarakurau narāḥ ||
願是 有樂 餓鬼 如 北俱盧 人

10.18
[] saṃtarpyantāṃ pretāḥ snāpyantāṃ śītalā bhavantu sadā
āryāvalokiteśvarakaragalitakṣīradhārābhiḥ // bca.10.18 //
[英譯] May the Pretas always be satiated, bathed, and refreshed by streams of milk pouring from the hand of noble Avalokiteshvara.
[如石藏譯]願聖觀世音,手出甘露乳,飽足餓鬼衆,永浴恒清涼!
願聖觀世音菩薩,手中不斷地流出甘露奶汁,滿足一切餓鬼衆的饑渴,並使他們永浴其中,常得清涼!
[梵文分析]
saṃtarpyantāṃ pretāḥ snāpyantāṃ śītalā bhavantu sadā |
願滿足 餓鬼 願浴 清涼 願是 常
Āryāvalokiteśvara-kara-galita-kṣīra-dhārābhiḥ ||
聖觀世音 手 出 乳 流

(3)迴向人天善趣
、願離衆苦
10.19
[] andhāḥ paśyantu rūpāṇi śṛṇvantu badhirāḥ sadā
garbhiṇyaś ca prasūyantāṃ māyādevīva nirvyathāḥ // bca.10.19 //
[英譯] May the blind always see forms, and may the deaf hear. May pregnant women give birth without pains, as did Mayadevi.
[天息災譯] 聾者得聞聲,盲者得見色,妊娠及產生,喻摩耶無苦。
[如石藏譯]願盲見形色,聾者常聞聲!如彼摩耶女,孕婦産無礙!
願瞎子看得見事物,聾子聽得到聲音!願孕婦都像佛母摩耶天女一樣,生産時毫無障礙痛苦!
[梵文分析]
andhāḥ paśyantu rūpāṇi śṛṇvantu badhirāḥ sadā |
盲 願見 色 聞 聾者 常
garbhiṇyaś ca prasūyantāṃ māyādevī iva nirvyathāḥ ||
孕婦 與 生産 摩耶女 如 無苦

10.20
[] vastrabhojanapānīyaṃ srakcandanavibhūṣaṇam
mano 'bhilaṣitaṃ sarvaṃ labhantāṃ hitasaṃhitam // bca.10.20 //
[英譯] May they acquire everything that is beneficial and desired by the mind: clothing, food, drink, flower garlands, sandalwood-paste, and ornaments.
[天息災譯] 雖衣雖飲食,莊嚴而淸淨,一切隨求意,得利復得益。
[如石藏譯]願裸獲衣裳,饑者得足食,渴者得淨水、妙味諸甘飲!
願裸露的人有衣服穿,饑餓的人有食物吃!願口渴的人能夠解渴,喝得到淨水和各種美味的飲料!
[梵文分析]
vastra-bhojana-pānīyaṃ srak-candana-vibhūṣaṇam |
衣 食 飲 花環 檀香 裝飾
mano ’bhilaṣitaṃ sarvaṃ labhantāṃ hita-saṃhitam ||
心 所希 一切 願得 利 益

10.21
[] bhītāś ca nirbhayāḥ santu śokārtāḥ prītilābhinaḥ
udvignāś ca nirudvegā dhṛtimanto bhavantu ca // bca.10.21 //
[英譯] May the fearful become fearless and those struck with grief find joy. May the despondent become resolute and free of trepidation.
[天息災譯] 怖者不受怖,不樂而得樂,煩惱得無惱,見者皆歡喜。
[如石藏譯]願貧得財富,苦者享安樂!願彼絕望者,振奮意永固!
願貧窮的人獲得財富,受苦的人安享快樂!願所有失意絕望的人,恢復信心,意志堅定,永不頹喪!
[梵文分析]
bhītāś ca nirbhayāḥ santu śoka-ārtāḥ prīti-lābhinaḥ |
怖 與 無怖 願是 憂 所苦 喜 得
udvignāś ca nirudvegā dhṛtimanto bhavantu ca ||
憂惱 與 無惱 堅定 願是 與

10.22
[] ārogyaṃ rogiṇām astu mucyantāṃ sarvabandhanāt
durbalā balinaḥ santu snigdhacittāḥ parasparam // bca.10.22 //
[英譯] May the ill have good health. May they be freed from every bondage. May the weak become strong and have affectionate hearts for one another.
[天息災譯] 病者獲安樂,解脫一切縛,無力而得力,愛心互相施。
[如石藏譯]願諸病有情,速脫疾病苦!亦願衆生疾,畢竟永不生!
願畏無所懼,縛者得解脫!弱者力強壯,心思互饒益!
願所有生病的有情,都能迅速超脫疾病的痛苦!並願一切衆生的疾病,今後永遠消失絕跡!願膽怯的人不再恐懼,被捆縛的人獲得解脫!瘦弱的人強壯有力,經常心存善意,友愛互助!
[梵文分析]
ārogyaṃ rogiṇām astu mucyantāṃ sarva-bandhanāt |
無病 病者 願是 解脫 一切 縛
durbalā balinaḥ santu snigdha-cittāḥ parasparam ||
無力 有力 願是 愛 心 互相

10.23
[] sarvā diśaḥ śivāḥ santu sarveṣāṃ pathivartinām
yena kāryeṇa gacchanti tadupāyena sidhyatu // bca.10.23 //
[英譯] May all regions be advantageous to all those who travel on roads. May the purpose for which they set out be expediently accomplished.
[天息災譯] 安樂於十方,行道一切至,惡事皆滅盡,當成就好事。
[如石藏譯]願諸營商賈,處處皆安樂!所求一切利,無勞悉成辦!
願那奔走十方、搬有運無的商人,在在處處都吉祥平安!無論他們想出外營求什麼利益,都能不費辛勞,順利成辦!
[梵文分析]
sarvā diśaḥ śivāḥ santu sarveṣāṃ pathi-vartinām |
一切 方 安樂 願是 一切 道 行
yena kāryeṇa gacchanti tadupāyena sidhyatu ||
若 應作 去 彼方便 願成

10.24
[] nauyānayātrārūḍhāś ca santu siddhamanorathāḥ
kṣemeṇa kūlamāsādya ramantāṃ saha bandhubhiḥ // bca.10.24 //
[英譯] May those who journey by boat succeed, as they desire. May they safely reach the shore and rejoice with their relatives.
[天息災譯] 乘船商賈人,得滿所求意,安樂到彼岸,親等同嬉戲。
[如石藏譯]願諸航行者,成辦意所願,安抵河海岸,親友共歡聚!
願那在大小河川中航行的旅客,都能圓滿完成他們心中的願望,平安抵達河海的邊岸,和親友們歡樂地共聚一堂!
[梵文分析]
nauyāna-yātrā-ārūḍhāś ca santu siddha-manorathāḥ |
船 行 乘 與 願是 成辦 意所願
kṣemeṇa kūlam āsādya ramantāṃ saha bandhubhiḥ ||
安 岸 已抵 歡 共 親友

10.25
[] kāntāronmārgapatitā labhantāṃ sārthasaṃhatim
aśrameṇa ca gacchantu cauravyāghrādinirbhayāḥ // bca.10.25 //
[英譯] May those who find themselves on wrong paths in dreary forests come upon the company of fellow travelers; and without fatigue, may they journey without fear of bandits, tigers, and the like.
[天息災譯] 飢饉時路行,得伴無所畏,不怖賊與虎。
[如石藏譯]願迷荒郊者,幸遇諸商旅,無有盜虎懼,無倦順利行!
願那迷失荒郊歧途的路人,都能幸遇旅行的商客也沒有盜匪虎狼等危害的恐懼,旅途上一切順利,毫不疲倦!
[梵文分析]
kāntāra-unmārga-patitā labhantāṃ sārtha-saṃgatim |
森林 迷路 落入 願得 商旅 相伴
aśrameṇa ca gacchantu caura-vyāghra-ādi-nirbhayāḥ ||
無倦 與 願行 盜 虎 等 無懼

10.26
[] suptamattapramattānāṃ vyādhyāraṇyādisaṃkaṭe
anāthabālavṛddhānāṃ rakṣāṃ kurvantu devatāḥ // bca.10.26 //
[英譯] May deities protect the dull, the insane, the deranged, the helpless, the young, and the elderly, and those in danger from sickness, the wilderness, and so on.
[天息災譯] 復不怖迷醉,曠野無病難,耄幼無主宰,賢聖悉加護。
[如石藏譯]願天慈守護,無路險難處,老弱無怙者,愚癡顛狂徒!
願仁慈的天神在危險無路的荒郊野地上,保護老弱婦孺和無人保護者,以及那些愚癡、顛狂的可憐人!
[梵文分析]
supta-matta-pramattānāṃ vyādhy-āraṇya-ādi-saṃkaṭe |
鈍 顛 狂 病 林 等 厄難
anātha-bāla-vṛddhānāṃ rakṣāṃ kurvantu devatāḥ ||
無怙 年弱 老年 守護 願作 天神

、願滿所求
(Ⅰ)願滿世間利益
、願得人間圓滿
10.27
[] sarvākṣaṇavinirmuktāḥ śraddhāprajñākṛpānvitāḥ
ākārācārasaṃpannāḥ santu jātismarāḥ sadā // bca.10.27 //
[英譯] May they be free from all lack of leisure; may they be endowed with faith, wisdom, and compassion; may they be possessed of stature and good conduct; and may they always remember their former lives.
[天息災譯] 諸煩惱解脫,悲愍信智慧,具足相修行,恒得宿命通 。
[如石藏譯]願脫無暇難,具信慈愛慧,食用悉富饒,時時憶宿命!
願衆生脫離無暇修學佛法的八難,個個具足信心、智慧和慈愛,飲食及日用物資都豐饒富足,經常能回憶宿世,鑒往知來!
[梵文分析]
sarva-akṣaṇa-vinirmuktāḥ śraddhā-prajñā-kṛpā-anvitāḥ |
一切 無暇 已脫 信 慧 慈 具足
ākāra-ācāra-saṃpannāḥ santu jāti-smarāḥ sadā ||
相 行 具足 願是 生 憶 時

10.28
[] bhavantv akṣayakośāś ca yāvad gaganagañjavat
nirdvandvā nirupāyāsāḥ santu svādhīnavṛttayaḥ // bca.10.28 //
[英譯] May they be inexhaustible treasuries just like Sky Treasure. Free of conflict or irritation, may they have an independent way of life.
[天息災譯] 而得無盡藏,乃至虛空藏,無緣無方便,無少才不喜。
[如石藏譯]受用願無盡,猶如虛空藏!無諍亦無害,自在享天年!
願一切衆生的日用所需都源源不竭,就像修成虛空藏三昧一般!願衆生彼此無諍,不相殘害,個個自由自在地安享天年!
[梵文分析]
bhavantv akṣaya-kośāś ca yāvad gagana-gañja-vat |
願是 無盡 藏 與 乃至 虛空 藏 如
nirdvandvā nirupāyāsāḥ santu svādhīna-vṛttayaḥ ||
無諍 無惱 願是 自在 方式

10.29
[] alpaujasaś ca ye sattvās te bhavantu mahaujasaḥ
bhavantu rūpasaṃpannā ye virūpās tapasvinaḥ // bca.10.29 //
[英譯] May beings who have little splendor be endowed with great magnificence. May unattractive wretched be endowed with great beauty.
[天息災譯] 有情乏名聞,當得大名稱,出家若醜陋,當得具色相。
[如石藏譯]願卑寒微士,容光悉煥發!苦行憔悴者,健朗形莊嚴!
願窮困卑微的貧寒人家,個個容光煥發,神采飛揚!願修苦行而身形憔悴枯槁的修士,個個身體健朗,形色莊嚴!
[梵文分析]
alpa-ojasaś ca ye sattvās te bhavantu mahā-ojasaḥ |
少 光澤 與 若 眾生 彼 願是 大 光澤
bhavantu rūpa-saṃpannā ye virūpās tapasvinaḥ ||
願是 色 具足 若 無色 可憐

10.30
[] yāḥ kāścana striyo loke puruṣatvaṃ vrajantu tāḥ
prāpnuvantu uccatāṃ nīcā hatamānā bhavantu ca // bca.10.30 //
[英譯] May the women in the world become men. May the lowly obtain grandeur and yet be free of arrogance.
[天息災譯] 若彼有三界,使彼得丈夫,亦離高下品,當破我慢意。
[如石藏譯]願世嬌弱女,悉成男子漢!寒門晉顯貴,慢者轉謙遜!
願世間上所有嬌弱的婦女,都轉生爲英勇健壯的男子漢!願所有貧寒的人士,都晉升顯貴之門,傲慢狂徒都變成謙謙君子!
[梵文分析]
yāḥ kāścana striyo loke puruṣatvaṃ vrajantu tāḥ |
若 某些 女 世 丈夫性 願去 彼
prāpnuvantu uccatāṃ nīcā hata-mānā bhavantu ca ||
願得 顯貴 貧寒 已除 慢 願是 與

10.31
[] anena mama puṇyena sarvasattvā aśeṣataḥ
viramya sarvapāpebhyaḥ kurvantu kuśalaṃ sadā // bca.10.31 //
[英譯] Through this merit of mine, may all beings without exception abstain from every vice and always engage in virtue.
[天息災譯] 今我一切福,利諸有情等,常離一切罪,恒作善利事。
[如石藏譯]願諸有情衆,因吾諸福德,悉斷一切惡,常樂福善行!
願一切有情衆生,因我往昔所修集的福德,都能斷除一切罪惡,常行利他的福德善業!
[梵文分析]
anena mama puṇyena sarva-sattvā aśeṣataḥ |
此 我 福 一切 有情 無餘
viramya sarva-pāpebhyaḥ kurvantu kuśalaṃ sadā ||
斷 一切 惡 願行 善 常

、願入正道
10.32
[] bodhicittāvirahitā bodhicaryāparāyaṇāḥ
buddhaiḥ parigṛhītāś ca mārakarmavivarjitāḥ // bca.10.32 //
[英譯] Not lacking the Spirit of Awakening, devoted to the Bodhisattva way of life, embraced by the Buddhas, and free of the deeds of Maras,
[天息災譯] 菩提心所行,菩提行不退,遠離我慢業,當得佛受記。
[如石藏譯]願不捨覺心,委身菩提行,諸佛恒提攜,斷盡諸魔業!
願一切衆生不捨願求菩提之心,全心全意投入圓滿福慧的菩提之行!願十方諸佛永遠護念提攜,幫助他們斷除各種魔業和障礙!
[梵文分析]
bodhi-citta-avirahitā bodhi-caryā-parāyaṇāḥ |
覺 心 不捨 菩提 行 專注
buddhaiḥ parigṛhītāś ca māra-karma-vivarjitāḥ ||
佛 所攝受 與 魔 業 斷

、願成淨土
10.33
[] aprameyāyuṣaś caiva sarvasattvā bhavantu te
nityaṃ jīvantu sukhitā mṛtyuśabdo 'pi naśyatu // bca.10.33 //
[英譯] May all beings have immeasurable life spans. May they always live happily, and may even the word death disappear.
[天息災譯] 一切有情等,得無量壽命,壽命得恒長,破壞無常聲。
[如石藏譯]願諸有情衆,萬壽永無疆!安樂度時日,不聞死歿名!
願一切有情衆生,個人長命百歲,萬壽無疆!更願他們平安快樂地度過天年,甚至連“死亡”的名稱都不曾聽聞!
[梵文分析]
aprameya-āyuṣaś ca eva sarva-sattvā bhavantu te |
無量 壽 與 實 一切 有情 願是 彼
nityaṃ jīvantu sukhitā mṛtyu-śabdo ’pi naśyatu ||
常 願活 安樂 死 聲 雖 願失

10.34
[] ramyāḥ kalpadrumodyānaiḥ diśaḥ sarvā bhavantu ca
buddhabuddhātmajākīrṇā dharmadhvanimanoharaiḥ // bca.10.34 //
[英譯] May all quarters of the world be delightful with gardens of wish fulfilling trees, filled with the Buddhas and the Children of the Buddhas, and be enchanting with the sound of Dharma.
[天息災譯] 劫樹苑適悅,一切方皆得,妙法而適意,同佛佛圓滿。
[如石藏譯]願于諸方所,遍長如意林,充滿佛佛子,所宣妙法音!
願東西南北、四維上下,都遍滿如意樹的園林,其中充滿了諸佛和菩薩聖衆所宣說的微妙法音!
[梵文分析]
ramyāḥ kalpa-druma-udyānair diśaḥ sarvā bhavantu ca |
可愛 如意 林 園 方 一切 願是 與
buddha-buddhātmaja-ākīrṇā dharma-dhvani-manoharaiḥ ||
佛 佛子 遍 法 音 迷人

10.35
[] śarkarādivyapetā ca samā pāṇitalopamā
mṛdvī ca vaidūryamayī bhūmiḥ sarvatra tiṣṭhatu // bca.10.35 //
[英譯] May the ground everywhere be free from stones and rocks, smooth like the palm of the hand, soft, and made of Lapis Lazuli.
[天息災譯] 彼諸高下石,如掌而平坦,柔軟琉璃色,一切地皆得。
[如石藏譯]普願十方地,無礫無荊棘,平坦如舒掌,柔軟似琉璃!
願所有的地表上面,沒有碎石和荊棘等障礙,平坦得就像舒張的手掌,柔軟得如同珍奇的吠琉璃!
[梵文分析]
śarkarā-ādi-vyapetā ca samā pāṇi-tala-upamā |
礫 等 已除 與 平 手 掌 如
mṛdvī ca vaiḍūrya-mayī bhūmiḥ sarvatra tiṣṭhatu ||
柔軟 與 琉璃 所成 地 處處 願立

10.36
[] bodhisattvamahāparṣanmaṇḍalāni samantataḥ
niṣīdantu svaśobhāmir maṇḍayantu mahītalam // bca.10.36 //
[英譯] May the great assemblages of Bodhisattvas sit on all sides. May they beautify the earth with their own resplendence.
[天息災譯] 諸大菩薩衆,普遍諸國土,以自住光明,莊嚴於大地。
[如石藏譯]願諸菩薩衆,安住聞法眷,各以妙功德,莊嚴佛道場!
願一切菩薩聖衆都在聞佛說法的聲聞群衆中,各各運用自己的善妙神通功德,莊嚴十方佛陀說法的道場!
[梵文分析]
bodhisattva-mahāparṣan-maṇḍalāni samantataḥ |
菩薩 大衆 環繞 周遍
niṣīdantu svaśobhābhir maṇḍayantu mahītalam ||
願住 自妙 莊嚴 地面

10.37
[] pakṣibhyaḥ sarvavṛkṣebhyo raśmibhyo gaganād api
dharmadhvanir aviśrāmaṃ śrūyatāṃ sarvadehibhiḥ // bca.10.37 //
[英譯] May all beings unceasingly hear the sound of Dharma from the birds, from every tree, from the rays of light, and from the sky.
[天息災譯] 諸樹及飛禽,光明於虛空,說法聲不住,諸有情常聞。
[如石藏譯]願諸有情衆,相續恒聽聞鳥樹虛空明所出妙法音!
願一切有情衆生都能相續不斷地聽聞,衆小鳥、樹林、光明,甚至從空中飄送出來的微妙法音!
[梵文分析]
pakṣibhyaḥ sarva-vṛkṣebhyo raśmibhyo gaganād api |
鳥 一切 樹 光明 虛空 雖
dharma-dhvanir aviśrāmaṃ śrūyatāṃ sarva-dehibhiḥ ||
法 音 相續 願聽聞 一切 有情

10.38
[] buddhabuddhasutair nityaṃ labhantāṃ te samāgamam
pūjāmeghair anantaiś ca pūjayantu jagadgurum // bca.10.38 //
[英譯] May they always encounter the Buddhas and the Children of the Buddhas. May they worship the Spiritual Mentor of the world with endless clouds of offerings.
[天息災譯] 佛及佛子等,彼彼恒得見,無邊供養雲,供養於世尊。
[如石藏譯]願彼常值佛,以及諸佛子,並以無邊雲,獻供衆生師!
願一切有情衆生,經常值遇諸佛和菩薩聖衆,並以廣大無邊的供養雲,敬獻給一切衆生的導師——佛陀!
[梵文分析]
buddha-buddhasutair nityaṃ labhantāṃ te samāgamam |
佛 佛子 常 願得 彼 相遇
pūjā-meghair anantaiś ca pūjayantu jagad-gurum ||
供養 雲 無邊 與 願供 衆生 師
  
10.39
[] devo varṣatu kālena śasyasaṃpattir astu ca
sphīto bhavatu lokaś ca rājā bhavatu dhārmikaḥ // bca.10.39 //
[英譯] May a god send rain in time, and may there be an abundance of crops. May the populace be prosperous, and may the king be righteous.
[天息災譯] 天雨依時節,穀麥咸豐實,世間得具足,王法得依行。
[如石藏譯]願天降時雨,五穀悉豐收!仁王如法行,世事皆興隆!
願衆生個個具足修行的順緣——天降及時雨、五穀皆豐收!願仁王依照佛法的理念治理國政,一切世事皆欣欣向榮!
[梵文分析]
devo varṣatu kālena śasya-saṃpattir astu ca |
天 願雨 以時 穀 成熟 願是 與
sphīto bhavatu lokaś ca rājā bhavatu dhārmikaḥ ||
興隆 願是 世 與 王 願是 有法
 
10.40
[] śaktā bhavantu cauṣadhyo mantrāḥ siddhantu jāpinām
bhavantu karuṇāviṣṭā ḍākinīrākṣasādayaḥ // bca.10.40 //
[英譯] May medicines be effective, and may the mantras of those who recite them be successful. May Dakinis, Rakasas, and other ghouls be filled with compassion.
[天息災譯] 藥力倍增盛,明力皆成就,羅刹拏吉儞,斯等皆悲愍。
[如石藏譯]願藥具速效,咒語咸靈驗!空行羅刹等,悉具慈悲心!
願一切藥物都具有特效,誦咒消災、祈福皆能靈驗!願空行、羅刹和猛獸等異類,都具有愛惜生命的慈悲心!
[梵文分析]
śaktā bhavantu ca auṣadhyo mantrāḥ siddhantu jāpinām |
有效 願是 與 藥 咒語 願成 誦持者
bhavantu karuṇā-viṣṭā ḍākinī-rākṣasa-ādayaḥ ||
願是 悲 充滿 空行 羅刹 等

10.41
[] mā kaścid duḥkhitaḥ sattvo mā pāpī mā ca rogitaḥ
mā hīnaḥ paribhūto vā mā bhūt kaścic ca durmanāḥ // bca.10.41 //
[英譯] May no sentient being be unhappy, sinful, ill, neglected, or despised; and may no one be despondent.
[天息災譯] 無有苦有情,無罪復無病,不輕慢下劣,煩惱無所得。
[如石藏譯]願衆無苦痛,無病未造罪!無懼不遭輕,畢竟無不樂!
願一切有情沒有絲毫的痛苦,不曾犯罪,沒有疾病!願他們遠離恐懼,不受輕視,心中沒有絲毫的不快樂!
[梵文分析]
mā kaścid duḥkhitaḥ sattvo mā pāpī mā ca rogitaḥ |
莫 某一 苦痛 有情 莫 惡 無 與 已病
mā hīnaḥ paribhūto vā mā bhūt kaścic ca durmanāḥ ||
無 捨棄 輕視 或 莫 是 某ㄧ 與 憂悲
 
(Ⅱ)願滿出世利益
10.42
[] pāṭhasvādhyāyakalilā vihārāḥ santu susthitāḥ
nityaṃ syāt saṃghasāmagrī saṃghakāryaṃ ca sidhyatu // bca.10.42 //
[英譯] May monasteries be well established, full of chanting and study. May there always be harmony among the Sangha, and may the purpose of the Sangha be accomplished.
[天息災譯] 讀誦而自在,隨意而行住,衆集乃恒常,成就於僧事。
[如石藏譯]願諸伽藍寺,讀誦以興盛!僧伽常和合,僧事悉成辦!
願所有的寺院和廟宇,都因爲讀誦思惟三藏而日漸興盛!願一切僧衆永遠和合相處,利益衆生的願行也都能實現!
[梵文分析]
pāṭha-svādhyāya-kalilā vihārāḥ santu susthitāḥ |
讀 誦 充滿 寺 願是 善立
nityaṃ syāt saṃgha-sāmagrī saṃgha-kāryaṃ ca sidhyatu ||
常 願是 僧伽 和合 僧 事 與 願成辦

10.43
[] vivekalābhinaḥ santuḥ śikṣākāmāś ca bhikṣavaḥ
karmaṇyacittā dhyāyantu sarvavikṣepavarjitāḥ // bca.10.43 //
[英譯] May monks who wish to practice find solitude. May they meditate with their minds agile and free of all distractions.
[天息災譯] 苾芻住淨戒,復得一切解,觀察於心業,捨離諸煩惱。
[如石藏譯]願欲學比丘,悉住阿蘭若,斷諸散亂已,輕安堪修善!
願所有想修習三學的比丘,都能安住在無人干擾的寂靜處;斷除一切昏沈和散亂,身心輕安,堪能修習一切善法!
[梵文分析]
viveka-lābhinaḥ santuḥ śikṣā-kāmāś ca bhikṣavaḥ |
遠離 得 願是 學 欲 與 比丘
karmaṇya-cittā dhyāyantu sarva-vikṣepa-varjitāḥ ||
堪能 心 願靜慮 一切 散亂 已斷

10.44
[] lābhinyaḥ santu bhikṣuṇyaḥ kalahāyāsavarjitāḥ
bhavantv akhaṇḍaśīlāś ca sarve pravrajitāstathā // bca.10.44 //
[英譯] May nuns receive provisions and be free of quarrels and troubles. May all renunciations be of untarnished ethical discipline.
[天息災譯] 苾芻所得利,當遠離鬥諍,諸出家亦然,不得破禁戒。
[如石藏譯]願尼得利養,斷諍遠諸害!如是衆僧尼,戒圓無缺憾!
願所有的比丘尼都受人恭敬供養,沒有口角是非,遠離各種身心的傷害!也願所有的出家四衆,個個戒行清淨,毫無缺失!
[梵文分析]
lābhinyaḥ santu bhikṣuṇyaḥ kalaha-āyāsa-varjitāḥ |
利養 願是 比丘尼 諍 惱 已斷
bhavantv akhaṇḍa-śīlāś ca sarve pravrajitās tathā ||
願是 無破 戒 與 一切 已出家 如是

10.45
[] duḥśīlāḥ santu saṃvignāḥ pāpakṣayaratāḥ sadā
sugater lābhinaḥ santu tatra cākhaṇḍitavratāḥ // bca.10.45 //
[英譯] May those who are of poor ethical discipline be disgusted and become constantly intent on the extinction of their vices. May they reach a fortunate state of existence, and may their vows remain unbroken there.
[天息災譯] 得戒而守護,恒樂盡諸罪,若彼不破戒,得益往天趣。
[如石藏譯]犯者願生悔,時時懺罪業!壽盡生善趣,不復失禁戒!
願犯戒的沙門,都能痛改前非,時時懺除所做的罪業!更希望他們來世得生善道,依法修行,從此不再退失所持的禁戒!
[梵文分析]
duḥśīlāḥ santu saṃvignāḥ pāpa-kṣaya-ratāḥ sadā |
惡戒 願是 生怖 惡 盡 樂 時時
sugater lābhinaḥ santu tatra ca akhaṇḍita-vratāḥ ||
善趣 得 願是 彼 與 不破 禁戒

10.46
[] paṇḍitāḥ satkṛtāḥ santu lābhinaḥ paiṇḍapātikāḥ
bhavantu śuddhasaṃtānāḥ sarvadikkhyātakīrtayaḥ // bca.10.46 //
[英譯] May they be learned and cultured, receive alms, and have provisions. May their mind streams be pure and their fame be proclaimed in every direction.
[天息災譯] 若彼持缽者,爲得於善利,得淸淨種子,名聞滿諸方。
[如石藏譯]願智受尊崇,化緣皆得足!心續悉清淨,令譽遍諸方!
願有德學的長老、阿闍黎廣受尊敬,外出化緣,都能順利獲得所需的資財!願他們的心識之流完全清淨,弘法利生的美名也傳遍十方!
[梵文分析]
paṇḍitāḥ satkṛtāḥ santu lābhinaḥ paiṇḍapātikāḥ |
多聞 受尊崇 願是 有得 團食
bhavantu śuddha-saṃtānāḥ sarva-dik-khyāta-kīrtayaḥ ||
願是 清淨 心續 一切 方 名 譽

10.47
[] abhuktvāpāyikaṃ duḥkhaṃ vinā duskaracaryayā
divyenaikena kāyena jagadbuddhatvam āpnuyāt // bca.10.47 //
[英譯] Without experiencing the suffering of the miserable states of existence and without arduous practice, may the world attain Buddhahood in a single divine body.
[天息災譯] 永不受罪苦,恒行無苦處,無邊諸有情,供養一切佛。當受一天身,彼成佛世間。
[如石藏譯]願離惡趣苦,以及諸艱困,復以勝天身,迅速成正覺!
願犯戒的僧衆來生不再遭受惡趣的痛苦,也不必經歷各種罪報的折磨!更願他們以最勝妙的色究竟天身,迅速修成無上的正等正覺!
[梵文分析]
abhuktvā apāyikaṃ duḥkhaṃ vinā duṣkara-caryayā |
不受 惡趣 苦 無 艱困 行
divyena ekena kāyena jagad buddhatvam āpnuyāt ||
天 一 身 眾生 佛性 得

(4)總結
10.48
[] pūjyantāṃ sarvasaṃbuddhāḥ sarvasattvair anekadhā
acintyabauddhasaukhyena sukhinaḥ santu bhūyasā // bca.10.48 //
[英譯] May all sentient beings worship all the Buddhas in many ways. May they be exceedingly joyful with the inconceivable bliss of the Buddhas.
[天息災譯] 不思議有情,樂佛而得樂。
[如石藏譯]願諸有情衆,殷勤供諸佛,依佛無邊福,恒常獲安樂!
願一切有情衆生,經常不斷地供養諸佛,並因佛陀的無邊福德,恒常獲得身心的安樂!
[梵文分析]
pūjyantāṃ sarva-saṃbuddhāḥ sarva-sattvair anekadhā |
供養 一切 佛 一切 有情 多種
acintya-bauddha-saukhyena sukhinaḥ santu bhūyasā ||
不思議 佛 樂 有樂 願是 多

2.迴向出世聖者
10.49
[] sidhyantu bodhisattvānāṃ jagadarthaṃ manorathāḥ
yaccintayanti te nāthās tat sattvānāṃ samṛdhyatu // bca.10.49 //
[英譯] May the Bodhisattvas' wishes for the welfare of the world be fulfilled; and whatever the protectors intend for sentient beings, may that be accomplished.
[天息災譯] 願爲於世間,菩薩得成就,彼尊若思惟,彼有情令得。
[如石藏譯]菩薩願如意,成辦衆生利!有情願悉得,怙主慈護念!
願菩薩們都能隨心所欲成就一切衆生的利益!願一切有情都能蒙受諸佛期盼衆生獲得的庇護!
[梵文分析]
sidhyantu bodhisattvānāṃ jagadarthaṃ manorathāḥ |
願成 菩薩 衆生利 願望
yac cintayanti te nāthās tat sattvānāṃ samṛdhyatu ||
若 思 彼 怙主 彼 有情 願成

10.50
[] pratyekabuddhāḥ sukhino bhavantu śrāvakāstathā
devāsuranarairnityaṃ pūjyamānāḥ sagauravaiḥ // bca.10.50 //
[英譯] May the Pratyekabuddhas and Sravakas be happy, always worshipped by the lofty gods, asuras, and humans.
[天息災譯] 辟支佛安樂,及得聲聞樂,天人阿修羅,意重而恒護。 
[如石藏譯]獨覺聲聞衆,願獲涅槃樂!
願所有的獨覺和聲聞行者,也同樣如願獲得涅槃寂滅的妙樂!
[梵文分析]
pratyekabuddhāḥ sukhino bhavantu śrāvakās tathā |
獨覺 有樂 願是 聲聞 如是
devāsuranarair nityaṃ pūjyamānāḥ sagauravaiḥ ||
天人阿修羅 常 被供養 有恭敬

()迴向自利
10.51
[] jātismaratvaṃ pravrajyām ahaṃ ca prāpnuyāṃ sadā
yāvat pramuditāṃ bhūmiṃ mañjughoṣaparigrahāt // bca.10.51 //
[英譯] Through the grace of Manjughosa, may I always achieve ordination and the recollection of the past lives until I reach the Joyous Ground.
[天息災譯] 若彼宿命通,出家此恒得,若彼歡喜地,文殊師利住。 
[如石藏譯]未登極喜前,願蒙文殊恩,常憶己宿命,出家恒爲僧!
在我尚未證得極喜地以前,願能蒙受文殊菩薩的宏恩,經常回憶宿世,鑒往知來,生生世世出家爲僧!
[梵文分析]
jātismaratvaṃ pravrajyām ahaṃ ca prāpnuyāṃ sadā |
憶宿命 出家 我 與 願得 恒
yāvat pramuditāṃ bhūmiṃ mañjughoṣa-parigrahāt ||
乃至 極喜 地 文殊 攝受

10.52
[] yena tenāsanenāhaṃ yāpayeyaṃ balānvitaḥ
vivekavāsasāmagrīṃ prāpnuyāṃ sarvajātiṣu // bca.10.52 //
[英譯] May I live endowed with strength in whatever posture I am. In all my lives may I find plentiful places of solitude.
[天息災譯] 我若以彼位,隨力而能與,若知和合住,得生於一切。
[如石藏譯]願吾菲飲食,維生充體能!世世願恒得圓滿寂靜處!
願我僅以粗茶淡飯,補充體能,維持修行所依的生命!更願我生生世世,都能安居在理想的環境中修行!
[梵文分析]
yena tena āsanena ahaṃ yāpayeyaṃ balānvitaḥ |
若 彼 姿勢 我 願住 具足力
viveka-vāsa-sāmagrīṃ prāpnuyāṃ sarvajātiṣu ||
遠離 處 和合 願得 世世

10.53
[] yadā ca draṣṭukāmaḥ syāṃ praṣṭukāmaś ca kiṃcana
tam eva nāthaṃ paśyeyaṃ mañjunātham avighnataḥ // bca.10.53 //
[英譯] When I wish to see or ask something, may I see the Protector Manjunatha himself, without any impediment.
[天息災譯] 若有欲見者,及有欲聞者,如是彼得見,文殊師利尊。
[如石藏譯]何世欲閱藏,或欲問法義,願我無礙障面見文殊尊!
無論哪一世,當我想閱讀三藏,或想請問佛法義理的時候,願我都能毫無障礙地面見怙主大智文殊師利菩薩!
[梵文分析]
yadā ca draṣṭu-kāmaḥ syāṃ praṣṭu-kāmaś ca kiṃcana |
若 與 見 欲 是 問 欲 與 某一
tam eva nāthaṃ paśyeyaṃ mañju-nātham avighnataḥ ||
彼 實 怙主 見 文殊 怙主 無礙障

10.54
[] daśadigvyomaparyantasarvasattvārthasādhane
yadācarati mañjuśrīḥ saiva caryā bhaven mama // bca.10.54 //
[英譯] May my way of life be like that of Manjusri, who lives to accomplish the benefit of all sentient beings throughout the ten directions.
[天息災譯] 如日照十方,爲一切有情,彼文殊修行,我得如是行。
[如石藏譯]爲於十方際,成辦有情利,吾行願得如文殊圓滿行!
爲了在廣大的十方虛空界中,成滿一切有情的利益,願我一切所作所爲得如文殊菩薩,行持盡善盡美!
[梵文分析]
daśa-dig-vyoma-paryanta-sarva-sattva-artha-sādhane |
十 方 天空 邊際 一切 有情 利 成辦
yadā carati mañjuśrīḥ sā eva caryā bhaven mama ||
若 行 文殊 彼 實 行 應是 我的

10.55
[] ākāśasya sthitir yāvad yāvac ca jagataḥ sthitiḥ
tāvan mama sthitir bhūyāj jagadduḥkhāni nighnataḥ // bca.10.55 //
[英譯] For as long as space endures and for as long as the world lasts, may I live dispelling the miseries of the world.
[天息災譯] 彼或住虛空,或住於世間,今我住亦然,得壞世間苦。
[如石藏譯]乃至有虛空,以及衆生住,願吾住世間,盡除衆生苦!
只要還有虛空世界,只要還有有情衆生,我願一直住留世間,爲消除一切衆生的痛苦而努力!
[梵文分析]
ākāśasya sthitir yāvad yāvac ca jagataḥ sthitiḥ |
虛空 住 乃至 乃至 與 衆生 住
tāvan mama sthitir bhūyāj jagad-duḥkhāni nighnataḥ ||
乃至 我的 住 是 衆生 苦 盡除

10.56
[] yat kiṃcij jagato duḥkhaṃ tat sarvaṃ mayi pacyatām
bodhisattvaśubhaiḥ sarvair jagat sukhitam astu ca // bca.10.56 //
[英譯] Whatever suffering there is for the world, may it all ripen upon me. May the world find happiness through all the virtues of the Bodhisattvas.
[天息災譯] 世間若有苦,彼一切我得,世間一切善,菩薩之樂得。 
[如石藏譯]衆生諸苦痛,願悉報吾身!願因菩薩德,衆生享安樂!
願一切衆生的罪業痛苦,完全報應在我一人身上!更願菩薩的廣大功德,令衆生穩享現世和永久的究竟安樂!
[梵文分析]
yat kiṃcij jagato duḥkhaṃ tat sarvaṃ mayi pacyatām |
任何 衆生 苦痛 彼 一切 我 願熟
bodhisattva-śubhaiḥ sarvair jagat sukhitam astu ca ||
菩薩 德 一切 衆生 安樂 願是 與

10.57
[] jagadduḥkhaikabhaiṣajyaṃ sarvasaṃpat sukhākaram
lābhasatkārasahitaṃ ciraṃ tiṣṭhatu śāsanam // bca.10.57 //
[英譯] May teaching that is the sole medicine for the suffering of the world and the source of all prosperity and joy remain for a long time, accompanied by riches and honor.
[天息災譯] 一藥救世間,一切皆富樂,一切同利養,佛教而久住。
[如石藏譯]願除苦良藥,一切安樂源——教法得護持,長久住世間!
祈願解除衆生痛苦的唯一良藥以及出生一切安樂之源的佛教,廣受世間衆生的護持和讚譽,並且長久住留世間,化育有情!
[梵文分析]
jagad-duḥkha-eka-bhaiṣajyaṃ sarva-saṃpat-sukhākaram |
眾生 苦 一 藥 一切 圓滿 安樂源
lābha-satkāra-sahitaṃ ciraṃ tiṣṭhatu śāsanam ||
得 敬 伴隨 長久 住 教法

三、念恩禮敬
10.58
[] mañjughoṣaṃ namasyāmi yat prasādān matiḥ śubhe
kalyāṇamitraṃ vande 'haṃ yat prasādāc ca vardhata iti // bca.10.58 //
[英譯]I bow to Manjughosa, through whose grace my mind turns to virtue. I salute my spiritual friend through whose kindness it becomes stronger.
[天息災譯] 以善意淸淨,歸命於文殊,我說善知識,淸淨此增長。
[如石藏譯]禮敬文殊尊,恩生吾善心;亦禮善知識,恩長吾三學。
最後,我虔誠地禮敬文殊師利菩薩;是他的恩德激發了我願求菩提的善心。同時,我也敬禮各位師長和善知識;是他們的恩德助長了我的戒定慧三學。
[梵文分析]
mañjughoṣaṃ namasyāmi yat prasādān matiḥ śubhe |
文殊尊 我禮敬 若 悲憫 心 善
kalyāṇamitraṃ vande ’haṃ yat prasādāc ca vardhata iti ||
善知識 禮 我 若 悲憫 與 增長 謂
bodhicaryāvatāre pariṇāmanā paricchedo daśamaḥ ||
samāpto ’yaṃ bodhicaryāvatāraḥ |
kṛtar ācāryaśāntidevasya mañjughoṣaprāsādād iti ||(MS L1) /
svam param parivarteta bhāvenaiva sadā sudhīḥ |
vāhye ’dhyātmanyenāsakto yas tam vande sadādarāt(ḥ) ||(MS L2)