2012年11月23日 星期五

集論14--三法品-1.九門-5何建立-行蘊-別境心所


卯二、別境位(分五科) 辰一、欲 
何等為欲?謂於所樂事彼彼引發所作希望為體,正勤所依為業。cchandaḥ katamaḥ / īpsite vastuni tattadupasaṃhatā karttṛkāmatā / vīryādāna sanniśrayadānakarmakaḥ //

辰二、勝解  
何等勝解?謂於決定事隨所決定印持為體,不可引轉為業。adhimokṣaḥ katamaḥ / niścite vastuni yathāniścayaṃ dhāraṇā / asaṃhāryatākarmakaḥ //

辰三、念
何等為念?謂於串習事令心明記不忘為體,不散亂為業。smṛti katamā / saṃsṛte vastuni cetasaḥ asaṃpramoṣo 'vikṣepakarmikā //

辰四、三摩地 
何等三摩地?謂於所觀事令心一境為體,智所依止為業。samādhiḥ katamaḥ / upaparīkṣye vastuni vittasyaikāgratā / jñānasanniśrayadānakarmakaḥ //

辰五、慧 
何等為慧?謂於所觀事擇法為體,斷疑為業。prajñā katamā / upaparīkṣya eva vastuni dharmāṇāṃ pravicayaḥ / saṃśayavyāvarttanakarmikā //