2012年11月12日 星期一

阿毘達磨俱舍論卷第四


23.欲微聚無聲,無根有八事,有身根九事,十事有餘根。
kāme 'ṣṭadravyako 'śabdaḥ paramāṇur anindriyaḥ /
kāyendriyī navadravyaḥ daśadravyo 'parendriyaḥ // VAkK_2.22 //

4 諸法的俱生論
4.1 諸法的五品與其俱生
4.1.1 諸法的各別相與俱生
[] 復次,此義應當思量:是諸有為法,如彼自相更互不同,為如此彼生亦不同?為有諸法決定俱生?
[] 今應思擇:一切有為如相不同,生亦各異?為有諸法決定俱生?(idam idānīṃ vicāryate /kim ete saṃskṛtā dharmā yathā bhinnalakṣaṇā evaṃ bhinnotpādā utāho niyatasahotpādā api kecit santi /)

4.1.2 五位
[] 亦有。
[] 有定俱生。(santīty āha /)

[] 何以故?一切法有五品:一色、二心、三心法、四不相應、五無為。
[] 謂一切法略有五品:一色、二心、三心所、四心不相應行、五無為。(rūpaṃ cittaṃ caitasikāś cittaviprayuktāḥ saṃskārā asaṃskṛtaṃ ca /)

[] 此中,無為法無生。
[] 無為無生,此中不說。(tatrāsaṃskṛtaṃ naivotpadyate /)

4.2 色法的俱生
[] 有色諸法今當決判。偈曰:於欲界八物 無聲根鄰虛
[] 今先弁色決定俱生。頌曰:欲微聚無聲 無根有八事 (rupiṇāṃ tu dharmāṇām ayaṃ niyamaḥ /kāme 'ṣṭadravyako 'śabdaḥ paramāṇur anindriyaḥ /)

4.2.1 微聚
[] 釋曰:極細色聚說名鄰虛,欲令知無餘物細於彼者。
[] 論曰:色聚極細立微聚名,為顯更無細於此者。(sarvasūkṣmo hi rūpasaṃghātaḥ paramāṇur ity ucyāte / yato nānyataro vijñāyeta /)

4.2.2 欲界色法的八事俱生隨一不滅說
[] 此鄰虛若在欲界,離聲亦非根,則八物俱生,隨一不減。
[] 此在欲界,無聲、無根,八事俱生,隨一不減。(sa kāmaghātāv aśabdako 'nindriyaś cāṣṭadravyaka utpadyate nānyatamena hīnaḥ/)

[] 八物謂地等四大、及四大所造色、香、味、觸。
[] 云何八事?謂四大種、及四所造色、香、味、觸。(aṣṭau dravyāṇi catvāri mahābhūtāni catvāri copādāyarūpāṇi rūpagandharasaspraṣṭavyāni /)

4.2.2.1 九事與十事俱生
[] 若有根鄰虛、無聲,則九物俱生,或十物俱生。
[] 無聲、有根諸極微聚,此俱生事或九或十。(sendriyas tu paramāṇur aśabdako navadravyaka utpadyatae daśadravyako vā /)

[] 此中,偈曰:有身根九物
[] 頌曰:有身根九事 (tatra tāvat kāyendriyī navadravyaḥ)

[] 釋曰:若身根鄰虛,此中身九物,八如前,身根為第九。
[] 有身根聚,九事俱生,八事如前,身為第九。(kāyendriyam atrāstīti so 'yaṃ kāyendriyī /tatra navadravyāṇi /tāni cāṣṭau kāyendriyaṃ ca /)

[] 偈曰:十物有餘根
[] 頌曰:十事有餘根 (daśadravyo 'parendriyaḥ //)

[] 釋曰:此鄰虛中,若有餘根,則有十物,九如前,眼等五根中隨一為第十。
[] 有餘根聚十事俱生,九事如前,加眼等一。(aparam indriyaṃ yatra paramāṇau tatra daśa dravyāṇi /tāny eva nava cakṣuḥśrotraghrāṇajihvendriyāṇāṃ cānyatamam /)

[] 眼、耳、鼻、舌必不離身,展轉相望處各別故。

4.2.2.2 有聲色的俱生
[] 此鄰虛若有聲,俱生,如次第九物、十物、十一物俱生。
[] 於前諸聚若有聲生,如次數增九、十、十一。(saśabdā punar ete paramāṇava utpadyamānā yathākramaṃ navadaśaikādaśa dravyakā utpadyante /)

[] 何以故?有聲與根不相離,謂執依四大為因聲。
[] 以有聲處不離根生,謂有執受大種因起。(asti hīndriyāvinirbhāgī śabdo 'pi ya upāttamahābhūtahetukaḥ /)

4.2.3 四大種俱生與個別的存在認識
[] 若四大不相離,云何有聚或見唯堅實?或見唯流溼?或見唯暖熱?或見唯輕動?
[] 若四大種不相離生,於諸聚中,堅、濕、煖、動,云何隨一可得非餘?(katham ihāvinirbhage bhūtānāṃ kaścid eva saṃghātaḥ kaṭhina utpadyate kaścid eva drava uṣṇo vā samudīraṇo vā /)

4.2.3.1 第一說、徵、答
[] 此聚中,隨一偏多,或功力最勝故,見一明了,譬如針鋒及綿觸,又如糗鹽末味。
[] 於彼聚中,勢用增者,明了可得,餘體非無,如覺針鋒與籌合觸,如嘗鹽味與糗合味。(yady atra paṭutamaṃ prabhāvata udibhūtaṃ tasya tatropalabdhiḥ /sūcītūni kalāpasparśavat saktulavaṇacūrṇarasavac ca /)

[] 若爾,云何於彼應知所餘亦有?由事故可知,事謂持、攝、熟、引。
[] 云何於彼知亦有餘?由有攝、熟、長、持業故。(kathaṃ punas teṣu śeṣāstitvaṃ gamyate / karmataḥ saṃgrahaghṛtipaktivyūhanāt /)

4.2.3.2 第二說
[] 復次,餘師說:若得別緣,堅等成軟、溼等故,於水中由極冷故或得熱觸。
[] 有說:遇緣,堅等便有流等相故,如水聚中由極冷故有煖相起。(pratyayalābhe ca sati kaṭhinādīnāṃ dravaṇādibhāvāt apsu śaityātiśayād auṣṇyaṃ gamyata ity apare /)

[] 雖不相離,有冷勝別德,如聲及受有勝別德。
[] 雖不相離,而冷用增,如受及聲用有勝劣。(avyatibhede 'pi tu syāc chaityātiśayaḥ / śabdavedanātiśayavat /)

4.2.3.3 第三說-經部說
[] 復有餘師說:於聚中,由種子彼有,不由自體相。
[] 有餘師說:於此聚中,餘有種子,未有體相故。(bījatas teṣu teṣāṃ bhāvo na svarūpata ity apare /)

[] 如經言:於木聚中,有種種諸界,由此言故知,由種子故有。
[] 契經說。於木聚中,有種種界,界謂種子。("santyasmin dāruskandhe vividhā dhātava"iti vacanāt /)

4.2.3.4 風界八事俱生說的問答
[] 若爾,云何於風知有顯色?
[] 如何風中知有顯色?(kathaṃ vāyau varṇasadbhāvaḥ /)

[] 此義但可信,不可比。
[] 此義可信,不可比知。(śraddhānīya eṣo 'rtho nānumānīyaḥ /)

[] 何以故?由相雜能持香故,於風四塵不定故。
[] 或所合香現可取故,香與顯色不相離故。(saṃspandato gandhagrahaṇāt tasya varṇāvyabhicārāt /)

4.2.4 色界色法的俱生法
[] 色界,香、味不有,此義於前已說。
[] 前說色界香、味並無故。(rūpadhātau gandharasayor abhāva uktas)

[] 是故由此說,於色界有別鄰虛,復有由此說鄰虛,有六物、七物、八物,此義已顯,不須更說。
[] 彼無聲有六、七、八;有聲有七、八、九俱生,此可准知,故不別說。(tena tatrānyāḥ paramāṇavaḥ ṣaṭsaptāṣṭadravyakā ity uktarūpatvāt na puna rucyante /)

4.2.5 事的實義
4.2.5.1 問、約體難、約處難、答
[] 此中為約物說物?為約入說物?
[] 此中,言事為依體說?為依處說?(kiṃ punar atra dravyam eva dravyaṃ gṛhyate āhosvid āyatanam /)

[] 若爾,何為?
[] 若爾,何過?二俱有過。(kiṃ cātaḥ /)

[] 若約物說物,此說則少,謂八物、九物、十物。
[] 若依體說,八、九、十等便為太少。(yadi dravyam eva dravyaṃ gṛhyate atyalpam idam ucyate aṣṭadravyako navadaśādravyaka iti /)

[] 何以故?此中,必有形色,是鄰虛滋長故。
[] 由諸微聚必有形色,有多極微,共積集故。(avśyaṃ hi taddravyasaṃsthānenāpi bhavitavyam /tasyāpi paramāṇusaṃcitatvāt /)

[] 輕重觸隨一,滑澀觸隨一;有處有冷觸,有處有飢渴觸。
[] 重性輕性定隨有一,滑性澀性隨一亦然;或處有冷、有飢、有渴,是則所言有太少過。(gurutvalaghutvayoś cānyatareṇa ślakṣṇatvakarkaśatvayoś ca /śītenāpi svacit jighatsayā pipāsayā ca/)

[] 若約入說物,此說則多,謂八物等。
[] 若依處說,八、九、十等便為太多。(athāpy āyatanadravyaṃ gṛhyate atibahv idam ucyate aṣṭadravyaka iti /)

[] 何以故?應但說四物,四大亦是觸入。
[] 由四大種,觸處攝故,應說四等,是則所言有太多失。(caturdravyako hi vaktavyo yāvatā bhūtāny api spraṣṭavyāyatanam /)

[] 是義不然。
[] 二俱無過。

[] 此中,有處約物說物,謂所依止物;有處約入說物,謂能依止物。
[] 應知此中所言事者,一分依體說,謂所依大種;一分依處說,謂能依造色。(kiṃcid atra dravyam eva dravyaṃ gṛhyate yadāśrayabhūtaṃ kiṃcid atrāyatanaṃ dravyaṃ gṛhyate yadāśāritabhūtam /)

4.2.5.2 再難、答
[] 雖復如此,四大物轉成多,能依止物隨一依,具四大故。
[] 若爾,大種事應成多,造色各別依一四大種故。(evam api bhūyāṃsi bhūtadravyāṇi bhavanty upādāyarūpāṇāṃ pratyekaṃ bhūtacatuṣkāśritatvāt /)

[] 此中,復有執取物類為物,雖別類四大,不過自性故。
[] 應知此中依體類說,諸四大種類無別故。(atra punar jātidravyaṃ gṛhyate / bhūtacatuṣkāntarāṇāṃ svajātyanatikramāt /)

4.2.5.3 世親止諍
[] 何須非此功用為分別說?如此義語言如意生起,唯義應思量。
[] 何用分別如是語為?語隨欲生,義應思擇。(kaḥ punar yat sa evaṃ vikalpena vaktum / cchandato 'pi hi vācāṃ pravṛttir arthas tu parīkṣyaḥ /)
24.心心所必俱,諸行相或得,心所且有五,大地法等異。
cittaṃ caittāḥ sahāvaśyaṃ sarvasaṃskṛtalakṣaṇaiḥ /
prāptyā vā pañcadhā caittā mahābhūmyādibhedataḥ // VAkK_2.23 //

4.3 心、心所、心不相應三法的俱生
4.3.1 心、心所的俱生
[] 說色決定具起已,所餘品生起,今當說。
[] 如是已弁色定俱生,餘定俱生,今次當弁。(ukto rupiṇāṃ sahotpādaniyamaḥ /śeṣāṇāṃ vaktavyas tatra tāvat /)

[] 此中偈曰:心心法必俱
[] 頌曰:心心所必俱 (cittaṃ caittāḥ sahavaśyaṃ /)

[] 釋曰:何以故?此心及心法,更互相離則不得生。
[] 論曰:心與心所必定俱生,隨闕一時,餘則不起。(nahy ete vinā 'nyonyaṃ bhavitum utsahante /)

4.3.2 心、色、心所、心不相應法的俱起
[] 偈曰:一切共行相
[] 頌曰:諸行相 (sarvaṃ saṃskṛtalakṣaṇaiḥ /)

[] 諸行即是一切有為:謂色、心、心所、心不相應行。

[] 釋曰:必言流。
[] 前必俱言流至於此。(sahāvaśyam iti varttate /)

[] 不但心及心法必定俱起;一切有為中,若有應生,或色、心及心法等,是名一切,若起必共有為相俱起。
[] 謂色、心等諸行生時,必與有為四相俱起。(yat kiṃ cid utpadyate rūpaṃ cittaṃ caitasikā viprayuktā vā sarvaṃ saṃskṛtalakṣaṇaiḥ sārdham utpadyate /)

4.3.3 諸行與得的俱生
[] 偈曰:與得
[] 頌曰:或得 (prāptyā vā /)

[] 釋曰:若眾生名是法,必與至得起,餘法不爾,是故別立是法。
[] 言或得者,謂諸行內唯有情法與得生,餘法不然,是故言或。(prāptyā saha satvākhyam evotpadyate nānyad iti vikalpārtho vāśabdaḥ /)

5 心所法論
5.1 心所法
[] 所說名心法,何者是耶?偈曰:心法五 大地等別故
[] 向言心所,何者是邪?頌曰:心所且有五 大地法等異 (caittā ity ucyante /ka ime caittāḥ /pañcadhā caittā mahābhūmyādibhedataḥ //)

5.1.1 五種心所法
[] 釋曰:心法有五品:一大地、二善大地、三惑大地、四惡大地、五小分惑地。
[] 論曰:諸心所法且有五品。何等為五?一大地法、二大善地法、三大煩惱地法、四大不善地法、五小煩惱地法。(pañca prakārāś caittā mahābhūmikāḥ kuśalamahābhūmikāḥ kleśamahābhūmikāḥ akuśalamahābhūmikāḥ parīttkleśamahābhūmikāś ca /)

5.1.2 地、大地的意義
[] 何法名地?是所行處。
[] 地謂行處。(bhūmir nāma gativiśayaḥ /)

[] 若法此法行處,是法說為此法地。
[] 若此是彼所行處,即說此為彼法地。(yo hi yasya gativiśayaḥ sa tasya bhūmir ity ucyate /)

[] 此中諸法地大,故名大地。
[] 大法地故名為大地。此中,若法大地所有,名大地法。


25.受想思觸欲,慧念與作意,勝解三摩地,遍於一切心。
vedanā cetanā saṃjñā cchandaḥ sparśo matiḥ smṛtiḥ /
manaskāro 'dhimokṣaśca samādhiḥ sarvacetasi // VAkK_2.24 //

5.2 大地法
[] 若法於一切心有,何法於一切心有?偈曰:受作意想欲 觸慧念思惟 相了定十法 遍於一切心
[] 謂法恆於一切心有。彼法是何?頌曰:受想思觸欲 慧念與作意 勝解三摩地 遍於一切心 (ke punaḥ sarvatra cetasi /vedanā cetanā saṃjñā cchandaḥ sparśo matiḥ smṛtiḥ /manaskāro 'dhimokṣaśca samādhiḥ sarvacetasi //)

[] 釋曰:彼說:此十法於一切心剎那皆聚集生。
[] 論曰:傳說:如是所列十法,諸心剎那和合遍有。(ime kile daśa dharmāḥ sarvatra cittakṣaṇe samagrā bhavanti /)

5.2.1
[] 此中,受謂三種隨領:樂、苦、非樂非苦。
[] 此中,受謂三種領納:苦、樂、俱非有差別故。(tatra vedanā trividho 'nubhavaḥ /sukho duḥkho 'duḥkhāsukhaś ca /)

5.2.2
[] 想謂心執境差別相。
[] 想謂於境取差別相。(saṃjñā saṃjñānaṃ viṣayanimittodgraha /)

5.2.3
[] 思惟謂心迴向。
[] 思謂能令心有造作。(cetanā cittābhisaṃskāro manaskarma /)

5.2.4
[] 觸謂根、塵、識和合所生異法。
[] 觸謂根、境、識和合生能者,有觸對。(sparśa indriyaviṣayavijñānasannipātajā spṛṣṭiḥ /)

5.2.5
[] 欲謂求作。
[] 欲謂希求所作事業。(cchandaḥ karttṛkāmata /)

5.2.6
[] 慧謂般若,即是擇法。
[] 慧謂於法能有簡擇。(matiḥ prajñā dharmapravicayaḥ /)

5.2.7
[] 念謂不忘所緣境。
[] 念謂於緣明記不忘。(smṛtir ālambanāsaṃpramoṣaḥ /)

5.2.8 作意
[] 作意謂心故為事。
[] 作意謂能令心警覺。(manaskāraś cetasa ābhogaḥ /)

5.2.9 勝解
[] 相了謂於所緣相有法能令心明了。
[] 勝解謂能於境印可。(adhimokṣo 'dhimuktiḥ /)

5.2.10 三摩地
[] 定謂心一
[] 三摩地謂心一境性。(samādhiś cittasyaikāgratā /)

5.2.11 結文
[] 心、心法差別最細,難可分別,於相續尚難知,何況剎那中?
[] 諸心、心所異相微細,一一相續分別尚難,況一剎那俱時而有?(sūkṣmo hi cittacaittānāṃ viśeṣaḥ /sa eva duḥparicchedaḥ pravāheṣv api tāvat kiṃ punaḥ kṣaṇeṣu /)

[] 有色藥草有多種味,於中有藥其味差別,可以根證亦難分別,何況此法無色?智慧所了。
[] 有色諸藥色根所取,其味差別尚難了法,況無色法?唯覺慧取。(rupiṇīnām api tāvad oṣadhīnāṃ bahurasānāṃ kāsaṃcid indriyagrāhyā rasaviśeṣā duravadhārā bhavanti kiṃ punar ye dharmā arupiṇo buddhigrāhyāḥ /)


26.信及不放逸,輕安捨慚愧,二根及不害,勤唯遍善心。
śraddhāpramādaḥ praśrabdhir upekṣā hrīrapatrapā /
mūladvayam ahiṃsā ca vīryaṃ ca kuśale sadā // VAkK_2.25 //

5.3 大善地法
[] 是諸法善為大地,說名善大地。若諸法恆於善心中起。
[] 如是已說十大地法。大善法地名大善地,此中,若法大善地所有名大善地法,謂法恆於諸善心有。(kuśalā mahābhūmir eṣāṃ ta ime kuśala mahābhūmikā ye sarvadā kuśale cetasibhavanti/)

[] 何者為諸法?偈曰:信不放逸安 捨羞及慚愧 二根非逼惱 精進恆於善
[] 彼法是何?頌曰:信及不放逸 輕安捨慚愧 二根及不害 勤唯遍善心 (ke punas ta iti /śraddhā 'pramādaḥ praśrabdhir upekṣā hrīrapatrapā /mūladvayam ahiṃsā ca vīryaṃ ca kuśale sadā //)

[] 釋曰:如是等法恆於善心中起。
[] 論曰:如是諸法唯遍善心。(ime daśa dharmā duśale cetasi nityaṃ bhavanti /)

5.3.1
[] 此中,信謂心澄淨。
[] 此中,信者令心澄淨。(tatra śraddhā cetasaḥ prāsādaḥ /)

[] 有餘師說:於諦、寶、業、果中心決了故名信。
[] 有說:於諦、寶、業、果中現前忍許故名為信。(satyaratnakarmaphalābhisaṃpratyaya ity apare /)

5.3.2 不放逸
[] 不放逸謂修習善法。有何修習異於善法?恆在善法,名不放逸。
[] 不放逸者修諸善法,離諸不善法。復何名修?謂此於善專注為性。(apramādaḥ kuśalānāṃ dharmāṇāṃ bhāvanāḥ /kā punas tebhyo 'nyā bhavanā / yā teṣv avahitatā /)

[] 於餘部經中說:是信護名不放逸。
[] 餘部經中有如是釋:能守護心名不放逸。(cetasa ārakṣeti nikāyāntarītāḥ sūtre paṭhanti /)

5.3.3 輕安
[] 安謂心於事有能。
[] 輕安者謂心堪任性。(praśrabdhiś cittakarmaṇyatā /)

5.3.3.1 經部問、有部答
[] 此義可不如此。於餘經說:身於事有能名安。
[] 豈無經亦說有身輕安耶?(nanu ca sūtre kāyapraśrabdhir apy uktā /)

[] 非不說,如身受應知此亦爾。
[] 雖非無說,此如身受應知亦爾。(na khalu noktā /sā tu yathā kāyikī vedanā tathā veditavyā/)

5.3.3.2 經部難及釋
[] 若爾,云何於助覺立為分?
[] 如何可立此為覺支?(kathaṃ sā bodhyaṅgeṣu yokṣyate /)

[] 何以故?於中是身於事有能,說名身安,應知。
[] 應知此中身輕安者身堪任性。(tatra tarhi kāyakarmaṇyataiva kāyiko praśrabdhir veditavyā /)

5.3.3.3 有部問、經部答
[] 若爾,云何說此為覺分?
[] 復如何說此為覺支?(kathaṃ sā bodhyaṅgam ity ucyate /)

[] 由隨順覺分故,德覺分名。何以故?此身安能引心安覺分,令生故。
[] 能順支故,無有失。以身輕安能引覺支心輕安故。(bodhyaṅgānukūlyāt /sā hi kāyakarmaṇyatā cittakarmaṇyatā bodhyaṅgam āvahati /)

5.3.3.4 有部徵問、經部例答
[] 於餘處曾見有如此說不?
[] 於餘亦有見是說耶?(asti punaḥ kvacit anyatrāpy evaṃ dṛśyate /)

[] 曾有,猶如經言:喜及助喜法,世尊說名喜覺分。
[] 有,如經說:喜及順喜法名喜覺支。(astīty āha /tadyathā prītiḥ prītisthānīyāś ca dharmāḥ prītisaṃbodhyaṅgam uktaṃ bhagavatā /)

[] 復有別說:瞋及瞋因名害蓋。
[] 瞋及瞋因緣名瞋恚蓋。(pratidhaḥ pratighanimittaṃ ca vyāpādanivaraṇam uktam /)

[] 復有正見、正思惟、正精進。此三說名般若分。
[] 正見、正思惟、正勤名慧蘊。(samyakdṛṣṭisaṃkalpavyāyāmāś ca prajñāskaṇdha uktāḥ /)

[] 此資糧由隨順故得彼名。
[] 思惟及勤雖非慧性,隨順慧故亦得慧名。(na ca saṃkalpavyāyāmau prajñāsv abhāvau tasyāstvanuguṇāviti tāsyāstvanuguṇāviti tācchabdyaṃ labhete /)

[] 如此身安隨順心安覺分,故得彼名。
[] 故身輕安順覺支,故得名無失。(evaṃ kāyapraśrabdhir api bodhyaṅgānuguṇyād bodhyaṅgaśabdaṃ labhate /)

5.3.4
[] 捨謂心平等,無所偏對。
[] 心平等性、無警覺性說名為捨。(upekṣā cittasamatā cittānābhogatā /)

5.3.4.1 難、答
[] 今此言云何相應?何者前說思惟於心迴向為體,今說捨於心無迴向為體。此言云何相應?
[] 如何可說於一心中有警覺性、無警覺性,作意與捨二相應起?(katham idānīm etad yokṣyate /"tatraiva citte ābhogātmako manaskāro 'nābhogātmikā copekṣe"ti /)

[] 為前不說耶謂心法義理難知?
[] 豈不前說諸心心所其相微細難可了知?(nanu coktaṃ "durjñāna eṣāṃ viśeṣa" iti /)

5.3.4.2 再難、通釋
[] 有難知,後方可知,此最難可知謂於相違立不相違。
[] 有雖難了,由審推度而復可知,此最難知謂相違背而不乖反。(asti hi nāma durjñānam api jñāyate /idam tu khalv atidurjñānaṃ yad virodhe 'py avirodha iti /)

[] 有餘處迴向,有餘處不迴向,此中有何相違?
[] 此有警覺,於餘則無,二既懸殊,有何乖反?(anyatrābhogo 'nyatrānābhoga iti ko 'tra virodhaḥ /)

5.3.4.3 三難、答
[] 若爾,一切相應法,不應共緣一境。
[] 若爾,不應同緣一境,或應一切皆互相應。(na tarhīdānīm ekālambanāḥ sarve saṃprayuktāḥ prāpnuvanti /)

[] 如此種類所餘諸法,此中應求此法道理,汝等必應須知。
[] 如是種類所餘諸法,此中應求如彼理趣,今於此中應知亦爾。(evaṃ jātīyakam atrānyad apy āyāsyatīti yas tasya nayaḥ so 'syāpi veditavyaḥ /)

5.3.5 慚愧
[] 羞及慚愧後當釋。
[] 慚愧二種如後當釋。(hlīrapatrāpyaṃ ca paścād vakṣyate /)

5.3.6 無貪、無瞋
[] 二根謂無貪、無瞋二種善根。
[] 二根者謂無貪、無瞋。(mūladvayaṃ dve kuśalamūle alobhādveṣau /)

5.3.7 無痴
[] 無痴亦是善根,此善根以智慧為體。
[] 無痴善根慧為性故。(amoho 'py asti sa tu prajñātmakaḥ /)

[] 前已立為大地故,於善大地中不復重說。
[] 前已說在大地法中,不重說為大善地法。(prajñā ca mahābhūmiketi nāsau kuśalamahābhūmika evocyate /)

5.3.8 不害與勤
[] 非逼惱謂不欲違損他。
[] 言不害者謂無損惱。(avihiṃsā aviheṭhanā /)

[] 精進謂勇猛。
[] 勤謂令心勇悍為性。(vīryaṃ cetaso 'bhyutsāhaḥ /)


27.癡逸怠不信,惛掉恒唯染,唯遍不善心,無慚及無愧。
mohaḥ pramādaḥ kauśīdyamāśraddhayaṃ satyānamuddhavaḥ /
kliṣṭe sadaiva akuśale tv āhrīkyam anapatrapā // VAkK_2.26 //

5.4 大煩惱地法
[] 說十善大地已。是地大故名大地。
[] 如是已說大善地法。大煩惱法地名大煩惱地。(uktāḥ kuśalā mahābhūmikāḥ /mahatī bhūmir mahābhūmiḥ /)

[] 惑是彼大地故,說彼為惑大地,是諸法恆於染污心起。
[] 此中,若法大煩惱地所有名大煩惱地法,謂法恆於染污心有。(kleśā mahābhūmir eṣāṃ ta ime kleśamahābhūmikā ye dharmāḥ sadaiva kliṣṭe cetasi bhavanti /)

[] 何者為諸法?偈曰:痴放逸懈怠 無信無安掉 恆在染
[] 彼法是何?頌曰:痴逸怠不信 惛悼恆唯染 (ke punas te sadaiva kliṣṭe cetasi bhavanti /mohaḥ pramādaḥ kauśīdyamāśraddhacyaṃ satyānmuddhavaḥ /kliṣṭe sadaiva)

5.4.1
[] 釋曰:此中痴謂無明、無智、無顯。
[] 論曰:此中痴者所謂愚痴,即是無明、無智、無顯。(tatra moho nāmāvidyā 'jñānam asaṃprakhyānam /)

5.4.2 放逸
[] 放逸謂不修習善法,此是修習善法對治
[] 逸謂放逸,不修諸善,是修諸善所對治法。(pramādaḥ kuśalānāṃ dharmāṇām abhāvanā 'pramāda vipakṣo dharmaḥ /)

5.4.3 懈怠
[] 懈怠謂心無勝能。
[] 怠謂懈怠心不勇悍,是前所說勤所對治。(kauśīdyaṃ cetaso nābhyutsāhho vīryavipakṣaḥ /)

5.4.4 不信
[] 無信謂心無澄淨,此是信對治法。
[] 不信者謂心不澄淨,是前所說信所對治。(āśraddhacyaṃ cetaso 'prasādaḥ śraddhāvipakṣaḥ/)

5.4.5 惛沈
[] 無安謂身重、心重。身、心於事無能。阿毗達磨藏中說:無安有二種謂身無安、心無安。
[] 惛謂惛沈。對法中說:云何惛沈?謂身重性、心重性、身無堪任性、心無堪任性、身惛沈性、心惛沈性是名惛沈。(styānaṃ katamat /yā kāyagurutā cittagurutā kāyākarmaṇyatā cittākarmaṇyatā / kāyikaṃ satyānaṃ caitasikaṃ styānam ity uktam abhidharme /)

5.4.5.1 問、答
[] 云何心法,說名身法?
[] 此是心所,如何名身?(kathaṃ caitasiko dharmaḥ kāyika ity ucyate /)

[] 如說受為身受。
[] 如身受言,故亦無失。(yathā kāyikī vedanā /)

5.4.6 掉舉
[] 掉謂心不靜。
[] 掉謂掉舉,令心不靜。(auddhatyaṃ punaś cetaso 'vyupaśamaḥ /)

[] 如此六法,是名染污大地。
[] 唯有如是六種,名大煩惱地法。(itīme ṣaṭ kleśamahābhūmikāḥ /)

5.4.7 論說十大煩惱地法、解
[] 於阿毗達磨藏中不說十法為惑大地耶?彼中亦不說無安?
[] 豈不根本阿毗達磨中說有十種大煩惱地法?又於彼論不說惛沈?(nanu cābhidharme daśa kleśamahābhūmikāḥ paṭhacyante /)

[] 何者為十?無信、懈怠、忘念、心亂、無明、不了別、不正思惟、邪相了、掉、放逸。
[] 何者十?謂不信、懈怠、失念、心亂、無明、不正知、非理作意、邪勝解、悼舉、放逸。("āśraddhacyaṃ kauśīdyaṃ muṣitasmṛtitā cetaso vikṣepaḥ avidyā asaṃprajanyam ayoniśomanaskāro mithyādhimokṣa auddhatyaṃ pramādaś ce" ti /)

[] 天愛!汝知至,不知術。
[] 天愛!汝今但知言至,不閑意旨。(praptijño devānāṃ priyo na tv iṣṭijñaḥ /)

[] 此中何者為術?忘念、心亂、不了別、不正思惟、邪相了。
[] 意旨者何?謂失念、心亂、不正知、非理作意、邪勝解。(kā punar atreṣṭiḥ / muṣitasmṛtivikṣepāsaṃprajanyāyoniśomanasikāramithyādhimokṣā)

[] 此法已屬大地,不可重安立為惑大地。
[] 已說彼在大地法中,不應重立為大煩惱地法。(mahābhūmikatvāt na kleśamahābhūmikā evāvadhāryante /)

[] 如無痴於善大地,彼亦如此。
[] 如無痴善根,慧為體故,非大善地法,彼亦應爾。(yathivāmohaḥ kuśalamahābhūmiko nāvadhāryate prajñāsvabhāvatvāt /)

[] 若念彼染污,說為忘念。
[] 即染污念名為失念。(smṛtir eva hi kliṣṭā muṣitasmṛtitā /)

[] 定被染污,說為心亂。
[] 染污等持名為心亂。(samādhir eva kliṣto vikṣepa ity evamādi /)

[] 所餘亦爾,是故作如此說。(evamādi /)

[] 諸染污慧名不正知。

[] 染污作意勝解名為非理作意及邪勝解故說。

5.4.8 大地法與大煩惱地法的四句分別
[] 是大地法可即立為惑大地不?此中有四句。
[] 若是大地法亦大煩惱地法耶?應作四句。(ata evocyate "ye mahābhūmikāḥ kleśamahābhūmikā api ta" iti /catuṣkoṭikaḥ /)

[] 第一句謂受、想、作意、欲、觸。
[] 第一句謂受、想、思、觸、欲。(prathamā koṭir vedanā cetanā saṃjñā cchandaḥ sparśaś ca/)

[] 第二句謂無信、懈怠、無明、掉、放逸。
[] 第二句謂不信、懈怠、無明、悼舉、放逸。(dvitīyā 'śrāddhacyaṃ kauśīdyam avidyā auddhatyaṃ pramādaś ca /)

[] 第三句謂念等五法。
[] 第三句謂如前說念等五法。(tṛtīyā muṣitasmṛtyādayaḥ pañca kliṣṭā yathoktāḥ /)

[] 第四句謂除前三句,所餘諸法。
[] 第四句謂除前相。(caturthyetānākārān sṭhāpayitveti /)

5.4.8.1 異說
[] 復有諸師,欲心亂異邪定。於彼所說,四句異此。
[] 有執:邪等持非即是心亂。彼作四句,與此不同。(kecit tu mithyāsamādher anyacetaso vikṣepam icchanti /teṣām anyathā catuṣkoṭikaḥ /)

5.4.9 惛沈與大煩惱地法
[] 有餘師執:無安與一切惑相應,於惑大地中不說,於誰有失?
[] 又許惛沈通與一切煩惱相應,不說在大煩惱地法,於誰有過?(styānaṃ punar iṣyate sarvakleśasaṃprayogīti kleśamahābhūmikeṣu tasyāpāṭhe kasyāparādhaḥ /)

5.4.9.1 有人說、世親難
[] 彼答:應說由隨順定故,是故不說。
[] 有作是言:應說在此,而不說者,順等持故。(evaṃ tv āhuḥ paṭhitavyaṃ bhavet samādhyanuguṇatvāt tu na paṭhitam /)

[] 何以故?若人無安為行,修觀速能得定,掉行人不爾。
[] 彼謂諸有惛沈,行者速發等持,非掉舉行。(kṣiprataraṃ kila styānacaritaḥ samādhim utpādayennauddhatyacarita iti /)

[] 以無安為行,非掉為行,此人何相?以掉為行,非無安為行,此人何相?
[] 誰惛沈行非掉舉行?誰掉舉行非惛沈行?(kaḥ punaḥ styānacarito yo nauddhatyacaritaḥ ko vā auddhatyacarito yo na styānacaritaḥ /)

[] 何以故?此二法隨便不捨,共生事故。
[] 此二未嘗不俱行故。(nahy ete jātu sahacariṣṇutāṃ jahītaḥ /)

5.4.9.2 有人答、世親再破
[] 雖然此二法,於人隨重成此人行。
[] 雖爾,應知隨增說行,雖知說行隨用偏增,而依有體建立地法。(tathāpi yady asyādhimātraṃ sa taccarito jñātavyaḥ /)

5.4.10 結成文
[] 是故立六法為惑大地。
[] 故此地法唯六義成。(ataḥ ṣaḍ eva kleśamahābhūmikāḥ siddhacyanti /)

[] 何以故?此六法恆於染污心起,餘處則不起。
[] 此唯遍染心俱起非餘故。(ete hi sadā kleṣṭa eva cetasi bhavanti nānyatra //)

5.5 大不善地法
[] 如是已說大煩惱地法。大不善法地名大不善地。

[] 此中,若法大不善地所有名大不善地法,謂法恆於不善心有。彼法是何?

[] 偈曰:若惡 及無羞無慚
[] 頌曰:唯遍不善心 無慚及無愧 (akuśale tv āhrīkyam anapatrapā //)

[] 釋曰:於一切惡心,無羞及無慚恆生起故,立此二法為惡大地。
[] 論曰:唯二心所但與一切不善心俱,謂無慚、愧,故唯二種名此地法。(akuśale tu cetasyāhlīkyam anapatrāpyaṃ ca nityaṃ bhāta ity etau dvau dharmāv akuśalamahābhūmikāv ucyete /)



28.忿覆慳嫉惱,害恨諂誑憍,如是類名為,小煩惱地法。
krodhopanāhaśāṭhyerṣyāpradāsamrakṣamatsarāḥ /
māyāmadavihiṃsāśca parīttakleśabhūmikāḥ // VAkK_2.27 //

5.6 小煩惱地法
[] 如是已說大不善地法。小煩惱法地名小煩惱地。

[] 此中,若法小煩惱地所有名小煩惱地法,謂法少分染污心俱,彼法是何?

[] 偈曰:嫌恨諂嫉妒 恨覆及慳吝 誑醉并逼惱 是十小惑地
[] 頌曰:忿覆慳嫉惱 害恨諂誑憍 如是類名為 小煩惱地法 (tayoś ca paścāllakṣaṇaṃ vakṣyate /krodhopanāhaśāṭhyerṣyāpradāsabrakṣamatsarāḥ / māyāmada vihiṃsāś ca parīttakleśbhūmikāḥ //)

5.6.1 小的意義
[] 釋曰:以小惑為彼地故,說彼為小惑地。唯與修道所滅,依心地所起,無明相應故。
[] 論曰:如是類法唯修所斷,意識地起,無明相應,各別現行故名為小煩惱地法。(parīttakleśā bhūmir eṣāṃ ta ime parīttakleśabhūmikā avidyāmātreṇa bhāvanāheyena manobhūmikenaiva ca saṃprayogāt /)

[] 此十惑於小分煩惱中當釋。
[] 此法如後隨煩惱中當廣分別。(eṣāṃ tu nirdekśa upakleśaiṣu kariṣyate /)

[] 說五品心法已。
[] 如是已說五品心所。(uktā ime pañcaprakārāścaittāḥ /)

5.6.2 不定心所
[] 有餘心法不定謂覺、觀、惡作、睡等。
[] 復有此餘不定心所惡作、睡眠、尋、伺等法。(anye 'pi cāniyatāḥ santi vitarkavicārakaukṛtyamiddhādayaḥ /)


29.欲有尋伺故,於善心品中,二十二心所,有時增惡作。
savitarkavicāratvāt kuśale kāmacetasi /
dvāṃviṃśatiś caitasikāḥ kaukṛtyam adhikaṃ kvacit // VAkK_2.28 //

5.7 心所法的俱生數
5.7.1 欲界諸心所的俱生
[] 於中應說:何處心?幾心法必定俱起?
[] 此中應說:於何心品?有幾心所決定俱生? (tatra vaktavyaṃ kasmiṃś citte kati caittā avaśyaṃ bhavantīti /)

5.7.1.1 欲界五心品
[] 於欲界中,有五種心:善心有一,惡心有二,謂獨行及與餘惑相應。
[] 論曰:且欲界中心品有五:謂善唯一,不善有二,謂不共無明相應,及餘煩惱等相應。(kāmāvacaraṃ tāvat pañcavidhaṃ cittam /kuśalam akuśalam /tatrākuśalaṃ dvividham āveṇikam anyakleśasaṃprayuktaṃ ca /)

[] 無記心有二:謂有覆、無覆
[] 無記有二:謂有覆無記及無覆無記。(avyākṛtaṃ dvividhaṃ nivṛtāvyākṛtam anivṛtāvyākṛtaṃ ca /)

5.7.1.2 欲界善心的俱生
[] 此中欲界心,必有覺、有觀。是故於中。
[] 然欲界心定有尋、伺。(tatra tāvat kāmāvacaracittam avaśyaṃ savitarkaṃ savicāram /)

[] 是故於中。偈曰:有覺有觀故 於欲界善心 二十二心法
[] 頌曰:欲有尋伺故 於善心品中 二十二心所 (ato 'tra savitarkavicāratvāt kuśale kāmacetasi /dvāviṃśatiś caitasikāḥ)

[] 釋曰:必定俱起。何者二十二?十大地、十善大地、并覺觀。
[] 故善心品必二十二心所俱生,謂十大地法、十大善地法、及不定二謂尋與伺。(avaśyaṃ bhavanti /daśa mahābhūmikā daśa kuśalamahābhūmikā vitarko vicāraś ca /)

[] 偈曰:或處長惡作
[] 頌曰:有時增惡作 (kaukṛtyam adhikaṃ kvacit //)

[] 釋曰:非於一切善心皆有惡作,是處若有,於中為長,則心法成二十三。
[] 非諸善心皆有惡作,有時增數至二十三。(nahi sarvatra kuśale cetasi kaukṛtyam asti /yatra tv asti tatra tad evādhikaṃ kṛtvā trayoviṃśatiś caittā bhavanti /)

5.7.1.2.1 惡作的名義
[] 何法名惡作?於所作惡心生後燋,此心法緣惡作起故名惡作,此法即是後燋。
[] 惡作者何?惡所作體名為惡作,應知此中緣惡作法說名惡作,謂緣惡作心追悔性。(kim idaṃ kaukṛtyaṃ nāma /kukṛtasya bhāvaḥ kaukṛtyam /iha tu punaḥ kaukṛtyālambano dharmaḥ kaukṛtyam ucyate cetaso vipratisāraḥ /)

[] 譬如緣空為境解脫門,說名空解脫門。
[] 如緣空解脫門,說名為空。 (tadyathā śūnyatālambanaṃ vimokṣamukhaṃ śūnyatety ucyate)

[] 又如無貪觀緣不淨相起,說名不淨觀。
[] 緣不淨無貪,說為不淨。(aśubhālambanaś cālobho 'śubha iti /

[] 於世間亦曾見此事,由處說有處,如言一切縣郡來,一切土地來。
[] 又見世間約所依處,說能依事,如言一切村、邑、國土皆來集會。(loke 'pi ca dṛṣṭaḥ sthānena sthāninām atideśaḥ sarvo grāma āgataḥ sarvo deśa āgata iti /)

[] 此惡作是後燋處。
[] 惡作即是追悔所依故,約所依說為惡作。(sthānabhūtaṃ ca kaukṛtyaṃ vipratisārasya /)

[] 或於果假立因名,如說六種觸入名宿業。
[] 又於果體假立因名,如說此六觸處,應知名宿作業。(phale vā hetūpacāro 'yam /yathoktaṃ "ṣaḍimāni sparśāyatanāni paurāṇaṃ karma veditavyam" iti /)

[] 若爾,此後燋若緣所未作事,云何名惡作?
[] 若緣未作事,云何名惡作?(yattarhi akṛtālambanaṃ tat kathaṃ kaukṛtyam /)

[] 於未作,假立作名。如經言:若我不作,非我好作。
[] 於未作事,亦立作名。如追悔言:我先不作如是事業,是我惡作。(akṛte 'pi kṛtākhyā bhavati /na mayā sādhu kṛtaṃ yan na kṛtam iti /)

5.7.1.2.2 惡作的體
[] 何者後燋名善?由不作善及已作惡故後生燋,是善後燋。
[] 何等惡作說名為善?謂於善惡不作、作中,心追悔性。 (katamat kaukṛtyaṃ kuśalam /yatkuśalam akṛtvātpyate akuśalaṃ ca kṛtvā /)

[] 翻此名惡後燋,此二各緣二境起。
[] 與此相違名為不善,此二各依二處而起。(viparyayād kuśalaṃ kaukṛtyam / tad etad ubhayam apy ubhayādhiṣṭānam /)


30.於不善不共,見俱唯二十,四類惱忿等,惡作二十一。
āveṇike tv akuśale dṛṣṭiyukte ca viṃśatiḥ /
kleśaiś caturbhiḥ krodhādyaiḥ kaukṛtyenaikaviṃśatiḥ // VAkK_2.29 //
5.7.1.3 不善心品的俱生
5.7.1.3.1 不共無明
[] 偈曰:於獨行惡心 見相應二十
[] 頌曰:於不善不共 見俱唯二十 (āveṇike tv akuśale dṛṣṭiyukte ca viṃśātiḥ /)

[] 釋曰:於獨行欲界惡心,有二十心法俱起,謂十大地、六惑大地、二惡大地、并覺觀。
[] 若於不善不共心品,必有二十心所俱生,謂十大地法、六大煩惱地法、二大不善地法、并二不定,謂尋與伺。(yad akuśalaṃ cittam āveṇikaṃ tatra viṃśatiś caittāḥ /daśa mahābhūmikāḥ ṣaṭ kleāśamahābhūmikā dvāv akuśalamahābhūmikau vitarko vicāraś ca /)

[] 獨行心者,此中唯一獨行,無明,無有欲等餘惑。
[] 何等名為不共心品?謂此心品唯有無明,無有所餘貪煩惱等。(āveṇikaṃ nāma cittaṃ yatrāvidyaiva kevalā nānyaḥ kleśao 'sti rāgādiḥ /)

5.7.1.3.2 不善的見相應心
[] 不但獨行惡心,若與見相應惡心中,亦有二十心法,如獨行惡心中諸法。
[] 於不善見相應心品,亦有二十心所俱生,名即如前不共品說。(dṛṣṭiyukte 'py akuśale viṃśatir ya evāveṇike /)

[] 若爾,由長見故,云何不立二十一?不然,是大地所攝,智慧差別說名見故。
[] 非見增故有二十一,以即於十大地法中,慧用差別說為見故。(nanu ca kṛṣṭacyadhikatvād eka viṃśatir bhavanti /na bhavanti /yasmān mahābhūmika eva kaścit prajñāviśeṣo dṛṣṭir ity ucyate/)

[] 此中與見相應惡心,於此心中,若有邪見、見取、戒執取。
[] 言不善見相應心者,謂此心中,或有邪見、或有見取、或戒禁取。(tatrākuśalaṃ dṛṣṭiyuktaṃ yatra mithyākṛṣṭir vā dṛṣṭiparāmarśo vā śīlavrataparāmarśo vā /)

5.7.1.3.3 貪、瞋、慢、疑
[] 偈曰:與四惑嫌等 惡作二十一
[] 頌曰:四煩惱忿等 惡作二十一 (kleśaiś caturbhiḥ krodhādyaiḥ kaukṛtyenaikaviṃśatiḥ //)

[] 釋曰:此惡心與四惑相應,謂欲、瞋、慢、疑。
[] 於四不善,貪、瞋、慢、疑煩惱心品。(yatra punaś caturbhiḥ kleśaiḥ saṃprayuktam akuśalaṃ cittaṃ rāgeṇa vā pratidhena vā mānena vā vicikitsayā vā)

[] 此心中有二十一心法,此惑隨一,并獨行惡心中所說二十。
[] 有二十一心所俱生,二十如不共,加貪等隨一。(tatraikaviṃśatir bhavanti /)

5.7.1.3.4 隨煩惱
[] 若與嫌等小分惑相應心中,亦有二十一心法,小惑隨一,并前二十。
[] 於前所說忿等相應隨煩惱品,亦二十一心所俱生,二十如不共,加忿等隨一。(sa ca kleśaḥ āveṇikoktāś ca viṃśatiḥ /krodhādibhir apy upakleśair yathoktaiḥ saṃprayukte citte ete ca viṃśatiḥ sa copakleśa ity ekaviṃśatir bhavanti /)

5.7.1.3.5 不善的惡作
[] 若與惡作相應心中,亦有二十一心法,惡作為一,并前二十。
[] 不善惡作相應心品,亦二十一心所俱生,謂即惡作第二十一。(kaukṛtyenāpy ekaviṃśatiḥ / tad eva kaukṛtyam ekaviṃśatitamaṃ bhavati /)

5.7.1.3.6 總結
[] 若略說於獨行惡心及與見相應惡心,但有二十。
[] 略說不善不共及見相應品中,唯有二十。(samāsata āveṇike cetasya kuśale dṛṣṭiyukte ca viṃśatiḥ /)

[] 若與餘惑及小分惑相應,有二十一。
[] 餘四煩惱及隨煩惱相應品中,有二十一。(anyakleśopakleśasaṃprayukte tv ekaviṃśatiḥ /)


31.有覆有十八,無覆許十二,睡眠遍不違,若有皆增一。
nivṛte 'ṣṭādaśa anyatra dvādaśāvyākṛte matāḥ /
middhaṃ sarvāvirodhitvād yatra syād adhikaṃ hi tat // VAkK_2.30 //

5.7.1.4 無記心品的俱生
5.7.1.4.1 有覆無記
[] 偈曰:有覆心十八
[] 頌曰:有覆有十八 (nivṛte 'ṣṭadaśa)

[] 釋曰:於欲界與身見、邊見相應名有覆無記。
[] 欲界無記有覆心者,謂與薩迦耶見及邊執見相應。(satkāyāntagrāhadṛṣṭisaṃprayuktaṃ cittaṃ kāmadhātau nivṛtāvyākṛtam /)

[] 此中,有十八心法。
[] 若於無記有覆心品,唯有十八心所俱生。(tatrāṣṭādaśa caittāḥ /)

[] 大地十、惑大地六、并覺觀。
[] 謂十大地法、六大煩惱地法、并二不定謂尋與伺。(daśa mahābhūmikāḥ ṣaṭ kleśamahābhūmikāḥ vitarkavicārau ca /)

[] 此二見如前所釋故無長。
[] 此中見不增,應知如前釋。(dṛṣṭiḥ pūrvavad eva nādhikā bhavati /)

5.7.1.4.2 無覆無記
[] 偈曰:餘無記十二
[] 頌曰:無覆許十二 (aynatra dvādaśāvyākṛte matāh /)

[] 釋曰:與有覆無記異,即是無覆無記。
[] 於餘,無記無覆心品。(nivṛtād anyad avyākṛtam anivṛtāvyākṛtam /)

[] 此中,有十二心法,大地十并覺觀。
[] 許唯十二心所俱生,謂十大地法并不定尋伺。(daśa mahābhūmikā vitarkavicāarau ca /)

5.7.1.4.3 外國師的惡作無記說
[] 罽賓國外諸師欲惡作無記。
[] 外方諸師欲令惡是亦通無記。(bahir deśakā avyākṛtam api kaukṛtyam icchanti / /)

[] 於此諸師,若心與惡作相應,有十三心法。
[] 此相應品便有十三心所俱起。(teṣāṃ tatsaṃprayukte cetasi trayodaśa bhavanti /)

5.7.1.5 睡眠俱起的場合
[] 偈曰:睡遍不違故 若有唯此長
[] 頌曰:睡眠遍不違 若有皆增一 (middhaṃ sarvāvirodhitvād yatra syād adhikam hi tat //)

[] 釋曰:睡與如前所說一切心法不相違,由是善、惡、無記性故。
[] 應知睡眠與前所說一切心品皆不相違,通善、不善、無記性故。(sarvair ebhir yathoktaiś caitaim middham aviruddhaṃ kuśalākuśalāvyākṛtatvāt /)

[] 於五品心中隨若有此,應知為長,若二十二,并睡成二十三;若二十三,并睡成二十四。
[] 隨何品有即說此增,謂二十二至二十三;若二十三至二十四,不善、無記如例應知。(ato tatra tatsyāt tatrādhikaṃ tad veditavyam /yatra dvāviṃśatis tatra trayoviṃśatir yatra trayoviṃśatis tatra caturviṃśatir ity evamādi /)


32.初定除不善,及惡作睡眠,中定又除尋,上兼除伺等。
kaukṛtyamiddhākuśalāny ādye dhyāne na santyataḥ /
dhyānāntare vitarkaś ca vicāraś cāpy ataḥ param // VAkK_2.31 //

5.7.2. 色、無色界諸心所的俱生
5.7.2.1 上二界存在的心所法
5.7.2.1.1 初靜慮存在的心所
[] 如此等於欲界中,是所說心法定量。
[] 已說欲界心所俱生諸品定量,當說上界。(ya eva kāmadhātau caittānāṃ niyama uktaḥ kaukṛtyamiddhākuśalānyādye dhyāne na santyataḥ /)

[] 偈曰:惡作睡諸惡 於初定皆無
[] 頌曰:初定除不善 及惡作睡眠 (kaukṛtyamiddhākuśalāny ādye dhyāne na santyataḥ /)

[] 釋曰:於如前所說中,惡作及睡,初定一向無諸惡隨一。
[] 論曰:初靜慮中,於前所說諸心所法,除唯不善惡作、睡眠,餘皆具有唯不善者。(ato yathoktāt kaukṛtyaṃ middhaṃ ca sarvathā nāsti prathame dhyāne yat kiṃcid akuśalam /)

[] 譬如瞋離諂、醉、誑,謂嫌等及無慚、無羞,悉無所餘一切皆有此諸法,於初定不有。
[] 謂瞋煩惱除諂、誑、憍,所餘忿等及無慚愧,餘皆有者,如欲界說。(pratighaḥ śāṭhyamadamāyāvarjyāś ca krodhādaya āhlīkyānapatrāpye ca /anyat sarva tathaiva /)

5.7.2.1.2 中間定存在的心所
[] 偈曰:於中定無覺
[] 頌曰:中定又除尋

[] 釋曰:此法及覺於中間定亦如此無,所餘亦如此有。
[] 中間靜慮除前所除,又更除尋,餘皆具有。(ya eva prathame dhyāne na santi ta eva dhyānāntare vitarkaś ca nāsti /śeṣaṃ tathaiva /)

5.7.2.1.3 第二禪以上存在的心所
[] 偈曰:過此又無觀
[] 頌曰:上兼除伺等 (vicāraś cāpy ataḥ param //)

[] 釋曰:度中間定以上,於第二定等乃至無色界,如所遮皆無觀,及諂誑亦無,所餘皆有。
[] 第二靜慮以上,乃至無色界中,除前所除,又除伺等,等者顯除諂誑,餘皆如前具有。(dhyānāntarāt pareṇa dvitīyādiṣu dhyāneṣv ārupyeṣu ca yathāpratiṣiddhaṃ nāsti vicāraś ca / māyā śāṭhyaṃ cetyapiśabdāt /śeṣaṃ tathaiva /)

5.7.2.2 初禪諂、誑存在的論據
[] 何以故?此誑曲,佛說乃至極大梵處與梵眾相應故,上去則無。
[] 經說:諂誑極至梵天眾,相依故,上地無有。(brahmaṇo hi yāvac chāṭhyaṃ paṭhyate parṣatsambandhatvān nordhvam /)

[] 此梵王於自大集中,阿輸實比丘問:是四大何處滅無餘?
[] 以大梵王處自梵眾,忽被馬勝苾芻問言:此四大種當於何位盡滅無餘?(sa hi svasyāṃ parṣady aśvajitā bhikṣuṇā praśnaṃ pṛṣṭaḥ "kutremāni brahman catavāri mahābhūtāny apariśeṣaṃ nirudhyante" iti /)

[] 梵王不解,作詭言答:我是大梵自在,作者、化者、起者,一切所有我為本因。
[] 梵王不知無餘滅位,便矯亂答:我於此梵眾是大梵自在者、化者、生者、養者,是一切父。(aprajānan kṣepamakārṣīt /"aham asmin brahmā īśvaraḥ kartā nirmātā sraṣṭā sṛjaḥ pitṛbhūto bhūtānām" iti /)

[] 作是語已,引出眾外,諂言愧謝,令還問佛。


33.無慚愧不重,於罪不見怖,愛敬謂信慚,唯於欲色有。
ahrīr agurutā avadye bhayādarśitvamatrapā /
prema śraddhā gurutvaṃ hrīḥ te punaḥ kāmarūpayoḥ // VAkK_2.32 //

5.8 類似心所的差別
5.8.1 無慚、無愧、慚、愧、愛、敬
[] 說隨地如心法數量義已,如毗婆沙中所立,心法及異相今當說,無羞與無慚異相云何?
[] 如是已說於諸界地諸心品中心所數量,今次當說於前所弁諸心所中少分差別,無慚、無愧,愛之與敬差別云何?(uktam etad yasyāṃ bhūmau yatra citte yāvantaś caittāḥ //idānīṃ keṣāṃcid eva caittānāṃ tantravihitaṃ nānākāraṇaṃ vakṣyate /āhlīkyasyānapatrāpyasya ca kiṃ nānākāraṇam /)

5.8.1.1 無慚、無愧的初釋
5.8.1.1.1 無慚
[] 偈曰:無羞不重德
[] 頌曰:無慚愧不重 (āhrīr agurutā)

[] 釋曰:於功德及有德人不尊重,於他無自在心,無敬畏心,無隨屬他心,說名無羞。
[] 論曰:此中無慚、無愧別者:於諸功德及有德者無敬,無崇,無所忌難,無所隨屬,說名無慚。(guṇeṣu guṇavatsu cāgauravatā apratīśatā abhayam avaśavartitā āhlīkyaṃ)

[] 此心對治尊重。
[] 即是恭敬所敵對法。(gauravapratidvandvo dharmaḥ //)

5.8.1.1.2 無愧
[] 偈曰:非讚不見怖 無慚
[] 頌曰:於罪不見怖 (avadye bhayādarśitvamatrapā /)

[] 釋曰:非讚謂若事善人所訶,是名非讚。
[] 為諸善士所訶厭法說名為罪。(avadyaṃ nāma yadvigarhitaṃ sadbhiḥ /)

[] 於中不見怖,是名無慚。
[] 於此罪中不見怖畏,說名無愧。(tatrābhayadarśitā 'napatrāpyam /)

[] 此中怖謂非所愛果,能生怖畏故。
[] 此中怖言顯非愛果,能生怖故。(bhayam atrāniṣṭaṃ phalaṃ bhīyate 'smād iti /)

5.8.1.1.3 問、答、徵
[] 云何得知,如此為不見怖名不見怖?為見不怖名不見怖?
[] 不見怖言欲顯何義?為見而不怖名不見怖?為不見彼怖名不見怖?(katham idaṃ vijñātavyam abhayasya darśanam abhayadarśitā āhosvit bhayasyādarśanam /)

[] 若爾,何為?
[] 若爾,何失?二俱有過。(kiṃ cātaḥ /)

[] 若不見怖應成無明,若見不怖應成智慧。
[] 若見而不怖應顯智慧,若不見彼怖應顯無明。(abhayasya darśanaṃ cet prajñā vijñāsyate bhayasyādarśanaṃ ced avidyā vijñāsyate /)

[] 不見怖者,我不說不見,亦不說見。何者為是?有小惑為此二因,說名無慚。
[] 此言不顯見與不見。何所顯耶?此顯有法隨煩惱為彼二因,說名無愧。(naiva hi darśanaṃ darśitā nāpy adarśanam adarśitā /kiṃ tarhi /yas tayor nimittam upakleśas tac cānapatrāpyam iti /)

5.8.1.2 無慚、無愧的第二釋
[] 有餘師說:觀自身由過失不恥名無羞,觀他名無慚。
[] 有餘師說:於所造罪,自觀無恥名曰無慚,觀他無恥說名無愧。(anye punar āhuḥ /ātmāpekṣayā doṣair alajjanam āhlīkyaṃ parāpekṣayā 'napatrāpyam iti /)

5.8.1.2.1 難、答
[] 若爾,二觀一時云何得成?
[] 若爾,此二所觀不同云何俱起?(evavapi dve apekṣe yugapat kathaṃ setsyataḥ /)

[] 不說如此一時觀自觀他。
[] 不說此二一時俱起,別觀自他。(na khalūcyate yugapad ātmānaṃ paraṃ cāpekṣata ity)

[] 何者有非恥類?若觀自身生起,說名無羞。
[] 然有無恥,觀自時勝說名無慚。(api atv asty asau kadācid alajjā yā ātmānam apekṣamāṇasyāpi pravartate sā āhlīkyam /)

[] 有非恥類,若觀他生起,說名無慚。
[] 復有無恥觀他時增,說為無愧。(asti yā paramapekṣamāṇasya pravarttate sā 'napatrāpyam/)

5.8.1.3 慚、愧
[] 翻此名慚羞,由第一解,顯有尊重,有自在,有敬畏,有隨屬名有羞。
[] 慚愧差別翻此應知,謂翻初釋有敬,有崇,有所忌難,有所隨屬,說名為慚。(viparyayeṇa hlīrapatrāpyaṃ ca viditavyam /prathamena tāvat kalpena sagauravatā sapratīśatā na bhayavaśavṛtitāhlīḥ /)

[] 於非讚,見有怖名有慚。
[] 於罪見怖,說名為愧。(avadyeṣv abhayadarśitā 'patrāpyam /)

[] 由第二解,顯觀自他生起恥心,說名慚羞。
[] 翻第二釋於所造罪,自觀有恥說名為慚。觀他有恥說名為愧。已說無慚無愧差別。
(dvitīyena kalpenātmaparāpekṣābhyāṃ lajjane /)

5.8.1.4
5.8.1.4.1 二種愛
[] 愛樂及信此二異相云何?
[] 愛、敬別者。(premo gīravasya ca kiṃ nānākāraṇam /)

[] 偈曰:樂名信
[] 頌曰:愛敬謂信慚 (prema śraddhā /)

[] 愛謂愛樂,體即是信。

[] 釋曰:愛樂有二種:一有染污、一無染污。
[] 然愛有二:一有染污、二無染污。(dvividhaṃ hi prema kliṣṭam akliṣṭaṃ ca /)

[] 此中,若有染污名愛樂,如於妻子等。
[] 有染謂貪,如愛妻子等。(tatra kliṣṭaṃ tṛṣṇā yathā putradārādiṣu /)

[] 若無染污名信,如於自師尊長及有德人處。
[] 無染謂信,如愛師長等。(akliṣṭaṃ śraddhā śāstṛguruguṇānviteṣu /)

5.8.1.4.2 信與愛的關係、別解
[] 有信非愛樂,是信緣苦集起。
[] 有信非愛,緣苦集信。(syāc craddhā na prema /duḥdhasamudayālambanā śraddhā /)

[] 有愛樂非信,謂有染污愛樂。
[] 有愛非信,謂諸染污愛。(syāt prema na śraddhā /kliṣṭaṃ prema /)

[] 有具二,謂緣滅道生信。
[] 有通信、愛,謂緣滅道信。(ubhayaṃ nirodhamārgālambanā śraddhā /)

[] 有非二,謂除前三句。
[] 有非信、愛,謂除前三相。(nobhayam etānākārān sthāpayitvā /)

[] 有餘師說:信謂於德決期。
[] 有說:信者忍許有德。(śraddhā hi nāma guṇasaṃbhāvanā /)

[] 以此為先,後則生愛,故信非愛。
[] 由此為先,方生愛樂,故愛非信。(tatpūrvikā ca priyatā prema /tasmān na saiva premety)

5.8.1.5
5.8.1.5.1 敬與慚的關係、別解
[] 復有餘師說:偈曰:重羞
[] 頌曰:愛敬謂信慚 (apare /gurutvaṃ hrīḥ/)

[] 敬謂敬重,體即是慚。

[] 釋曰:如前說。
[] 如前解慚,謂有敬等。

[] 有慚非敬,謂緣苦集慚。

[] 有通慚、敬,謂緣滅道慚。

[] 以重為羞,此何相?不即重名羞。

[] 於他起自在心名重,以此為先,後則生恥,說恥為羞,是故尊重異羞。
[] 有說:敬者有所崇重,由此為先,方生慚恥,故敬非慚。(gauravaṃ hi nāma sapratīśatā /tatpūrvikā ca lajjā hlīḥ /ato na gauravam eva hlīr ity apare /)

5.8.1.6 愛、敬有無的分別
5.8.1.6.1 約人
[] 望所緣境補特伽羅,愛敬有無應作四句。

[] 有愛無敬,謂於妻子共住門人等。(pudgaleṣu tu prema na gauravaṃ putradārasārdhaṃ vihāryantevāsiṣu /)

[] 有敬無愛,謂於他師有德貴人等。(gauravaṃ na prema anyaguruṣu /)

[] 有愛、敬,謂於自師、父母、伯、叔等。(ubhayaṃ svaguruṣu /)

[] 無愛、無敬,謂除前三相。(nobhayam etānākārān sthāpayitvā /)

5.8.1.6.2 約界繫
[] 偈曰:欲色有
[] 頌曰:唯於欲色有 (te punaḥ kāmarūpayoḥ //)

[] 釋曰:於無色界,無愛樂及尊重。
[] 如是愛、敬,欲、色界有,無色界無。(ārupyadhātau premagaurave na staḥ /)

5.8.1.6.3 難、答
[] 此義云何?信及羞是善大地故,於彼既有前二,云何無羞?
[] 豈不信慚大善地法,無色亦有?(nanu ca śraddhā hlīś ca kuśalamahābhūmikatvāt tatrāpi vidyete /)

[] 信有二種:一信法、二信人。尊重亦爾。
[] 愛敬有二:謂緣於法、補特伽羅。(dvividhā hi śraddhā dharmeṣu pudgaleṣu ca /evaṃ sapratīśatā 'pi /)

[] 信及羞,若緣人起,彼處則無,此二名愛及重。
[] 緣法愛敬通三界有。此中意說緣補特伽羅者,故欲、色有,無色界無。(tatra ye pudgalālambane śraddhāhliyau te tatra na staḥ / te ceha premagaurave abhiprete /)


34.尋伺心麤細,慢對他心舉,憍由染自法,心高無所顧。
vitarkacārā vaudāryasūkṣmate māna unnatiḥ /
madaḥ svadharme raktasya paryādānaṃ tu cetasaḥ // VAkK_2.33 //

5.8.2 尋、伺、慢、憍
[] 覺與觀異相云何?
[] 如是已說愛敬差別。尋、伺、慢、憍差別云何?(vitarkavicārayoḥ kiṃ nānākāraṇam /)

[] 偈曰:覺觀謂粗細
[] 頌曰:尋伺心粗細 (vitarkacārā vaudāryasūkṣmate /)

5.8.2.1 尋、伺
[] 釋曰:粗、細屬何法?謂心粗、細。心粗名覺,心細名觀。
[] 論曰:尋、伺別者:謂心粗、細。心之粗性名尋,心之細性名伺。(kasya /cetasa iti paścād vakṣyati /cittaudārikatā vitarkaḥ /cittasūkṣmatā vicāraḥ /)

5.8.2.1.1 尋、伺的一心相應
[] 此二於一心云何俱起?
[] 云何此二一心相應?(kathaṃ punaḥ anayor ekatra citte yogaḥ /)

5.8.2.1.2 毘婆沙師第一說、世親難
[] 此中有餘師說:譬如酥浮水上,於上為日光所觸,非凝非釋。
[] 有作是釋:如冷水上,浮以熟酥,上烈日光之所照屬,酥因水日,非釋、非凝。(kecid āhuḥ /yathā 'psuniṣṭhyūtaṃ sarpiḥ sūryaraśmibhir ūpariṣṭāt spṛṭaṃ nātiśyāyate nātivilīyate)

[] 如此由覺觀相應故,心不過細,亦不過粗,是故此二於一心中俱有事用。
[] 如是一心有尋有伺,心由尋伺不遍細粗,故於一心俱有作用。(evaṃ vitarkavicārayogāc cittaṃ nātisūkṣmaṃ bhavati nātyodārikam ity ubhayor api tatrāsti oyāpāraḥ /)

[] 若爾,此覺觀但是粗細因,非自粗細,譬如水及日光是酥凝釋因,非自凝釋。
[] 若爾,尋伺是粗細因,非粗細體,如水日光是凝釋日體非凝釋。(evaṃ tarhi nimittabhūtau vitarkavicārāv audārikasūkṣmatayoḥ prāpnuto yathā payaś cātapaś ca sarpiṣaḥ śyānatva vilīnatvayor natu punas tat svabhāvau /)

[] 粗細由觀他成,由地品類差別故,乃至有頂應有覺觀。
[] 又粗細性相待而立,界地品別上下相形,乃至有頂應有尋伺。(āpekṣikī caudārikasūkṣmatā bhūmiprakārabhedād ity ābhavāgrād vitarkavicārau syātām /)

[] 復次,同類生以粗細為差別。此義不應成,是故不可由粗細分別覺觀性異。
[] 又粗細性無別體類,不可依之以別尋伺。(na caudārikasūkṣmātayā jātibhedo yukataḥ //)

5.8.2.1.3 毘婆沙師第二說、世親難
[] 有餘師說:言語行名覺、觀。
[] 復有釋言:尋、伺二法是語言行。(anye punar āhuḥ /vāksaṃskārā vitarkavicārāḥ)

[] 如經言:已覺,已觀,方有言說,非未覺,未觀。
[] 故契經言:要有尋、伺,方有語言,非無尋、伺,此語言行。(sūtra uktāḥ /"vitarkya vicārya vācaṃ bhāṣate nāvitarkyāvicārye"ti /)

[] 此中,若粗名覺。
[] 粗者名尋。(tatra ye audārikāste vitarkāḥ)

[] 若細名觀。
[] 細者名伺。(ye sūkṣmāste vicārāḥ /)

[] 若於一心中,有別法名粗,有別法名細,此有何妨?無妨。
[] 於一心內,別法是粗,別法細,於理何違?若有別體類,理實無違。(yadi caikatra citte 'nyo dharma audāriko 'nyaḥ sūkṣmaḥ ko 'tra virodha iti /na syād virodho)

[] 若有種類差別於一生類中,下上二品不得俱起,種類亦有異。
[] 然無別體類,故成違理,一體類中無容上下俱時起故。(yadi jātibhedaḥ syād vedanāsaṃjñāvat /ekasyāṃ jātau māṛdvadhimātratā yugapanna saṃbhavati /jātibhedo ‘py asti /)

5.8.2.1.4 毘婆沙師答、世親再難
[] 若爾,汝今應說,此不可說,是故由上下品種類異,則可顯示。
[] 若言體類亦有差別,應說體類別相云何?此二體類別相難說,但由上下顯其別相。(sa tarhi vaktavyaḥ /durvaco hy asāvato mṛdvadhimātratayā vyajyate /)

[] 若爾,則不可顯示,各各自種類有上下故。
[] 非由上下能顯別相,一一類中有上下故。(yaivaṃ oyakto bhavati /pratyekaṃ jātīnāṃ mṛdvadhimātratavāt /)

[] 有餘師說:覺、觀於一心不並起。
[] 由是應知:尋、伺二法定不可執一心相應。(neva hi vitarkavicārāv ekatra cite bhavata ity apare/)

5.8.2.1.5 毘婆沙師依經反難、世親通經
[] 若爾,云何初定說具五分?
[] 若爾,云何契經中說於初靜慮具足五支?(katham idānīṃ prathamaṃ dhyānaṃ pañcāṅgayuktam /)

[] 約地說五分,不由剎那。
[] 具五支言,就一地說,非一剎那,故無有過。如是已說尋伺差別。(bhūmitas tat pañcāṅgayukataṃ na kṣaṇatah //)

5.8.2.2 慢、憍
[] 慢與醉異相云何?偈曰:心高說為慢 醉愛著自法 心起變異亂
[] 頌曰:慢對他心舉 憍由染自法 心高無所顧 (mānamadayoḥ kiṃ nānākāraṇam /māna unnatiḥ /madaḥ svadharme raktasya paryādānaṃ tu cetasah //)

[] 釋曰:由隨類所分別勝德,心高於他說名慢。
[] 慢憍別者:慢謂對他心自舉性,稱量自他德類差別,心自舉恃陵蔑於他故名為慢。(yena kenacit paratīviśeṣaparikalpena cetasa unnatiḥ mānaḥ /)

[] 醉者此人於自法起愛著,其心亂味。
[] 憍謂染著自法為先,令心傲逸,無所顧性。(madas tu svadharmeṣv eva raktasya yac cetasaḥ paryādānam /)

5.8.2.2.1 異說
[] 如飲酒惛迷,心歡喜差別,從貪欲生說名醉,餘師說如此。
[] 有餘師說:如因酒生欣舉差別,說名為醉。如是貪生欣舉差別說名為憍。是謂慢憍差別之相。(yathā madyaja evaṃ rāgajaḥ /saṃpraharśaṇaviśeṣo mada ity apare /)


35.心意識體一,心心所有依,有緣有行相,相應義有五。
cittaṃ mano 'tha vijñānam ekārthaṃ cittacaitasāḥ /
sāśrayālambanākārāḥ saṃprayuktāś ca pañcadhā // VAkK_2.34 //

5.9 心、心所法的異名
[] 說心法與心共別異已。
[] 如是已說諸心心所品類不同俱生異相。(uktāḥ sahacittena caittāḥ prakāraśas)

[] 如是等法,佛、世尊假立眾名,於正法中,由此說教故,云何釋異?
[] 然心心所於契經中,隨義建立種種名想,今當弁此名義差別。(teṣāṃ punar imāḥ saṃjñāḥ paribhāṣyante /pravacana etābhiḥ sadvacyavahārāt /)

5.9.1 心、意、識的意義
[] 偈曰:心意識一義
[] 頌曰:心意識體一 (cittaṃ mano 'tha vijñānam ekārthaṃ)

[] 釋曰:心以增長為義。
[] 論曰:集起故名心。(cinotīti cittam /)

[] 能解故名意。
[] 思量故名意。(manuta iti manaḥ /)

[] 能別故名識。
[] 了別故名識。(vijānātīti vijñānam /)

5.9.1.1 異說
[] 善惡諸界所增長故名心,或能增長彼,故名心。
[] 復有釋言:淨、不淨界種種差別,故名為心。(citaṃ śubhāśubhair dhātubhir iti cittam /)

[] 此心為他作依止,說名意。
[] 即此為他作所依止,故名為意。(tad evāśārayabhūtaṃ manaḥ /)

[] 若能依止,說名識。
[] 作能依止,故名為識。(āśritabhūtaṃ vijñānam ity apare /)

[] 如心、意、識三名一義如此。
[] 故心、意、識三名所詮義雖有異,而體是一。(yathā cittaṃ mano vijñānam ity eko 'rthaḥ/)

5.9.2 心與心所的關係
[] 偈曰:心及餘心法 有依境界相 相應
[] 頌曰:心心所有依 有緣有行相 相應 (evaṃ /cittacaitasāḥ /sāśrayālambanākārāḥ saṃparayuktāś ca /)

[] 釋曰:此四種名亦通一義。
[] 如心、意、識三名所詮義異,體一。諸心、心所名有所依、所緣、行相、相應亦爾。名義雖殊,而體是一。(eko 'rthaḥ /)

[] 此心及心法或說有依,由依根起故。
[] 謂心、心所皆名有所依,託所依根故。(ta eva hi cittacaittāḥ sāśrayā ucyante indriyāśritatvāt/)

[] 或說有境,皆能取境故。
[] 或名有所緣,取所緣境故。(sālambanā viṣayagrahaṇāt /)

[] 或說有相,是所緣境隨類差別,能分別故。
[] 或名有行相,即於所緣品類差別,等起行相故。(sākārās tasyaivālambanasya prakāraśa ākaraṇāt /)

[] 或說相應,平等聚集故。
[] 或名相應,等和合故。(viprayuktāḥ samaṃ prayuktatvāt /)

5.9.3 心與心所和合的理由
[] 云何平等聚集名相應?
[] 依何義故名等和合?(kena prakāreṇa samaṃ parayuktā ity āha)

5.9.3.1 五義平等
[] 偈曰:義有五
[] 頌曰:義有五 (pañcadhā //)

[] 釋曰:有五種平等類為相應義,謂依止、境界、取相相、時、物平等等。
[] 有五義故,謂心心所五義平等故說相應,所依、所緣、行相、時、事皆平等故。(pañcabhiḥ samatāprākārair āśrayālambanākārakāladravyasamatābhiḥ /)

[] 何法為物平等?如心一物,如此心法亦各各一物。
[] 事平等者,一相應中如心體一,諸心所法各各亦爾。(ke yaṃ samatā /yathaiva hy ekaṃ cittam evaṃ caittā apy ekaikā iti /)


36.心不相應行,得非得同分,無想二定命,相名身等類。
viprayuktās tu saṃskārāḥ prāptyaprāptī sabhāgatā /
āsaṃjñikaṃ samāpattī jīvitaṃ lakṣaṇāni ca // VAkK_2.35 //
nāmakāyādayaś ceti // VAkK_2.36a //

6 心不相應行法
6.1 云何心不相應行法
6.1.1 心不相應行法
[] 說心及心法廣義及差別義已。
[] 如已說心心所廣分別義。(nirdiṣṭāś cittacaittāḥ savistaraprabhedāḥ /)

[] 偈曰:不相應諸行 至非至同分 無想處二定 壽命及諸相 名聚等
[] 心不相應行何者是耶?頌曰:心不相應行 得非得同分無想二定命 相名身等類 (viprayuktās tu saṃskārāḥ prāptyaprāptī sabhāgatā /āsaṃjñikaṃ samāpattī jīvitaṃ lakṣaṇāni ca // nāmakāyādayaś ceti )

[] 釋曰:如此等有為法與心不相應,非是色性,說名不相應行。
[] 論曰:如是諸法心不相應,非色等性,行蘊所攝,是故名心不相應行。(ime saṃskārā na cittena asaṃprayuktā na ca rūpasvabhāvā iti cittaviprayuktā ucyante /)


37.得謂獲成就,非得此相違,得非得唯於,自相續二滅。
prāptir lābhaḥ samanvayaḥ /
prāptyaprāptī svasaṃtānapatitānāṃ nirodhayoḥ // VAkK_2.36 //

6.2 得與非得
[] 偈曰:於中 至得及同隨
[] 於中且弁得非得相。頌曰:得謂獲成就 非得此相違(tatra tāvat praptir lābhaḥ samanvayaḥ/)

6.2.1 二種得
[] 釋曰:得有二種:謂未至得已失得,與正得同隨。
[] 論曰:得有二種:一者未得已失今獲,二者得已不失成就。(dvividhā hi prāptir aprāptavihīnasya ca lābhaḥ pratilabdhena ca samanvāgamaḥ /)

6.2.2 非得
[] 翻此名非至,義至自成。
[] 應知非得與此相違。(viparyayād aprāptir iti siddham /)

6.2.3 得、非得與諸法的關係
6.2.3.1 有為法與得、非得
[] 此至;非至屬何法?
[] 於何法中有得、非得?(kasya punar ime prāptyaprāptī /)

[] 偈曰:至非至屬帶 自相續
[] 頌曰:得非得唯於 自相續 (prāptyaprāptī svasaṃtānapatitānāṃ)

[] 於自相續及二滅中。

[] 釋曰:若法墮他相續,無至、非至。
[] 謂有為法,若有墮在自相續中有得、非得,非他相續。(na parasaṃtānapatitānām /)

[] 何以故?無眾生與他法相應,及與非墮相續法相應。
[] 無有成就他身法故,非非相續。(nahi parakāyaḥ kaścit samanvāgataḥ nāpy asaṃtatipatitānām/)

[] 何以故?無有眾生與非眾生數法相應故。
[] 無有成就非情法故。(na hy asattvasaṃkhyātaiḥ kaścit samanvāgataḥ /)

[] 於有為法如此決定。
[] 且有為法決定如是。(eṣa tāvat saṃskṛteṣu niyamaḥ /)

6.2.3.2 無為法與得、非得
[] 若於無為法至、非至云何?(asaṃskṛteṣu punaḥ prāptyaprāptī)

[] 偈曰:二滅
[] 頌曰:二滅 (nirodhayoḥ //)

[] 無為法中唯於二滅有得、非得。

[] 釋曰:一切眾生皆與非擇滅得及同隨相應是。
[] 一切有情無不成就非擇滅者。(sarvasattvā apratisaṃkhyānirodhena samanvāgatāḥ /)

[] 故於阿毗達磨藏說如此言:何者與無流法相應?答一切眾生。
[] 故對法中傳說如是:誰成無漏法?謂一切有情。(ata eva hi coktam abhidharme "anāsravairdharmaiḥ kaḥ samanvāgataḥ /āha / sarvasattvā" iti /)

[] 亦與擇滅相應,除具縛及住初剎那人所餘一切聖人,及所餘凡夫,皆與擇滅相應。
[] 除初剎那、具縛聖者及餘一切具縛異生,諸餘有情皆成擇滅。(pratisaṃkhyānirodhena sakalabandhanādikṣaṇasthavarjyāḥ sarva āryāḥ pṛthagjanāś ca kecit samanvāgatāḥ /)

[] 無眾生與虛空相應,於虛空何故無非至?
[] 決定無有成就虛空,故於虛空不言有得。(ākāśena tu nāsti kaścit samanvāgataḥ /tasmād asya nāsti prāptiḥ /)

[] 若法無至,非至亦無所謂別法。
[] 以得無故,非得亦無,宗明得、非得相翻而立故。(yasya ca nāsti prāptis tas tasyāprāptir api nāstīti siddhāntaḥ /)

6.2.3.3 總結
[] 有別法名至、非至。
[] 諸有得者亦有非得,義准可知,故不別擇。(prāptir māmāsti kiṃcit bhāvāntarm iti /)

6.2.4 得實有論的論難
6.2.4.1 難、毘婆沙師答
[] 此執從何生?從經生。
[] 何緣知有別物名得?契經說故。(kuta etat /āha sūtrāt /)

[] 何以故?於經中說:是十種無學法,由生、由得、由同隨,是聖人與五分相離。
[] 如契經言:聖者於彼十無學法,以生、以得、以成就故,已斷五支。乃至廣說。(sūtre hy uktaṃ "sa eṣāṃ daśānām aśaikṣāṇāṃ dharmāṇām utpādāt pratilambhāt samanvāgamād aryo bhavati pañcāṅgaviprahīṇa" iti vistaraḥ /)

6.2.4.2 再難、有部徵
[] 若爾,與非眾生生數法至得亦應成。
[] 若爾,非情及他相續亦應成就。(tena tarhi asattvākhyair api samanvāgamaḥ prāpnoti parasattvaiś ca /)

[] 何以故?
[] 所以者何?(kiṃ kāraṇam /)

6.2.4.3 難者出經證、毘婆沙師通經
[] 由經言:比丘!轉輪王與七寶相應,謂得同隨。
[] 契經說故。如契經說:苾芻!當知有轉輪王成就七寶,乃至廣說。(sūtravacanāt /"rājā bhikṣavaś cakravarti saptabhī ratnaiḥ samanvāgata" iti vistaraḥ /)

[] 此經中說:自在名得同隨。何以故?是王於寶有自在,謂如意作。
[] 此中,自在說名成就。謂轉輪王於彼七寶有自在力,隨樂轉故。(vaśitvam atra samanvāgamaśabdenoktam /tasya teṣu ratneṣu vaśitvaṃ kāmacāra iti /)

6.2.4.4 三難、毘婆沙師反徵
[] 汝於轉輪王經執自在名得同隨,於彼經汝執別物名得同隨。
[] 此既自在說名成就,餘復何因知有別物?(atra vaśitvaṃ samanvāgamo 'nyatra punar dravyāntaram iti /)

[] 此執何証得成?此中何執非道理?
[] 許有別物有何非理?(kuta etat kaḥ punar evam ayogaḥ /)

6.2.4.5 六次問難、歸結
[] 是非道理,此至、非至自性不可知,譬如色、聲等,又如欲、瞋等。
[] 如是非理,謂所執得無體可知,如色、聲等,或貪、瞋等。(ayam ayogaḥ yad asyā naiva svabhāvah prajñāyate rūpaśabdādivad rāgadveṣādivad vā)

[] 其事亦不可知,譬如眼耳等。
[] 無用可知,如眼耳等。(na cāpi kṛtyaṃ cakṣuḥśrotrādivat /)

[] 離實物法故,立此法為有,則非道理。
[] 故無容有別物名得,執有別物是為非理。(tasmāt dravyadharmāsaṃbhavād ayogaḥ /)

[] 若汝執此至是諸法生因,於無為此法應無。
[] 若謂此得亦有作用,謂作所得,諸法生因,是則無為應無有得。(utpattihetur dharmāṇāṃ prāptir iti cet /asaṃskṛtasya na syāt /)

[] 若法未至、及已捨、由易地、及離欲,此法云何更生?
[] 又所得法未得、已捨、界地轉易、及離染故,彼現無得,當云何生?(ye ca dharmā aprāptā ye ca tyaktā bhūmisaṃcāravairāgyatas teṣāṃ katham utpattiḥ syāt /)

[] 若汝說共有至得為生因,今立生相,復何所作及生生?
[] 若俱生得為生因者,生與生生復何所作?(sahajaprāptihetukā cet /jātir idānīṃ kiṃ karī jātijātir vā /)

[] 若此即是生因,具縛眾生下、中、上惑生差別,不應有,至無差別故。
[] 又非情法應定不生,又具縛者下、中、上品煩惱現起差別應無,得無別故。(sakalabandhanānāṃ khalv api mṛdumadhyādhimātrakleśotpattibhedo na syāt prāpty abhedāt /)

[] 若由此法,餘法有差別,生可從其起,是故至非生因。
[] 若由餘因,有差別者,即應由彼,諸法得生,得復何用?故彼所言得有作用,謂作所得諸法生因,理不成立。(yato vā sabhedas tata evāstu tadutpattiḥ /tasmān notpattihetuḥ prāptiḥ /)

6.2.4.6 毘婆沙師反難、難者徵、答
[] 有何人說此言:謂至為生因?
[] 誰言此得作法生因?(kaś caivam āhotpattihetuḥ prāptir iti /)

[] 汝說云何?
[] 若爾,此得有何作用?(kiṃ tarhi /)

[] 成立差別因。
[] 謂於差別為建立因。(vyavasthā hetuḥ /)

6.2.4.7 徵、答
[] 何以故?
[] 所以者何?

[] 此至若無,聖人及凡夫若同起世心,此人是聖,此人是凡,此差別不可成立。
[] 若無有得,異生、聖者起世俗心,應無異生及諸聖者建立差別。(asatyāṃ hi prāptau laukikamānasānāmārthapṛthagjanānām āryā ime pṛthagjanā ima iti na syād avasthānam /)

6.2.4.8 論主釋、毘婆沙師徵
[] 已滅、未滅惑有差別故,聖凡差別自成。
[] 豈不煩惱已斷、未斷有差別故,應有差別。(prahīṇāprahīṇa kleśatāviśeṣād etat bhavitum arhati /)

[] 是義不然,何以故?此差別云何成,此人惑已滅?此人惑未滅?
[] 若執無得,如何可說煩惱已斷及與未斷?(etac caiva kathaṃ bhaviṣyaty eṣāṃ prahīṇaḥ kleśa eṣām aprahīṇa iti /)

[] 若信有至,如此等事則成,由至、非至永滅離故。
[] 許有得者,斷、未斷成,由煩惱得離、未離故。(praptau satyām etat sidhyati tadvigamāvigamāt/)

6.2.5 經部的解釋及主張
[] 此事由依止差別故成。
[] 此由所依有差別故,煩惱已斷、未斷義成。(āśrayaviśeṣād etat sidhyati /)

[] 諸聖人依止,由見道、修道勝力故,如此迴轉,如不應更生二道所滅諸惑。
[] 謂諸聖者見、修道力,令所依身轉變異本,於彼二道所斷惑中,無復功能令其現起。(āśrayo hi sa āryāṇāṃ darśanabhāvanāmārgasāmarthāt tathā parāvṛttato bhavati yathā na punas tatpraheyāṇāṃ kleśānāṃ prarohasamartho bhavati /)

[] 譬如火所燋種子依止亦爾,不更生為惑種子,故說惑已滅。
[] 猶如種子火所焚燒,轉變異前無能生用,如是聖者所依身中,無生惑能,名煩惱斷。(ato 'gnidagdhavrīhivadavījībhūte āśraye kleśānāṃ prahīṇakleśa ity ucyāte /)

[] 惑由世間道損壞惑種子相續中,說惑已滅。
[] 或世間道損所依中煩惱種子,亦名為斷。(upahatavījabhāve vā laukikena mārgeṇa /)

[] 翻此名未滅。
[] 與上相違名為未斷。(viparyayād aprahīṇakleśaḥ /)

6.2.5.1 煩惱的成、不成
[] 若法未滅,與此法至得相應。
[] 諸未斷者,說名成就。(yaś cāprahīṇas tena samanvāgato )

[] 若此法已滅,則無至得相應。
[] 諸已斷者,名不成就。(yaḥ prahīṇas tenāsamanvāgata iti prajñapyate /)

6.2.5.2 善法的成、不成
[] 此言唯是假說善法有二種:有不由功力生起,有由功力生起,是法說名生得及修得。
[] 如是二種但假非實善法有二:一者不由功力修得,二者由功力修得,即名生得及加行得。(kuśalā api dharmā dviprakārā ayatnabhāvino yatnabhāvinaś ca ye ta ucyante utpattipratilambhikāḥ prāyogikāś ceti /)

[] 此中不由功力所生起善:於依止中善種子不破滅故,說與至得相應。
[] 不由功力而修得者:若所依中種未被損,名為成就。(tatrāyatnabhāvibhir āśrayasya tadvījabhāvānupaghātāt samanvāgata)

[] 由種子破壞故,說無至得相應,如斷善根人。
[] 若所依中種已被損,名不成就,謂斷善者。(upaghātād asamanvāgata uyate samucchinnakuāśalamūlaḥ /)

[] 此人相續中,由邪見應知善種子已破壞。
[] 由邪見力損所依中善根種子,應知名斷。(tasya tūpaghāto mithyādṛṣṭacyā veditavyaḥ /)

[] 於彼相續中,善法種子非永除滅。
[] 非所依中善根種子畢竟被害說名斷。(na tu khalu kuśalānāṃ dharmāṇāṃ vījabhāvasyātyantaṃ santatau samupaghātaḥ /)

[] 若善法由功力所生起:由彼正生故,於彼生中,相續自在無礙故,說與彼相應。
[] 要由功力而修得者:若所依中彼法已起,生彼功力自在無損,說名成就。(ye punar yatnabhāvinas tair utpannais tadutpattir vaśitvā vighātāt santateḥ samanvāgata ucyate /)

[] 與此相違名不成就。如是二種亦假非實。

6.2.5.3 成就
[] 是故,此種子未拔除,非破壞,增長,自在時,此種子得至得名,無別物。
[] 故所依中,唯有種子未拔,未損,增長,自在,於如是位成就名,無有別物。(tasmād vījam evātrānapoddhātamanupahatam paripṛṣtaṃ ca vāśiatvakāle samanvāgamākhyāṃ te nānyad dravyam/)

6.2.5.4 種子說、轉變、相續、差別
[] 何法名種子?是名色於生果有能,或現時,或當時,由相續轉異類勝故。
[] 此中何法名為種子?謂名與色於生自果所有展轉,鄰近功能,此由相續轉變差別。(kiṃ punar idaṃ bījaṃ nāma /yannāmarūpaṃ phalotpattau samartha sākṣāt pāraṃparyeṇa vā / santatipariṇāmaviśeṣāt /)

[] 何法名轉異?是相續差別,謂前後不同。
[] 何名轉變?謂相續中,前後異性。(ko 'yaṃ pariṇāmo nāma /santater anyathātvam /)

[] 何法名相續?生成因果,三世有為法。
[] 何名相續?謂因果性,三世諸行。(hetuphalabhūtas traiyadhvikāḥ saṃskārāḥ /)

[] 何者為勝類?與果無間,有生果能。
[] 何名差別?謂有無間,生果功能。

6.2.5.5 通經
[] 有處說如此:若人與貪欲同隨,則無復能修習四念處。
[] 然有處說:若成就貪,便不能修四念住者。(yat tūkta "lobhena samanvāgato 'bhavyaś catvāri smṛtyupasthānāni bhāvayitum" iti /)

[] 此經中,安受貪愛,說名同隨。
[] 彼說:既著貪煩惱者,不能厭捨,故名成就。(tatrādhivāsanaṃ lobhasyāvinodanaṃ vā samanvāgamaḥ /)

[] 何以故?此人隨安受貪愛時量,無有功能修習四念處。
[] 由隨耽著貪愛時分,於四念住必不能修。(yāvad dhi tasyādhivāsako 'vinodako bhavati tāvat bhavyas tāni bhāvayitum /)

6.2.5.6 結文
[] 如此至得同隨一切種皆是假名法,非實有物,翻此名非至得同隨。
[] 如是成就遍一切種,唯假非實,唯遮於此,名不成就亦假非實。(evam ayaṃ samanvāgamaḥ sarvāthā prajñaptidharmo na tu dravyadharmaḥ /tasya ca pratiṣedho 'samanvāgama iti /)

6.2.6 毘婆沙師的主張
[] 毗婆沙師說:此至、非至實是有物。
[] 毗婆沙師說:此二種皆有別物實而非假。(dravyam eva tu vaibhāṣikāḥ)

6.2.6.1 論主的批評
[] 如是二途皆為善說。(ubhayaṃ varṇayanti /)

[] 何以故?我等悉檀說如此。
[] 所以者何?不違理故,我所宗故。(kiṃ kāraṇam /eṣa hi naḥ siddhānta iti /)


38.三世法各三,善等唯善等,有繫自界得,無繫得通四。
traiyadhvikānāṃ trividhā śubhādīnāṃ śubhādikā /
svadhātukā tadāptānāṃ anāptānāṃ caturvidhā // VAkK_2.37 //

6.3 得的諸門分別
[] 彼說此至。偈曰:於三世三種
[] 已辯自性差別云何,且應弁得。頌曰:三世法各三 (sā kilaiṣā praptiḥ traiyadhvikānāṃ trividhā)

6.3.1 三世門
[] 釋曰:過去諸法有過去至,有未來至,有現在至。如是未來、現在諸法,各有三至。
[] 論曰:三世法得各有三種:謂過去法有過去得,有未來得,有現在得。如是未來及現在法各有三得。(atītānāṃ dharmāṇām atītā 'pi prāptir asty anāgatyā 'pi pratyutpannā 'pi /evam anāgataparatyutpannānāṃ pratyekaṃ trividhā /)

6.3.2 三性門
[] 偈曰:於善等善等
[] 頌曰:善等唯善等 (śubhādīnāṃ śubhādikā /)

[] 釋曰:若法善、惡、無記性,至亦次第隨法同善、惡、無記性。
[] 又善等法,得唯善等,謂善、不善及無記法,如其次第有善、不善、無記三得。(kuśalākuśalāvyākṛtānāṃ kuśalākuśalāvyākṛtaiva yathākramaṃ prāptiḥ /)

6.3.3 界繫門
[] 偈曰:隨法界同界
[] 頌曰:有繫自界得 (svadhātukā tadāptānāṃ)

[] 釋曰:若法隨與界相應,至得與法同界。
[] 又有繫法得唯自界。(ye dharmās taddhātvāptās teṣāṃ svadhātukā prāptiḥ /)

[] 若法在欲、色、無色界,彼至得亦同在欲、色、無色界。
[] 謂欲、色界、無色界法,如其次第唯有欲、色、無色三得。(kāmarūpārupyāvacarāṇāṃ kāmarūpārupyāvacarī yathākramam /)

[] 偈曰:離三界四種
[] 頌曰:無繫得通四 (anāptānāṃ caturvidhā //)

[] 釋曰:離三界法,謂一切無流法。此無流法至得,若略攝有四種。
[] 若無繫法得通四種,謂無漏法,總而言之得有四種。(anāsravāṇāṃ dharmāṇāṃ caturvidhā praptiḥ / samāsena)

[] 謂三界相應及無流界相應。
[] 即三界得及無漏得。(traidhātukī cānāsravā ca /)

[] 此中,非擇滅至得有三界。
[] 別分別者,非擇滅得通三界繫。(tatrāpraptiṃ saṃkhyānirodhasya traidhātukī)

[] 擇滅至得或在色、無色界及無流界。
[] 若擇滅得色、無色繫及與無漏。(pratisaṃkhyānirodhasya rūpārupyāvacarī cānāsravā ca /)

[] 道諦至得唯是無流故。
[] 道諦得唯無漏故。(mārgasatyasyānāsravaiva /)

[] 此至得若略攝成有四種。
[] 無繫法得有四種。(seyaṃ samāsya caturvidhā bhavati /)


39.非學無學三,非所斷二種,無記得俱起,除二通變化。
tridhā na śaikṣāśaikṣāṇāṃ aheyānāṃ dvidhā matā /
avyākṛtāptiḥ sahajā abhijñānair māṇikādṛte // VAkK_2.38 //

6.3.4 三學門
[] 有學法至得是有學,無學法至得是無學,非學、非無學法至得有差別。
[] 又有學法得唯有學,若無學法得唯無學,非學、非無學得有差別。(śaikṣāṇāṃ dharmāṇāṃ śaikṣaiva prāptiḥ aśaikṣāṇām aśaikṣānāśaikṣāṇāṃ tu bhedaḥ /)

[] 偈曰:非學無學三
[] 頌曰:非學無學三 (nirdaśyate tridhā na śaikṣā 'śaikṣāṇāṃ)

[] 謂此法得總說有三。

[] 釋曰:非學、非無學法,謂有流及無為。
[] 別分別者,一切有漏及三無為,皆名非學、非無學法。(viśaikṣānāśaikṣā dharmā ucyante sāsravā dharmā asaṃskāṛtaṃ ca /)

[] 由有學等差別,此法至得成三種。(teṣāṃ śaikṣādibhedena trividhā prāptiḥ /)

[] 有流至得,謂非學非無學法;及非聖人所得、非擇滅、擇滅至得。
[] 且有漏法,唯有非學非無學得;非擇滅得及非聖道所引擇滅得,亦如是。(sāsravāṇāṃ tāvat naivaśaikṣānāśaikṣī prāptiḥ /apratisaṃkhyānirodhasya ca pratisaṃkhyānirodhasya cānāryeṇa praptasya /)

[] 是擇滅學、無學道所得,此至得亦是學、無學。
[] 若有學道所引擇滅得即有學,若無學道所引擇滅得即無學。(tasyaiva śaikṣeṇa mārgeṇa praptasya śaikṣī aśaikṣeṇāśaikṣī /)

6.3.5 三斷門
[] 見、修二道所應滅惑至得,次第應為見修二道所破。
[] 又見、修所斷法,如其次第有見、修所斷得。(darśanabhāvanāheyānāṃ yathākramaṃ darśanabhāvanāheyaiva prāptiḥ /)

[] 若非二道所滅法至得,則有差別。
[] 非所斷法得有差別。(aheyānāṃ tu bhedaḥ /)

[] 今當說。偈曰:非所滅二種
[] 頌曰:非所斷二種 (sa nirdiśyate aheyānāṃ dvidhā matā /)

[] 謂此法得總說有二。

[] 釋曰:非所滅法,謂無流法。
[] 別分別者,諸無漏法名非所斷。

[] 此中,非擇滅至得,唯修道所斷。
[] 非擇滅得,唯修所斷。(teṣām apratisaṃkhyānirodhasya bhāvanāheyā prāptiḥ)

[] 及非聖人所得擇滅至得。
[] 若非聖道所引擇滅得亦如是。(anāryaprāptasya ca pratisaṃkhyānirodhasya /)

[] 聖人所得擇滅至得,唯是無流故非所滅;道諦至得亦如此。
[] 聖道所引擇滅之得,及道諦得皆非所斷。(tasyaiv āryamārgaprāptasyānāsravā 'heyā mārgasatyasya ca /)

6.4 三世的諸法與三世的得
[] 前說於三世三種,此是總說,為簡別此總說故說此。
[] 前雖總說三世法各三,今應簡別其中差別相。(yad uktaṃ "traiyadhvikānāṃ trividhe" ti tasyotsargasyāyam apavādaḥ)

[] 偈曰:無記至俱起
[] 頌曰:無記得俱起 (avyākṛtāptiḥ sahajā)

6.4.1 一般無覆無記法的得
[] 釋曰:若無覆無記法至得,但有現在,無過去、未來,此法力弱故。
[] 論曰:無覆無記得唯俱起,無前後生,勢力劣故。(anivṛtāvyākṛtānāṃ sahajaiva prāptir nāgrajā na paścātkālajā / durbalatvāt /)

[] 此法若過去,至得則過去;此法若現在,至得則現在。
[] 法若過去,得亦過去;法若未來,得亦未來;法若現在,得亦現在。(tena teṣām atītānām atītaiva yāvat pratyutpannānāṃ pratyutpannaiva /)

6.4.1.1 天眼、天耳通與能變化的得
[] 一切無覆無記至得皆如此耶?
[] 一切無覆無記法得皆如是耶?(kiṃ sarvasyaivānivṛtāvyākṛtasya /)

[] 不爾,云何?。(na sarvasya /)

[] 偈曰:除二通變化
[] 頌曰:除二通變化 (abhijñānair māṇikādṛte //)

[] 釋曰:二通慧是無記,變化亦爾,除此三,所餘悉同。
[] 除眼、耳通及能變化,謂眼、耳通慧及能變化心。(he abhijñe avyākṛte nirmāṇacittaṃ ca varjayitvā /)

[] 此三勢力強故,由加行勝類成就故,故此至得通三世。
[] 勢力強故,加行差別所成弁故,雖是無覆無記性收,而有前後及俱起得。(teṣāṃ hi balavattvāt prayogaviśeṣaniṣpatteḥ pūrva paścāt sahajā prāptiḥ /)

6.4.1.2 工巧處與威儀路
[] 工巧處無記,及別威儀無記,極所數習,有餘師欲此至得同三世。
[] 若工巧處及威儀路極數習者,得亦許爾。(śaillpasthānikasyāpi kasyācid īryāpathikasyātyarthamabhyas tasyecchanti /)

[] 唯無覆無記至得但現在耶?
[] 唯有無覆無記法得但俱起耶? (kim anivṛtāvyākṛtasyaiva sahajā praptir ity āha)


40.有覆色亦俱,欲色無前起,非得淨無記,去來世各三。
nivṛtasya ca rūpasya kāme rūpasya nāgrajā /
akliṣṭāvyākṛtāprāptiḥ sātītājātayos tridhā // VAkK_2.39 //

6.4.2 有覆無記色的得
[] 偈曰:又覆無記色
[] 頌曰:有覆色亦俱 (nivṛtasya ca rūpasya nivṛtāvyākṛtasyāpi)

[] 釋曰:有覆無記有教色至得但現在。
[] 不爾,云何?有覆無記色得亦爾,謂諸有覆無記表色得亦如前,但有俱起。(vijñaptirūpasya sahajaiva prāptir)

[] 何以故?若最上品不能起長無教色故,是故力弱。
[] 雖有上品,而亦不能發無表故,勢力微劣,由此定無法前後得。(adhimātreṇāpy avijñaptyanutthāpanadaurbalasiddheḥ /)

6.4.3 善、不善法的得
[] 如無記法至得有差別,善惡法至得,為有如此差別不?答:有。
[] 如無記法得有別異,善不善得亦有異耶?亦有。(yathā 'vyākṛtānāṃ dharmāṇām ayaṃ praptibhedaḥ kim evaṃ kuśalākuśalānām api kaścit prāptibhedo 'sti /astīty āha /)

[] 偈曰:欲界色無前
[] 頌曰:欲色無前記 (kāme rūpasya nāgrajā /)

[] 釋曰:於欲界色過去一向無至得,現在及未來皆有至得。
[] 云何?謂欲界繫善不善色得無前起,唯有俱生及後起得。(kāmāvacarasya vijñaptyavijñaptirūpasyāgrajā praptiḥ sarvathā nāsti /sahajā cāsti paścātkālajā ca /)

6.5 非得的諸門分別
6.5.1 非得
[] 如至得,非至得亦有如此差別不?答無。
[] 非得如得亦有如上品類別耶?不爾。(kim aprāpter api prāptivat prakārabhedaḥ /nety āha /)

[] 何者?偈曰:非至無污記
[] 云何?頌曰:非得淨無記 (kiṃ tarhi /akliṣṭāvyākṛtā 'prāptiḥ)

6.5.1.1 三性門
[] 釋曰:一切非至唯無覆無記。
[] 論曰:性差別者,一切非得皆唯無覆無記性攝。(aprāptir anivṛtāvyākṛtaiva sarvā /)

6.5.1.2 三世門
[] 約世差別。
[] 世差別者。(adhvabhedena punaḥ)

[] 云何?偈曰:去來世三種
[] 頌曰:去來世各三 (sā 'tītājātayos tridhā //)

[] 過去、未來各有三種。

[] 釋曰:現世法非至得,但現世。
[] 謂現在法決定無有現在非得。(pratyutpannāsya nāsty aprāptiḥ pratyutpannā /)

[] 若過去、未來法非至得,各有三世。
[] 唯有過去、未來非得,過去、未來一一各有三世非得。(atītānāgatayos tu traiyadhvikī /)


41.三界不繫三,許聖道非得,說名異生性,得法易地捨。
kāmādyāptāmalānāṃ ca mārgasyāprāptir iṣyate /
pṛthagjanatvam tatprāptibhūsaṃcārād vihīyate // VAkK_2.40 //

6.5.1.3 三界繫門
[] 偈曰:欲等無垢有
[] 頌曰:三界不繫三 (kāmādyāptāmalānāṃ ca)

[] 釋曰:亦有三種非至。
[] 界差別者,三界繫法及不繫法各三非得。(trividheti varttate /)

[] 欲界法非至得,或在欲界,或在色、無色界;如此色界、無色界、無流界,非至得亦爾。
[] 謂欲界繫法有三界非得;色、無色界繫及不繫亦爾。(kāmāptānāṃ kāmarūpārupyāvacarī /evaṃ rūpārupyāptānām anāsravāṇāṃ ca)

6.5.1.4 無非得的無漏
[] 無有非至得是無流,何故如此?
[] 定無非得是無漏者,所以者何?(nāsty anāsravā kācid aprāptiḥ / tathāhi /)

[] 偈曰:許聖道非至 凡夫性
[] 頌曰:許聖道非得 說名異生性 (mārgasyāprāptir iṣyate /pṛthagjanatvam)

[] 釋曰:如《發慧阿毗達磨藏》說:何法名凡夫性?非至得聖法。
[] 由許聖道非得,說名異生性故。如本論言:云何異生性?謂不獲聖法。(pṛthagjanatvaṃ katamat /āryadharmāṇām alābha" iti śāstrapāṭhaḥ /)

[] 非至得即是非至。
[] 不獲即是非得異名。(alābhaś ca nāmāprāptiḥ /)

[] 若非至聖法,是凡夫性。凡夫性不應成無流。
[] 非說異生性是無漏應理。(na ca pṛthagjanatvam anāsravaṃ bhavitum arhati /)

6.5.2 聖法的非得與異生性的關係論
6.5.2.1 問、答第一說
[] 不得何聖法?
[] 不獲何聖法名異生性?(katameṣām āryadharmāṇām alābhaḥ /)

[] 一切聖法不別說故,非至得者離實有得。
[] 謂不獲一切,不別說故,此不獲言表離於獲。(sarveṣām aviśeṣavacanāt /sa tu yo vinā lābhenālābhaḥ /)

[] 若不爾,佛、世尊與聲聞、獨覺性不相應故,應不成聖。
[] 若異此者,諸佛、世尊亦不成就聲聞、獨覺種性聖法,應名異生。(anyathā hi buddho 'pi śrāvakapratyekabuddhagotrakair asamanvāgamād anāryaḥ syāt /)

6.5.2.2 難、釋、答第二說
[] 若爾,應作決定說:定非至得聖法,不應說定言。
[] 若爾,彼論應說純言,不要須說。(evaśabdas tarhi paṭhitavyaḥ /na paṭhitavyaḥ /)

[] 何以故?是直文句能為決定,譬如說人食水、食風。
[] 此一句中含純義故,如說此類食水、食風。(ekapadāny api hy avadhāraṇāni bhavanti / tadyathā abbhakṣo vāyubhakṣa iti /)

[] 有餘師說:不得苦法智忍及俱起法,名凡夫性。
[] 有說:不獲苦法智忍及俱生法,名異生性。(duḥkhe dharmajñānakṣāntitatsahabhuvām alābha ity apare /)

[] 亦不可說:由捨此,還成凡夫。
[] 不可難言:道類智時,捨此法故,應成非聖。(na ca tadyogād anāryatvaprasaṅgaḥ /)

[] 何以故?此苦法智忍及俱起法非至得永滅除故。
[] 前已永害彼非得故。(tadalābhasyātyantaṃ hatatvāt /)

6.5.2.3 難、答
[] 若爾,苦法智忍及俱起法亦有三性,非至得何法?
[] 若爾,此性既通三乘,不獲何等名異生性?(te tarhi trigotrā iti katameṣām alābhaḥ /)

[] 一切。
[] 此亦應言:不獲一切。(sarveṣām /)

6.5.2.4 難、答
[] 若爾,如前難過失更至。
[] 若爾,此應同前有難。(evaṃ tarhi sa eva doṣaḥ /)

[] 亦如前救。
[] 此難復應如前通擇。punaḥ sa eva parihāraḥ /)

6.5.2.5 難、經部師所說
[] 若爾,立文句之功,此復何用?
[] 若爾,重說唐捐其功。(yatnas tarhi vyarthaḥ /)

[] 若立如此則為最勝,如經部師所說。
[] 如經部師所說為善。(evaṃ tu sādhu yathā sautrāntikānām /)

[] 經部執云何?
[] 經部所說其義云何?(kathaṃ ca sautrāntikānām /)

[] 若未曾起聖法相續,名凡夫性。
[] 謂曾未生聖法相續分位差別,名異生性。("anutpannāryadharmasantatiḥ pṛthagjanatvam" iti/)

6.5.3 非得的捨門
[] 復次,此非至云何滅?是法是非至得。
[] 如是非得何時當捨?此法非得,得此法時或轉易地,捨此非得。(atheyam aprāptiḥ kathaṃ vihīyate /yasya yā dharmasya prāptir)

[] 偈曰:由至度餘地則捨
[] 頌曰:得法易地捨 (asau tatprāptibhūsaṃcārād vihīyate //)

[] 釋曰:如非至得聖道,名凡夫性。
[] 如聖道非得,說名異生性。(yathā tāvad āryamārgasyālābhaḥ pṛthagjanatvaṃ)

[] 由至得聖道,即捨凡夫性或由度餘地。
[] 得此聖道時或易地便捨。(tasya lābhāt tad vihīyate bhūmisaṃcārāc ca /)

[] 所餘諸法非至,應如此思。
[] 餘法非得,類此應思。(evam anyeṣām api yojyam /)

6.5.3.1 非得的非得
[] 非至非至若生起,非至至若斷,說捨非至。
[] 若非得得斷,非得非得生,如是名為捨於非得。(vihīyata iti tasyā aprāpter aprāptir utpadyate prāptiś chidyate /)

6.5.4 大得、小得等
6.5.4.1 三法俱起
[] 非至及至,為更有至、非至不?此二各各有二。
[] 得與非得,豈復有餘得與非得?應言:此二各復有餘及非得。(kiṃ punar aprāptiprāptyor api prāptyaprāptī bhavataḥ /ubhayor apy ubhayaṃ bhavatīty āhuḥ /)

[] 若爾,於至、非至,有無窮過失。
[] 若爾,豈不有無窮過?(nanu caivam anavasthā prasaṅgaḥ praptīnām /)

[] 無無窮過失,更互相應故。
[] 無無窮過,許得展轉更相成故。(nānavasthāprasaṅgaḥ /parasparasamanvāgamāt /)

[] 法若生,以自體為第三生。
[] 以法生時,并其自體三法俱起。(ātmanā tṛtīyo hi dharma utpadyate /)

[] 第一本法,第二本法至得,第三至得、至得。
[] 第一本法,第二法得,第三得、得。(sa ca dharmas tasya prāptiḥ prāptiprāptiś ca /)

[] 此中,由至得生相續,與本法相應,及與至得至得相應。
[] 謂相續中,法得起故,成就本法及與得得。(tatra prāptyutpādāt tena dharmeṇa samanvāgato bhavati prāptiprāptyā ca /)

[] 由至得至得生相續,但與至得相應。
[] 得得起故,成就法得,是故此中無無窮過。(prāptiprāptyutpādāt punaḥ prāpty eva samanvāgato bhavaty ato nānavsthā /)

6.5.4.2 六法、十八法俱起
[] 若作如此,是本法以自體為第三,若善、若染污。
[] 如是若善、若染污法,一一自體初生起時,并其自體三法俱起。(evaṃ ca kṛtvātmanā tṛtīyasya dharmasya kuśalasya kliṣṭasya)

[] 於第二剎那,有三至得生,復有三同隨至得俱生,合成六。
[] 第二剎那,六法俱起,謂三法得及三得得。(kliṣṭasya vā dvitīye kṣaṇe tisraḥ jāyante /tāsāṃ ca punas tisro 'nuprāptaya iti ṣaḍ bhavanti /)

[] 於第三剎那,第一、第二剎那所生諸法,有九大至得,共同隨、至得,成十八物。
[] 第三剎那,十八俱起,謂於第一、第二剎那所生諸法,有九法得及九得得。(tṛtīye kṣaṇe prathamadvitīyakṣaṇotpannānāṃ dravyāṇāṃ nava prāptayaḥ sārdham anuprāptibhir ity aṣṭādāśa bhavanti /)

6.5.4.3 無邊的得
[] 如此後後增長生故,諸至得流,一切過去、未來大惑小惑剎那,一切生得善剎那,共相應及俱生法至得。
[] 如是諸得後後轉增,一切過去、未來煩惱及隨煩惱,并生得善,剎那、剎那相應,俱有。(evam uttarottaravāṛddhiprasaṇṅgenaitāḥ praptayo visarpantyaḥ sarveṣām atītānāgatānāṃ kleśopakleśakṣaṇānām upapattilābhikānāṃ ca kuśalakṣaṇānāṃ saṃprayoga sahabhuvām)

[] 無始無終輪轉生死眾生中,隨一眾生剎那剎那起成無邊物。
[] 無始無終生死輪轉,有無邊得,且一有情生死相續剎那剎那起無邊得。(anādyanatasaṃsāraparyāpannānām anantā ekasya prāṇinaḥ kṣaṇe kṣaṇe upajāyante ity)

[] 相續,剎那亦如此。
[] 如是一切有情相續一一各別,剎那剎那無量無邊諸得俱起。(anantadravyāḥ pratisantānamātvabhāvakṣaṇāḥ sattvānāṃ bhavanti /)

6.5.4.4 得的無障礙
[] 今諸至得最大集會,希有生起,唯有一德,謂不相礙故得處所。
[] 如是諸得極多集會,無對礙故,互相容受。(atyutsavo batāyaṃ prāptīnāṃ varttate / kevalaṃ tu apratighātinyo yato 'vakāśamākāśe labhante /)

[] 若不爾,於一人虛空非其器,何況第二?
[] 若不爾者,一有情得虛空不容,況第二等?(itarathā hy ākāśe 'py avakāśo na syāt dvitīyasya prāṇinaḥ //)