2012年11月23日 星期五

集論13--三法品-1.九門-5何建立-行蘊-遍行心所


寅二、隨別解釋五十三諸心所法(分六科)卯一、徧行位(分三科)辰一、思 
何等為思?謂於心造作意業爲體,於善不善無記品中役心為業。cetanā (Abhidh-s 6) katamā / cittābhisaṃskāro manaskarma / kuśalākuśalāvyākṛteṣu cittapreraṇakarmikā //

辰二、作意
何等作意?謂發動心為體,於所緣境持心為業。manaskāraḥ katamaḥ / cetasa ābhogaḥ / ālambanacitta dhāraṇakarmakaḥ //

辰三、觸 
何等為觸?謂依三和合諸根變異分別為體,受所依為業。sparśaḥ katamaḥ / trikasakṣipāte indriyavipāraparicchedaḥ / vedanāsanniśrayadāna karmakaḥ //