2012年11月24日 星期六

集論15--三法品-1.九門-5何建立-行蘊-善心所

卯三、善位(分十一科) 辰一、信

何等為信?謂於有體、有德、有能忍可清淨希望為體,樂欲所依為業。 śraddhā katamā / astitva-guṇavattva-śaktatveṣv abhisaṃpratyayaḥ prasādo 'bhilāpaḥ / cchandasakṣiśrayadāna-karmikā /



辰二、慚 

何等為慚?謂於諸過惡自羞為體,惡行止息所依為業。hrīḥ katamā / svayam avadyena lajjanā / duścarita-saṃyama-sanniśrayadāna-karmikā //



辰三、愧 

何等為愧?謂於諸過惡羞他為體,業如慚說。apatrāpyaṃ katamat / parato 'vadyena lajjanā / tatkarmakam eva //



辰四、無貪 

何等無貪?謂於有有具無著為體,惡行不轉所依為業。 alobhaḥ katamaḥ / bhave bhavopakaraṇeṣu vā anāsaktiḥ duścaritāpravṛtti-sanniśrayadāna-karmakaḥ /



辰五、無瞋

何等無瞋?謂於諸有情苦及苦具無恚為體,惡行不轉所依為業。 adveṣaḥ katamaḥ / sattveṣu duḥkhe duḥkha sthānīyeṣu ca dharme ṣvanāghātaḥ / duścaritāpravṛtti-sanniśrayadāna-karmakaḥ /



辰六、無癡

何等無癡?謂由報教證智決擇為體,惡行不轉所依為業。amohaḥ katamaḥ / vipākato vā āgamato vādhigamato vā jñānaṃ pratisaṃkhyā / duścaritāpravṛtti-sanniśrayadāna-karmakaḥ /



辰七、勤

何等為勤?謂心勇悍為體,或被甲、或加行、或無下、或無退、或無足差別,成滿善品為業。 vīryaṃ katamat / kuśale cetaso 'bhyutsāhaḥ sannāhe vā prayoge vā alīnatve vā avyāvṛttau vā asantuṣṭau vā / kuśala-pakṣa-paripūraṇa-pariniṣpādana-karmakam //



辰八、安

何等為安?謂止息身心粗重,身心調暢為體,除遣一切障礙為業。 aśrabdhiḥ katamā / kāyacittadauṣṭhulyānāṃ pratipraśrabdheḥ kāya cittakarmaṇyatā / sarvāvaraṇaniṣkarṣaṇakarmikā //



辰九、不放逸

何等不放逸?謂依止正勤無貪無瞋無癡修諸善法,於心防護諸有漏法為體,成滿一切世出世福為業。

amramādaḥ katamaḥ / savīryakānalobhādveṣāmohanniśritya yā kuśalānāṃ dharmāṇāmbhāvanā sāsravebhyaśca dharmebhyaścittārakṣā / sa ca laukikalokottarasampatti paripūraṇapariniṣpādanakarmakaḥ //



辰十、捨

何等為捨?謂依止正勤無貪無瞋無癡與雜染住相違,心平等性、心正直性、心無功用住性為體,不容雜染所依為業。upekṣā katamā / savīryakānalobhādveṣāmohānniśritya yā saṃkliṣṭavihāravairodhikī cittasamatā cittapraśaṭhatā cittasyānābhogāvasthitatā / saṃkleśānavakāśasanniśrayadānakarmikā //



辰十一、不害 

何等不害?謂無瞋善根一分心悲愍為體,不損惱為業。avihinsā katamā / (Abhidh-s 7) adveṣāṃ śikā karūṇatā / aviheṭhanakarmikā //