2012年11月16日 星期五

法集要頌經貪品第三


3.貪品
3.1 cf.dhp349
[] vitarkapramathitasya jantunas tīvrarāgasya śubhānudarśinaḥ /
bhūyas tṛṣṇā pravardhate gāḍhahy eṣa karoti bandhanam //
[] 極貪善顯現,有情懷疑慮,若復增貪意,自作堅固縛。
[梵文分析]
vitarka-pramathitasya jantunas tīvra-rāgasya śubha-anudarśinaḥ /
尋 所折磨 人 猛利 貪 清淨 隨觀
bhūyas tṛṣṇā pravardhate gāḍhaṃ hy eṣa karoti bandhanam //
更多 愛 增長 堅固 實 彼 作 縛
人為尋所折磨,隨觀猛利貪為清淨,增長更多的愛,他確實令繫縛堅固。
[出曜經] 夫人無止觀,多欲觀清淨,倍增生愛著,縛結遂固深。
夫人無止觀者,如有人不善觀,染著身心纏裹不解,於其中間不能思惟善法,是故說曰:夫人無止觀,不得至于道。多欲觀清淨者,或有眾生,染著於欲,不染著於結;或有染著於結,不染著於欲;或有亦染著於欲,亦染著於結;或有不染著於結,亦不染著於欲。
云何眾生染著於欲,不染著於結?於是有人,初習於欲,後更不犯,是謂染著於欲,不染著於結。
或復有人數數習結而不去離,是謂習結不習欲。
云何亦習結亦習欲?或有眾生數數習欲亦習結,是謂習欲亦習結。
云何亦不習欲亦不習結?或有眾生,恩愛意斷不著世累,亦不專意數數習近。或復有人從頭至足,觀身萬物,計齒白淨手爪殊妙髮紺青色,於中起想不能捨離,遂增愛根,縛結轉復堅固,為諸結所縛。今當引喻,智者以譬喻自解。猶如有人,而被二繫:一者革索,二者龍鬚索。將至火邊,以火炙之,革索便急,龍鬚索緩;若將入水,革索便緩,龍鬚索急。未斷欲眾生亦復如是,為二縛所繫。云何為二縛?一者愛縛,二者見結。或時眾生思惟不淨觀,愛結便緩,見結便急。有時眾生思惟安般守意,見結便緩,愛結便急。是故說:縛結遂固深。

3.2 cf.dhp350
[] vitarkavyupaśame tu yo rato hy aśubhaṃ bhāvayate sadā smṛtaḥ /
tṛṣṇā hy eṣā prahāsyate sa tu khalu pūtikaroti bandhanam //
[] 離貪善觀察,疑慮得消除,棄捨彼貪愛,堅固縛自壞。
[分析]
vitarka-vyupaśame tu yo rato hy aśubhaṃ bhāvayate sadā smṛtaḥ /
尋 息滅 但 若 喜 實 不淨 修習 恆時 正念
tṛṣṇā hy eṣā prahāsyate sa tu khalu pūti-karoti bandhanam //
愛 實 此 被棄捨 彼 然 實 壞 作 縛
然而若喜於息滅尋,恆時正念修習不淨,能棄捨此愛,且能敗壞繫縛。
[出曜經] 若有樂止觀,專意念不淨,愛此便得除,如此消滅結。
若有樂止觀者,若使有人樂捨觀不善,思惟善觀,恒常親近修學,不離繫念,在前修行不淨念,自校計前所意著,髮毛爪齒從頭至足,皆是我所。後復思惟穢污不淨,三十六物無可貪者,一一分別,尋得不淨觀,身觀身意止內外意法也。愛此便得除者,以慧證盡證而除去愛。思惟不淨者,便能去愛著,亦不能縛著,永棄諸結,更不習近,是故說曰:如是消滅結也。

3.3 cf. ud.7.4
[] kāmāndhajālaprakṣiptās tṛṣṇayācchāditāḥ prajāḥ /
pramattā bandhane baddhā matsyavat kupinā mukhe /
jarā maraṇam āyānti vatsaḥ kṣīrapaka iva mātaram //
[] 以欲網自弊,以愛蓋自覆,愚情自恣縛,如魚入釣手。死命恒來逼,如犢逐愛母。
[梵文分析]
kāma-andha-jāla-prakṣiptās tṛṣṇayā ācchāditāḥ prajāḥ /
欲 闇 網 被投入 以愛 覆蓋 有情
pramattā bandhane baddhā matsyavat kupinā mukhe /
放逸 縛 被綁 如魚 魚網? 口
jarā-maraṇam āyānti vatsaḥ kṣīrapaka iva mātaram //
老 死 逼近 犢 飲乳的 如 母
有情被欲投入闇網中,為愛所覆蓋,放逸的有情被繫縛,如魚入魚網口,逼近老死,如飲乳的犢牛追逐母牛。
[出曜經]
以欲網自弊,以愛蓋自覆,自恣縛於獄,如魚入於獄,為老死所伺,若犢求母乳。
以欲網自弊者,網者覆弊人目,損智不明,不能出要,至無為道,網者不能專意思惟校計,以無明自覆弊。
以愛蓋自覆者,以愛自纏裹,求出無期,猶如剛火灰覆不現,無智之士以腳蹈踐,燒足乃覺。愛所覆蓋亦復如是,猶如刀劍仰向,無目之士以手把,持即自被傷。諸眾生類亦復如是,以愛結自覆,不觀善、不善法,緣是興起憂悲苦惱,輪轉生死不離五道,是故說曰:以愛蓋自覆也。
自恣縛於獄者,諸有自恣不順正教,為愛縛所縛;不自恣者,便離於縛。
如魚入於獄者,猶如魚獵執羅網捕魚,以入羅網無有出期。此眾生類亦復如是,捨於善法,習於穢濁,不要之道,如來說法,時會眾生大眾之中,有如魚入於獄,求出無有期。此眾生類亦復如是,為愛結所纏,不能得至泥洹無為之道,時彼獵人聞佛說頌,各自驚愕:「如來說法不為餘人,正為我等。」各自悔責,改所修習,更不為惡,是故說曰:猶魚入於獄。諸佛常所說法,接有緣眾生不唐舉義,猶如醫師,審病根原,而後授藥。是時師瞻知病輕重,相顏視色然後授藥,當授藥時,不增不減處中瞻視。所以然者?恐病不除。諸佛世尊為人說法亦復如是,觀察眾人心意所趣,知病輕重,然後說法,使得開解,心無減少,要處中說,除諸結使。觀眾生心,須一偈者便說一偈,須五句者與說五句,須一句半者與說一句半。爾時世尊觀察獵者意故,說斯偈,其中自恣放逸意者,便與說此:為老死所伺,如犢求母乳也,猶如新生犢子,其心終不離母。此眾生類亦復如是,為老死所追,如影隨形。若利根眾生善察分別,便得離此眾患苦惱,增益善本;若鈍根眾生不作此觀,則無所成。是故說曰:為老死所伺,如犢求母乳。
cf. ud.7.4
盲目陷情愛,必被欲網覆;被魔羅擒捉,如魚被筌捕。亦似哺乳犢,老死如其母。
Kāmandhā jālasañchannā, ~ tanhāchadanachāditā,
Blinded by sense pleasure, covered with a net, ~ covered over with the covering of craving,
Pamattabandhunā Pamattabandhu is an epithet of Māra.1 baddhā, ~ macchā va kumināmukhe,
Bound by (Māra) the heedless one's kin, ~ like fish in the mouth of a trap,
Jarāmaraṇaṁ gacchanti, ~ vaccho khīrūpako va mātaran”-ti.
They go to old age and death, ~ like a suckling calf to its mother.”

3.4. cf.dhp334
[] manujasya pramattacāriṇas tṛṣṇā vardhati māluveva hi /
sa hi saṃsarate punaḥ punaḥ phalam icchann iva vānaro vane //
[] 貪著放逸者,如猿逢果樹,貪意甚堅牢,趣而還復趣。
[梵文分析]
manujasya pramatta-cāriṇas tṛṣṇā vardhati māluvā iva hi /
人 放逸 行 貪 增長 蔓 如 實
sa hi saṃsarate punaḥ punaḥ phalam icchann iva vānaro vane //
彼 實 輪迴 再 再 果 希求 如 猴 林
貪著放逸者,貪增長如蔓,彼屢屢輪迴,如林中猴希求果實。
[出曜經] 意如放逸者,猶如摩樓樹,在在處處遊,如猿遊求果。
意如放逸者,若剎利、長者居士、比丘、比丘尼、優婆塞、優婆夷,少壯、處中、長老,未至於道者,意增於放逸,增愛欲根,如摩樓樹初生,為葛藤所纏,長便枯死。愛欲之意亦如是,使諸眾生根本燋盡,是故說曰:猶如摩樓樹
在在處處遊者,地獄餓鬼畜生流轉五趣猶如坏輪,是故說曰:在在處處遊。
如猿遊求果者,猶如獼猴求諸果蓏,從樹至樹,從林至林,是故說曰:如猿遊求果。

3.5. cf.dhp.341
[] saritāni vai snehitāni vai saumanasyāni bhavanti jantunaḥ /
ye sātasitāḥ sukhaiṣiṇas te vai jātijaropagā narāḥ //
[] 夫貪愛潤澤,思想為滋蔓,貪欲深無底,老死是用增。
[梵文分析]
saritāni vai snehitāni vai saumanasyāni bhavanti jantunaḥ /
有漏 實 貪愛 實 喜 是 人
ye sāta-sitāḥ sukha-eṣiṇas te vai jāti-jarā-upagā narāḥ //
若 樂 依 樂 尋求 彼 實 生 老 隨行 人
若人有漏、貪愛、有喜、依樂及尋求樂,彼人隨行於生老。
[出曜經] 夫從愛潤澤,思想為滋蔓,愛欲深無底,老死是用增。
夫從愛潤澤者,此愛流溢,如泉出水漏,諸色聲香味細滑法,憶本所造五樂自娛,是故說曰:夫從愛潤澤。夫為潤澤,酥麻膏油不為潤澤,如此所潤,可以灰土澡盡除去膏油。愛欲潤澤者,唯有諸佛世尊出現於世,以智慧刀乃能割斷,是故說曰:愛為潤澤。
思想為滋蔓者,火之熾熱不過於思想,火所燒瘡可以藥療,思想火被燒不可療治。若有殺父殺母、不與取婬逸,作眾罪過,諸佛世尊所不能療治,是故說曰:思想為滋蔓。
老死是用增者,生有分身憂,老有四百四病痛,死有刀風惱,是故說曰:老死是用增。

3.6. cf.dhp342
[] tṛṣṇābhir upaskṛtāḥ prajāḥ paridhāvanti śaśā 'va vāgurām /
saṃyojanaiḥ saṅgasaktā duḥkham yānti punaḥ punaś cirarātram //
[梵文分析]
tṛṣṇābhir upaskṛtāḥ prajāḥ paridhāvanti śaśā 'va vāgurām /
愛 所擺置 人 奔馳 兔 如 網
saṃyojanaiḥ saṅga-saktā duḥkham yānti punaḥ punaś cirarātram
結 取 著 苦 驅向 屢 屢 長夜
為貪欲所擺置的人,如網中兔奔馳,為結而取著的人屢屢長夜驅向苦。
[出曜經] 眾生愛纏裹,猶兔在於罝,為結使所纏,數數受苦惱。
眾生愛纏裹者,愛恒在前導,流轉生死不得出三界。
猶兔在於罝者,猶如兔在罝網,馳走東西無有出要。此眾生類亦復如是,為愛迷惑流轉生死,周旋五道沈弱四流。
為結使所纏者,此眾生類,為愛繫所纏,不能離生死,愚者受苦,愚者心口意行皆非真正不別善惡,受於地獄餓鬼畜生形,是故說曰:數數受苦惱也。

3.7
[] tṛṣṇayā grathitāḥ satvā raktacittā bhavābhave /
te yogayuktamāreṇa hy ayogakṣemiṇo janāḥ /
jarāmaraṇam āyānti yogā hi duratikramāḥ //
[]
貪欲多虛誑,貪欲懷悋惜,若以慧分別,正觀獲安樂。
由貪受生死,奔波樂向前,群生無慧眼,不能自觀察。
愚迷貪所執,沈淪豈覺知,若修瑜伽行,魔王不能伺。
貪垢難消釋,如犢戀愛母。
[梵文分析]
tṛṣṇayā grathitāḥ satvā rakta-cittā bhava-abhave /
愛 所執 有情 所著 心 有 無有
te yoga-yukta-māreṇa hy ayogakṣemiṇo janāḥ /
彼 結 相應 魔 實 無有安穩 人
jarā-maraṇam āyānti yogā hi duratikramāḥ //
老 死 趣向 結 實 難越
有情為愛所執,心著於有、無有。因為結魔故,彼人無有安穩。諸結實難越,彼趣老與死。
[出曜經] 眾生為愛使,染著三有中,方便求解脫,須權乃得出。
眾生為愛使者,為使所使,為結所結,為縛所縛,是故說曰:眾生為愛所使。
染著三有者,欲有、色有、無色有,是故說曰:染著三有中。
方便求解脫者,云何求方便?欲使、有使、無明使、見使,如此眾生染著諸使,云何得免生死苦惱?猶如兩牛共一軛,有人隨後捶,豈得不挽重。此眾生類亦復如是,以四流為重,安處四軛,豈得免生老死病也?
須權乃得出者,以求方便與父母兄弟宗親和同,無常對至,各自離別,是故說曰:為生老病死所逼,須權乃得出。諸有眾生欲愛未盡,恒有生老病死追在於後。欲愛已盡者,無復生老病死,是故說曰:生老病死須權乃得出。
cf.
Ekottaragama (fragments).Based on the ed. by Chandra Bhal Tripathi: Ekottarāgama-Fragmente der Gilgit-Handschrift, Reinbek 1995
(EĀ.Trip 14.52)
tṛṣṇayā grathitāḥ satvā raktacittā bhavābhave /
te yogayuktā mārasya ayogakṣemino janāḥ /
jarāmaraṇam āyānti vatsaḥ kṣīrapaka iva mātaraṃ //

3.8. cf.uv.3.13
[] yas tu tṛṣṇāṃ prahāyeha vītatṛṣṇo bhavābhave /
tṛṣṇayā vibhavad bhikṣur anicchuḥ parinirvṛtaḥ //
[] 離貪免沈淪,離貪得解脫,因貪增喧諍,因愛饒毀謗。苾芻修止觀,證得寂靜果。
[梵文分析]
yas tu tṛṣṇāṃ prahāya iha vīta-tṛṣṇo bhava-abhave /
若 然 愛 已捨 此 離 愛 有 無有
tṛṣṇayā vi-bhavad bhikṣur anicchuḥ parinirvṛtaḥ //
愛 離 有 苾芻 無欲 寂滅
然若於此世已捨愛,於有、無有愛已離,離有貪的苾芻無欲、寂滅。
[出曜經] 若能滅彼愛,三有無復愛,比丘已離愛,寂滅歸泥洹。
若能滅彼愛者,愛之為病,眾苦湊集,諸天世人所見歎譽,是故說曰:若能滅彼愛。
三有無復愛者,已除愛、已除熱、已除眾惱、已除去愁憂。三有者,欲有、色有、無色有。是故說曰:三有無復愛。
比丘已離愛者,諸有愛所纏、所裹、所持,比丘破諸結使,是名為比丘,著弊衣持缽亦名為比丘,是故說曰:比丘已離愛。
寂滅歸泥洹,亦無是意處,是不受是,都無想著,是故歸泥洹,亦無結使影,亦無更生影,是故說曰:寂滅歸泥洹。
cf.
Ekottaragama (fragments).Based on the ed. by Chandra Bhal Tripathi: Ekottarāgama-Fragmente der Gilgit-Handschrift, Reinbek 1995
(EĀ.Trip 14.53)
tāṃ tu tṛṣṇāṃ prahāyeha vītatṛṣṇo bhavābhave /
tṛṣṇayābhibhavad bhikṣur anicchuḥ parinirvṛtaḥ //

3.9. cf. dhp.335
[] ya etāṃ sahate grāmyāṃ tṛṣṇāṃ loke sudustyajām /
śokās tasya pravardhante hy avavṛṣṭā bīraṇā yathā //
[] 貪意如良田,遇風雨增長。
[梵文分析]
ya etāṃ sahate grāmyāṃ tṛṣṇāṃ loke sudustyajām /
若 此 容忍 卑下的 貪愛 世界 極難捨棄
śokās tasya pravardhante hy avavṛṣṭā bīraṇā yathā //
憂 彼 增長 實 雨 毘羅 如
若於此世界,容忍卑下且極難捨棄的貪愛,他的憂苦會增長,如毘羅得雨水。
(此段的梵文sahate 的意思有:克服、戰勝、容忍、忍受。若取『戰勝』之意,句子難通;若取『容忍』之意,似乎句子易解。巴利本的主格為taṇhā,所以譯為戰勝。)
[出曜經] 以為愛忍苦,貪欲著世間,憂患日夜長,莚如蔓草生。
以為愛忍苦者,諸有心趣不能去離,多諸患害無處不染著,是故說曰:以為愛忍苦。
貪欲著世間者,難捨難離懷抱不忘。世間者,五陰亦名世間,受盛亦名世間,是故說曰:貪欲著世間。
憂患日夜長者,常有憂患、有熱惱、有疾痛。今引譬喻,智者以譬喻自解。莚如蔓草日,莚如蔓草生

3.10. cf. dhp.336
[] yas tv etām tyajate grāmyāṃ tṛṣṇāṃ loke sudustyajām /
śokās tasya nivartante udabindur iva puṣkarāt //
[] 若遠離貪愛,煩惱不能侵,貪欲若薄劣,如水滴蓮上。
[梵文分析]
yas tv etām tyajate grāmyāṃ tṛṣṇāṃ loke sudustyajām /
若 然 此 捨棄 卑下的 愛 世界 極難捨棄
śokās tasya nivartante udabindur iva puṣkarāt //
憂 彼 不增長 水滴 如 蓮花
若於此世界,能捨棄卑下且極難捨棄的愛,他的憂苦不會增長,如水滴蓮上。
[出曜經] 人為恩愛惑,不能捨情欲,如是憂愛多,潺潺盈于池。
人為恩愛惑者,恩愛牢固永劫不朽,戢在心識不能捨懷,以此恩愛不能越次取證,一往不還,不可制持,亦不可滅,是故說曰:人為恩愛惑。
如是憂愛多者,由此恩愛增諸苦惱入骨徹髓,猶如流水流入於池,亦如蓮花池水不著。此亦如是,恩愛纏結深固心懷,以解脫水洗其愛心,亦復不著,是故說曰:潺潺盈于池也。

3.11. cf. dhp.337
[] tad vai vadāmi bhadraṃ vo yāvantaḥ sthasamāgatāḥ /
tṛṣṇāṃ samūlaṃ khanatośīrārthīva bīraṇām /
tṛṣṇāyāḥ khātamūlāyā nāsti śokaḥ kuto bhayam //
[梵文分析]
tad vai vadāmi bhadraṃ vo yāvantaḥ stha-samāgatāḥ /
彼 實 我說 賢善 你們 如...多 處 聚集
tṛṣṇāṃ samūlaṃ khanata uśīra-arthī iva bīraṇām /
愛 與根 掘出 香根 希求 如 須芒草
tṛṣṇāyāḥ khāta-mūlāyā na asti śokaḥ kuto bhayam //
愛 已掘 根 不 有 憂 從何 怖畏
隨來聚集於此的人,我對你們說此賢善之事:應掘出愛及根,如希求香根者,掘出須芒草一樣。愛已掘出根,沒有憂,從何有怖畏?
[出曜經]
諸賢我今說,眾會咸共聽。共拔愛根本,如擇取細新,以拔愛根本,無憂何有懼?
諸賢我今說者,我者如來,一切智、三達六通、眾相具足,分別諸法。諸賢者,大眾之名,成就聖賢諸法,所行眾法仁賢過於三界,所為皆辦,是故說曰:諸賢我今說。
眾會咸共聽者,眾會者,剎利波羅門、比丘比丘尼優婆塞優婆夷,盡集一處思惟法本,志所趣向皆得其願,是故說曰:眾會咸共聽。
共拔愛根本者,何者是無明?是如所說,諸向此五趣,從今世至後世,無明為根本,皆由貪欲生。更有說者,前有癡心後愛染著。是故說曰:拔愛根本者。
如選擇細新者,所以稱說擇細新者,有二因緣:一者除病,二者販賣。思惟選擇好者便取,病者得愈,販者得利,彼修行者亦復如是,愛根深固須慧分別,應行眾生尋得受化,便成就大事,已拔愛根便得阿羅漢。是故說曰:如擇細新者。
已拔愛根本者,所謂愛根本,根本是無明,枝葉餘結使,故曰愛本也。
無憂何有懼者,有憂當有懼,無憂何有懼?憂者欲界,非色無色界。何以故憂欲界,非色無色界耶?答曰:「以其彼界性無憂故。」所以生憂者,有父有母、國城妻子、僕從奴僮、田宅財穀,此諸居業皆亦為憂。永無此者終無有憂,是故說曰:拔愛根本。

3.12.
[] tṛṣṇā dvitīyaḥ puruṣo dīrgham adhvānam āśayā /
punaḥ punaḥ saṃsarate garbham eti punaḥ punaḥ /
itthaṃ bhāvānyathī bhāvaḥ saṃsāre tv āgatiṃ gatim //
[] 貪性初為種,愛性受胞胎,有情戀不息,往來難出離。
[梵文分析]
tṛṣṇā dvitīyaḥ puruṣo dīrgham adhvānam āśayā /
愛 第二 人 長 世 意樂
punaḥ punaḥ saṃsarate garbham eti punaḥ punaḥ /
屢 屢 輪迴 胎 入 屢 屢
itthaṃ bhāva-anyathī bhāvaḥ saṃsāre tv āgatiṃ gatim //
此 有 其他 有 輪迴 然 來 去
樂於以愛為伴的人,長期地屢屢輪迴,屢屢入胎。在輪迴中來來去去,以此存有成為其他存有而相續。
[出曜經]
有愛以有死,為致親屬多,涉憂之長塗,愛苦常墮厄。
為道行者,不與俗會,先誅愛本,無所殖根,勿如刈葦,令心復生。
有愛以有死者,猶如未斷欲眾生,眾結使具足,愛在其中,說曰:「凡此眾生貪求無厭,皆由愛心。」求三有者,亦是愛心,意所貪著妻息財貨,皆由愛心,是故說曰:有愛以有死,為致親屬多。
涉憂之長塗者,前過不可尋,此諸眾生,流轉迴趣五道生死,地獄餓鬼畜生死此生彼,緣此四大身愛結所纏,是故說曰:涉憂之長塗。愛苦常墮厄,數數處胎受形無量,處生熟藏間,屎尿所染污,臭穢不淨數數入胎,亦無厭足亦無慚愧,是故說曰,當以巧便修其道。會不與俗會,數數者,生生不息來往不已,於此生在彼沒,此生者此現身分,彼生者彼異趣也,此生者此人身,彼生者彼五道也,是故說曰:先誅愛本,無所殖根。恒處五道生處,五道復有輕重,有福便輕、無福便重,雖有輕重莫若於道。無為道中都無輕重,無生滅著斷,設不求道染污穢者,如刈蘆葦及刈[//*]草,生生不息。

3.13. cf. uv.3.8
[] tāṃ tu tṛṣṇāṃ prahāyeha vītatṛṣṇo bhavābhave /
nāsau punaḥ saṃsarate tṛṣṇā hy asya na vidyate //
[梵文分析]
tāṃ tu tṛṣṇāṃ prahāya iha vīta-tṛṣṇo bhava-abhave /
此 然 愛 已捨 此 離 愛 有 無有
na asau punaḥ saṃsarate tṛṣṇā hy asya na vidyate //
不 彼 再 輪迴 愛 實 彼 不 有
然於此世此愛已捨,於有、無有已離愛,他不再輪迴,因為他沒有愛。
[出曜經] 無欲無所畏,恬惔無憂患,欲除使結解,是為長出淵。
無欲無所畏者,聖人已離於欲,無畏無憂,志性恬靜,是故說曰:無欲無所畏。
恬惔無憂患者,已離諸欲,永盡無餘,若有眾生不能離愛,猶河趣海晝夜不息,是故說曰:恬惔無憂患。以能盡愛,名滅體盡,無復根本,欲除使結解,是為長出淵,不復處有累,亦不作行非作不行,是故說曰:長出於淵。

3.14. cf. uv.5.17
[] yayā devā manuṣyāś ca sitās tiṣṭhanti hārthikāḥ /
tarataitāṃ viṣaktikāṃ kṣaṇo vo mā hy upatyagāt /
kṣaṇātītā hi śocante narakeṣu samarpitāḥ //
[] 諸天及人民,依愛而止住,愛往眾結隨,剎那亦不停。時過復生憂,入獄方自覺。
[梵文分析]
yayā devā manuṣyāś ca sitās tiṣṭhanti ha-arthikāḥ /
依彼 天 人 與 所縛 住 天 希求
tarata etāṃ viṣaktikāṃ kṣaṇo vo mā hy upatyagāt /
渡過 此 染著 剎那 你 不 實 捨離(aor.)
kṣaṇa-atītā hi śocante narakeṣu samarpitāḥ //
剎那 過去 實 憂 地獄 被投入
天與人及希求天的人,為愛所縛而住。你們應渡過此染著,剎那不可捨離(不放逸)。短暫的時間過後,入於地獄者憂愁。
[出曜經]
諸天世人民,依愛而住止,愛往眾結隨,時流亦不停,時過復生憂,入獄乃自覺。
諸天世人民者,何以故說天及人民乎?以其為愛所使,若生為天,玉女營從共相娛樂,視東忘西;若生為人多所染著,養妻育子心不捨離;若入地獄受諸苦惱無復愛心;餓鬼畜生雖有愛心,微少不足言。諸天及人愛心最多,是故說曰:諸天及人民。
依愛而住止者,眾生之類依愛住染污,與愛共俱,是故說曰:依愛而住止。
愛往眾結隨者,猶如有人渡江河海,導正從亦正。愛亦如是,趣三惡道眾結亦隨,是故說曰:愛往眾結隨。
時流不停者,一時中間生處人中,處在中國平正之土得種善本,無有山河石壁,饒出珍奇異物,得信堅固,於佛法眾有反復心,慈愍一切殖眾德本,諸佛出生皆與此國,雖處中國亦是過去不得久住,是故說曰:時流亦不停。
時過復生憂者,邊地佛後在八無閑處,追本尋末,自恥不及於中,便生愁憂苦惱,椎胸喚呼念過去事,是故說曰:時過復生憂。
入獄乃自覺,咄嗟老苦!我等在世間時,聞諸學道之人修善得福,為惡入獄,習愛心者殖三界病,沙門亦說,奉持五戒修行十善,得生天上人中。我等愚癡不從教誡,今反入獄受諸苦惱,刀山劍樹火車鑪炭,皆由愛心種此諸根。是故說曰:入獄乃自覺。

3.15.
[] tṛṣṇā hi hetuḥ saritā viṣaktikā gaṇḍasya nityaṃ visṛteha jālinī /
latāṃ pipāsām apanīya sarvaśo nivartate duḥkham idaṃ punaḥ punaḥ //
[] 緣流愛不住,欲網覆瘡根,枝蔓增飢渴,數數增苦受。
[梵文分析]
tṛṣṇā hi hetuḥ saritā viṣaktikā gaṇḍasya nityaṃ visṛtā iha jālinī /
愛 實 因 流 染著 瘡 常 覆 此 網
latāṃ pipāsām apanīya sarvaśo nivartate duḥkham idaṃ punaḥ punaḥ
枝蔓 飢渴 除滅 一切 捨離 苦 此 數 數
如流水處處染著的愛真的是(輪迴的)因,於此世,愛如網常覆蓋瘡癰。完全地除滅枝蔓般的飢渴後,能屢屢捨離此苦。
[出曜經] 緣愛流不住,陰根欲網覆,枝葉增飢渴,愛苦數數增。
緣愛流不住者,為緣何等?者,地獄餓鬼人及諸天緣愛,未來有陰持入諸愛,亦緣境界出法所由,是故說曰:緣也。愛流者,猶如駛河流逝于海,此愛流者亦復如是,漏出諸色聲香味細滑法,是故說曰:愛流也。不住者,猶如穀種子,入地即變易,隨時溉灌萌芽得長。愛穀種子亦復如是,遍滿人身隨氣迴轉增諸不善根,不住三界流轉四生奔趣五道,是故說:不住也。
陰根者,五盛陰身,是謂五盛陰深固難動,如說陰根癡刺苦無常、苦、空、無我亦復如是,是故說:陰根也。者,有二事欲,上至空際下遍十方境界,地獄餓鬼畜生緣欲不斷,故曰:欲也。網覆者,猶如世人以羅網捕鳥,以罝弶捕鹿,以深阱捕虎,其有鳥獸遭此難者無有出期。此眾生類亦復如是,以欲網所覆,不見善惡,意常甘樂妙色香味細滑法,為愛所纏不能去離,其有眾生墮於愛網者,必敗正道不至究竟,是故說:愛網覆也。猶如葛藤纏樹至末,遍則樹枯。愛亦如是,遍滿人身從頭至足,無空缺處,猶如人墮廁,盡污人身體。有智之士欲濟彼命,遍觀其人頗有淨處挽而出之,彼無淨處可挽出之。然此人身,愛心遍滿不可療治,是故說曰:枝葉增愛也。饑渴者,世人饑渴,可以水漿以濟其命,或食草根果蓏,或以消息服氣,或以藥草神咒,可得延壽。此愛心饑渴者,飲四海水,猶不漬愛一尺之地,是故說愛渴而難濟也。
愛苦者,愛未除盡,數數增多,長諸苦原,是故說曰:愛苦數數增。

3.16. cf. dhp338
[] yathā api mūlair anupadrutaiḥ sadā chinno api vṛkṣaḥ punar eva jāyate /
evaṃ hi tṛṣṇā anuśayair anuddhṛtair nirvartate duḥkham idaṃ punaḥ punaḥ//
[] 彼煩惱易除,可說為智者,伐樹不伐根,雖伐猶增長。拔貪不盡根,雖伐還復生。
[梵文分析]
yathā api mūlair anupadrutaiḥ sadā chinno api vṛkṣaḥ punar eva jāyate /
如 亦 根 未斷 常 斷 亦 樹 數 實 生
evaṃ hi tṛṣṇā anuśayair anuddhṛtair nirvartate duḥkham idaṃ punaḥ punaḥ//
如是 實 愛 隨眠 不除 增長 苦 此 數 數
譬如因根未斷,縱使樹已斷,確實會常常再生起。同樣的,因隨眠未除,愛數數增長苦。
[出曜經] 伐樹不盡根,雖伐猶復生;伐愛不盡本,數數復生苦。
昔佛在舍衛國祇樹給孤獨園。時,有守園人瞻守官園,當園中間生一毒樹,諸有男女入園遊觀停息此樹下者,或頭痛欲裂,或腰脊疼痛,或即於樹下便命終者。時,守園人知為毒樹,復見眾人遭諸苦難,即施[*]柯,柯長一丈餘,遙斫毒樹,未經旬日即生如故。然彼毒樹枝葉團足樹中之妙,眾人見者,無不歡喜。其中眾生,不知忌諱未遭此難,共往奔彼自蔭其身,影未移間復遭苦[@]。時,守園人復於異日以[*]往斫,樹生如故,倍復殊妙,如是數斫生生如舊。彼守園人宗族五親妻息僕使,貪樂樹蔭盡取命終。其人單孑一己,晝夜愁憂號悲,而行路遇智者,自陳酸苦其痛萬端。是時智者告園人曰:此眾苦惱,卿自為耳。夫欲止流,莫若高隱,欲伐樹者,
當盡根原。卿所施功,但種生栽,何言伐樹?汝今速往掘出根本。其人意迷復慮死至:設我往彼掘出樹根,定死無疑。若我死後,官當更立守此園者,我族正爾滅盡無餘,亦無繼嗣續我後者,宜自逃走出家學道。至舍衛國祇洹精舍,詣諸道人得作沙門。然彼園人昔種善福根栽,垂熟應入律行,是時,世尊還顧視彼比丘,在大眾中而說此偈:「伐樹不盡根,雖伐猶復生;伐愛不盡本,數數復生苦。時彼比丘聞說斯偈,便自本自所經歷,即自心悟,內自剋責,思惟四大穢漏之患,念彼毒樹數數往伐生生不息。今四大身與彼無異,愛根深固不伐根者,枝流不斷,便當就於生老病死,沒彼生此沒此生彼,如是流轉永無休息。猶如毒樹自伐其根復害眾人,此愛結使亦復如是,自毀其命,復能外損智慧之性。爾時比丘,反覆重疊觀此五陰,從頭至足無一可貪,即於座上,得須陀洹果,斯陀含、阿那含、阿羅漢果,六通清徹。在大眾中,心自感激,三自稱善:快哉!大道不距微細,今蒙聖恩,得盡諸漏。即從座起,繞佛三匝,還復本座,現十八變,於無餘泥洹界而取泥洹。

3.17.
[] yathāpi śalyo dṛḍham ātmanā kṛtas tam eva hanyād balasā tv adhiṣṭhitaḥ /
tathā tv ihādhyātma samutthitā latās tṛṣṇā vadhāyopanayanti prāṇinām//
[] 譬如自造箭,還自傷其體,內箭亦如是,愛箭傷有情。
[梵文分析]
yathā api śalyo dṛḍham ātmanā kṛtas tam eva hanyād balasā tv adhiṣṭhitaḥ /
如 亦 箭 堅牢 自 造 此 實 能殺 以力 然 所用
tathā tv iha ādhyātma-samutthitā latās tṛṣṇā vadhāya upanayanti prāṇinām//
同樣 然 此 內我 生起 藤蔓 愛 殺害 導向 有情
譬如自造堅牢箭,大力地使用此箭真的能殺自己,同樣的,於內心中所生起的藤蔓愛,會導引有情朝向死亡。
[出曜經] 猶如自造箭,還自傷其身;內箭亦如是,愛箭傷眾生。
昔佛在摩竭國甘黎園中城北石室窟中。有眾多獵師,入山遊獵,廣施羅網,殺鹿無數,復還上山。時有一鹿,墮彼弶中,大聲喚呼,獵師聞已,各各馳奔,自還墮弶,傷害人民不可稱數。雖復不死被瘡極重,痛不可言,各相扶持劣得到舍,求諸膏藥以傅其瘡。室家五親各迎屍喪,歸還耶旬之。其中被瘡眾生,自知瘡差,厭患遊獵,宿緣應度種諸善本,便自捨家學道作沙門。爾時世尊,與無央數百千眾生,前後圍繞而為說法。爾時世尊,為彼眾生,欲拔其根,修立功德示現教誡,永離生死,常處福堂,於大眾中而說此偈:「猶如自造箭,還自傷其身,內箭亦如是,愛箭傷眾生。」
時彼獵者,雖為沙門不自覺知,如來今日證明我等定為獵師,內自慚愧,自省本過,在閑靜處思惟止觀,係意不亂。所以族姓子,剃除鬚髮著三法衣,出家學道修無上梵行,自身作證而自娛樂,生死已盡,梵行已立,所作已辦,更不復受生死,如實知之。爾時諸比丘,皆得阿羅漢,六通清徹,無所罣礙,是故說此偈。

3.18.
[] etad ādīnavaṃ jñātvā tṛṣṇā duḥkhasya saṃbhavam /
vītatṛṣṇo hy anādānaḥ smṛto bhikṣuḥ parivrajet //
[] 能覺知是者,愛苦共生有,無欲無有想,苾芻真度世。
[梵文分析]
etad ādīnavaṃ jñātvā tṛṣṇā duḥkhasya saṃbhavam /
此 患 知已 愛 苦 能生
vīta-tṛṣṇo hy anādānaḥ smṛto bhikṣuḥ parivrajet //
離 愛 實 無取 念 苾芻 出離
已知此患及愛能生苦,已離愛、無取、正念苾芻能出離(世界)
[出曜經] 能覺知是者,愛苦共生有,無欲無有想,比丘專念度。
能覺知是者,愛者眾病之首,猶如城郭,聚集人民憑地自怙。云何愛眾病之首?如佛所說:「泥梨受苦其數難量,皆由愛所造。」凡在地獄受諸苦惱,皆由愛病。諸殺生者,亦由愛致;不與取婬[*]妄語,十不善行亦復如是,皆由愛心造斯諸惡。十惡已具死入地獄,十三火炙燒炙其身。云何為十三?有二火山當前向身入腹穿脊過,又二火山從背後來入脊從腹出,又二火山從左脅入右脅出,又二火山從右脅入左脅出,又二火山從下入上出,又二火山從上入下出,第十三火山何者?是自身所造,渴愛者是也。十二火山其痛可忍,自身所造渴愛火山者,不可療治。如佛契經:「獄卒阿旁問諸罪人:『汝等為從何來?』罪人報曰:『我等飢困,亦不自知為從何來?』爾時獄卒,即以熱鐵丸,強令使食。獄卒斯須復問罪人:『汝等為從何來?』『我等甚渴,亦不自知為從何來?』爾時獄卒,偃臥罪人,洋銅灌口燒口咽喉皆悉下過。」取要言之,地獄苦痛憂惱萬端,受畜生形眾苦無數。云何為畜生受苦?如佛契經所說:「於是比丘!生畜生者,多諸苦惱。比丘當知,若有眾生墮畜生者,生冥長冥於冥無常,
此等何者?是所謂入地蟄蟲,是皆由前身貪樂愛欲,身口意行惡身壞命終,死為地中蟄蟲,是謂冥生冥長於冥命終,是謂比丘!畜生甚苦甚痛難忍。或有眾生,緣四大生緣四大長緣四大終,此何者是?所謂[-+]生是,皆由前身貪著愛味故,身口意惡,身壞命終生[-+]蟲中,緣四大生緣四大長緣四大命終,是謂比丘!畜生甚苦甚痛難忍。比丘當知,復有眾生生畜生中,聞人大小便臭氣馳走奔向,我等食是飲是。此等何者?是所謂雞狗豬豚驢野狐烏鳥等是也。比丘當知,餓鬼甚苦。云何餓鬼苦?或有餓鬼食噉鬚髮或食身毛,或食指爪齒身垢薄膜至厚皮,至革筋骨心脾腎肝膽、大小腸胃、屎腦髓淚汗涕唾、膿血脂膩膽尿。如此眾類,餓鬼所食。受此眾苦,皆由前身貪著愛味慳貪獨食,設施人食咒詛罵詈:『汝等噉我食,如食膿血大小便亦復如是。』後為餓鬼食此眾穢。復有餓鬼本為人時,獨食無恥,初不施人一粒之米,若見人施者抑遮使止,後為餓鬼經歷久遠,耳曾不聞飲食之名,況得食乎?此餓鬼苦不可具宣。」此三惡趣受苦無量,斯由前身愛心堅固種此諸苦,是故佛說愛者眾病之首也。愛苦共生有者,無欲無有想,欲已去離,永盡無餘,已吐、已捨,無有熱惱眾患之本,是故說曰:無欲無有想。
比丘專念度者,比丘專意初不錯亂,離邊至無邊,從此彼岸入泥洹境,清無熱惱,一切戀愛心寂然不起,是故說曰:比丘專念度也。