2012年11月12日 星期一

阿毘達磨俱舍論卷第三十之二


2.2.3.12.7 犢子部答
[] 由念無行故,因生說使。
[] 念無行故,但應念起。(smṛtigatyayogād utpādanataḥ /)
2.2.3.12.8 論主示正義
[] 若爾,主應成財因,財應成主果。
[] 則因名主,果名能屬。(hetur eva tarhi svāmī prāpnoti phalam eva ca svam /)

[] 何以故?由因於果,果有增上。
[] 由因增上,令果得生,故因名主。(yasmād dhetor ādhipatyaṃ phale)

[] 由果,因有所得,是因能生念。
[] 果於生時,是因所有,故名能屬。(phalena ca tadvān hetur iti /)

[] 此念屬此因,是故主以因為義。
[] 即生念因,足為念主,何勞立我為念主耶?(yo hy eva hetuḥ smṛtes tasyaivāsau /)

[] 諸行、聚、相續攝在一處,立名天與,立名牛主。
[] 即諸行、聚、一類相續,世共施設制怛羅牛,立制怛羅名為牛主。(yaś cāpi sa caitrābhidhānaḥ saṃskārasamūhasaṃtāna ekato gṛhītvā gavākhyasvāmīty ucyate)

[] 此假名人於餘處牛變異生一中。思量為因緣故。說名牛主。
[] 是牛相續於異方生,變異生因,故名為主。(sa cāpi tasya deśāntaravikārotpattau kāraṇabhāvaṃ cetasi kṛtvā)

[] 於中,無一人名天與,無一物名牛。
[] 此中,無一實制怛羅,亦無實牛。(na tu khalu kaś cid ekaś caitro nāmāsti na cāpi gauḥ)

[] 是故,於中若離因義,不可立為主。
[] 但假施設,故言牛主,亦不離因。(tasmāt tatrāpi na hetubhāvaṃ vyatītyāsti svāmibhāvaḥ )

2.2.3.13 根據憶念的說明例釋記知
[] 何物能識?此識是誰識?應如念釋。
[] 憶念既爾,記知亦然。如辯憶知,熟為能了?誰之識等?亦應例釋。(evaṃ ko vijānāti kasya vijñānam ity evam ādiṣu vaktavyam /)

[] 此識因緣:謂根、塵、覺、觀、思惟,如理應知。是此差別。
[] 且識因緣與前別者:謂根、境等,如應當知。(tasya hetur indriyārthamanaskārā yathāyogam ity eṣa viśeṣaḥ /)

3 有關語典家的我論
3.1 其主張及批評
3.1.1 主張
[] 若有人說:我有,由有觀有者故。
[] 有作是言:決定有我,事用必待事用者故。(yo 'pyāha bhāvasya bhavitrapekṣatvāt)

[] 一切有等事必定觀有者等,譬如天與行。
[] 謂諸事用待事用者,如天授行必待天授。(sarvo hi bhāvo bhavitāramapekṣate /yathā devadatto gacchatīty)

[] 此中,有事名行。必定觀行者、天與。
[] 行是事用,天授名者。(atra gatir bhāvo gantāraṃ devadattam apekṣate /)

[] 識事亦爾,是物能識,此識必應依彼生。
[] 如是識等所有事用,必待所依能了等者。(tathā vijñānaṃ bhāvaḥ / tasmād yo vijānāti tena bhavitavyam iti /)

3.1.2 批評
[] 應問此人:汝所說天與是何物?
[] 今應詰彼:天授謂何?(sa vaktavyaḥ / ko 'yaṃ devadatta iti /)

[] 若說:我為天與。此我於前已破,不可成立。
[] 若是實我,此如先破。(yady ātmā sa eva sādhyaḥ /)

[] 若汝說:世流布所顯,此人不成一物,諸行聚得如此名。
[] 若假士夫體非一物,於諸行相續假立此名故。(atha vyavahārapuruṣaḥ / so 'pi na kaś cid ekaḥ saṃskārā hi ta evaṃ nāmānaḥ /)

[] 此中,如說天與行,說天與識亦爾
[] 如天授能行,識能了亦爾。(tatra yathā devadatto gacchati yathā vijānāti /)

3.2 對於從語典家論難的辯明及顯正
3.2.1 人能行的意義
3.2.1.1 語典家難
[] 云何說天與行?
[] 依何理說天授能行?(kathaṃ ca devadatto gacchati /)

3.2.1.2 論主答
[] 諸行剎那、剎那生滅,相應無別異,說名天與。
[] 謂於剎那生滅,諸行不異相續,立天授名。(kṣaṇikā hi saṃskārā abhinnasaṃtānā devadatta iti)

[] 諸凡夫執彼,許為一眾生。
[] 愚夫於中執為一體。(bālair ekasattvapiṇḍagraheṇa)

[] 彼於別處作自相續因,世間於彼說天與行;於餘處生,說名行。
[] 為自相續異處生因;異處生名行,因即名行者。依此理說天授能行。(adhimuktāḥ svasya saṃtānasya deśāntare kāraṇaṃ bhavanta ucyante gacchati devadatta iti / sā ca deśāntaropattir gatir ita /)

[] 譬如光、聲相續於別處生說名行。
[] 如焰及聲異處相續,世依此說焰、聲能行。(jvālāśabdasaṃtānayor gacchati gamanābhidhānavat /)

[] 是彼正作識因,說名天與識。
[] 如是天授身能為識因故,世間亦謂天授能了。。(ta eva ca punar vijñānasya kāraṇaṃ bhavanta ucyante jānāti devadatta iti /)

[] 聖人由世流布所立,亦說彼事,為與言說相應故。
[] 然諸聖者為順世間言說理故,亦作是說。(āryair api teṣāṃ saṃjñayā tathocyante vyavahārārtham /)

3.2.2 辯諸識能了的意義
3.2.2.1 語典家問、論主答
[] () 於經中:說識識境。此中識何所作?
[] 經說:諸識能了所緣。識於所緣為何所作?(yat tarhi "vijñānaṃ vijānātī"ti sūtra uktaṃ kiṃ tatra vijñānaṃ karoti /)

[] () 悉無所作。
[] 都無所作。(na kiṃ cit karoti /)

[] 如識果隨似因。
[] 但以境生,如果酬因。(yathā tu kāryaṃ kāraṇam anuvidhīyata ity ucyate /)

[] 悉無所作,但由得相似體,故說如此。
[] 雖無所作,而似因起,說名酬因。(sādṛśyenātmalābhād akurvad api kiṃ cit /)

[] 說識,識境亦爾。悉無所作,但由得相似體。
[] 如是識生雖無所作,而似境,故說名了境。(evaṃ vijñānam api vijānātīty ucyate / sādṛśyenātmalābhād akurvad api kiṃ cit /)

3.2.2.2 語典家問、論主答
[] () 識相似有何義?
[] 如何似境?(kiṃ punar asya sādṛśyam /)

[] () 體生似彼。
[] 謂帶彼相。(tadākāratā /)

[] 是故此識,雖從根生,但說識塵,不說識根。
[] 是故諸識,雖亦託根生,不名了根,但名為了境。(ata eva tadindriyād apy utpannaṃ viṣayaṃ vijānātīty ucyate nendriyam /)

[] 復次,此中識相續,由於後識是因故,說識識境。
[] 或識於境相續生時,前識為因引後識起,說識能了。(atha vā tathā 'trāpi vijñānasaṃtānasya vijñāne kāraṇabhāvād vijñānaṃ vijānātīti)

[] 此言無失,由於因中立作者名故。
[] 亦無有失,世間於因說作者故。(vacanān nirdoṣaṃ kāraṇe dartṛśabdanirdeśāt /)

[] 譬如說鈴正鳴。復次譬如燈行,識識境亦爾。
[] 如世間說鐘豉能鳴。或如燈能行,識能了亦爾。(ghaṇṭā rautīti yadvat / api khalu yathā pradīpo gacchati tathā vijñānaṃ vijānātīti /)

3.2.2.3 語典家問、論主答
[] () 云何燈行?
[] 為依何理說燈能行?(kathaṃ ca pradīpo gacchati /)

[] () 於光相續,假名說燈。
[] 焰相續中,假立燈號。(pradīpa ity arciṣāṃ saṃtāna upacaryate /)

[] 此相續正生於餘處,說燈行餘處。
[] 燈於異處相續生時,說為燈行,無別行者。(sa deśāntareṣūtpadyamānas taṃ deśaṃ gacchatīty ucyate /)

[] 如此於心相續,假名說識。
[] 如是心相續,假立識名。(evaṃ vijñānam api cittānāṃ saṃtāna upacaryate /)

[] 此心相續於餘塵中,生識,此識彼塵。
[] 於異境生時,說名能了。(tad viṣayāntareṣūtpadyamānaṃ taṃ viṣayaṃ vijānātīty ucyate /)

[] 復次譬如世間說:色有、色生、色住。
[] 或如色有、色生、色住。(yathā cābhijāyate tiṣṭhati rūpam ity)

[] 此中,能有等、不異有等,亦有二言。於識二言亦爾。
[] 此中,無別有生、住者。說識能了,理亦應然。(atra bhavitur bhāvād anarthantaratvam evaṃ vijñānasyāpi syāt /)

3.2.3 辯自我的持續
3.2.3.1 語典家難
[] 若從識,識生,不從我生。
[] 若後識生從識,非我。(yadi vijñānād vijñānam utpadyate nātmānaḥ)

[] 云何生不恆似本?又不由決定次第生,譬如芽、節、葉等。
[] 何緣從識不恆似前?及不定次生,如芽、莖、葉等。(kasmān na nityaṃ tādṛśamevotpadyate na ca kramaniyamenāṅkurakāṇḍapatradivat /)

3.2.3.2 論主答初難
[] 由住、異諸行相故。
[] 有為皆有住、異相故。(sthityanyathātvasya saṃskṛtalakṣaṇatvāt /)

[] 一切有為法性皆如此,必定相續不同。
[] 謂諸有為自性法爾微細,相續後必異前。(eṣa hi saṃskṛtasya svabhāvo yad avaśyaṃ prabandhasyānyathātvaṃ bhavati /)

[] 若不爾,入如意得定,觀人身心相似生故,一切相續與初剎那不異故。
[] 若異此者,縱意入定,身心相續相似而生,後念與初無差別故。(anyathā hi nikāmadhyānasamāhitānāṃ sadṛśakāyacittotpattau prathamakṣaṇaniṃrviśeṣatvāt)

[] 後時不應自然出定。
[] 不應最後念自然從定出。(paścād api na syāt svayaṃ vyutthānam /)

3.2.3.3 答第二難
[] 亦有決定次第心生。
[] 諸心相續亦有定次。(kramo 'pi hi cittānāṃ niyata eva /)

[] 若心應從此心生,從此,彼必定生故。
[] 若此心次,彼心應生,於此心後,彼必生故。(yato nūtpattavyaṃ tata eva tasyotpādāt /)

[] 亦有別心,同相有功能,生同相心,由性差別故。
[] 亦有少分,行相等心,方能相生,種性別故。(tulyākāram api hi kiṃcid utpādane samarthaṃ bhavati / gotraviśeṣāt /)

[] 譬如從女人心次第若穢污身心生,或此夫及子等心生。
[] 如女心無間起嚴污身心,或起彼夫、彼子心等。(yadyathā strīcittānantaraṃ yadi tatkāyavidūṣaṇācittam utpannaṃ bhavati tatpatiputrādicittaṃ vā)

[] 復於後時,由相續變異故,更生女人心。
[] 後時,從此諸心相續轉變差別,還生女心。(punaś ca paścāt saṃtatipariṇatyā strīcittam utpadyate)

[] 此心於穢污身心生中,或於此夫及子等心生中,有功能,由同性故;若異此,則無功能。
[] 如是女心於後所起嚴污心等,有生功能;異此,無功能,由種性別故。(tat samartha bhavati tatkāyavidūṣaṇācittotpādane tatpatiputrādicittotpādane vā / tadgotratvāt /anyathā na samartham /)

[] 復次,從此女人心,由別因緣生無量別心。於此眾心中,若心多生,明了生,最近生。
[] 女心無間容起多心。然多心中,若先數起,明了、近起。(atha punaḥ paryāyeṇa strīcittād bahuvidhaṃ cittam utpannaṃ bahutaram āsannataraṃ vā tad evotpadyate /)

[] 從此心次第先生,是彼修習力最強故。
[] 先起非餘,由如是心修力強故。(tadbhāvanāyā valīyastvāt /)

[] 除現時,身外因緣差別。
[] 唯除將起位,身外緣差別。(anyatra tatkālilkāt kāyavāhyapratyayaviśeṣāt /)

3.2.3.4 語典家難、論主答
[] () 此心修習力強,云何不恆受果?
[] 諸有修力最強盛者,寧不恆時生於自果?(saiva balīyasī bhāvanā kasmān nityaṃ na phalati/)

[] () 由此心有住、異相故。
[] 由此心有住、異相故。(sthityanyathātvasya saṃskṛtalakṣaṇatvāt)

[] 此住異相於別修習果生中,隨順功德故。
[] 此住異相於別修果相續生中,有最隨順故。(tasya cānyathātvasyānyabhāvanāphalotpattāvānuguṇyāt /)

[] 此法相於一切心種類中是方,無間因智中,諸佛、世尊有自在。
[] 諸心品類次第相生因緣方隅我已略說,委悉了達,唯在世尊,一切法中智自在故。(etad dhi sarvacittaprakāreṣu diṅmātram / nirantarakāraṇajñāne tu buddhānāṃ prabhutvam //)

[] 此中說偈:於孔雀一尾 具一切相因 餘人不能知 此智是佛力
[] 依如是義故,有頌言:於一孔雀輪 一切種因相 非餘智境界 唯一切智知 (evaṃ hy āhuḥ / sarvākārakāraṇam ekasya mayūracandrakasyāpi / nāsarvajñair jñeyaṃ sarvajñavalaṃ hi tajjñānam"iti //)

[] 何況無色諸心差別,我等能知?
[] 色差別因尚為難了,況心、心所諸無色法因緣差別可易了知?(prāg evārupiṇāṃ cittabhedānām /)

4 有關勝論師的我論
4.1 其主張及其批判
4.1.1 敘述勝論宗
[] 有餘外道執:從我心生。
[] 一類外道作如是執:諸心生時,皆從於我。(ya eva tv ayam ekīyastīrthika ātmaprabhavāṃ cittotpattiṃ manyate)

4.1.2 指前難
[] 此二難於彼外道,最明了成。
[] 前之二難於彼最切。(tasyaivedaṃ sphuṭaṃ codyamāpadyate)

[] 云何心不恆生同一相?云何不決定次第生,譬如芽、節、葉等?
[] 若諸心生,皆從我者。何緣後識不恆似前?及不定次生,如芽莖葉等?(kasmān na nityaṃ tādṛśam evotpadyate na ca kraman iyam enāṅkurakāṇḍapatrādivad iti /)

4.1.3 我意合生異識和破其義
[] 若汝執:由觀心和合差別故異。
[] 若謂由待意合差別,有異識生。(manaḥ saṃyogaviśeṣāpekṣatvād iti cet /)

[] 是義不然,由別和合不成就故。
[] 理定不然,我與餘合非極成故。(na / anyasaṃyogāsiddheḥ /)

[] 由二和合物有定量故。
[] 又二物合有分限故。(saṃyoginos tu paricchinnatvād)

[] 彼說和合相者:非至為先,後至說名和合。
[] 謂彼自類釋合相言:非至為先,後至名合。(aprāptipūrvikā prāptiḥ samyoga iti)

[] 由彼所執和合相,則應立我有定量。
[] 我與意合應有分限。(lakṣaṇavyākhyānāc cātmānaḥ paricchedaprasaṅgaḥ /)

[] 遍義則不成,是故由心有行;亦應說我有行及滅。
[] 意移轉故,我應移轉;或應與意俱有壞滅。(tato manaḥ samcārād ātmanaḥ saṃcāraprasaṅgo virāgasya vā /)

[] 若汝執:由於一分和合。
[] 若謂一分合。(pradeśasaṃyoga iti cet /)

[] 是義不然,此一物無分故。
[] 理定不然,於一我體中無別分故。(na / tasyaiva tatpradeśatvāyogāt /)

[] 我亦許汝有和合,雖然若心恆不異,云何和合有差別?
[] 設許有合,我體既常,意無別異,合寧有別?(astu vā saṃyogas tathāpi nityam aviśiṣṭe manasi kathaṃ saṃyogaviśeṣaḥ /)

4.1.4 我意破所謂的待覺
[] 若汝說:由觀智有差別,是故心有差別。
[] 若待別學。(buddhiviśeṣāpekṣa iti cet /)

[] 是義不然,智與心同難故。我既無差別,智云何有差別?
[] 為難亦同,謂覺因何得有差別?(sa eva paricodyate kathaṃ buddhiviśeṣa iti /)

4.1.5 我意行合而破異識生
[] 若汝執:觀功用差別,從我和合,智差別生。
[] 若待行別,我意合者。(saṃskāraviśeṣāpekṣād ātmamanaḥ saṃyogād iti cet /)

[] 是義不然。云何不執:但從功用差別,相應心智差別生?
[] 則應:但心待行差別,能生異識。(cittād evāstu saṃskāraviśeṣāpekṣatvāt /)

[] 何以故?此中,無有我功能,隨一可知得故。
[] 何用我為?我於識生都無有用,而言諸識皆從我生。(nahi kiṃcid ātmanaḥ upalabhyate sāmarthm)

[] 譬如藥事成時,有誑惑醫說部莎訶言。
[] 如藥事成,能除痼疾,誑醫矯說普莎訶言。(auṣadhakāryasiddhāv iva kuhakavaidyaphuḥsvāhānām /)

[] 若汝說:由我,有此二得成。
[] 若謂:此二由我故,有。(satyātmani tayoḥ saṃyoga iti cet /)

[] 此執但有語言。
[] 此但有言,無理為證。(vāṅmātram /)

4.1.6 正破救
[] 若汝言:此我是彼依止。
[] 若謂:此二我為所依。(āśrayaḥ sa iti cet /)

[] 若爾,於中何者是所依?何者是能依?
[] 如誰與誰為所依義?(yathā kaḥ kasyāśrayaḥ /)

[] 何以故?此二非所持,譬如晝色及婆陀羅子。
[] 非心與行,如畫、如果。(na hi te citravadarādivad ādhārye)

[] 亦非能持,譬如壁及瓶。
[] 我為能持,如壁如器。(nāpi sa kuḍacyakuṇḍādivad ādhāro yuktaḥ /)

[] 由有相礙,俱有二過失故。
[] 如是便有更相礙失,及有或時別住失故。(pratighātiyutadoṣāt)

4.1.7 勝論救、論主徵
[] () 若我為彼依止,不如此。
[] 非如壁器我為彼依。(naiva sa evamāśrayaḥ /)

[] () 若不爾,云何?
[] 若爾,如何?(kathaṃ tarhi /)

4.1.8 勝論答、論主答
[] () 如地大,是香等依止。
[] 此但如地,能為香等四物所依。(yathā gandhādīnāṃ pṛthivīti cet /)

[] () 我今大喜,此譬乃証我義:謂我無。
[] 彼如是言,證成無我,故我於此深生喜慰。(atiparitoṣitāḥ smaḥ / idam eva hi naḥ pratyāyakaṃ nāsty ātmeti /)

[] 如離香等,別地大不可得。
[] 如世間地不離香等。(yathā na gandhādibhyo 'nyā pṛthivīti /)

[] 於香等假名說地大。如此於功用及心。無有別我。但於此二假名說我。
[] 我亦應爾。非離心行。

[] 何人能決了有地異於香等?
[] 誰能了地離於香等?(ko hi sa gandhādibhyo 'nyāṃ pṛthivīṃ nirdhārayati /)

[] 汝今應知。
[] 但於香等聚集,差別世俗流布,立以地名。我亦應然,但於心等諸蘊差別,假立我名。(vyapadeśastu pṛthivyā gandhādaya iti viśeṣaṇārtham / te hy eva tadākhyā gandhādayo yathā pratīyerannānya iti /)

[] 譬如無自在人有第二頭,異色等五塵。(kāṣṭhapratimāyāṃ śarīravyapadeśavat /)

4.1.9 勝論難、論主答
[] () 若離香等無別地,云何說於地有四德?
[] 若離香等無別有地,如何說言地有香等?

[] () 為各分別彼,令他得知香等,得地等名無別地等。
[] 為顯地體有香等別,故即於地說有香等,令他了達,是此非餘。

[] 譬如說木像身形
[] 如世間言木像身等。

4.1.10 牒計而破、勝論答
[] () 雖然,若由觀功用差別故,智有差別,云何不一時生一切智?
[] 又若有我待行差別,何不俱時生一切智?(saty api ca saṃskāraviśeṣāpekṣatve kasmān na yugapatsarvajñānotpattiḥ /)

[] () 若功用最強,是功用遮餘功用。
[] 若時此行功用最強,此能遮餘令不生果。(yo hi baliṣṭhas tenānyeṣāṃ prativandhaḥ /)

4.1.11 論主復徵、勝論答
[] () 若爾是最強功用,云何不恆生果?
[] 寧從強者,果不恆生?(sa eva valiṣṭhaḥ kasmān nityaṃ na phalati /)

[] () 是彼道理,是彼道理即是彼修分別。
[] 答此如前,修力道理,許行非常漸變異故。(yo 'sya nyāyaḥ so 'stu bhāvanāyāḥ /)

4.1.12 論主難、勝論述宗
[] () 我則無復用。
[] 若爾,計我則為唐捐。(ātmā tu nirarthakaḥ kalpyate /)

[] 行力令心差別生故,彼行此修,體無異故。

[] () 必定應信受:有我。
[] 必定應信:我體實有。(avaśyam ātmābhyupagantavyaḥ /)

[] 念等由求那性故。
[] 以有念等德句義故。(smṛtyādīnāṃ guṇapadārthatvāt)

[] 此求那必定依止物故,是故念依我,是我德。
[] 德必依止實句義故。(tasya cārthādavaśyaṃ dravyāśritatvāt)

[] 若執彼依止餘物,則不相應,離我,餘物無覺故。
[] 念等依餘,理不成故。(teṣāṃ cānyāśrayāyogād iti cet /)

4.1.13 論主破
[] 是義不然,彼求那性不成就故。是汝所立:念等是求那性。於我不成就。
[] 此證非理,不極成故,謂說念等德句義攝體皆非實,義不極成。(na / na hy eṣāṃ guṇapadārthatvaṃ siddham /)
[] 我等執一切所有皆名陀蠟脾。
[] 許有別體皆名實故。(sarvam eva no vidyamānaṃ dravyam /)

[] 由經言:沙門果者唯有六物。
[] 經說:六實物名沙門果故。("ṣaṭ dravyāṇi śrāmaṇyaphalānī"ti vacanāt /)

[] 是故彼依止陀蠟脾為性不成。
[] 彼依實我,理亦不成。(nāpy eṣāṃ dravyāśritatvaṃ siddham /)

[] 何以故:是依止義,前已簡擇,不成就故。
[] 依義如前,已遮遣故。(parīkṣito hy āśrayārthaḥ /)

[] 是故此言,但是漫說。
[] 由此所立,但有虛言。(tasmād yat kiṃcid eva tat /)

4.2 對於從勝論論難的辯明及顯正
4.2.1 辯先業所為
4.2.1.1 勝論難、論主答
[] () 若我實無,造業何用?
[]若我實無,為何造業?(ātmany asati kim arthaḥ karmārambhaḥ /)

[] () 我當受樂,我當受苦。為此故造業。
[] 為我當受苦、樂果故。(ahaṃ sukhī syāmahaṃ duḥkhī na syām ity evam arthaḥ /)

4.2.1.2 勝論問、論主答
[] () 我是何物?
[] 我體是何?(ko 'sāv ahaṃ nāma)

[] () 我計執境界。
[] 謂我執境。(yad viṣayio 'yam ahaṃkāraḥ /)

4.2.1.3 勝論問、論主答
[] () 我計執何法為境界?
[] 何名我執境?

[] () 諸聚為境界。
[] 謂諸蘊相續。(skandhaviṣayaḥ /)

4.2.1.4 勝論問、論主答
[] () 汝云何知?
[] 云何知然?(kathaṃ jñāyate /)

[] () 由於彼生愛故。
[] 貪愛彼故。(teṣu snehāt /)

[] 與白黑等智同依止故。
[] 與白等覺同處起故。(gaurādibuddhibhiḥ sāmānādhikaraṇyāttu /)

[] 如說:我白、我黑、我肥、我瘦、我老、我少等。
[] 謂世有言:我白、我黑、我老、我少、我瘦、我肥。(gauro 'ham ahaṃ śyāmaḥ sthūlo 'ham ahaṃ kṛśaḥ jīrṇo 'ham ahaṃ yuveti)

[] 見此計執我與白黑等智悉同依止。
[] 現見世間緣白等覺與計我執同處而生。(gaurādibuddhibhiḥ sāmānādhikaraṇo 'yam ahaṃkāro dṛśyate /)

[] 汝不許於我,有如此等差別。
[] 非所計我,有此差別。(na cātmana ete prakārā dṛśyante /)

[] 是故此我計執,但約陰起。
[] 故知我執,但緣諸蘊。(tasmād api skandheṣv ayam iti gamyate /)

4.2.1.5 勝論通釋、論主難
[] () 於我有恩故,於身假名說我。
[] 以身於我有防護恩故,亦於身假說為我。(ātmana upakārake 'pi śarīra ātmopacāro yathā ya evāyaṃ sa evāhaṃ)

[] 譬如世言:彼臣即是我。
[] 如言:臣等即是我身。(sa evāyaṃ me bṛtya iti)

[] () 此於我有恩,假立我言。我計執,則不爾。
[] 於有恩中,實假說我。而諸我執所取不然。(bhavaty upakārake 'pi ātmopacāro na tv ahaṃkāraḥ /)

4.2.1.6 勝論難、論主答
[] () 若但緣身為境界,云何不緣他身為境界?
[] 若許緣身亦起我執,寧無我執緣他身起?(sati śarīrālambanatve paraśarīrālamvano 'pi kasmān na bhavati /)

[] () 是義不然,不相應故。
[] 他與我執不相屬故。(asaṃvandhāt /)

[] 此我計執,隨所有法共相應,或身或心,於中起我計執,非於餘處。
[] 謂若身、若心與我執相屬,此我執起,緣彼非餘。(yenaiva hi sahāsya saṃvandhaḥ kāyena cittena vā yatraivāyam ahaṃkāra utpadyate nānvatra /)

[] 於無始生死,所數習故。
[] 無始時來,如是習故。(anādau saṃsāra evam abhyāsāt /)

4.2.1.7 勝論問、論主答
[] () 何者為相應?
[] 相屬謂何?(kaś ca saṃbandhaḥ /)

[] () 謂因果道理。
[] 謂因起性。(kāryakāraṇabhāvaḥ /)

4.2.1.8 勝論問、論主答
[] () 若無我,此我計執是誰計執?
[] 若無我,體誰之我執?(yady ātmā nāsti kasyāyam ahaṃkāraḥ /)

[] () 又第六別言是何義?此問已去,今復更來,答亦如此。
[] 此前已釋,寧復重來,謂我於前已作是說:為依何義說第六聲?(idaṃ punas tad evāyātaṃ "kim arthaiṣā ṣaṣṭhīti /)

[] 乃至若法是此計執,因此計執屬此法。
[] 乃至辨因為果所屬。(yāvad ya evāsya hetus tasyaivāyam"iti /)

4.2.1.9 勝論問、論主答
[] () 若爾,何法為計執?
[] 若爾,我執以何為因?(kaś cānyo hetuḥ /)

[] () 因昔我計執所熏習,緣自相續為境界,有垢穢心。
[] 謂無始來我執熏習,緣自相續,有垢染心。(pūrvāhaṃkāraparibhāvitaṃ svasaṃtativiṣayaṃ sāvadyaṃ cittam /)

4.2.2 苦樂的意義
4.2.2.1 勝論問、論主答
[] () 若無我,誰受苦?誰受樂?
[] 我體若無,誰有苦、樂?(asaty ātmani ka eṣa sukhito duḥkhito vā /)

[] () 是依止中,或苦生或樂生。
[] 若依於此,有苦、樂生,即說名為此有苦樂。(yasminn āśraye sukham utpannaṃ duḥkhaṃ vā /)

[] 譬如樹有花,林有果。
[] 如林有果及樹有花。(yathā puṣpito vṛkṣaḥ phalitaṃ vanam iti /)

4.2.2.2 勝論問、論主答
[] () 此苦樂以何法為依止?
[] 苦樂依何?(kaḥ punar anayor āśrayaḥ /)

[] () 內六入隨一。如前所說,應知如此。
[] 謂內六處。隨其所起,說為彼依。(ṣaḍāyatanam / yathā kṛtvā tathoktam /)

4.2.2.3 作業受果的意義
4.2.2.3.1 勝論問、論主反責
[] () 若執我無,誰造作業?誰受用果?
[] 若我實無,誰能作業?誰能受果?(asaty ātmani ka eṣāṃ karmaṇāṃ kartā kaś ca phalānāṃ bhoktā bhavati /)

[] () 造作及受用,此言有何義?
[] 作、受何義?(karteti ka eṣa vā hy arthaḥ /)

4.2.2.3.2 勝論答、論主責
[] () 先未有,能令有,名作。正得先業果名受用。
[] 作謂能作;受謂受者。(karotīti kartā / bhuṅkta iti bhoktā /)

[] () 此言說別名,非顯別義。
[] 此但易名,未顯其義。(paryāya ucyate nārthaḥ /)

4.2.2.3.3 勝論答
[] 解判法相師說:於事有自在名作者。
[] 辯法相者釋此相言:能自在為名為作者,能領業果得受者名。("svatantraḥ karte"ti kartṛ lakṣaṇam ācakṣate lākṣaṇikāḥ /)

[] 見世間有人,於餘事中有自在能。
[] 現見世間於此事業,若得自在名為能作。(asti punaḥ kvacid eva kārye kasya cit svātantryam/)

[] 譬如天與於住、食、行等事中。
[] 如見天授於浴、食、行得自在,故名浴等者。(loke dṛṣṭaṃ devadattasya snānāsanagamanādaú)

4.2.2.3.4 論主破
[] 汝今說何法為天與?
[] 此中,汝等說何天授?(kaḥ puna rbhavān devadattam udāharati /)

[] 若汝說:我為名天與。我前已破,此不成有。
[] 若說實我,喻不極成。(yady ātmānaṃ sa eva sādhyaḥ /)

[] 若說五陰是作者,則無自在。
[] 說蘊,便非自在作者。(atha pañcaskandhakaṃ sa ev kartā /)

[] 業有三種:謂身、口、意。
[] 業有三種:謂身、語、意。(trividhaṃ cedaṃ karma kāyavāṅmanaskarma /)

[] 此中,於身業者是身為作事,必繫屬心。
[] 且起身業必依身心。(tatra kāyakarmaṇi tāvat kāyasya cittaparatantrā vṛttiḥ /)

[] 是心事於身亦繫屬自因緣,心於自事亦爾,是故隨一無自在。
[] 身心各依自因緣轉,因緣展轉依自因緣,於中無一自在起者。(cittasyāpi kāye svakāraṇaparatantrā vṛttis tasyāpy evam iti nāsti kasya cit svātantryam /)

[] 一切有法皆繫屬因緣故生起,悉無自在。
[] 一切有為屬因緣故。(pratyayaparatantrā hi sarve bhāvāḥ pravartante /)

[] 汝法中是所執我,若不觀餘因緣,不許為作者故,是故此自在不成。
[] 汝所執我,不待因緣,亦無所作,故非自在。(ātmano 'pi ca nirapekṣasyākāraṇatvābhyupagamātra svātantryaṃ sidhyati /)

[] 由無此相,是故隨立一為作者,皆不得成。
[] 由此,彼說能自在為名作者,相求不可得。(tasmān naivaṃ lakṣaṇam upalabhyate kaścit kartā /)

4.2.2.3.5 敘述論主正義
[] 於事中,若因由功能勝,假名說為作者。
[] 然於諸法生因緣中,若有勝用,假名作者。(yat tu yasya pradhānaṃ kāraṇaṃ tat tsya kartety ucyate /)

[] 於餘事,不見我有一功能故,不可立我為作者。
[] 非所執我見有少用故,定不應名為作者。(na ca ātmanaḥ kvacid api kāraṇatvaṃ dṛśyate / tasmāt sa evam api na kartā yujyate /)

4.2.2.3.6 勝論問、論主答
[] () 何以故?
[] 能生身業勝因者何?

[] () 意欲從憶念生,覺觀從意欲生,功用從覺觀生,風從功用生,從風起業。
[] 謂從憶念引生樂欲,樂欲生尋伺,尋伺生勤勇,勤勇生風,風起身業。(smṛtijo hi cchandaḥ cchandajo vitarko vitarkāt prayatnaḥ prayatnād vāyus)

[] 於中,我作何功能?
[] 汝所執我此中何用?(tataḥ karmeti kimatrātmā kurute /)

[] 故於身業,我非作者,語意業起,類此應思。

[] 受用果何相?若我正用此事,說我為受者,是受用果相。(phalasyāpi ca ka upabhogo yam ayam ātmā kurvann upabhoktā kalpyate /)

[] 此言何義?若汝說:覺知為受。
[] 我復云何能領業果?若謂於果我能了別。(upalabhir iti cet /)

[] 是義不然,我於覺知無功能,由已破於識我功能故。
[] 此定不然,我於了別都無有用,於前分別生識因中已遮遣故。(nātmanaḥ upalabdhau sāmarthyaṃ vijñāne pratipedhāt /)

4.2.2.4 辯非情和罪福的關係
4.2.2.4.1 勝論難
[] 若我無,云何不以非眾生為依止,所有善惡業生長?
[] 若實無我,如何不依諸非情處罪福生長?(asaty ātmani kasmād asattvādhiṣṭhānaḥ pāpapuṇyopacayo na bhavati /)

4.2.2.4.2 論主答
[] 非受等依止故。
[] 彼非愛等所依止故。(vedanādyanāśrayatvāt)

[] 以何為依止?六入為依止。非我此義前已說
[] 唯內六處是彼所依。我非彼依如前已說。(tadāśrayaś ca ṣaḍāyatanaṃ nātmā yathā tathoktam /)

4.2.2.5 辯業和果的關係
4.2.2.5.1 勝論難、論主反責
[] () 我既無,從已謝滅業,於未來果云何生?
[] 若實無我,業已滅壞,云何復能生未來果?(katham asaty ātmani venaṣṭātkarmaṇa āyatyāṃ phalotpattiḥ /)

[] () 若我有,從已謝滅業,於未來果云何生?
[] 設有實我,業已滅壞,復云何能生未來果?(ātmany api sati kathaṃ vinaṣṭāt karmaṇa āyatyāṃ phalotpattiḥ /)

4.2.2.5.2 勝論答、論主破
[] () 從能依,法、非法生。
[] 從依止我,法、非法生。(tadāśritād dharmādharmāt /)

[] () 如汝所言:有何能依及所依。
[] 如誰、依誰。(yathā kaḥ kim āśrita ity)

[] 此語前已破。
[] 此前已破。(uktottaraiṣā vāco yuktiḥ /)

[] 是故法、非法,無所依止。
[] 故法、非法,不應依我。(tasmād anāśritād eva dharmādharmāt bhavatu /)

4.2.2.5.3 表明論主正義
[] 復次我等不說:從已謝滅業,於未來中果報得生。
[] 然聖教中不作是說:從已壞業,未來果生。(naiva tu vayaṃ vinaṣṭāt karmaṇa āyatyāṃ phalotpattiṃ brūmaḥ /)

4.2.2.5.4 勝論問、論主答
[] () 若爾云何?
[] 若爾從何?(kiṃ tarhi /)

[] () 從業相續轉異,勝類果生,譬如種子果。
[] 從業相續轉變差別,如種生果。(tat saṃtatipariṇāmaviśeṣād vījaphalavat /)

[] 如世間說:從種子果生。
[] 如世間說:果從種生。(yathā vījāt phalam utpadyata ity ucyate /)

[] 此果不從已謝滅種子生,非無間生。
[] 然果不隨已壞種起,亦非從種無間即生。(na ca tadvinaṣṭād vījād utpadyate / nāpy anantaram eva /)

4.2.2.5.5 勝論問、論主答
[] () 云何生?
[] 若爾從何?(kiṃ tarhi /)

[] () 從種子相續轉異勝類生。
[] 從種相續轉變差別果方得生。(tatsaṃtatipariṇāmaviśeṣād)

[] 謂芽、節、葉等次第所生花及花後。
[] 謂種次生芽、莖、葉等,花為最後。(aṅkurakāṇḍapatrādikramaniṣpannāt puṣpāvasānāt /)

4.2.2.5.6 勝論問、論主答
[] () 此果既從花生,云何說為種子果?
[] 方引果生,若爾何言從種生果?(tat punaḥ puṣpānniṣpannaṃ kasmāt tasya vījasya phalam ity ucyate /)

[] () 由轉轉於花中生果功能,是種子所作故,是最後花功能。
[] 由種展轉引起,花中生果功能故作是說。(tadāhitaṃ hi tat parayāpuṣpe sāmarthyam /)

[] 若不以種子功能為先,此花無功能得生如此等流果。
[] 若此花內生果功能非種為先所引起者,所生果相應與種別。(yadi hi tatpūrvikānn abhaviṣyat tattādṛśasya phalasyotpattau na samartham abhaviṣyat /)

[] 如此從此業說果報生,不異此義。
[] 如是雖言從業生果。(evaṃ karmaṇaḥ phalam utpadyata ity ucyate /)

[] 果報不從已謝滅業生,亦非無間生。
[] 而非從彼已壞業生,亦非從業無間生果。(na ca tadviniṣṭāt karmaṇa utpadyate nāpy anantaram eva /)

[] 若爾,云何?從業相續轉異勝類果生。
[] 但從業相續轉變差別生。(kiṃ tarhi / tatsaṃtatipariṇāmaviśeṣāt /)

4.2.2.5.7 勝論問、論主答
[] () 此中相續是何法?轉異是何法?勝類是何法?
[] 何名相續、轉變、差別?(kā punaḥ saṃtatiḥ kaḥ pariṇāmaḥ ko viśeṣaḥ /)

[] () 以業為先,後後心生,說名相續。
[] 謂業為先,後色心起中無間斷,名為相續。(yaḥ karmapūrva uttarottaracittapravasaḥ sā saṃtatis)

[] 此相續後後異前,說名轉異。
[] 即此相續後後剎那,異前前生名為轉變。(tasyā anyathotpattiḥ pariṇāmaḥ /)

[] 於此轉異中,若有轉異無間最能生果,說名勝類,此於餘轉異最勝故。
[] 即此轉變於最後時,有勝功能,無間生果,勝餘轉變,故名差別。(sa punartho 'ntaraṃ phalotpādanasamarthaḥ so 'ntapariṇāmaviśiṣṭatvāt pariṇamaviśeṣaḥ /)

4.2.2.5.8 先明受業
[] 譬如有取死心於後有。
[] 如有取識正命終時,雖帶眾多感後有業。(tadyāthā so pādānaṃ maraṇacittaṃ punar bhavasya /)

[] 生有功能,雖以種種業為先,若業重、最近、數習是三所生功能,此中明了顯現,非餘業。
[] 所引熏習,而重、近起、數習所引明了,非餘。(trividhakarmapūrvakatve 'pi yatkarma guru vā bhavaty āsannam abhyastaṃ vā yatkṛtaṃ sāmarthyaṃ dyotyate na tv anyasya /)

[] 如偈言:若重近數習 及昔作諸業 先先先後熱 於輪轉有續
[] 如有頌言:業極重近起 數習先所作 前前前後熟 輪轉於生死 (āha ca "yat guru yac cāsannaṃ yac cābhyastaṃ kṛtaṃ ca yat / pūrvaṃ pūrvaṃ pūrvaṃ vīpacyate karmasaṃsāre" //)

4.2.2.5.9 辯業種子的謝滅之別
[] 此中果報因所立,於果報果中功能,生果報已,即便謝滅。
[] 於此義中有差別者:異熟因所引,與異熟果功能,與異熟果已,即便謝滅。(tatra vipākahetvāhitaṃ tu vipākaphaladānasāmarthyaṃ vipākaṃ dattvā vinivartate /)

[] 同類因所立,於等流果中功能。若有染污法,對治生時,即便謝滅。
[] 同類因所引,與等流果功能。若染污者,對治起時,即便謝滅。(sabhāgahetvāhitaṃ tu niṣyandaphaladānasāmarthyaṃ kliṣṭānāṃ pratipakṣodayād vinivartate /)

[] 若無染污法,由心相續永謝滅故,此功能即滅:謂般涅槃時。
[] 不染污者:般涅槃時,方永謝滅,以色心相續,爾時永滅故。(akliṣṭānāṃ cittasaṃtānātyantavinivṛtter yadā parinirvāti /)

4.2.2.6 異熟果的意義
4.2.2.6.1 勝論問、論主答
[] () 復次,云何從果報,別果報不更生?
[] 何緣異熟果,不能招異熟?(atha kasmād vipākād vipākāntaraṃ notpadyate)

[] 譬如從種子果,更生種子果。
[] 如從種果,有別果生。(vījaphalād iva phalāntaram /)

[] () 此中一切所立義,與譬義不必悉同。
[] 且非譬喻是法皆等。(na tāvat dṛṣṭāntena sarvaṃ samānaṃ bhavati /)

[] 此中不從果,更生別果。
[] 然從種果,無別果生。(tatrāpi tu na phalād eva punaḥ phalāntaram utpadyate /)

4.2.2.6.2 勝論問、論主答
[] () 若爾云何?
[] 若爾從何?(kiṃ tarhi /)

[] () 生從溼脹轉異勝類所生。
[] 生於後果從後熟變差別所生。(viklittiviśeṣajād vikāraviśeṣāt /)

[] 此中四大種類能生芽等,是果種子非餘。
[] 謂於後時即前種果遇水土等諸熟變緣,便能引生熟變差別。(yo hi tatra bhūtaprakārāṅkuraṃ nirvartayati sa tasya vījaṃ nānyaḥ /)

[] 復次,是前相續由當有名,說為種子,以相似故。
[] 正生芽位,方得種名,未熟變時,從當名說,或似種故,世說為種。(bhāvinyā tu saṃjñāyā sādṛśyādvā pūrvako 'pi saṃtāno bījam ity ākhyāyate /)

[] 此中亦爾,從此果報聽聞正、邪二法等因緣差別所生,或有流善,或不善心轉異。
[] 此亦如是,即前異熟遇聞正、邪等諸起善惡緣,便能引生諸善有漏及諸不善有異熟心。(evam ihāpi tasmād vipākād yadi sadasaddharmaśravaṇā dipratyayaviśeṣajaḥ kuśalasāsravo 'kuśalo vā cittavikāra utpadyate)

[] 若生從此,更生別果報,不由別理故,此譬與立義同。
[] 從此引生相續、轉變、展轉能引轉變差別,從此差別後異熟生,非從餘生,故喻同法。(tasmāt punar vikārāntaram utpadyate nānyatheti samānam etat /)

4.2.2.6.3 引用別喻
[] 復次,由此譬更應知此義。
[] 或由別法,類此可知。(athavā punar etad evaṃ vijñātavyam /)

[] 譬如從勒荷汁所點摩東籠伽花,相續轉異所生,於果內赤色瓢得生。
[] 如拘櫞花塗紫礦汁,相續轉變差別為因,後果生時瓢便色赤。(yathā lākṣārasarañjitāt mātuluṅgapuṣpāt saṃtatipariṇāmaviśeṣajaḥ phale raktaḥ keśara upajāyate)

[] 從餘不生,如此從業所生果報,別果報不得生。
[] 從此,赤色更不生餘,如是應知:從業異熟,更不能引餘異熟生。(na ca tasmāt punar anyaḥ evaṃ karmajād vipākāt na punar vipākāntaram iti /)

4.2.3 結語
[] 若由如前所說道理,此則得生。隨粗如我智慧所知,此理已顯。
[] 前來且隨自覺慧境,於諸業果略顯麤相。(yathā sthūlam idam asmad buddhigamyaṃ darśitam /)

[] 由種種勝能有差別,諸業所熏習相續至如此位,能生如此、如此果報。此義唯諸佛世尊境界。
[] 其間異類差別功能,諸業所熏相續轉變至彼彼位,彼彼果生。唯佛證知非餘境界,依如是義故。(nānāvidhaśaktibhinnais tu karmabhiradhivāsitāḥ saṃtataya etām avasthāṃ gatā īdṛśaṃ phalam abhinivartayantīti buddhānām eva viṣayaḥ /)

[] 此中說偈:業熏習勝類 果報位及淨 由一切種理 離佛餘不知
[] 有頌言:此業此熏習 至此時與果 一切種定理 離佛無能知 (āha khalv api "karma tadbhāvanāṃ tasyā vṛttilābhaṃ tataḥ phalam / niyamena prajānāti buddhād anyo na sarvathā //)

[] 佛經理互應 解真義勝量 依二說無傷 何用難墮身

[] 如此善立理清淨 已見諸佛教法爾 盲闇種種邪見行 願捨外執得明行
[] 已善說此淨因道 謂佛至言真法性 應捨闇盲諸外執 惡見所為求慧眼
(ity etāṃ suvihitahetumārgaśuddhāṃ buddhānāṃ pravacanadharmatāṃ niśamya /
andhānāṃ vividhakudṛṣṭiceṣṭitānāṃ tīrthyānāṃ matamapavidhya yāntyanandhāḥ //)

[] 此涅槃土一廣道 諸佛日言光所照 眾聖行熟無我理 雖開味眼人不見
[] 此涅槃宮一廣道 千聖所遊無我性 諸佛日言光所照 雖開殊眼不能觀
(imaṃ hi nirvāṇapuraikavartinīṃ tathāgatād ity avacoṃ 'śubhāsvatīm /
nirātmatāmāryasahasravāhitāṃ na mandacakṣurvivṛtāmapīkṣate //)

[] 佛世尊告富婁那 汝等正勤持此法 若人依此修觀行 必定皆得五五德

[] 如此已顯正義方 為開智人智毒門 願彼捨離外邪執 為自及他得實義
[] 於此方隅已略說 為開智者慧毒門 庶各隨巳力堪能 遍悟所知成勝業
(iti diṅmātram evedam upadiṣṭaṃ sumedhasām /braṇadeśoviṣasy eva svasāmarthyavisarpaṇa iti /)

pudgalakośam abhidharmakośabhāṣyaṃ samāptam iti / kṛtir iyam ācāryavasubandhupādānām iti //
ye dharmahetuprabhavā hetuṃ teṣāṃ tathāgato hy avadat / teṣāṃ ca yo nirodha evaṃ vādī mahāśramaṇaḥ //
devadharmo 'yaṃ pravaramahāyāna sakalatathāgataśāsanadhūrddharasya uttarāpathikapaṇḍitasthaviraśrīlāmāvākasya yadatra puṇyamityādi // śubhamastu //