2012年11月12日 星期一

阿毘達磨俱舍論卷第二十二


1 道的體性
[] 此義已說謂如滅,得名永斷智。
[] 如是已說煩惱等斷於九勝位,得遍知名,然斷必由道力故得。(uktaṃ yathā prahāṇaṃ parijñākhyāṃ labhate /)

1.1 道之相
[] 復次,此義偈曰:煩惱滅已說 由見修四諦
[] 此所由道,其相云何?頌曰:已說煩惱斷 由見諦修故 (tad api ca kleśaprahāṇamākhyātaṃ satyadarśanabhāvanāt /)(6.1ab)

[] 釋曰:諸煩惱有二種:一由見諦所滅、二由修道所滅。此義於前已廣說,彼滅亦爾。
[] 論曰:前已廣說:諸煩惱斷由見諦道及修道故。(darśanaheyā bhāvanāheyāś ca kleśā iti vistareṇākhyātam /)

1.2 見、修二道的有漏無漏分別
[] 見、修二道今當說。此二道為是有流?為是無流?
[] 道唯無漏?亦有漏耶?(tāv idānīṃ darśanabhāvanāmārgau kim nāsravau sāsravāv iti vaktavyam /)

[] 是故說此言,偈曰:修道有二種 見道唯無流
[] [頌曰:見道唯無漏 修道通二種] (ata idam ucyate dvividho bhāvanāmārgo darśanakhyastvanāsravaḥ //6.1cd)

[] 釋曰:云何修道有二種?由依世修及出世修故。(dvidho bhavanāmārgo laukiko lokottaraś ca /)

[] 見道應知唯是無漏,修道通二。

[] 見道一向是出世,能對治三界惑故,復能一時滅見諦所滅九品惑故。
[] 所以者何?見道速能治三界故,頓斷九品見所斷故。(darśanamārgas tu lokottara eva traidhātukapratipakkṣatvāt / navaprakārāṇāṃ darśana heyānāṃ sakṛtprahāṇāc ca /)

[] 何以故?世道無如此能,由惑強道弱故。
[] 非世間道有此堪能故。(na hi laukikasya eṣā śaktir asti /)

[] 見位中道唯無漏,修道有異故通二種。

2 聖諦論
2.1 四諦
2.1.1 四諦
[] 前已說由見四諦。何法名四諦?偈曰:已說諦有四
[] 如向所言:由見諦故。此所見諦其相云何?頌曰:諦四先已說 (satyadarśanād ity uktam / kānīmāni satyāni kati ca / satyāny uktāni catvāri) (6.2a)

[] 釋曰:何處說?於分別有流、無流法中。
[] 論曰:諦有四種,名先已說。於何處說?謂初品中分別有漏、無漏法處。(kvoktāni / sāsravānāsravadharmanirdeśe /)

[] 云何說?如偈言:無流法聖道 此約自名說
[] 彼如何說?謂彼頌言:無漏謂聖道 此說道諦 ("anāsravā mārgasatyam"iti svaśabdena)

[] 滅諦亦已說,如偈言:擇滅謂永離 各各對諸結
[] 擇滅謂離繫,此說滅諦。("pratisaṃkhyānirodho yo visaṃyoga" iti nirodhasatyaṃ)

[] 苦諦、集諦亦已說,如偈言:苦集諦世間 見處及三有
[] 及苦集世間,此說苦、集諦。("duḥkhaṃ samudayo loka" ity atra duḥkhasamudayasatye / )

2.1.1.1 四諦的次第
[] 四諦次第為如前所說不?說非。
[] 四諦次第如彼說耶?不爾,云何?(kim eṣa evaiṣāmanukramaḥ / nety āha / kiṃ tarhi /)

[] 雖然,復有別義。偈曰:謂苦諦集諦 滅道諦亦爾
[][頌曰:謂苦集滅道 彼自體亦然] (duḥkhaṃ samudayastathā / nirodhamārga iti) (6.2bc)

[] 釋曰:此中是彼次第,如前所說。
[] 如今所列:一苦、二集、三滅、四道。(eṣa eṣām anukramaḥ /)

2.1.1.2 四諦的自體
[] 四諦體性今說亦爾。
[] 四諦自體亦有異耶?不爾。云何?如先所辯。(svabhāvastu yathā pūrvam uktas)

[] 為顯此義故有爾言,不復重釋。
[] 為顯體同彼故,說亦然聲。(tathaiveti pradarśanārthas tathā śabdaḥ /)

2.1.1.3 四諦次第的根據
[] 偈曰:對正觀次第
[] [頌曰:次第隨現觀] (sa punar ayam eṣāṃ yathā 'bhisamayaṃ kramaḥ//) (6.2d)

[] 釋曰:若觀先緣此諦起,依觀立此諦為先,後三亦爾。
[] 四諦何緣如是次第?隨現觀位先後而說,謂現觀中先所觀者,便在先說。(yasya hi satyasyābhisamayaḥ pūrvasya pūrvanirdeśaḥ /)

[] 若不爾,應先說因次,後說果。
[] 若異此者,應先說因,後方說果。(itarathā hi pūrvaṃ hetunirdeśo 'bhaviṣyat paścāt phalanirdeśaḥ /)

[] 何以故?有餘法隨生立次第,譬如念處及定等。
[] 然或有法說次隨生,如念住等。(keṣāṃ cid utpattyanukūlā deśanāḥ / yathā smṛtyupasthānadhyānādīnām /)

[] 有餘法隨顯相說次第,如說正勤。
[] 或復有法說次隨便,如正勝等。(keṣāṃ citprarūpaṇānukūlā deśanā yathā samyakprahāṇānām /)

[] 何以故?無此定義:謂先起欲,已滅已生,後起欲,為令未生不生。
[] 謂此中,無決定理趣起如是欲,先斷已生,後遮未生。(na hy eṣa niyamo yat pūrvam utpannānāṃ prahāṇāya cchandaṃ janayati / paścād anutpannānām anutpādāyeti /)

[] 有餘法隨正說,立次第,譬如八分聖道等。今說四諦,隨修對正觀次第。
[] 但隨言便。今說四諦,隨瑜伽師現觀位中先後次第。(satyānāṃ tv abhisamayānukūlā deśanā )

2.1.2 現觀次第的根據
[] 復有何因修觀有如此次第?
[] 何緣現觀次第必然?(kiṃ punaḥ kāraṇam evam eṣāṃ satyānām abhisamayaḥ /)

[] 加行位中如是觀故,何緣加行必如是觀?

[] 是愛著處於處能縛,能所縛解脫,因此求解脫。
[] 謂若有法是愛著處,能作逼惱,為求脫因。(yatra hi satto yena ca vādhyate yataś ca mokṣaṃ prarthayate)

[] 觀察位中初發觀次第如此故,先簡擇苦。
[] 此法理應最初觀察,故修行者加行位中最初觀苦。(tad evādau vyavacāraṇāvasthāyāṃ duḥkhasatyaṃ parīkṣyate /)

[] 此苦以何法為因?故次簡擇集。
[] 苦即苦諦。次復觀苦以誰為因?便觀苦因,因即集諦。(paścāt ko 'sya hetur iti samudayasatyaṃ)

[] 此苦以何法為滅?故次簡擇滅。
[] 次復觀苦以誰為滅?便觀苦滅,滅即滅諦。(ko 'sya nirodha iti nirodhasatyaṃ)

[] 此滅以何法為道?故次簡擇道。
[] 後觀苦滅以誰為道?便觀滅道,道即道諦。(ko 'sya mārga iti mārgasatyam /)

[] 譬如先觀病,次尋思病因緣,及滅病藥。
[] 如見病已,次尋病因,續思病愈,後求良樂。(vyādhiṃ dṛṣṭvā tan nidānakṣayam eṣa jānveṣāṇavat /)

2.1.2.1 良醫經的喻說
[] 於經中,佛、世尊所顯四諦譬如,此於何經中?《醫譬經》中。
[] 契經亦說諦次第喻。何契經說?謂《良醫經》。(sūtre 'py eṣa eva satyānāṃ dṛṣṭānto darśitaḥ / katamasmin sūtre /)

[] 經言:若醫與四分德相應,能拔治他刺。
[] 如彼經言:夫醫王者謂具四德能拔毒箭。("caturbhi raṅgaiḥ samanvāgato bhiṣaktalpasartte"ty atra /)

[] 何者四分德?一識病、二識病因緣、三識病滅、四識治病藥。廣說如經。
[] 一善知病狀、二善知病因、三善知病愈、四善知良藥。

[] 如觀察位中,次第簡擇四諦。
[] 如來亦爾,為大醫王如實了知苦、集、滅、道,故加行位如是次觀。(yathā ca vyavacāraṇāvasthāyāṃ satyaparīkṣā)

[] 修觀位中,見四諦次第亦爾。
[] 現觀位中,次第亦爾。(tathābhisamayāvasthāyāṃ satyābhisamayaḥ /)

[] 由先習利故,譬如於己所見地無礙,縱馬令走。
[] 由加行力所引發故,如已觀地,縱馬奔馳。(pūrvavedhāt / dṛṣṭabhūminiḥsaṃgāśvadhāvanavat /)

2.1.3 現觀的名義
[] 對正觀者,此句何義?趣向正覺為義。
[] 此現觀名為目何義?應知此目現等覺義。(abhisamaya iti ko 'rthaḥ / abhisaṃbodha iṇo bodhanārthatvāt /)

2.1.4 現觀十六心的唯無漏之理由
[] 云何此唯無流,非有流?
[] 何緣說此唯是無漏?(kasamād anāsrava eva na sāsravaḥ /)

[] 由此趣向於涅槃,緣真實境起,故名正,未曾知知故名覺,如實能通清淨境故。
[] 對向涅槃,正覺境故,此覺真淨,故得正名。(sa hi nirvāṇābhimukhaḥ samyakbodhaḥ / samyag iti tattvena /)

2.1.5 四諦的體性
[] 此中,是果取陰名苦諦。
[] 應知此中,果性取蘊名為苦諦。(tatra phalabhūtā upādānaskandhā duḥkhasatyam /)

[] 因取陰名集諦,從此聚集苦生故。
[] 因性取蘊名為集諦,是能集故。(hetubhūtāḥ samudayasatyam / samudety asmād iti kṛtvā /)

[] 是故此二諦,由果、因義異故,名有異,不由物異。
[] 由此苦集、因果性分,名雖有殊,非物有異。(ata eva tayoḥ phalahetubhāvānnāmato bhedo na dravyataḥ /)

[] 滅、道二諦不但由名異,亦由物異。
[] 滅、道二諦,物亦有殊。(nirodhamārgayos tu dravyato 'pi /)

2.1.6 聖諦的意義
[] 於經中說有四聖諦?
[] 何義經中說為聖諦?(āryasatyānīti sūtra ucyante /)

2.1.6.1 有部之義
[] 此說有何義?此法唯是聖人諦,是故經說名聖諦。
[] 是聖者諦,故得聖名。(ko 'syārthaḥ / āryāṇām etāni satyāni tasmād āryasatyānīti sūtra evoktam /)

2.1.6.2 難、答
[] () 若爾,此四於餘人是妄,不於一切人皆是諦,以無顛倒故。
[] 於非聖者,此豈成妄,於一切是諦性,無顛倒故。(kim anyeṣām etāni mṛṣā / sarveṣām etāni satyāny aviparītatvāt /)

[] () 此中,如聖人觀彼,餘人不能如此觀故。
[] 然,唯聖者實見非餘。(āryais tu yathaitāni tathā dṛṣṭāni nānyaiḥ /)

[] 說此唯於聖人是諦,於非聖人則非,由顛倒觀故。
[] 是故經中但名聖諦,非非聖諦顛倒見故。(ata āryāṇām etāni satyāny ucyante na tv anāryāṇāṃ vīparītadarśanāt /)

2.1.6.3 引證
[] 如偈言:聖人說是樂 餘人說為苦 餘人說是淨 聖人說為苦
[] 如有頌言:聖者說是樂 非聖說為苦 聖者說為苦 非聖說是樂
("yad āryāḥ sukhataḥ prāhus tat pare duḥkhato biduḥ / yat pare sukhataḥ prāhus tad āryā duḥkhato biduḥ //" iti gāthā /)

2.1.6.4 有餘師解
[] 有二諦唯聖諦,有三諦聖、非聖諦。餘師說如此。
[] 有餘師說:二唯聖諦,餘二通是聖、非聖諦。(dve āryāṇāṃ satye dve ārye cāryāṇāṃ ca satye ity apare /)

2.2 苦諦
2.2.1 苦諦及有為無漏和樂等的關係
2.2.1.1 以諸有漏行稱為苦諦的原因
[] 若受一分是苦自性。云何說一切有為有流皆名苦諦?
[] 唯受一分是苦自體,所餘並非。如何可言諸有漏行皆是苦諦?(yathā vedanaikadeśo duḥkhasvabhāvaḥ / kathaṃ sarve sāsravāḥ saṃskārā duḥkham ity ucyante /)

[] 偈曰:苦由三苦應 如理皆無餘 可愛非可愛 及餘有流行
[] 頌曰:苦由三苦合 如所應一切 可意非可意 餘有漏行法
(duḥkhās triduḥkhatāyogād yathāyogam aśeṣataḥ / manāṣā amanāpāś ca tad anye caiva sāsravāh //) (6.3)
2.2.1.1.1 三苦和有漏行
[] 釋曰:苦類有三:一苦苦類、二行苦類、三壞苦類。
[] 論曰:有三苦性。一苦苦性。二行苦性。三壞苦性。(tisro hi duḥkhatā duḥkhaduḥkhatā saṃskāraduḥkhatā vipariṇāmaduḥkhatā ca /)

[] 無餘與三苦如理相應故,是故一切有為有流皆是苦。
[] 諸有漏行如其所應與此三種苦性合故,皆是苦諦,亦無有失。(tābhir yathāyogam aśeṣataḥ sarva sāsravāḥ saṃskārā duḥkhāḥ /)

2.2.1.1.2 詳說
[] 此中,可愛由壞苦故苦。
[] 此中,可意有漏行法與壞苦合故名為苦。(tatra manāṣā vipariṇāmaduḥkhatayā /)

[] 非可愛由苦苦故苦。
[] 諸非可意有漏行法與苦苦合故名為苦。(amanāṣā duḥkhaduḥkhatayā /)

[] 異此二,所餘由行苦故苦。
[] 除此,所餘有漏行法與行苦合故名為苦。(tebhyo 'nye saṃskāraduḥkhatayā /)

2.2.1.1.3 可意等的意義
[] 何者為可愛、非可愛、非二?
[] 何謂為可意、非可意、餘?(ke punar manāpāḥ ke 'manāṣāḥ ke nobhayathā /)

[] 謂三受如次第,由三受相應故,一切有為有流得可愛、非可愛等名。
[] 謂樂等三受如其次第,由三受力,令順樂受等諸有漏行得可意等名。(tisro vedanā yathākramaṃ tadvaśena sukhavedanīyādayo 'pi saṃskārā manāpādisaṃjñāṃ labhante /)

[] 何以故?此樂受變異即是苦。
[] 所以者何?若諸樂受由壞成苦性。(sukhāyā hi vedanāyā vipariṇāmena duḥkhatā /)

[] 如經言:樂受生時樂、住時樂、壞時苦。
[] 如契經言:諸樂受生時樂、住時樂、壞時苦。(sūtra uktaṃ "sukhā vedanā utpādamukhā sthitisukhā vipariṇāmaduḥkhā " iti /)

[] 苦受由性故苦。謂生時苦、住時苦。
[] 若諸苦受由體成苦性。如契經言:諸苦受生時苦、住時苦。(duḥkhāyāḥ duḥkhasvabhāvenaiva duḥkhatā / "duḥkhā vedanā utpādaduḥkhā sthitiduḥkhkā" iti sūtre /)

[] 不苦不樂受由行故苦,因緣所生起故。
[] 不苦不樂受由行成苦性,眾緣造故。(aduḥkhkāsukhāvedanāyāḥ saṃskāreṇaiva duḥkhatā /)

[] 如經言:若無常即是苦,如受與受相應有為法,亦應說如此。
[] 如契經言:若非常即是苦,如受順受諸行亦然。("pratyayābhisaṃskaraṇād yad anityaṃ tad duḥkham" iti / vedanāvat tad vedanīyā api saṃskārā ucyante /)

2.2.1.1.4 異解
[] 有餘師說:苦受唯由苦類故苦,樂受唯由壞故苦,乃至行苦亦爾。
[] 有餘師釋:苦即苦性名苦苦性,如是乃至行即苦性名行苦性。(ḍuḥkham eva duḥkhatā duḥkhaduḥkhatā / evaṃ yāvat saṃskārā eva duḥkhatety apare /)

[] 由可愛、非可愛不遍故,故此二名不具分苦。
[] 應知此中說可意、非可意為壞苦、苦苦者,由不共故。(asādhāraṇatvāt manāṣā 'manāpānāṃ vipariṇāmaduḥkhaduḥkhate ukte /)

[] 一切有為由行苦故,皆是苦,前二受亦由行苦故苦,故此一名具分苦。
[] 理實一切行苦故苦。(sarve tu saṃskārāḥ saṃskāraduḥkhatayā duḥkhāḥ /)

[] 此苦唯聖人能見。
[] 此唯聖者所能觀見。(tāṃs tv āryā eva paśyanti //)

2.2.1.1.5 通伏難
[] 此中,說偈:譬如一睫毛 在掌人不覺 此若落眼中 作損及不安
[] 故有頌言:如以一睫毛 置掌人不覺 若置眼晴上 為損及不安 (āha cātra /
"ūrṇāpakṣma yathaiva hi karatalasaṃsthaṃ na vedyate pumbhiḥ akṣigataṃ tu tathaiva hi janayaty aratiṃ ca pīḍaṃ ca /)

[] 凡夫如手掌 不覺行苦睫 聖人如眼晴 由此生厭怖
[] 愚夫如手掌 不覺行苦睫 智者如眼晴 緣極生厭怖
(karatalasadṛśo bālo na vetti saṃskāraduḥkhatāpakṣma akṣisadṛśastu vidvāṃs tenaivodvijyate gāḍham"iti //)
[] 何以故?凡夫眾生於阿毗指五陰,生苦怖意。亦不及聖人於有頂諸陰,生苦怖意。
[] 以諸愚夫於無間獄受劇苦蘊,生苦怖心。不如眾聖於有頂蘊。(na hi bālānām āvīcikeṣv api skandheṣu tathā duḥkhabuddhiḥ pravartate yathāryāṇāṃ bhāvāgrikeṣv apīti /)

2.2.1.2 特別是道諦和行苦
[] 若爾,於道諦應立行苦義,由是有為故。
[] 道諦亦應是行苦攝,有為性故。(evaṃ tarhi mārgasyāpi saṃskāraduḥkhatāprasaṅgaḥ / saṃskṛtatvāt /)

[] 是義不然。何以故?苦是違逆意為相,故道非苦。
[] 道諦非苦,違逆聖心是行苦相。(pratikūlaṃ hi duḥkham iti lakṣaṇān na mārgo duḥkham /)

[] 何以故?此道生起,不違聖人意故,能引得一切苦滅盡故。
[] 非聖道起違逆聖心,由此能引眾苦盡故。(na hi tasyotpāda āryāṇāṃ pratikūlaḥ sarvaduḥkhakṣayāvāhanāt /)

[] 若聖人由寂靜相,觀察涅槃。
[] 若觀諸有為涅槃寂靜者。(yadāpi te nirvāṇaṃ śāntataḥ paśyanti)

[] 是法由苦相,聖人觀之為苦。唯此法滅,聖人觀為寂靜。
[] 亦由先見彼法是苦,後觀彼滅以為寂靜故。有為言唯顯有漏。(tadāpi yad eva duḥkhato dṛṣṭaṃ tasyaiva nirodhaṃ śāntataḥ paśyanti na mārgasya /)

2.2.1.3 在諸法中既有樂而只說苦聖諦的原因
[] 於諸法中,若有樂受,云何說唯苦聖諦?
[] 若諸法中,亦許有樂?何緣但說苦為聖諦?(yadāpi duḥkham apy atrāsti tasmāt duḥkham evāryasatyam ucyate /)

2.2.1.3.1 有部師說
[] 由樂少故,譬如烏豆聚中亦有綠豆,而說為烏豆聚。餘師說如此。
[] 有一類釋:由樂少故,如置綠豆烏豆聚中,以少從多名烏豆聚。(sukhasyālpatvāt mūdgādibhāve 'pi māṣarāśyapadeśavad ity eke /)

[] 何以故?何智慧人由以冷水稍稍澆癰所生輕樂,計癰為樂?
[] 誰有智者瀝水澆癰有少樂生,計癰為樂?(ko hi vidvān pariṣekasukhāṇukena gaṇḍasukham iti vyavasyet /)

2.2.1.3.2 第二釋
[] 此中,餘部師說偈:由能為苦因 與眾苦雜故 由苦所愛故 故說樂為苦
[] 有餘於此以頌釋言:能為苦因故 能集眾苦故 有苦希彼故 說樂亦名苦 (āha khalv api "duḥkhasya ca hetutvāt duḥkhaiś cānalpakaiḥ samuditatvāt / duḥkhe ca sati tad iṣṭer duḥkhaṃ sukham iti vyavasyanti" iti //)

2.2.1.3.3 論主的正義
[] 一切有苦樂聖人觀為苦,由行苦同一味故。
[] 理實應言:聖者觀察諸有及樂體皆是苦,以就行苦同一味故。(sahaiva tu sukhena sarvaṃ bhavam āryā duḥkhataḥ paśyanti / saṃskāraduḥkhataikarasatvāt /)

[] 是故立苦為聖諦,不立為樂。
[] 由此立苦為諦,非樂。(ato duḥkham evāryāsatyaṃ vyavasthāpyate na sukham /)

[] 云何以苦相觀喜樂自性受為苦?由有流無常,能違意故苦。
[] 如何亦觀樂受為苦?由性非常,違聖心故。(katham idānīṃ sukhasvabhāvāṃ vedanāṃ duḥkhatah paśyanti / anityatayā pratikūlatvāt /)

[] 譬如彼以苦相觀色想等,色等亦非苦如苦受。
[] 如以苦相觀色等時,非彼苦相一如苦受。(yathā rūpasaṃjñādīny api duḥkhataḥ paśyanti /na ca tāny evaṃ duḥkhāni yathā duḥkhavedaneti /)

[] 是汝所言:由苦因故苦。
[] 有謂:樂受是苦因故,諸聖亦觀彼能苦者。(yas tu manyate duḥkhahetutvād iti /)

[] 是義不然,何以故?此執是集相,非苦相。
[] 此釋非理,能為苦因是集行相,豈關於苦!(tasyāsau samudayākāraḥ syān na duḥkhakāraḥ )

[] 是諸聖人於色、無色界生中,云何起苦想?
[] 又諸聖者生色、無色,緣彼如何有苦想轉?(āryāṇāṃ ca rūpārūpyopapattau kathaṃ duḥkhasaṃjñā pravarteta /)

[] 何以故?於彼眾生五陰,非復苦因故。
[] 非彼諸蘊為苦受因。(na hi punas teṣāṃ duḥkhavedanāhetuḥ skandhā bhavanti /)

[] 復次,於經中說:行苦何用。
[] 又經復說:行苦何用。(saṃskāraduḥkhatā ca sūtre kim arthaṃ pṛthag uktā bhavet /)

2.2.1.3.4 外難(苦因論者)
[] 若聖人於樂,由無常故觀苦。
[] 若由非常,觀樂為苦。(yadi tarhy anityatvāt duḥkhataḥ paśyanti /)

[] 無常相、苦相有何差別?
[] 非常、苦觀行相何別?(anityaduḥkhākārayoḥ kaḥ prativiśeṣaḥ /)

2.2.1.3.5 論主答
[] 由生滅為法,是故無常;由有流能違意,是故為苦。
[] 生滅法故,觀為非常;違聖心故,觀之為苦。(udayavyayadharmitvād anityaṃ paśyanti /pratikūlatvāt duḥkham /)

[] 若見無常,此所見即能違意,是故無常想能引苦想。
[] 但見非常,知違聖心故,非常行相能引苦行相。(anityaṃ tu dṛśyamānaṃ pratikūlaṃ bhavatīty anityākāro duḥkhākāramākarṣati /)

2.2.2 特別是無樂說和有樂說的論爭
2.2.2.1 有餘師的無樂說
[] 有餘部說:決定無樂受,一切受唯苦。
[] 有餘部師作如是執:定無實樂受,唯是苦。(nāsty eva sukhā vedanety ekīyā duḥkhaiva tu sarvā /)

[] 云何知然?由阿含及道理。
[] 云何知然?由教、理故。(katham idaṃ gamyate / sūtrādyuktitaś ca /)

2.2.2.1.1 教證
[] 云何由阿含?佛、世尊說:隨所有受皆是苦別名。
[] 云何由教?如世尊言:諸所有受無非是苦。(kathaṃ tāvat sūtrāt / uktaṃ hi bhagavatā "yat kiṃ cid veditam idam atra duḥkhasye"ti /)

[] 復有別說:應以苦相觀樂受。
[] 又契經言:汝應以苦觀於樂受。("duḥkhā vedanā duḥkhato draṣṭavye"ti /)

[] 復有別說:於苦計執樂想,說名顛倒。由阿含證如此。
[] 又契經言:於苦謂樂,名為顛倒。("duḥkhe sukham iti saṃjñāviparyāsa" iti / evaṃ tāvat sūtrāt /)

2.2.2.1.2 理證(一)
[] 云何由道理?樂因不定故。
[] 云何由理?以諸樂因皆不定故。(kathaṃ yuktitaḥ / sukhahetvavyavasthānāt /)

[] 何以故?隨所有飲食冷熱等,眾生計為樂因。
[] 謂諸所有衣服飲食冷煖等事,諸有情類許為樂因。(ya eva hi ke cit pānabhojanaśītoṣṇādaya iṣyante sukhahetavas)

[] 若過量用、非時用,此因復成苦因。
[] 此若非時、過量受用,便能生苦,復成苦因,不應樂因。(ta evātyupayuktā akālopayoktāś ca punar duḥkhahetavaḥ saṃpadyante /)

[] 此義不應然。謂由樂因增長,或由平等,於非時悉皆生苦。
[] 於增盛位,或雖平等,但由非時,便成苦因,能生於苦。(na ca yuktā sukhahetubṛddhacyā samena vā 'nyasmin kāle duḥkhotpattir ity)

[] 是故彼從初皆為苦因,非是樂因;後時此苦漸漸增長,方得顯了。
[] 故知衣等本是苦因;苦增盛時,其相方顯。(ādita eva te duḥkhahetavo na sukhasya / ante tu tad duḥkhaṃ vṛddhim āpannaṃ vyaktim āpadyata iti /)

2.2.2.1.3 理證(二)
[] 威儀差別亦應如此。
[] 威儀易脫理亦應然。(evam īryāpathavikalpe 'pi vaktavyam /)

[] 於苦對治及於苦差別,由起樂想故。
[] 又治苦時,方起樂覺;及苦易脫,樂覺乃生。(duḥkhapratikāre ca sukhabuddher duḥkhavikalpe ca /)

[] 何以故?隨世間所有飲食等生具,乃至未為別苦所逼,若受則不許為樂。別苦者:謂飢、渴、寒、熱、疲倦、愛欲所生苦。
[] 謂若未遭飢、渴、寒、熱、疲、欲等苦所逼迫時,不於樂因生於樂覺。(na hi tāvat sukham iti vedyate kiñ cid yāvan na duḥkhāntareṇopadruto bhavati kṣutpipāsāśītoṣṇaśramakāmarāgaprabhaveṇa /)

[] 是故愚人於苦對治,起樂想,非於樂;於苦差別亦爾。
[] 故於對治重苦因中,愚夫妄計此能生樂,實無決定能生樂因。(tasmāt pratīkāra evāviduṣāṃ sukhabuddhir na sukhe duḥkhavikalpe ca)

2.2.2.1.4 理證(三)
[] 一切凡夫於中起樂想,譬如擔重易肩。
[] 苦易脫中愚夫謂樂,如荷重擔暫易肩等。(bālaḥ sukhabuddhim utpādayanti yathāṃśād aṃśaṃ bhāraṃ saṃcārayantaḥ /)

[] 是故由此道理,定知無樂。
[] 故受唯苦,定無實樂。(tasmān nāsty eva sukham iti /)

2.2.2.1.5 結文
[] 阿毗達磨師說:決定有樂。此執應理。
[] 對法諸師言:樂實有。此言應理。(asty evetyābhivārmikāḥ / eṣa eva cānyāyaḥ /)

2.2.2.2 有部的有樂說
[] 云何知然?此中,應問撥無樂人:何法名苦?
[] 云何知然?且應反撥無樂者:何名為苦?(kathaṃ kṛtvā / idaṃ hi tāvad ayaṃ praṣṭavyaḥ sukhāpavādī / kim idaṃ duḥkhaṃ nāma /)

[] (1) 若汝言:逼惱為體名苦。此樂云何逼惱?
[] 若謂:逼迫。既有適悅有樂應成。(yadvādhanātmakaṃ cet / katham iti vaktavyam /)

[] (2) 若汝言:損害為苦。樂能增益,云何損害?
[] 若謂:損害。既有饒益有樂應成。(upaghātakaṃ cet / anugrāhakaṃ sukham iti siddham /)

[] (3) 若汝言:非所愛為苦。此即是所愛云何為苦?
[] 若謂:非愛。既有可愛有樂應成。(anabhipretaṃ cet / abhipretaṃ sukham iti siddham /)

[] (4) 是所愛後於聖人更非所愛,謂於離欲時。
[] 若謂:可愛。體非成實,以諸聖者於離染時,可愛復成非可愛故。(tad eva hy abhipretaṃ punar anabhipretaṃ bhavaty āryāṇāṃ naivālpakāle /)

[] 是故此樂不成就,不成就故非所愛,不由餘義。
[] 不爾。可愛聖離染時,由異門觀為非愛故。(tasmād aniṣpanam abhipretatvaṃ cet / na / anyathā 'nabhipretatvāt /)

[] 何以故?若受由自體性是所愛,此受由自體性無時無因成非所愛,此義應然。
[] 謂若有受自相可愛,此受未常成非可愛。(yā hi vedanā svena lakṣaṇenābhipretā nāsau punas tenaiva jātvan abhipretā bhavati /)

[] 何以故?由聖人以別過失相厭惡此受故,彼觀此受是放逸處。
[] 然諸聖者於離染時,以餘行相厭患此受,謂觀此受是放逸處。(tathā hy enām ākārāntareṇa vidūṣayanty āryāḥ pramādapadaṃ caināṃ paśyanti)

[] 大功力所成,易變異、無常。
[] 要由應大功力所成,變壞、無常故非可愛。(mahābhisaṃskārasādhyāṃ ca vipariṇāminīṃ cānityāṃ ca yenānabhipretā bhavati /* tathā hy enām ākāra-antareṇa vidūṣayanty āryāḥ pramādapadaṃ* caināṃ paśyanti mahābhisaṃskārasādhyāṃ ca vipariṇāminīṃ ca=anityāṃ
* cayena-anabhipretā bhavati /)

[] 由如此義故,非所愛不由自體相。
[] 非彼自相是非愛法。(na tu khalu svalakṣaṇākāreṇa /)

2.2.2.2.1 反難
[] 若此受由自體本非所愛,於中,無有人生起愛欲。
[] 若彼自體是非可愛,不應於中,有起愛者。(yadi cāsau svenātmanānabhipretā bhaven naiva tasyāṃ kasya cid rāgo bhaved)

[] 不應為離欲,此受以別道理觀察過失。
[] 若不起愛於離染時,聖者不應以餘行相觀察樂受深生厭患。(yato vairāgyārthaṃ prakārāntareṇāpi doṣavatīṃ paśyeyuḥ /)

[] 是故知由自體相,定有樂受,是汝所言。
[] 故由自相,有實樂受。(tasmād asty eva svalakṣaṇataḥ sukha vedanā //)

2.2.2.2.2 通無樂說者的第一教證
[] 佛、世尊說:隨所有受皆是苦別名。此經世尊自顯了其義。
[] 然世尊言:諸所有受無非苦者。佛自釋通。(yat tu bhagavatoktaṃ "yat kiṃ cid veditam idam atra duḥkhasye"ti tad bhagavataiva nītārthaṃ)

[] 經云:阿難陀!我依諸行無常及有為變異,故說隨所有受皆是苦別名。
[] 如契經言:佛告慶喜:我依諸行皆是無常及諸有為皆是變壞。密作是說:諸所有受無非是苦。("saṃskārānityatām ānanda mayā saṃghāya bhāṣitaṃ saṃskāravipariṇāmatāṃ ca yat kiṃ cid veditam idam atra duḥkhasye"ti /)

[] 是故知不依苦苦說此經,此義自然成。
[] 故知此經不依苦苦作如是說。(ato na duḥkhaduḥkhatāṃ saṃdhāyaitaduḥkham iti siddhaṃ bhavati /)

[] 復次,若由自性一切受皆是苦,何用淨命阿難陀問佛如此?
[] 若由自相說受皆苦,何緣喜作是問言?(yadi ca svabhāvata eva sarvaṃ veditavyaṃ duḥkham abhaviṣyat kim artham āryānanda evaṃ bhagavantam aprakṣyat /)

[] 問:云何世尊說受有三種:謂樂、苦、不苦不樂?
[] 佛於餘經說有三受:謂樂及苦、不苦不樂。(tisra ime vedanā uktā bhagavatā sukhā duḥkhā 'duḥkhāsukhā ca /)

[] 世尊復說:隨所有受皆是苦別名。(uktaṃ cedaṃ bhagavatā "yat kiṃ cid veditam idam atra duḥkhasye"ti /)

[] 世尊依何義說此言:謂隨所有受皆是苦別名。
[] 依何密意此經復言:諸所有受無非是苦。(kiṃ nu saṃdhāya bhagavatā bhāṣitam yat kiṃ cid veditam idam atra duḥkhasyeti /)

[] 若如汝所執是理,淨命阿難陀應問佛如此:世尊依何義說此言:謂受有三?
[] 慶喜但應作如是問:依何密意說有三受?(evaṃ hi so 'prakṣyat kiṃ nu saṃdhāya bhāṣitaṃ tisrao vedanā iti /)

[] 佛、世尊應答阿難陀言:阿難陀此說是由別意說,謂受有三。
[] 世尊亦應但作是答:我依此密意,故說有三受。(bhagavān aṣyeva vyākariṣyat / idaṃ mayā saṃdhāya bhāṣitaṃ tisro vedanā iti /)

[] 佛、世尊既不說如此,是故由體性實有三受。
[] 經中既無如是問答,故由自相實有三受。(na tv evam āha / tasmāt santy eva svabhāvatas tisro vedanāḥ /)

[] 故知此經言依別意說:謂隨所有受皆是苦別名。
[] 世尊既言:我密意說諸所有受無非是苦。既已顯示此所說經,依別意說,非真了義。(idaṃ tu saṃdhāya mayā bhāṣitaṃ yat kim cid veditam idam atra duḥkhasyety ābhīprāyikam etad vākyaṃ darśayati /)

2.2.2.2.3 通無樂說者的第二經證
[] 是汝所言:應以苦相觀樂受。
[] 又契經言:汝應以苦觀樂受者。(yad apy uktaṃ "sukhā vedanā duḥkheti draṣṭavye"ti /)

[] 是義不然。何以故?此受中有二性。
[] 應知此經意顯樂受有二種性。(ubhayaṃ tasyām asti /)

[] 一有樂性:由自性是所愛故。
[] 一有樂性:謂此樂受依自相門是可愛故。(sukhatvaṃ ca svabhāvato manāpatvād duḥkhatvaṃ ca)

[] 二有苦性:由別道理是變異、無常法故。
[] 二有苦性:謂依異門亦是無常、變壞法故。(paryāyato vipariṇāmānityadharmatvāt /)

[] 若以樂相觀此受,則生他繫縛,由有欲眾生樂噉此味故。
[] 然觀樂時,能為繫縛,諸有貪者噉此味故。(sā tu sukhato dṛśyamānā bandhāya kalpate tad āsvādanāt /)

[] 若以苦相觀此受,則能解脫,有縛眾生由於此得離欲故。
[] 若觀苦時,能令解脫,如是觀者得離貪故。(duḥkhato dṛśyamānā mokṣāya kalpate / tad vairāgyād iti /)

[] 如理所見能令解脫,諸佛世尊隨如此理,善教眾生令修學此觀。
[] 佛以觀苦能令解脫故,勸有情觀樂為苦。(yathā dṛśyamānā mokṣāya kalpate tathaināṃ draṣṭum ājñāpayanti buddhāḥ /)


[] 云何得知此受由自性故樂?
[] 如何知此自相是樂?(katham idaṃ gamyate svabhāvataḥ sā sukheti /)

[] 由此偈言:已知行無常 復觀彼變異 故說諸受苦 正遍覺智者
[] 如有頌言:諸佛正遍覺 知諸行非常 及有為變壞 故說受皆苦 (yad āha
saṃskārānityatāṃ jñātvā atho vipariṇāmatām / vedanā duḥkhataḥ proktā saṃbuddhena prajānaneti //)
2.2.2.2.4 通無樂說者的第三經證
[] 是汝所言:於苦計執樂想,說名顛倒。
[] 又契經言:於苦謂樂名顛倒者。(yadapi coktaṃ "duḥkhe sukham iti saṃjṇyāviparyāsa"iti /)

[] 故知無樂。是義不然,何以故?此言是不了義說。
[] 此別意說。(ābhiprāyika eṣa nirdeśaḥ /)

[] 世間有樂想於受、欲塵及生處中。
[] 以諸世間於諸樂受、妙欲、諸有一分樂中。(lokasya hi sukhasaṃjñā vedanāyāṃ kāmaguṇeṣūpapattau ca /)

[] 此中樂受,由別道理有苦。
[] 一向計樂,故成顛倒,謂諸樂受若依異門,亦有苦性。(tatra sūkhaṃ vedanāṃ paryāyeṇa)

[] 若見此一向樂,是見名顛倒。
[] 然諸世間唯觀為樂,故成顛倒。(duḥkhaṃ satīmekāntasukhāṃ paśyato viparyāsaḥ /)

[] 欲塵少樂多苦,一向觀有樂名顛倒。
[] 諸妙欲境樂少苦多,唯觀能樂,故成顛倒。

[] 生處亦爾。
[] 諸有亦然。(evam upapattim /)

2.2.2.2.5 總結
[] 是故由此證撥無樂,此義不成。
[] 故不由此能證樂受無實理成。(tasmān nātaḥ sukhavedanā 'bhāv asiddhiḥ /)

2.2.2.2.6 進而駁無樂說
[] 若由自性一切受皆苦,復說受有三,此言有何功德?
[] 若受自相,實皆苦者,佛說三受有何勝利?(yadi tu svabhāvata eva sarvaṃ veditaṃ duḥkham abhaviṣyat tisro vedanā iti vacane ko guṇo 'bhaviṣyat /)

[] 若汝言:由隨順世間故說。是義不然。
[] 若謂:世尊隨俗說者。不應正理。(lokānuvṛttyeti cet na /)

[] 何以故?一切受皆苦,此言由別意說故。復次由說真實言。
[] 以世尊言:我密說受無非苦故。又於觀五受說如實言故。(sarvaveditaduḥkhatvasya saṃskāravipariṇāmānityatāṃ saṃdhāya bhāṣitavacanāt yathābhūtavacanāc ca /)

2.2.2.2.7 又責
[] 如經云:是樂根、是喜根,應見此名樂受。
[] 謂契經說:所有樂根、所有喜根,應知此二皆是樂受。("yac ca sukhendriyaṃ yac ca saumanasyendriyaṃ sukhaiṣā vedanā draṣṭavye" ti)

[] 是苦根、是憂根,應見此名苦受。

[] 如此廣說已。
[] 乃至廣說。(vistareṇoktvā)

[] 若人如此由如實正智,觀察五根,此人即滅離三結如此等。
[] 復作是說:若以正慧,如實觀見如是五根,三結永斷,乃至廣說。("yenemāni pañcendriyāṇy evaṃ yathābhūtaṃ samyak prajñayā dṛṣṭāni trīṇi cāsya saṃyojanāni prahīṇāni bhavantī" ty evam ādi /)

[] 云何世間分別苦受有三品?
[] 又佛如何於一苦受,隨順世俗分別說三?(loko 'pi ca kathaṃ duḥkhāṃ vedanāṃ trividhāṃ vyavasyet /)

2.2.2.2.8 違理之失
[] 若汝言:於下、上、中品中,如次第世間起樂受等意。
[] 若謂:世間於下、上、中苦,如其次第起樂等三覺,佛隨順彼說樂等三。(mṛdvadhimātramadhyāsu yathākramaṃ sukhādibuddhir iti cet /)

[] 是義不然,樂亦有三品故。於輕品得苦中,應起最上品樂意。
[] 理亦不然,樂亦三故。應於下等三苦,唯起上等樂覺。(na / sukhasyāpi trividhatvāt mṛdvādiṣu duḥkheṣv adhimātrā disukhabuddhiḥ syāt /)

[] 若人正受香、味、觸等勝類,所生樂,是時受何苦?正受輕苦,於輕苦中起樂心。
[] 又受殊勝香、味、觸等所生樂時,有何?下苦,而世於中起樂受覺。(yadā ca gandharasas praṣṭavyaviśeṣajaṃ sukhaṃ vedayate tadā katamat duḥkhaṃ mṛdubhūtaṃ yatrāsya sukhabuddhir bhavati/)

[] 若爾,此輕苦受未生時及滅時,應生最上品樂意。
[] 若許爾時有下苦者,如是下苦已滅、未生,世應爾時有極樂覺。(anutpannavinaṣṭe catasmin mṛduni duḥkhe sutarāṃ sukabuddhiḥ syāt //)

[] 由苦滅無餘故。
[] 此位眾苦都無有故。(aśeṣaduḥkhāpagamāt /)

[] 欲塵樂現前時,應說如此。
[] 受欲樂時,徵問亦爾。(evaṃ kāmasukhasaṃmukhībhāve 'pi vaktavyam /)

[] 復次,此執云何與理相應?謂於輕品苦受中,明了、最重、領起。
[] 又下品受現在時,許受分明、猛利、可取。(kathaṃ ca nāmedaṃ yojyate yan mṛdunivedite suvyaktastīvro 'nubhavo gṛhyate)

[] 於中品苦受中,而不分明。
[] 許中品受現在前時,與此相違,如何應理?(madhye punar avyakta iti /)

[] 復次,於三定樂受是輕苦。
[] 又下三定說有樂故,應有下苦。(triṣu ca dhyāneṣu sukhavacanāt mṛdu duḥkhaṃ syāt /)

[] 從第四定以上,非苦非樂受,是中苦。
[] 以上諸地說有捨故,應有中苦。(ūrdhvam aduḥkhasukhavacanān madhyaṃ duḥkham iti)

[] 此執云何如理?謂於輕品等苦中,分別樂受等。
[] 定勝苦增,豈應正理?故不應依下等三苦,如次建立樂等三受。(na yujyate mṛdvādiṣu duḥkheṣu duḥkheṣu sukhādivedanāvyavasthānam /)

2.2.2.2.9 依經證有樂說
[] 佛、世尊說云:摩訶那摩!若色但苦,非樂,非樂所隨。廣說如經。
[] 又契經說:佛告大名:若色一向是苦,非樂,非樂所隨。乃至廣說。(uktaṃ ca bhagavatā "rūpaṃ cen mahānāmann ekāntaduḥkham abhaviṣyan na sukhaṃ na sukhānugatam"ity evamādi /)

[] 是故知有樂受,但不成就。
[] 故知定有少分實樂。(tasmād apy asti kiṃ cit sukham /)

[] 不可由如汝所引經無樂受義得成。

[] 如是且辯彼所引教顯無實樂為證不成。(evaṃ tāvan na sūtrāt sukkhavedanā 'bhāvaḥ sidhyati /)

2.2.2.2.10 破無樂說的理證一
[] 是汝所言:由樂因不定,故無樂。
[] 所立理言亦不成證,且以諸樂因,皆不定故者。(yat punaḥ sukhahetvavyavasthānād ity uktam /)

[] 是義不然,由不解因義,故說此言。
[] 此非正理,迷因義故。(hetvaparijñānād idam ucyate /)

[] 何以故?諸塵觀依止位差別,成為樂因,或成苦因,不但唯塵。
[] 謂觀所依分位差別,諸外境界方為樂因,或為苦因,非唯外境。(āśrayaviśeṣāpekṣo hi viṣayaḥ sukhaheturvā bhavati duḥkhahetur vā / na kevalo viṣayaḥ /)

[] 若至此依止位差別,諸塵必成樂因。
[] 若此外境至此所依如是分位能為樂因。(sa yāṃ kāmavasthāṃ prāpya sukhahetur bhavati)

[] 無時至此不成樂因,是故可立樂因為定。
[] 未嘗至此不為樂因,是故樂因非不決定。(na tāṃ punaḥ prāpya kadā cin na bhavatīti vyavasthita eva sukhahetuḥ /)

[] 譬如火勢,觀應熟飲食位差別成為美熟因。此火勢即是美熟因。
[] 如世間火,觀所煮炙分位差別為美熟因,或為違因,非唯彼火。(tadyathā sa evāgniḥ pākyabhūtaviśeṣāpekṣaḥ svād upākahetur bhavati sa evāsvādapākahetuḥ)

[] 若至此應熟飲食位差別,必成美熟因。
[] 若此火至此所煮炙如是分位,為美熟因。(na tu yāṃ pākyabhūtāvasthāṃ prāpya svadupāk ahetus)

[] 無時至此,不成美熟因。
[] 未嘗至此,非美熟因。(tāṃ punaḥ prāpya na hetur ity eṣa dṛṣṭāntaḥ /)

[] 故非不決定,樂因亦爾,決定理成。

[] 於定中,樂因云何不定?
[] 又三靜慮中,樂因豈不定?彼因無時能生苦故。(dhyāneṣu ca kathaṃ na vyavasthitaḥ sukhahetuḥ /)

2.2.2.2.11 破第二的理證治苦生樂說
[] 是汝所言:於苦對治由起樂想者。是義不然,此執於前已破。
[] 又彼所說要治苦時,起樂覺者。准前已破。(yat tu punaḥ duḥkhapratikāre sukhabuddhir ity uktaṃ tatra vihitaḥ pratīkāraḥ /)

[] 若人是時正用勝品香等差別,所生樂受,是人於對治中生樂想。
[] 謂受殊勝香、味、觸等,所生樂時,對治何苦而世於中起於樂覺。(yadā gandhādiviśeṣajaṃ sukhaṃ vedayate tadā kasya pratīkāreṣu sukhabuddhir bhavaty)

[] 若此苦未生及以滅,此樂想應最分明起。
[] 設許爾時治粗苦者,此能治苦已滅、未生,爾時轉應生極樂覺。(anutpannavinaṣṭe ca tasmin duḥkhe sutarāṃ sukhabuddhiḥ syāt /)

[] 於定樂中,若生樂想,是何對治?
[] 又靜慮樂治何故生?如是等破,准前應說。(dhyānaje sukhe kaḥ kasya pratīkāra ity evamādi)

2.2.2.2.12 破第三的理證治苦生樂說
[] 於擔重易肩中,別位所生必有樂受。
[] 又彼所說苦易脫中樂覺乃生,如易肩者,此身分位實能生樂。(bhāvasaṃcāre 'pi cāvasthāntarajaṃ sukham evotpadyate /)

[] 乃至如此相身位未滅。
[] 乃至身如是分位未滅前,必有樂生,滅則不爾。(yāvad asau tādṛśī kāyāvasthā 'ntarghīyate )

[] 若不爾,最後樂想應最重起。
[] 若異,此者此位後時,樂應轉增,苦漸微故。(anyathā hi paścād bhūyasī sukhabuddhiḥ syāt )

[] 如此疲極人轉威儀中,應知亦爾。
[] 如是易脫身四威儀,生樂解勞,應知亦爾。(evaṃ śrāntasyeryāpathavikalpeṣu veditavyam )

[] 是汝所言:後時云何起苦想?若不從初漸漸生苦。
[] 若先無苦於最後時,何為敥然生於苦覺?("ante kuto duḥkhabuddhir ārambho yadi nādita" iti cet /)

[] 是義不然。由身變異差別,譬如酒等初味甜,後味酢。
[] 由身變易分位別故,如酒等後時,有甘醋味起。(kāyapariṇāmaviśeṣān madyādīnāmante mādhuryaśuktatāvat /)

2.2.2.2.13 結成
[] 是故樂受定有,此義應成。
[] 是故樂受實有,理成。(tasmād asty eva sukhā vedaneti siddham /)

[] 由三苦相應故,一切有流皆苦。
[] 由此定知:諸有漏行三苦合故,如應名苦。(triduḥkhatāyogād vā sarvaṃ sāsravaṃ duḥkham iti /)

2.2.3 集諦
2.2.3.1 業、無明等也視為集諦
[] 是所說集諦,即是苦諦。
[] 即苦行體,亦名集諦。(yat tu samudayasatyaṃ tad evocyate /)

2.2.3.1.1 難、有部答
[] () 此言與經相違。何以故?於經中說:唯貪愛為集。
[] 此說必定違越契經。契經唯說:愛為集故。(idam utsūtram sūtre hi tṛṣṇaivoktā /)

[] () 由貪愛勝故,經中說為集,不撥所餘諸法為集。
[] 經就勝故,說愛為集,理實所餘亦是集諦。(pradhānyād asau sūtra uktā / anye 'pi tu samudayaḥ /)

[] 此義云何可知?由於餘處,亦說別法為集故。
[] 如是理趣由何證知?餘契經中,亦說餘故。(katham idaṃ pratyetavyam / anyatrāny asyāpi vacanāt /)

[] 佛、世尊說偈云:業貪愛無明 此三於未來 能為諸有因
[] 如薄伽梵伽他中言:業愛及無明 為因招後行 令諸有相續 名補特伽羅 (uktaṃ hi bhagavatā / "karma ca tṛṣṇā ca atho avidyā saṃskārāṇāṃ hetur abhisaṃparāya" iti /)

[] 復有經說:五種種子類是有取識別名。
[] 又契經說:五種種子此即別名說有取識。(punaś coktaṃ "pañca bījajātānīti so pādānasya vijñānasyaitad adhivacanam /)

[] 地界是四識住別名。
[] 又彼經說置地界中,此即別名說四識住。(pṛthivīdhātur iti catasṛṇāṃ vijñānasthitīnām etad adhivacanam" iti /)

[] 是故經中此言,由別意說,故不了義。
[] 故經所說是密意言。(tasmād ābhiprāyikaḥ sūtreṣu nirdeśo)

[] 阿毗達磨教中,言依法相。
[] 阿毗達磨依法相說。(lākṣaṇikas tv abhidharme /)

2.2.3.1.2 通有部經
[] 復次,佛、世尊欲說:有為法相續恆有因,故說:貪愛為集。
[] 然經中說:愛為集者,偏說起因。(api tv abhinirvṛttihetuṃ brūvatā samudayasatyaṃ tṛṣṇaivoktā /)

[] 佛欲說:生因、有因故。於偈中說餘法:謂業、貪愛、無明。
[] 伽他中說:業、愛、無明皆為因者。具說生起及彼因因。(upapattyabhinirvṛttihetuṃ sahetukaṃ brūvatā gāthāyāṃ karma ca tṛṣṇā cāvidyoktā /)

2.2.3.1.3 問、答
[] () 云何知爾?

[] () 如經言:業於生,是因;貪愛於有,是因。
[] 業為生因,愛為起因,經所說故。("karmaheturūpapattaye tṛṣṇāhetur abhinirvṛttaya" iti sūtre vacanāt /)

[] 復次,由經中有因、有緣、有發起次第故,佛、世尊安立種子及田,說識等亦為因。
[] 又彼經中次等顯示後行業有因、有緣、有諸故,為別建立種子及田,說有取識及四識住。(sahetusapratyayasanidānasūtrakrameṇa vā bījakṣetrabhāvaṃ pratipādayatā vijñyānādayo 'py uktāḥ /)

[] 故非唯愛為集諦體。

2.2.3.2 生因、起因
[] 何法名生?何法名有?
[] 何法名生?何法名起?(kā punar uṣapattiḥ kā cābhinirvṛttiḥ /)

[] 界、道、生等品類差別故,取此身名生。
[] 界、趣、生等品類差別,自體出現,說名為生。(dhātugatiyonyādiprakārabhedenātmabhāvasyoṣapadanam upapattiḥ /)

[] 無差別接續後有,說名有。
[] 若無差別後有相續,說名為起。(abhedena punar bhavapratisaṃdhānam abhinirvṛttiḥ /)

[] 此二次第以業及有愛為因。
[] 業與有愛如其次等為波二因。(tayor yathākramaṃ karma ca bhavatṛṣṇā ca hetuḥ /)

[] 譬如舍利麥等種子由品類有差別故,能為差別芽生因。
[] 譬如種子與穀麥等別種類,芽為能生因。(tadyathā bījaṃ śālivādijātiprakārabhedenāṅkuropapadanasya hetuḥ /)

[] 水等無差別故有,通能為一切芽生因。業及貪愛,譬喻如此。
[] 水與一切無差別芽為能起因。業及有愛為生起因,應知亦爾。(āpaḥ punar abhedena sarvaṅkuraprarohamātrasyety eva dṛṣṭāntaḥ /)

2.2.3.3 愛做為起因的理由
[] 貪愛為有因,此中有何道理為証?無貪愛人不受生故。
[] 愛為起因,何理為證?離愛後有必不起故。(tṛṣṇā 'bhinirvṛttihetur iti kā 'tra yuktiḥ / vītatṛṣṇasya janmābhāvāt /)

[] 何以故?有愛、無愛二人俱死,唯見有愛更生,不見無愛更生。
[] 謂有愛、離愛二俱命終,唯見有愛者後有更起。(ubhaye 'pi briyante / satṛṣṇā vītatṛṣṇāś ca / satṛṣṇā eva jātā dṛśyante na vītatṛṣṇā iti /)

[] 由離貪愛,無生故。是故知,貪愛為有因。
[] 由此理證,愛為起因。起有、起無定隨愛故。(vinā tṛṣṇayā janmābhāvāt / bhavasyābhinirvṛttau tṛṣṇāhetuṃ pratīmaḥ /)

[] 復次,由轉變相續故。
[] 又由愛故相續趣後。(saṃtatinamanāc ca /)

[] 若是處中有貪愛,見心相續於彼數數轉變。
[] 現見若於是處有愛,則心相續數趣於彼。(yatra ca satṛṣṇā tatrābhīkṣṇaṃ cittasaṃtatiṃ namantīṃ paśyāmaḥ /)

[] 是故於未來中,由比量,應知亦如此。
[] 由此比知,以有愛故,能令相續馳趣後有。(tasmāt punar bhave 'ṣyevam iti vyavasyāmaḥ )

[] 復次,更無餘惑能執取此身,猶如貪愛。
[] 又,取後身更無有法封執堅著,如貪愛者。(na cātmabhāva evaṃ kena cid āgṛhīto yathā tṛṣṇayā /)

[] 譬如浴散分中,燥摩須羅屑。。
[] 如蓽豆屑於澡浴時,和水塗身,至乾燥位,著身難離,餘無以加。(śuṣkamasūropasnānalepāṅgavat /)

[] 無有餘因如此堅著,如我愛。此即道理。
[] 如是無有餘為因法執取後身,如我愛者。由此理證,愛為起因。(na cānyo hetur evam anuṣatto yathātmasneha ity eṣā yuktiḥ /)

2.2.3 二諦觀
[] 有處佛、世尊說諦有四。
[] 如是世尊說諦有四。(catvāry api satyāny uktāni bhagavatā /)

[] 有處說諦有二:謂俗諦、真諦。
[] 餘經復說:諦有二種:一世俗諦、二勝義諦。(dve api satye saṃvṛtisatyaṃ paramārthasatyaṃ ca /)

[] 此二諦何相?偈曰:若破無彼智 由智除餘爾 俗諦如瓶水 異此名真諦
[] 如是二諦其相云何?頌曰:彼覺破便無 慧析餘亦爾 如瓶水世俗 異此名勝義
(tayoḥ kiṃ lakṣaṇam / yatra bhinnena tadbuddhiranyāpohe dhiyā ca tat /
ghaṭārthavat saṃvṛtisat paramārthasadanyathā //)

2.2.3.1 世俗諦
[] 釋曰:若物分分被破,物智則不起,此物名俗有。
[] 論曰;若彼物覺,彼破便無,彼物應知,名世俗諦。(yasminn avayavaśo bhinne na tadbuddhir bhavati tat saṃvṛtisat /)

[] 譬如瓶等,此瓶若破成瓦,緣此瓦,瓶智則不起。
[] 如瓶被破為碎瓦時,瓶覺則無。(tadyathā ghaṭaḥ / tatra hi kapālaśo bhinne ghaṭabuddhir na bhavati /)

[] 是故瓶等諸物由形相,假有。
[] 衣等亦爾。

[] 復次,於此物中,由智析,除餘法,此物智亦不起,此物名俗有。
[] 又,若有物以慧析,除彼覺,便無,亦是世俗。(tatra cānyānapohya dharmān buddhyā tadbuddhir na bhavati tac cāpi saṃvṛtisad veditavyam /)

[] 譬如水等,此水若由智析,除色大等法,水智則不起。
[] 如水被慧析色等時,水覺則無。(tadyathāmbu / tatra hi buddhyā rūpādīn dharmānaṣohyāmbubuddhir na bhavati /)

[] 是故水等諸物,由聚集假故有。
[] 火等亦爾。

[] 由名句字門顯示真實義,緣名句字於真義起智。

[] 若入觀時,不能緣名等;若出觀時,不能緣真義。是故名等及此智,由顯示假故有。

[] 於此三法以何法為俗?但名所作無體是俗。
[] 即於彼物未破析時以世想名施設為彼。施設有故名為世俗。(teṣv eva tu saṃvṛtisaṃjñā kṛteti)

[] 由隨順世間,說有瓶、水名等稱,為實語,不說為妄,是故立此為俗諦。
[] 依世俗理,說有瓶等,是實,非虛,名世俗諦。(saṃvṛtivaśāt ghaṭaś cāmbu cāstīti brūbantaḥ satyam evāhur na mṛṣety etat saṃvṛtisatyam /)

2.2.3.2 勝義諦
[] 離此三,所餘名真諦。
[] 若物異此,名勝義諦。(ato 'nyathā paramārtha satyam /)

[] 若物分分被破,物智起不異。
[] 謂彼物覺彼破不無。(tatra bhinne 'p tad budhir bhavaty eva /)

[] 若由智析除餘法,物智亦不異。
[] 及慧析餘彼覺仍有。(anyadharmāpohe 'pi buddhyā tat paramārthasat /)

[] 若離名等,於境界智亦不異,說此法名真實。
[] 應知彼物,名勝義諦。

[] 譬如色等,若約鄰虛析此色,及由智除味等餘法,緣色智起不異。
[] 如色等物碎至極微,或以勝慧析除味等,彼覺恆有。(tadyathā rūpam / tatra hi paramāṇuśo bhinne vastuni rasārhān api ca dharmānapohya buddhyā rūpasya svabhāvabuddhir bhavaty eva /)

[] 如色,受等應知亦爾,此名世間真諦。
[] 受等亦然,此真實有故名勝義。(evaṃ vedanādayo 'pi draṣṭavyāḥ /)

[] 如此等法由於世間實有故,故立為真諦
[] 依勝義理說有色等,是實,非虛,名勝義諦。(etat paramārthena bhāvāt paramārthasatyam iti /)

2.2.3.2.1 異師的古師之說
[] 復有餘師說:若法是出世智所緣,或是出世後智所緣,如此亦說名真諦。
[] 先軌範師作如是說:如出世智及此後得世間正智所取諸法名勝義諦。(yathā lokottarena jñānena gṛhyate tat pṛṣṭhalabdhena vā laukikena tathā paramārthasatyam /)

[] 謂境界真、果真、道真,若餘法異此三,說名俗諦。
[] 如此餘智,所聚諸法名世俗諦。(yathānyena tathā saṃvṛtisatyam iti pūrvācāryāḥ /)

3 見道的加行論(三賢、四善根)
3.1 當作緒言的戒安住和聞、思、修所成慧
3.1.1 聖道加行的總論
[] 略說諸諦已。若廣說應知,如六勝智論說。
[] 已辯諸諦。(uktāni satyāni /)

[] 修何方便能入四諦觀?應說此義。
[] 應說:云何方便勤修趣見諦道?(kathaṃ punas teṣāṃ darśanaṃ bhavati / vaktavyam /)

[] 是故,從初發行次第,今當說。(ata ādiprāthānam ārabhyocyate /)

[] 偈曰:住善行有聞 思後學修慧
[] 頌曰:將趣見諦道 應住戒勤修 (vṛttasthaḥ śrutacintāvānbhāvanāyāṃ prayujyate /)

3.1.1.1 戒安住和三慧的勤修
[] 釋曰:若人求欲觀四諦,從初先學持戒。
[] 論曰:諸有發心將趣見諦,應先安住清淨尸羅。(satyāni ha draṣṭukāma ādita eva śīlaṃL pālayati /)

[] 次,取學隨順四諦觀文句。
[] 然後,勤修聞所成等:謂先攝受順見諦聞。(tataḥ satyadarśanasyānulomaṃ śrutam udgṛhlāty)

[] 次,聽文句正義。
[] 聞已,勤求所聞法義。(arthaṃ vā śruṇeni /)

[] 聽聞已,如理正思義;無倒思已,後修習觀行,令成修慧。
[] 聞法義已,無倒思惟;思已,方能依定修習。(śrutvā cintayati aviparītaṃ cintayitvā bhāvanāyāṃ prayujyate / samādhau)

[] 此人依聞慧,生思慧。
[] 行者如是住戒勤修,依聞所成慧起思所成慧。(tasya śrutamayīṃ prajñāṃ niśritya cintāmayī jāyate /)

[] 依思慧,生修慧。
[] 依思所成慧起修所成慧。(cintāmayīṃ niśritya bhāvanāmayī jāyate /)

3.1.2 三慧的差別
[] 此三慧何相?
[] 此三慧相差別云何?(kiṃ punar āsāṃ prajñānāṃ lakṣaṇam /)

3.1.2.1 毘婆沙師說
[] 偈曰:名二義境界 聞思修三慧
[] [頌曰:聞思修所成 謂名俱義境] (nāmobhayārthaviṣayā śrutamayyādikā dhiyaḥ //) (6.5cd)

[] 毗婆沙師謂:三慧相緣名俱義,如次有別。

[] 釋曰:彼言:聞慧緣名為境。
[] 聞所成慧唯緣名境,未能捨文,而觀義故。(nāmālambanā kila śrutamayī prajñā /)

[] 思慧緣名義為境。有時由文句引義,有時由義引文句。
[] 思所成慧緣名義境。有時由文引義,有時由義引文,未全捨文而觀義故。(nāmārthālambanā cintāmayī / kadā cid vacyañjanenārtham ākarṣati kadā cid arthena vyañjanam /)

[] 修慧但緣義為境。何以故?此慧已成故,不觀文字,唯緣義起。
[] 修所成慧唯緣義境,已能捨文唯觀義故。(arthalamvanaiva bhāvanāmayī / sā hi vyañjananirapekṣā arthe pravartate /)

[] 譬如有人未曾學泅,不離浮物。
[] 譬若有人浮深駛水,曾未學者不捨所依。(tadyathā 'mbhasi plotumaśikṣitaḥ plavann eva muñcati /)

[] 若已學未成。或離或捉。
[] 曾學未成或捨或執。(kiya cchikṣitaḥ kadā cit muñcet kadā cid ālambate /)

[] 若學已成,不依浮物,自能得渡。三慧譬如此,毗婆沙師說如此。
[] 曾善學者不待所依,自力浮渡。三慧亦爾。(suśikṣitā plavan nirapekṣastaratīty eṣa dṛṣṭāntaḥ iti vaibhāṣikāḥ /)

3.1.2.2 有人難前說
[] 於此分別中,思慧不成就。
[] 有言:若爾,思慧不成。(asyāṃ tu kalpanāyāṃ cintāmayī prajñā na siddhacyatīty apare /)

[] 若思緣名起,則成聞慧。若緣義起,則成修慧。
[] 謂此既通緣名、緣義,如次應是聞、修所成。(yāhi nāmālambanā śrutamayī prāpnoti yā 'rthālambanā bhāvanāmayīti /)

3.1.2.3 世親自解
[] 若立三慧相,如此則無過失。
[] 今詳三相無過別者。(idaṃ tu lakṣaṇaṃ nāniravadyaṃ vidyate /)

[] 依聖言量,所生決定智,名聞慧。
[] 謂修行者依聞至教,所生勝慧,名聞所成。(āptavacanaprāmāṇyajātaniścayaḥ śrutamayī /)

[] 依聖教簡擇道理,所生決定智,名思慧。
[] 依思正理,所生勝慧,名思所成。(yuktinidhyānajaścintāmayī /)

[] 依三摩提,所生智,名修慧。
[] 依修等持,所生勝慧,名修所成。(samādhijjo bhāvanāmayīti /)

[] 三慧皆約因得名,因聞生名聞慧,思、修慧亦爾。
[] 說所成:言顯三勝慧是聞、思等三因所成。(hetau mayaṭvidhānāt /)

[] 譬如說食為命,說草為牛。
[] 猶如世間於命、牛等,如次說是食、草所成。(yadyathā 'nnamayāḥ prāṇāḥ tṛṇamayyo gāyaḥ iti /)

3.2 身器清淨
3.2.1 身器清淨
[] 若人勇猛求得修觀,此修觀云何得成?
[] 諸有欲於修精勤學者,如何淨身器令修速成?(tasya punar evaṃ bhāvanāyāṃ prayuktasya kathaṃ bhāvanā saṃpadyata ity āha /)

3.2.2 身器清淨的三因
[] 論曰:身器清淨略由三因。何等謂三因?一身心遠離、二喜足少欲、三住四聖種。

3.2.2.1(一)身心遠離
[] 是故應說此義次第。偈曰:有二離人
[] [頌曰:具身心遠離] (vyapakarṣadvayavataḥ)

[] 釋曰:若人由身、由心能遠離住:謂遠離群雜及蓋覺觀等惡法。
[] 身遠離者:離相雜住;心遠離者:離不喜尋。(yadi hi kāyacittābhyāṃ vyapakṛṣṭo bhavati / saṃsargākuśalavitarkadūrīkaraṇāt /)

3.2.2.2(二)喜足少欲
[] 此二遠離於何人可易善成?
[] 此二易可成。(tat tarhi vyapakarṣadvayaṃ kasya sukaraṃ bhavati /)

[] 若人有知足、有少欲。
[] 由喜足、少欲。(yo 'lpecchaḥ saṃtuṣṭaś ca /)

3.2.2.2.1 不喜足和大欲之別
[] 偈曰:無 不知足大欲
[] [頌曰:無不足大欲] (nāsaṃtuṣṭamahecchayoḥ /)

[] 釋曰:若人不知足,有大欲,於此人此二遠離,則難得成;若成,亦不清淨。

[] 此不知足及大欲,別相云何?偈曰:前已得求多 後未得求得
[] [頌曰:謂已得未得 多求名所無] (kā punar iyam asaṃtuṣṭiḥ / kā ca mahecchatā / labdhe bhūyaḥspṛhā 'tuṣṭiralabdhecchā mahecchātā //)

[] 言喜足者:無不喜足。

[] 少欲者:無大欲。

[] 釋曰:彼說已得可愛衣服等緣,更求多得,說名不知足。
[] 所無二種差別云何?對法諸師咸作是說:於已得妙衣服等更多求,名不喜足。(labdheṣu kila praṇīteṣu cīvarādiṣu bhūyas kāmata 'saṃtuṣṭiḥ /)

[] 求得未得,說名大欲。阿毗達磨師說如此。
[] 於未得妙衣等,多希求,名大欲。(alabdheṣu tat kāmatā mahecchatety ābhidhārmikāḥ /)

3.2.2.2.2
[] 為不爾耶?此求多得於未得起,非於已得。
[] 豈不更求,亦緣未得?(nanu ca sā 'tibhūyas kāmatā 'labdha eva na labdhe bhavatīti)

[] 若爾,此二何異?汝等應說。
[] 此二差別便應不成。(ko 'nayor viśeṣa iti vaktavyam etad /)

3.2.2.2.3 論主自釋
[] 若執如此,是義可然。
[] 是故此中,應作是說。(evaṃ tu yujyate /)

[] 由已得非可愛、非多衣服等緣,心憂不安,說名不知足。
[] 於所已得不妙、不多,悵望不歡,名不喜足。(labdhenāpraṇītenāprabhūtena paritāpo 'saṃtuṣṭiḥ /)

[] 未得可愛及多求得,說名大欲。
[] 於所未得衣服等事,求妙、求多,名為大欲。(alabdhapraṇītaprabhūtecchā mahecchatā /)

3.2.2.2.4 喜足少欲和不喜足大欲
[] 偈曰:翻此二對治
[] [頌曰:治相違] (viparyāsāttadvipakṣau)

[] 釋曰:翻此不知足及大欲。應知二種法為對治:謂知足及少欲。
[] 喜足、少欲能治此故,與此相違,應知差別。(asaṃtuṣṭimahecchatāviparyayeṇa tat pratipakṣau veditavyau / saṃtuṣṭiś cālpecchatā ceti /)

[] 偈曰:或三界無流
[] [頌曰:界三無漏] (tridhātvāptāmalau ca tau /)

[] 釋曰:此二種對治或屬三界,或屬無流界。
[] 喜足、少欲通三界、無漏。(tadvipakṣāv iti vartate / tridhātukau ca pratisaṃyuktau ca / sāsravānāsravatvāt /)

[] 不知足及大欲唯屬欲界。
[] 所治二種唯欲界所繫。(asaṃtuṣṭimahecchate ca kāmāvacaryāv eva /)

[] 此知足、少欲自性云何?偈曰:無貪類
[] [頌曰:無貪性] (kaḥ punar anayor alpecchatāsaṃtuṣṭacyoḥ svabhāva ity āha / alobhaḥ)

[] 釋曰:無貪善根為性。
[] 喜足、少欲體是無貪,所治二種欲貪為性。(alobhasvabhāve hy ete /)

3.2.2.3(三)四聖種
[] 偈曰:聖種
[] [頌曰:四聖種亦爾] (āryavaṃśāś ca)

[] 釋曰:是知足少欲,無貪為性故,是故入聖種攝。(alobha iti vartate /)

[] 由聖人從彼生故,說彼為聖種,是聖種以無貪為性故。
[] 能生眾聖,故名聖種,四聖種體,亦是無貪。(āryāṇām ebhyaḥ prasavād āryavaṃśāś catvāraḥ / te 'py alobhasvabhāvāḥ /)

[] 偈曰:前三知足體
[] [頌曰:前三唯喜足] (teṣāṃ tuṣṭacyātmakās trayaḥ //)

[] 釋曰:前三謂隨得衣服、飲食、住處知足。此三知足是前三聖種體。
[] 四中,前三體唯喜足:謂於衣服、飲食、臥具隨所得中,皆生喜足。(saṃtuṣṭisvabhāvāḥ / cīvarapiṇḍapātaśayanāsanasaṃtuṣṭayaḥ /)

[] 第四聖種:謂修滅樂戲。
[] 第四聖種:謂樂斷修。(prahāṇabhāvanārāmatā caturtha āryavaṃśaḥ)

3.2.2.3.1 樂斷修之體為無貪的原因
[] 云何此第四以無貪為性?由背有欲生故。
[] 如何亦用無貪為體?以能棄捨有欲貪故。(katham alobhasvabhāvaḥ / bhavakāmarāgavaimukhyāt /)

3.2.2.3.2 建立四聖種的原因
[] 復次,由四聖種,佛、世尊顯示何義?
[] 為顯何義立四聖種?(atha caturbhir āryavaṃśaiḥ kiṃ darśitaṃ bhagavatā /)

[] 偈曰:後顯業三生
[] [頌曰:三生具後業] (karmāntena tribhirvṛttiḥ)

[] 釋曰:佛、世尊既為法主,弟子棄捨生具及業基,出家依佛,具解脫。
[] 以諸弟子捨俗生具及俗事業,為求解脫,歸佛出家。(dharmasvāminā hi bhagavatā parityaktasvavṛttikarmāntebhyaḥ śiṣyebhyo mokṣārtham)

[] 法主立二正事:一生具、二業基。
[] 法主、世尊愍彼,安立助道二事:一者生具、二者事業。(abhyupagatebhyo dvayaṃ prajñaptaṃ vṛttiś ca karma ca /)

[] 由前三聖種,安立生具;由第四聖種,安立業基。
[] 前三即是助道生具;最後即是助道事業。(tribhir āryavaṃśair vṛttiś caturyena karma /)

[] 依此生具,汝等作如此業基,不久應至得解脫。
[] 汝等若能依前生具,作後事業,解脫非久。(anayā vṛttyedaṃ karma kurvāṇā bhavantī na cirān mokṣaṃ prāpsyantīti /)

3.2.2.3.3 生具和事業安立的原因
[] 云何法主安立如此生具及業基?
[] 何故安立如是二事?(kasmāt punar iyamīdṛśī vṛttir idaṃ ca karma prajñaptam /)

[] 偈曰:愛生對治故
[] [頌曰:為治四愛生] (tṛṣṇotpādavipakṣataḥ /)

[] 釋曰:於經中說貪愛生有四。
[] 為欲對治四種愛生故。(catvāras tṛṣṇotpādāḥ sūtra uktāḥ /)

[] 如經言:比丘因衣服貪愛,欲生生、欲住住、欲取取。
[] 契經言:苾芻諦聽!愛因衣服,應生時生、應住時住、應執時執。("cīvarahetor bhikṣos tṛṣṇotpadyamānā utpadyate pratitiṣṭhanti pratitiṣṭhati abhiniviśamānā 'bhiniviśate /)

[] 因飲食及住處,貪愛欲生生、欲住住、欲取取。
[] 如是愛因飲食、臥具。(piṇḍapātahetoḥ śayyāsanahetor iti /)

[] 比丘因如此有、非有,貪愛欲生生。廣說如經。
[] 及有、無有,皆如是說。(bhavavibhavahetor bhikṣos tṛṣṇotpadyamānā utpadyata" iti vistaraḥ )

[] 為對治此四種貪愛故,說四聖種。
[] 為治此四,說四聖種。(eṣāṃ pratipakṣeṇa catvāra āryavaṃśā deśitāḥ /)

3.2.2.3.4 四聖種安立之別
[] 偈曰:我所我類愛 為暫永除滅
[] [頌曰:我所我事欲 暫息永除故] (mamāha kāravas tv icchātatkālātyantaśāntaye //)

[] 釋曰:是前所說義,復有別意,故須更說。
[] 即依此義,更異門說:謂佛為欲暫息永除我所、我事欲故,說四聖種。(sa evārthah punaḥ pariśeṣeṇocyate /)

[] 我所類:謂衣服等三。
[] 我所事者:謂衣服等。(mamakāravas tu cīvarādayo)

[] 我類:謂自身。
[] 我事者:謂自身。('haṃ kāravas tv ātmabhāvaḥ /)

[] 於此二,生愛。此中,為暫滅我所類愛故,立前三聖種。
[] 緣彼貪名為欲,為暫止息前三貪故,說前三聖種。(tatrecchā tṛṣṇā / tatra mamakāravas tv icchāyās tatkālaśāntaye traya āryavaṃśā bhavanti /)

[] 為永滅四愛:謂我所類愛、我類愛故,立第四聖種。
[] 為永滅除四種貪故,說第四聖種。(ubhayecchātyantaśāntaye caturtha iti /)

3.3 五停心
3.3.1 總說
[] 此義已說。由因此義,觀行人得善調伏,後修觀得成。(uktām idaṃ yathā bhūtasya bhāvanā saṃpadyate /)

[] 若人已調伏,堪為道器。於修中緣何法門,得入修觀?
[] 如是已說修所依器。由何門故能正入修?(tasya tv evaṃ pātrabhūtasya katham tasyāṃ bhāvanāyāmavatāro bhavati /)

[] 偈曰:入修由二因 不淨觀息念
[] 頌曰:入修要二門 不淨觀息念 (tatrāvatāro 'śubhayā cānāpānasmṛtena ca /)

3.3.1.1 入修的二門
[] 論曰:正入修門要者有二:一不淨觀、二持息念。

3.3.1.2 入修的門和機
[] 釋曰:何人因不淨觀入修?何人因阿那波那念入修次第?
[] 誰於何門能正入修?如次應知。(smṛtir eva smṛtam / keṣāṃ punar aśubhayā keṣāmānāpānasmṛtyā /)

[] 偈曰:多欲多覺觀
[] [頌曰:貪尋增上者 如次第應修] (yathākramam adhirāgavitarkāṇām)

[] 釋曰:若人欲行恆起或重起,此人由不淨觀,得入於修。
[] 貪尋增者謂貪猛盛數現在前,如是有情名貪行者,彼觀不淨能正入修。(adhiko rāgo vitarkaś caiṣāṃ ta ime adhirāgavitarkāḥ /yo hi pratyāsannamatyarthaṃ rāgacaritas tasyāśubhayā /)

[] 若人由多覺觀行,起散亂心,此人由阿那波那念,得入於修。何以故?
[] 尋多亂心,名尋行者,彼依息念能正入修。(yo hi vitarkacaritastasyānāpānasmṛtyeti /)

3.3.1.2.1 異解(其一)
[] 此念由不緣多種境故,是故生起能作滅離覺、觀。
[] 有餘師言:此持息念非多緣故,能止亂尋。(avicitrālambanatvād eṣāṃ vitarkopacchedāya saṃvartata ity eke /)

[] 對治不淨觀,由緣多種差別色、形為境,能引生覺、觀。餘師說如此。
[] 不淨多緣顯、形差別,引多尋故,治彼無能。(aśubhā tu yatra saṃsthānaviśeṣālambanatvād vitarkamāvahatīti /)

3.3.1.2.2 異解(其二)
[] 又餘師說:由不緣外門起故,不生覺觀。
[] 有餘復言:此時息念內門轉故,能止亂尋。(avahimukhatvād ity apare /)

[] 不淨觀如眼識緣外門起故,引生覺觀,由觀察彼境故。
[] 不淨多於外門轉故,猶如眼識,治彼無能。(aśubhā hi cakṣurvijñānavad bahirmukhī / tad viṣayopanidhyānāt /)

3.3.2 不淨觀
3.3.2.1 不淨觀之相
[] 此中,先應辯不淨觀。如是觀相云何?

3.3.2.2 不淨觀的目的和四種貪
[] 此中,欲有四種:一色欲、二形貌欲、三觸欲、四威儀欲。
[] 論曰:修不淨觀正為治貪,然貪差別略有四種:一顯色貪、二形色貪、三妙觸貪、四供奉貪。(tatra punaś caturvidho rāgah varṇarāgaḥ saṃsthānarāgaḥ sparśarāga upacārarāgaś ca /)

3.3.2.2.1 做為貪對治的不淨觀
[] 諸師說:為對治第一欲,修觀行人應緣壞黑等色為境,作不淨觀。
[] 緣青瘀等,修不淨觀,治第一貪。(prathamasya pratipakṣeṇa vinolakādyālambanāmaśubhāṃ varjayanti /)

[] 為對治第二欲,應緣膨脹被食分散為境,作不淨觀。
[] 緣彼食等,修不淨觀,治第二貪。(dvitiyasya vikhāditakavikṣiptālambanāṃ)

[] 為對治第三欲,應緣赤筋相連骨為境,作不淨觀。
[] 緣蟲蛆等,修不淨觀,治第三貪。(tṛtīyasya vipaṭumnā pūyanibaddhāsthyālambanāṃ)
[] 為對治第四欲,應緣不動死屍為境,作不淨觀。
[] 緣屍不動,修不淨觀,治第四貪。(caturthasya niśceṣṭamṛtkāyālambanām /)

3.3.2.2.2 特別是骨鎖觀
[] 諸師說:若欲修通對治。偈曰:骨觀通欲治
[] [頌曰:為通治四貪 且辯觀骨鎖] (abhadena tu śasyate śaṃkalā sarvarāgiṇām //)

[] 釋曰:於相連骨聚中,四種欲境品類皆悉不有。(asthisaṃkaklāyāṃ hi sarvam etac caturvidhaṃ ragas tu nāstīti)

[] 若緣此骨聚為境,修習不淨觀,通能對治四種欲。
[] 若緣骨鎖,修不淨觀,通能對治如是四貪,以骨鎖中無四貪境故。

3.3.2.2.2.1 骨鎖觀的修和煩惱的伏
[] 由不淨觀皆假想,一處思量為體故,不能永滅諸惑,但能伏滅諸惑。
[] 應且辯修骨鎖觀。此唯勝解作意攝故,少分緣故,不斷煩惱,唯能制伏,令不現行。(adhimuktiprādeśikamanaskāratvād aśubhayā na kleśaprahāṇam viṣkambhaṇaṃ tu /)

3.3.2.2.2.2 修骨鎖觀的三位
[] 觀行人修習不淨觀有三種:一初發觀行、二已數習成行、三已過思量行。
[] 然瑜伽師修骨鎖觀總有三位:一初習業、二已熟修、三超作意。(sa punar ayam aśubhāṃ bhāvayan yogācāras trividha ucyate / ādikārmikaḥ kṛtaparijayo 'tikrāntamanaskāraś ca /)

3.3.2.2.2.3(一)初習業
[] 此中,偈曰:骨量遍至海 增減名初發
[] [頌曰:廣至海復略 名初習業位] (tatra āsamudrāsthivistārasaṃkṣepād ādikarmikaḥ/)

[] 釋曰:若觀行人欲修習不淨觀,
[] 謂觀行者欲修如是不淨觀時,(aśubhāṃ bhāvayitukāma ādito yogācāraḥ /)

[] 從初於自身分中,安置於心,或在腳指,或在額上,隨所樂處。
[] 應先繫心於自身分,或於足指,或額,或餘,隨所樂處。(svāṅgāvayave cittaṃ nibadhnāti pādāṅguṣṭhe lalāṭe yatra cāsyābhiratiḥ /)

[] 心已隨事,後於身分作假想,除皮、肉、血等,次第治骨令淨,心見具足骨聚相。
[] 心得住已,依勝解力於自身分假想思惟,皮肉爛墮漸令骨淨,乃至具觀全身骨鎖。(sa tatra māṃsakledapītādhimokṣakrameṇāsthiviśodhayan sakalāmasthisaṃkalāṃ paśyati /)

[] 如見一骨聚假想,見第二亦爾。
[] 見一具已,復觀第二。(tathaiva ca punar dvitīyām adhimucyate)

[] 如此次第漸漸增長,滿於房寺伽藍國內,乃至遍滿大地,以海為邊,假想見如此,骨聚邊滿。
[] 如是漸次廣至一房、一寺、一園、一村、一國,乃至遍地,以海為邊,於其中間骨鎖充滿。(yāvad vihārārāmakṣetrakrameṇa samudraparyantām pṛthivīm asthisaṃkalāṃ pūrṇām adhimucyate)

[] 為增長意樂故,後更縮減前觀,乃至假想,唯見自身骨聚,為漸略粗廣心故。
[] 為令勝解得增長故,於所廣事,漸略而觀,乃至唯觀一具骨鎖。('dhimokṣābhivardhanārtham / punaś ca saṃkṣipanyāvadekām eva svamasthisaṃkalām adhimucyate cittasaṃkṣepārtham /)

[] 心由如此量,自在不淨觀得成。於此位中,是人名初發觀行。
[] 齊此漸略不淨觀成,名瑜伽師初習業位。(iyatā kila kālenāśubhā pariniṣpannā bhavati / ayam ādikarmiko yogācāraḥ /)

3.3.2.2.2.4(二)已熟修
[] 偈曰:除腳頭骨半 說名數習成
[] [頌曰:除足至頭半 名為已熟修] (pādāsthna ākapālārthatyāgāt kṛtajayaḥ smṛtaḥ //)

[] 釋曰:復為漸略細心量差別故,
[] 為令略觀勝解力增,(s sa punaḥ cittasaṃkṣepaviśeṣārthaṃ)

[] 於骨聚中,除腳骨,思惟餘骨,是名下略。
[] 於一具中,先除足骨,思惟餘骨,繫心而住。(tasyāmasthiśaṃkalāyāṃ pādāsthīni hitvā śeṣaṃ manasi karoti /)

[] 如此次第乃至除半身,及除半頭骨,思惟餘半頭骨,是名中、上二略。
[] 漸次乃至除頭半骨,思惟半骨,繫心而住。(evaṃ krameṇa yāvat kapālasyārdhaṃ hitvā 'rdhaṃ manasi karoti)

[] 由於略自在究竟。於此位中,是人名已數習成行。
[] 齊此轉略不淨觀成,名瑜伽師已熟修位。(kṣayakṛt aparijayaḥ /)

3.3.2.2.2.5(三)超作意
[] 偈曰:安心於眉間 說名過思量
[] [頌曰:繫心在眉間 名超作意位] (atikrāntamanaskāro brūmadhye cittadhāraṇāt /)

[] 釋曰:此觀行人,除所餘半頭骨,唯安心於自眉間,或緣骨及餘境,一心得住。
[] 為令略觀勝解自在,除半頭骨,繫心眉間,專注一緣,湛然而住。(so 'rdham api kapālasya muktvā brūvor madhye cittaṃ dhārayati /)

[] 於此位中,是人名已過思量行。
[] 齊此極略不淨觀成,名瑜伽師超作意位。(ayaṃ kilāśubhāyām atikrāntamanaskāro yogācāraḥ/)

3.3.2.2.2.6 四句分別
[] 有不淨觀,由境界小,故小;不由自在小,故小,此中有四句。
[] 有不淨觀,由所緣小,非自在小,應作四句。(asty aśubhā ālambanaparīttatayā parīttā na vaśitāparīttatayā parītteti catuṣkoṭikam /)

[] 已熟未熟思惟、未熟已熟思惟,緣自身乃至海邊骨聚為境故。
[] 此由作意已熟未熟、未熟已熟,及由所緣自身至海有差別故。(jitājitamanaskārayor ajitajitamanaskārayoś ca svakāyasamudraparyantālambanāt /)

3.3.2.2.3 不淨觀的諸門分別
[] 復次,此不淨觀何法為性?幾地?何法為境?何處得生?此義次第應知。
[] 此不淨觀何性?幾地?緣何境?何處生?何行相?緣何世?為有漏?為無漏?為離染得?加行得?(atha kiṃ svabhāveyam aśubhā kati bhūmikā kim ālambanā kva cotpadyate / yathākramam /)

[] 偈曰:無貪性十地 欲見境人生
[] 頌曰:無貪性十地 緣欲色人生 不淨自世緣 有漏通二得 (alobho daśabhūḥ kāmadṛśyālambā nṛjā 'śubhā //)

3.3.2.2.3.1(一)體性
[] 釋曰:此觀無貪為性。
[] 論曰:如先所問,今次第答,謂此觀以無貪為性。(alobhasvabhāvā)

3.3.2.2.3.2(二)所依之地
[] 地有十:謂四定及四近邊定、中間定、欲界。
[] 通依十地:謂四靜慮及四近分、中間、欲界。(daśabhūmikā sasāmantakadhyānāntareṣu caturṣu dhyāneṣui kāmadhātau ca)

3.3.2.2.3.3(三)所緣
[] 以欲界所見法為境。
[] 唯緣欲界所見色境。(kāmāvacaradṛṣyālambanā)

[] 所見謂色及形。
[] 所見者何?謂顯、形色。(kiṃ punar dṛśyavastusaṃsthāne /)

[] 是故此定以義為境,此義可然。
[] 緣義為境,由此已成。(atha evārthālamvaneti siddham /)

3.3.2.2.3.4(四)生起趣處
[] 此觀唯於人道中生,餘道則無,何況餘界?於人道中,除北鳩婁。
[] 唯人趣生,三洲除北,尚非餘趣,況餘界生?(manuṣyeṣv evotpadyate / nānyasyāṃ gatau / kuta eva dhātau / tatrāpi nottarakurau /)

3.3.2.2.3.5(五)行相
[] 由如此義,是故此觀名不淨觀。
[] 既立不淨名,唯不淨行相。(nāmnaiva siddham aśubhākāreti /)

3.3.2.2.3.6(六)世緣
[] 隨觀世,境界亦爾。
[] 隨在何世,緣自世境。(yad adhvikā tad adhvālambanā /)

[] 若無生為法,欲三世為境。
[] 若不生法,通緣三世。(anutpattidharmiṇī tu vyadhvālambanā /)

3.3.2.2.3.7(七)有、無漏門
[] 由假想思惟故,但是有流。
[] 既唯勝解作意相應,此觀理應唯是有漏。(adhimuktimanaskāratvāt sāsravā /)

3.3.2.2.3.8(八)得門
[] 有離欲得,有加行得。
[] 通離染得及加行得。(vairāgyalābhikī ca prāyogikī ca /)

[] 由曾得、不曾得故。
[] 由有曾得、未曾得故。(ucitānucitatvāt /)

3.3.3 持息念
3.3.3.1 持息念的名義
[] 說不淨觀相及差別已,阿那波那念今當說。
[] 說不淨觀相差別已,次應辯持息念。(uktam aśubhāyāḥ saprabhedaṃ lakṣaṇam /)

[] 偈曰:阿那波那念 慧五地風境 依欲身
[] 此差別相云何?頌曰:息念慧五地 緣風依欲身 (ānāpānasmṛtiḥ prajṇyā pañcabhūrvāyur gīcarā / kāmāśrayā)

3.3.3.1.1 息念
[] 論曰:言息念者即契經中所說阿那阿波那念。

[] 釋曰:若風向身入,名阿那。
[] 言阿那者:謂持息入。是引外風令入身義。(ānanamāna āśvāso yo vāyuḥ praviśati /)

[] 若風背身出,名波那。
[] 阿波那者:謂持息出。是引內風令出身義。(apānanam apānaḥ praśvāso yo vāyuḥ niṣkrāmati )

[] 緣二為境,憶持名阿那波那念
[] 慧由念力,觀此為境故,名阿那阿波那念。(tayoḥ smṛtirānāpānasmṛtiḥ /)

3.3.3.2 持息念的諸門分別
3.3.3.2.1(一)持息念的體
[] 此念以智慧為性。
[] 以慧為性。(saiva prajñāsvabhāvā /)

[] 而說為念者:譬如念處,此依因念力,得成故,故說為念。
[] 而說念者:念力持故,於境分明,所作事成,如念住故。(smṛtivacanaṃ tu smṛtyupasthānavat tadvalādhānavṛttitvāt /)

3.3.3.2.2(二)所依地
[] 此念依五地生:謂三近邊定、初定中間及欲界。由說與捨相應故。
[] 通於五地:謂初、二、三靜慮近分、中間、欲界。此念唯與捨相應故。(pañcasu bhūmisu triṣu sāmantakeṣu dhyānāntare kāmadhātau copekṣāsaṃprayogitvāt /)

[] 由苦、樂隨順覺、觀起,此定既是覺、觀對治故,與苦樂不相應。
[] 謂苦、樂受能順引尋,此念治尋故,不俱起。(vitarkānuguṇatvāt kila sukhaduḥkhayos tatpratipakṣasya tābhyām asaṃprayogaḥ /)

[] 復次,苦、樂是定心怨對故,此觀是定心所成故,與苦樂不相應。
[] 喜、樂二受能違專注,此念於境專注故成,由此相違故不俱起。(sukhasaumanasyayoś cāvadhānaparipanthitvāt tasyāś cāvadhāne sādhyatvād iti /)

3.3.3.2.2.1 異說
[] 有餘師說:觀行人入四定觀,皆有捨受。於彼師此觀則有八地。
[] 有說:根本下三靜慮中亦有捨受。彼說依八地。(ye tu mauleṣv api dhyāneṣu samāpannasyopekṣām icchanti neṣām aṣṭabhūmikā /)

[] 過此於餘非入出息地故。
[] 上定現前息無有故。(pareṇāśvāsapraśvāsānamabhūmitvāt /)

3.3.3.2.3(三)境界
[] 此定緣風為境,從欲界依止。
[] 此定緣風,依欲身起。((vāyvālambanā caiṣā kāmadhātvāśrayā /))

3.3.3.2.4(四)依地
[] 生於人天有此觀。
[] 唯人天趣,除北俱盧。(devamanuṣyeṣu)

3.3.3.2.5(五)二得
[] 或由離欲得或由加行得。
[] 通離染得及加行得。(prāyogikī vairāgyalābhiko ca /)

3.3.3.2.6(六)作意
[] 此觀是真實思惟。
[] 唯與真實作意相應。(tatvamanaskāraś caiṣā /)

3.3.3.2.7(七)簡邪
[] 屬正法內觀行人。
[] 正法有情方能修習。(idaṃ dharmāṇām eva /)

[] 偈曰:外道無
[] [頌曰:二得實外無] (na bāhyānām)

[] 釋曰:於外道教無此觀,無正說故,自不能覺微細正法。
[] 外道無有,無說者故,自不能覺微細法故。(upadeśābhāvāt / svayaṃ ca sūkṣmadharmān abhisaṃbodhāt /)

3.3.3.3 持息念的圓滿相
[] 此觀偈曰:六由數等
[] [頌曰:有六謂數等] (sā ceyaṃ ṣaḍvidhā gaṇanādibhiḥ //)

[] 釋曰:此觀若具,與六因相應,方得圓滿。
[] 此相圓滿由具六因。(ṣaṭkāraṇayuktā caiṣā paripūrṇā bhavati /)

[] 六因者:一數、二隨、三安、四相、五轉、六淨。
[] 一數、二隨、三止、四觀、五轉、六淨。(gaṇanayā 'nugamena sthāpanayā upalakṣaṇayā vivarttena pariśūddhacyā ca /)

3.3.3.3.1(一)數
[] 此中,於入出二息中,不作功用,與心
[] 數:謂繫心緣入出息不作加行。(tatra ca gaṇanā nāma āśvāsapraśvāseṣu cittaṃ dattvā 'nabhisamskāreṇa)

[] 捨身心相,唯由念數,一二乃至十。
[] 放捨身、心,唯念憶持入出息數,從一至十不減不增。(kāyaṃ cittaṃ cādhyupekṣya smṛtimātreṇa gaṇayaty ekaṃ dvau yāvad daśa /)

[] 由畏心略及亂,是故不少不多。
[] 恐心於境極聚散故。(cittābhisaṃkṣepa vikṣepabhayān nālpavahutarā /)

3.3.3.3.1.1 數的三失和正數
[] 於此數中有三失。
[] 然於此中,容有三失。(tasyāṃ tu trayo doṣāḥ /)

[] 一減數:謂若二數一。
[] 一數減失:於二謂一。(ūnagaṇanā yadi dvāv ekaṃ gṛhāti /)

[] 二長數:謂若一數二。
[] 二數增失:於一謂二。(adhikagaṇanā yady ekaṃ dvāv iti /)

[] 三雜亂數:謂若入數出。
[] 三雜亂失:於入謂出,於出謂入。(saṃkaro yady āśvāsaṃ praśvāsato gṛhāti viparyayād vā )

[] 若離三失,是名正數。
[] 若離如是三種過失,名為正數。(ato 'nyathā samyaggaṇanā /)

[] 中間若亂,更從初數,乃至得定。
[] 若十中間心散亂者,復應從一,次第數之,終而復始,乃至得定。(antaravikṣepe punar ādito gaṇayitavyaṃ tāvad yāvat samādhi labhate /)

3.3.3.3.2(二)隨
[] 隨者:不作功用,隨逐入、出息行。
[] 隨:謂繫心緣入、出息,不作加行,隨息而行。(anugamo nāma anabhisaṃskāreṇāśvāsapraśvāsānāṃ gatim anugacchati /)

[] 此息入若遠,出若遠;如息行,心亦隨行。
[] 念息入、出時,各遠至何所。(kiyad dūramete praviśanti vā niṣkrāmanti vā)

[] 此息為遍行身內?為行身一分?如息行,心亦隨行。
[] 謂念息入為行遍身?為行一分?(kim ete sarvaśarīravyāpi na ekadeśacāriṇa iti /)

[] 若息入行至喉、心、臍、臍下、髀、脛,由如此處所次第乃至腳心,亦隨行息。
[] 隨彼息入行至喉、心、臍、髖、髀、脛,乃至足指,念恆隨逐。(tān praviśatah kaṇṭhahṛdayanābhikaṭyurujaṅghāpraveśakram na yāvat pādāv anugacchati /)

[] 若出行,或一榤手或一尋。
[] 若念息出離身為一榤、一尋,隨所至方,念恆隨逐。(niṣkrāmato vitastivyāmāntaraṃ)

3.3.3.3.2.1 異說
[] 乃至風輪及鞞嵐婆風,心亦隨行。
[] 有餘師說:息出極遠,乃至風輪或吠嵐婆。(yāvad vāyumaṇḍalaṃ vairambhāś ca vāyava ity apare /)

3.3.3.3.2.2
[] 由此觀思惟真實故,是義不然。
[] 此不應理,此念真實作意俱故。(tad etat tattva manasikāratvān na yuktam /)

3.3.3.3.3(三)止
[] 安者:或於眉間,或於鼻端,隨所樂處,乃至腳指,堅念於中住。
[] 止:謂繫念唯在鼻端,或在眉間,乃至足指,隨所樂處,安止其心。(sthāpanā nāma nāsikāgre yāvat pādanṅguṣṭhe sthitāṃ paśyati /)

[] 譬如摩尼依縷。
[] 觀息住身,如珠中縷。(maṇisūtravat /)

[] 相者觀視此息,為益?為損?為冷?為熱等?
[] 為冷?為煖?為損?為益?(kim anugrāhakā ete upadhātakāh śītā uṣṇā iti /)

3.3.3.3.4(四)觀
[] 此觀不但以風大為境,
[] 觀:謂觀察此息風已,(upalakṣaṇā nāma naite kevalā vāyava eva /)

[] 四大及所造色,心及心法以彼為依具,以五陰為境界。
[] 兼觀息俱大種、造色及依色住心及心所,具觀五蘊以為境界。(catvāry etāni mahābhūtāni mahābhūtābhinirvṛttam upādāyarūpaṃ tadāśritāś cittacaittā iti pañcaskandhānupalakṣayati /)

3.3.3.3.5(五)轉
[] 轉者:轉緣風境慧,安置此念於上上品善根處,乃至世第一法。
[] 轉:謂移轉緣息風覺,安置後後勝善根中,乃至世間第一法位。(vivarto nāma vāyvālambanāṃ vṛddhiṃ vivarttyottareṣu kuśalamūleṣu saṃniyojanaṃ yāvad agradharmeṣu /)

3.3.3.3.6(六)淨
[] 淨者:此念已入見道、脩道中。
[] 淨謂:昇進入見道等。(pariśuddhir darśanamārgādiṣv avatāraḥ /)

3.3.3.3.6.1 異說
[] 有餘師說:從念處為初,金剛心為後名轉,盡智、無生智名淨。
[] 有餘師說:念住為初,金剛喻定為後名轉,盡智等方名淨。(smṛtyupasthānādivajropamasamādhyantā vivarta ity apare / kṣayajñānādiśuddhir iti /)

3.3.3.3.7 重頌
[] 此中,說偈:一數二隨行 三安四占相 五轉六清淨 說名息念觀
[] 為攝六相故,說頌言:持息念應知 有六種異相 謂數隨止觀 轉淨相差別 (gaṇanānugamaḥ sthānaṃ lakṣaṇārthavivarttnā pariśuddhiś ca ṣoḍheyam ānāpānasmṛtir matā iti saṃgrahaślokāḥ /)

3.3.3.4 息的差別相
[] 此中,應知入出息法。偈曰:入出息隨身
[] 息相差別云何?應知頌曰:入出息隨身 (tatra punar veditavyau ānāpātau yataḥ kāyaḥ /)

3.3.3.4.1(一)依地門
[] 釋曰:隨身所依地,入出息與身同地,由息是身一分故。
[] 論曰:隨身生地,息彼地攝,以息是身一分攝故。(yad bhūmiko hi kāyaḥ tad bhūmikāvetai / kāyaikadeśatvāt /)

3.3.3.4.2(二)依息門
[] 此息依止身、心差別生起。
[] 此入、出息轉依身心差別。(kāyacittaviśeṣasaṃniśritā āśvāsapraśvāsā vartante /)

[] 生無色界眾生及在柯羅邏等位,於中不有故。入無心定及在第四定,於此人亦不有故。
[] 以生無色界及羯刺藍等,并入無心定及第四定等,此息於彼皆不轉故。(ārupyakalalādigatānām abhāvāt acittacaturthadhyānasamāpannānāṃ ca /)

[] 何以故?若身中已有空,入出息地,心若正現前,此息必生起。
[] 謂要身中有諸孔隙,入出息地,心正現前,息於爾時方得轉故。(yadi hi kāyaḥ śuṣiro bhavati āśvāsapraśvāsabhūmikaṃ ca cittaṃ saṃmukhībhūtam evaṃ te varttante /)

[] 若人出第四定觀,風則先入;若死、若入第四定觀,風但出不入。
[] 出第四定等及初生時,息最先入;入第四定等及後死時,息最後出。(jāyamānasya caturthadhyānād vyuttiṣṭhamānasya ca praviśanti bhiyamāṇasya caturthaṃ ca dhyānaṃ samāpadyamānasya niṣkrāmanti /)

3.3.3.4.3(三)依情門
[] 偈曰:眾生名
[] [頌曰:依二差別轉 情數]( etau cānāpānau / sattvākhyau)

[] 釋曰:假立眾生法聚中一分故。
[] 息有情數攝,有情身分故。(nāsattvasaṃkhyātau /)

3.3.3.4.4(四)非執受門
[] 偈曰:非取
[] [頌曰:非執受]( anupāttakau /)

[] 釋曰:與根相離故,非心、心法所取為依止。
[] 非有執受,與根相離故。(indriyavinirbhāgitvāt /)

3.3.3.4.5(五)五類門
[] 偈曰:等流
[] [頌曰:等流]( naiḥṣyandikau)

[] 釋曰:非增長、非果報。
[] 是等流性,同類因生故,非所長養。(naupacayikavipākajau /)

[] 若身增長,此不增長,故非增長。
[] 身增長時,彼損減故。(kāyopacayanānupacayāt)

[] 已斷更續,故非果報。
[] 非異熟生,斷已後時更相續故。(chinnānāṃ punaḥ pratisaṃdhānāc ca /)

[] 何以故?無果報色有如此相,故是等流。
[] 餘異熟色無如是故。(na hy etad vipākarūpasyāsti /)

3.3.3.4.6(六)觀心緣息門
[] 偈曰:非下心 所緣非餘心
[] [頌曰:非下緣] (nādhareṇa lakṣayete manasā ca tau //)

[] 釋曰:此二息同地心及上地心,能緣此為境。
[] 唯自、上地心之所緣。(svabhūmyuparibhūmikena ca tayoś cittenopalakṣaṇam /)

[] 非下地心能緣,亦非威儀及變化等心能緣。
[] 非下地、威儀、通果心境故。(nāvareṇeryāpathika nairmāṇikena /)