2012年11月12日 星期一

阿毘達磨俱舍論卷第三


1.傳說五於四,四根於二種,五八染淨中,各別為增上。
caturṣvartheṣu pañcānāmādhipatyaṃ dvayoḥ kila /
caturṇṇāṃ pañcakāṣṭānāṃ saṃkleśavyavadānayoḥ // VAkK_2.1 //

1
1.1 根的意義
1.1.1 根的意義
[] 說二十二根已。
[] 如是因界已列諸根。(uktānīndariyāṇi /)

[] 根義云何?最勝、自在為義,於自事用中增上自在故。復以光飾為義,於身中最明顯故,是故以最勝、自在、光飾為義。
[] 即於此中根是何義?最勝、自在、光顯名根,由此總成根增上義。(kaḥ punar indriyārthaḥ /"idiparamaiśvarye" /tasya indantīti indriyāṇi /ata ādhipatyārtha indriyārthaḥ /)

[] 於中何根?何處自在?
[] 此增上義誰望於誰?(kasya caiṣāṃ vavādhipatyam /)

1.1.2 根增上義誰望於誰
[] 偈曰:於四義五根 增上
[] 頌曰:傳說五於四 (caturṣvartheṣu pañcānāmādhipatyaṃ)

1.1.2.1 眼等五根各於四事能為增上
[] 釋曰:眼、耳二根隨一於四義中增上。
[] 論曰:眼等五根各於四事能為增上。一莊嚴身、二導養身、三生識等、四不共事。(cakṣuḥśrotrayos tāvat pratyekaṃ caturṣvarthevādhipatyam /)

[] 一於光飾自身增上,若人盲聾,形相即醜陋故。
[] 且眼、耳根莊嚴身者,謂若盲聾,身醜陋故。(ātmabhāvaśobhāyām andhavadhirayor akāntarūpatvāt /)

[] 二於引護自身增上,若見、若聞,能離不安吉處故。
[] 導養身者,謂因見;聞,避險難故。(ātmabhāvaparikarṣaṇe dṛṣṭvā śrutvā ca viṣamaparivarjanāt /)

[] 三於生眼耳識,及共相應法中增上,由識及相應法隨其增損,有明昧故。
[] 生識等者,謂發二識及相應故。(cakṣuḥśrotravijñānayoḥ sasaṃprayogayor utpattau /)

[] 四於見色、聞聲不共因增上,非意識他識因故。
[] 不共事者,謂能見色,聞聲別故。(rūpadarśanaśabdaśāravaṇayoś cāsādhāraṇakāraṇatve /)

[] 鼻、舌、身根光飾自身,如前二根。
[] 鼻、舌、身根莊嚴身者,如眼、耳說。(ghrāṇajihvākāyānām ātmabhāvaśobhāyāṃ pūrvavat/)

[] 二於引護自身增上,由此三能用段食故。
[] 導養身者,謂於段食能受用故。(ātmabhāvaparikarṣaṇe taiḥ kavaḍikārāhāraparibhogāt /)

[] 三於生鼻等三識,及共相應法中增上。
[] 生識等者,謂發三識及相應故。(ghrāṇādivijñānānāṃ sasaṃparayogāṇām utpattau /)

[] 四於嗅香、嘗味、覺觸不共因增上。
[] 不共事者,謂嗅嘗、覺香、味觸故。(gandhaghrāṇarasāsvādanaspraṣṭavyaspaṛśanānāṃ cāsādhāraṇakāraṇatva iti /)

1.1.2.2 女、男、命、意根各於二事增上
[] 偈曰:於二二四根
[] 頌曰:四根於二種 (dvayoḥ kila /caturṇṇāṃ)

[] 釋曰:女根、男根、命根、意根,於二、於二隨一增上。
[] 女、男、命、意,各於二事能為增上。(srīpuruṣajīvitamanaindriyāṇāṃ /dvayor arthayoḥ pratyekam ādhipatyam /)

[] 女根、男根於眾生差別及相貌不同增上。
[] 且女、男根二增上者,一有情異、二分別異。(strīpuruśendriyos tāvat sattvabhedavikalpayoḥ/)

[] 差別謂分別男女。
[] 有情異者,由此二根令諸有情女、男類別。(tatra sattvabhedaḥ stri puruṣa iti /)

[] 相貌不同謂乳等、形狀、音聲、威儀各異。
[] 分別異者,由此二根,形相、言音、乳房等別。(sattvavikalpaḥ stanādisaṃsthānasvarācārānyathātvam /)

[] 復有餘師說:「於染污、清淨增上。」
[] 有說:「此於染、淨增上,故言於二。」(saṃsleśavyavadānayor ity apare /)

[] 何以故爾?自性黃門、故作黃門、及二根人,不護、無間業、斷善根等不有,守護、至果、離欲亦不有。
[] 所以者何?本性損壞扇搋、半擇、及二形人無不律儀、無間、斷善諸雜染法,亦無律儀、得果、離染諸清淨法。(tathā hi tadviprayuktavikalpānāṃ ṣaṇḍha paṇḍakobhayavyañjanānām asaṃvarānantāryakuśalamulasamucchedā na bhavanti saṃvaraphalaprāptivairāgyāṇi ceti /)

[] 此二但於男、女有。

[] 命根於聚同分相應及執持中增上。
[] 命根二者,謂於眾同分能續及能持。(jīvitendriyasya nikāyasabhāgasaṃbandhasādhāraṇayoḥ)

[] 意根於託後有相應及隨從自在中增上。
[] 意根二者,謂能續後有及自在隨行。(manaindriyasya punar bhavasaṃbandhavāśibhāvānuvarttanayoḥ /)

[] 此中,後有相應者,如經言:「是時乾達婆於二意中隨一現前,或與欲相應,或瞋相應。」
[] 能續後有者,如契經言:「時健達縛於一心內隨一現前,謂或愛俱,或恚俱等。」(tatra punarbhavasaṃbandhe yathoktaṃ "gandharvasya tasmin samayea dvayoś cittayor anyatarānyataracittaṃ saṃmukhībhūtaṃ bhavaty anunayasahagataṃ vā pratighasahagataṃ ve"ti /)

[] 隨從者,如偈言:意引將世間 意轉令變異 是意根一法 一切法隨行
[] 自在隨行者,如契經言:心能導世間 心能遍攝受 如是心一法 皆自在隨行(vaśibhāvānuvarttane yathoktaṃ "cittenāyaṃ loko nīyat" iti vistaraḥ /)

1.1.3 五受根
[] 樂受等五根,及信等八根增上云何?(yat punaḥ sukhādīndriyapañcakaṃ yāni cāṣṭau śraddhādīni)

[] 偈曰:五及八 於染污清淨
[] 頌曰:五八染淨中 各別為增上 (teṣāṃ pañcakāṣṭānaṃ saṃkleśavyavadānayoḥ //)

[] 釋曰:次第應知彼增上,樂受等五根於染污增上,欲等諸惑於彼隨眠故。
[] 樂等五受染增上者,貪等隨眠所隨增故。(ādhipatyaṃ yathākramaṃ pañcānāṃ sukhādīnāṃ sakleśe /rāgādīnāṃ tadanuśāyitvāt /)

1.1.4 信等八根
[] 信等八根於清淨增上。何以故?一切清淨皆由彼成故。
[] 信等八根淨增上者,諸清淨法隨生長故。(śraddhādīnāṃ vyavadāne /tair vyavadāyate)

[] 有餘師說:樂受等於清淨亦有增上。由安樂故,心則得定。
[] 有餘師說:樂等於淨亦為增上。如契經說:樂故心定。(vyavadānae 'pi sukhādīnām ādhipatyam ity apare /"yasmāt sukhitasya cittaṃ samādhīyate" /)

[] 佛說:信以苦為資糧。復次,有六喜等受,是出離所依。毗婆沙師作如此說。
[] 苦為信依,亦出離依喜及憂捨。毗婆沙師傳說如此。(duḥkhupaniṣacchraddhā ṣaṇnaiṣ kramyāśritāḥ saumanasyādaya iti vaibhāṣikāḥ /)

1.1.5 識見家的問難
[] 復有餘師說:不由眼、耳二根引護自身,由先已知得離不安吉處故,此二但於識是增上。
[] 有餘師說:能導養身,非眼等用,是識增上,識了,方能避於險難。(apare punar āhuḥ /naiva cakṣuḥśrotrābhyām ātmabhāvaparikaṛṣaṇaṃ vijñāya viṣamaparihārāt /vijñāne tu tayor ādhipatyam/)

[] 無有見色、聞聲,異於識,是故眼、耳二根,於不共因中,不應更立增上。
[] 受段食故,見色等用亦非異識,故不共事於眼等根,不可立為別增上用。(nāpi vijñānād anyad rūpadarśanaṃ śabdaśravaṇaṃ vā 'sti /yatas tayor asādhāraṇakāraṇatve pṛthag ādhipatyaṃ yujyeta /)

[] 是故眼等不應有如此增上。
[] 故非由此眼等成根。(tasmān naivam eṣām indriyatvam /)


2.了自境增上,總立於六根,從身立二根,女男性增上。
svārthopalabdhyādhipatyāt sarvasya ca ṣaḍindriyam /
strītvapuṃstvādhipatyāttu kāyāt strīpuruṣendriye // VAkK_2.2 //

1.1.6 識見家的根觀
[] 若爾,彼增上云何?偈曰:得自塵增上 得一切六根
[] 若爾,云何?頌曰:了自境增上 總立於六根 (kathaṃ tarhi /svarthopalabdhayādhipatyāt sarvasya ca ṣaḍindriyam /)

1.1.6.1 六根
[] 論曰:了自境者,謂六識身。

[] 釋曰:眼等五根於得自塵中增上。
[] 眼等五根於能了別各別境識有增上用。(cakṣurādīnāṃ pañcānāṃ svasya svasyārthasyopalabdhā ādhipatyam /)

[] 意根於得一切塵中增上。
[] 第六意根於能了別一切境識有增上用。(manasaḥ punaḥ sarvārthopalabdhāv ādhipatyam /)

[] 是故此六,一一皆立為根。
[] 故眼等六各立為根。(ata etāni ṣaṭ pratyekam indriyam /)

[] 若爾,諸塵於此中有增上,云何不立為根?無增上。
[] 豈不色等於能了識亦有增上,應立為根?境於識中,無增上用。(nanu cārthānām apy atrādhipatyam /nādhipatyam /)

1.1.6.2 增上的意義
[] 何以故?為最勝主,故名增上。
[] 夫增上用,謂勝自在。(adhikaṃ hi prabhutvam ādhipatyam /)

[] 眼於得色中,為主、最勝。
[] 眼於所發了色識中,最勝、自在,故名增上,。(cakṣuṣaś cakṣūkhopalabdhāv adhikam aiśavaryam /)

[] 是得一切色通因故,由其增損,識隨明昧故。
[] 於了眾色為通因故,識隨眼根有明昧故。(sarvarupopalabdhau sāmānyakāraṇatvāt tatpaṭumandatādyanuvidhānāc copalabdheḥ /)

[] 色則不爾,反此二義故,如此乃至意根及法,應知亦爾。
[] 色則不然,二相違故,乃至意根於法亦爾。(na rūpasya /tadviparyayāt /evaṃ yāvat manasī dharmeṣu yojyam /)

1.1.6.3 男、女根
[] 偈曰:女男性增上 從身立二根
[] 頌曰:從身立二根 女男性增上 (strītvapuṃstvādhipatyāt tu kāyāt strīpuruṣendriye //)

[] 釋曰:復從身根,更立女、男二根。
[] 從身,復立女、男根者,女、男性中,有增上故。(kāyendriyād eva strīpuruṣendriye pṛthak vyavasthāpy ete /)

[] 此二與身根不異,是身根中有一分。
[] 女、男根體,不離身根,身一分中,立此名故。(nārthantarabhūte /kaś cid asau kāyendriyabhāga upastha pradeśo yaḥ strīpuruṣendriyākhyāṃ paratilabhate /)

[] 於下門處次第得女、男根名,於女、男性為增上故。
[] 其次第女男身中,此女男根有增上用。(yathākramaṃ strītvapuṃstvayor ādhipatyāt /)

[] 此處少異餘處身根,故從身根別立為二。

[] 女、男性,謂女相、聲、行、欲樂是名女性。
[] 女身形類、音聲、作業、志樂差別名為女性。(tatra strībhāvaṃ svākṛtiḥ svaraceṣṭā abhiprāyāḥ /etad dhi striyā strītvam /)
[] 男相、聲、行、欲樂是名男性。
[] 男身形類、音聲、作業、志樂不同名為男性。(puṃbhāvaḥ puruṣākṛtiḥ svaraceṣṭā abhiprāyāḥ /etad dhi puṃsaḥ puṃstvam /)

[] 由此身分,二性得成就,及可了別,於此二性是增上,故立為根。
[] 二性差別,由女、男根,故說女男根,於二性增上。
3.於同住雜染,清淨增上故,應知命五受,信等立為根。
nikāyasthitisaṃkleśavyavadānādhipatyataḥ /
jīvitaṃ vedanāḥ pañca śraddhādyāścendriyaṃ matāḥ // VAkK_2.3 //

1.1.6.4 命根
[] 偈曰:住同分染污 於清淨增上 壽命及五受 信等立為根
[] 頌曰:於同住雜染 清淨增上故 應知命五受 信等立為根 (nikāyasthitisaṃkleśavyavadān ādhipatyataḥ /jīvitaṃ vedanāḥ pañca śraddhādyāś cendriyaṃ matāḥ //)

[] 釋曰:住聚同分中,壽命為增上。
[] 於眾同分住中,命根有增上用。(nikāyasabhāgasthitau jīvitendriyasyādhipatyaṃ)

1.1.6.5 五受根
[] 於染污,五受為增上。
[] 於雜染中,樂等五受有增上用。(saṃkleśe vedanānām /)

[] 云何如此?「於樂受,欲隨眠;於苦受,瞋;於不樂不苦受,無明。」經中說如此。
[] 所以者何?由契經說:「於樂受,貪隨增;於苦受,瞋隨增;於不苦不樂受,無明隨增故。」(tathā hi sukhāyavedanāyāṃ rāgo 'nuśete duḥkhāyāṃ pratidho 'duḥkhāsukhāyām avidyety uktaṃ sūtre /)

1.1.6.6 信等五根
[] 於清淨,信等五為增上。
[] 於清淨中,信等五根有增上用。(vyavadāne śraddhādīnāṃ pañcānām /)

[] 云何如此?諸惑是彼所伏,不能上起;聖道由彼引生,是故許立彼一一為根。
[] 所以者何?由此勢力,伏諸煩惱,引聖道故。言應知者,勸許一一各能為根。(tathā hi taiḥ kleśāś ca viṣkabhyante mārgaś cāvāhyāte /ata ete 'pi pratyekam indriyam iṣṭāḥ /)


4.未當知已知,具知根亦爾,於得後後道,涅槃等增上。
ājñāsyāmyākhyamājñākhyamājñātāvīndriyaṃ tathā /
uttarottarasaṃprāptinirvāṇādyādhipatyataḥ // VAkK_2.4 //
1.1.6.7 三無漏根
[] 偈曰:未知欲知知 知已立根爾 至得後後道 涅槃等增上
[] 頌曰:未當知已知 具知根亦爾 於得後後道 涅槃等增上 (ājñāsyāmyākhyam ājñākhyam ājñātāvīndriyaṃ tathā /uttarottarasaṃprāptinirvāṇādyādhipatyataḥ //)

[] 三無漏根於得後後道、涅槃等,有增上用。

[] 釋曰:三中一一應立為根,為顯此義故言爾。
[] 言亦爾者,類顯一一各能為根。(pratyekam indriyam ity upadarśanārthaṃ tathāśabdaḥ /)

[] 未知欲知,於至得知中增上,故立為根。
[] 謂未知當知根,於得已知根道,有增上用。(tatrājñāsyāmīndriyasyājñendriyasya prāptāv adhipatyam /)

[] 知,於至得知已中,增上。
[] 已知根,於得具知根道,有增上用。(ājñendriyasyājñātāvīndriyaprāptau)

[] 知已,於至得涅槃,增上,故立為根。
[] 具知根,於得涅槃,有增上用。(ājñātāvīndriyasya parinirvāṇe /)

[] 何以故?若人心未解脫,無得涅槃義。
[] 非心未解脫,能般涅槃故。(nahy avimuktacittasyāsti parinirvāṇo iti /)

1.1.6.7.1 三無漏根的其他意義
[] 等言為顯別類義。
[] 等言為顯復有異門。(ādiśabdo 'nyaparyāyadyotanārthaḥ /)

[] 何者別義?於見諦應除惑滅中,未知欲知根為增上
[] 云何異門?謂見所斷煩惱滅中,未知當知根有增上用。(katamo 'nyaḥ pāryāyaḥ /darśnaheyakleśaprahāṇam pratyājñāsyāmīndriyasyādhipatyam /)

[] 於修道應除惑滅中,知根為增上。
[] 於修所斷煩惱滅中,已知根有增上用。(bhāvanāheyakleśaprahāṇaṃ pratyājñendriyasya /)

[] 於現世安樂住中,知已為增上,能證受解脫喜樂故。
[] 於現法樂住中,具知根有增上用,由此能領受解脫喜樂故。(dṛṣṭadharmasukhavihāraṃ pratyājñātāvīndriyasya /vimuktiprītisukhasaṃvedanād iti /)

1.2 立根的疑問與建立根的根本要件
1.2.1 立根的疑問
[] 若由增上義立根,無明等惑亦應立為根。
[] 若增上故立為根者,無明等性應立為根。(ādhipatyād indriyatve 'vidyādīnām upasaṃkhyānaṃ karttavyam /)

1.2.1.1 約十二因緣
[] 何以故?無明等諸分,於行等中亦有增上,是故應立無明等為根。
[] 無明等因,於行等果各各別有增上用故。(avidyādīnām api hi saṃskārādiṣv ādhipatyam ata eṣām apīndriyatvam upasaṃkhyātvyam /)

1.2.1.2 外道(數論派)立根的立場
[] 能言等亦爾,謂舌、手、腳、穀道、男女陰,皆應立為根。
[] 又語具等應立為根,語具、手、足、大小便處。(vāgādīnāṃ ca /vākpāṇipādapāyūpasthānām api cendriyatvam upasaṃkhyātavyam /)

[] 於言說、執捉、離向、棄捨、戲樂中,增上,是故應立為根。
[] 於語、執行、棄、樂事中,如其次第有增上故。(vacanādānaviharaṇotsargānandeṣv ādhipatyāt/)


5.心所依此別,此住此雜染,此資糧此淨,由此量立根。
cittāśrayastadvikalpaḥ sthitiḥ saṃkleśa eva ca /
saṃbhāro vyavadānaṃ ca yāvatā tāvadindriyam // VAkK_2.5 //

1.2.2 建立根的根本要件
1.2.2.1 建立根的根本要件
[] 不可立為根。
[] 如是等事不應立根。(na khalūpasaṃkhyātvyam /)

[] 何以故?由根用如此。偈曰:心依此差別 其住及染污 資糧并清淨 如此量立根
[] 由所許根有如是相。頌曰:心所依此別 此住此雜染 此資糧此淨 由此量立根 (yasmād iheṣṭam cittāśrayas tadvikalpaḥ sthitiḥ saṃkleśa eva ca /saṃbhāro yavadānaṃ ca yāvatā tāvad indriyam //)

[] 釋曰:此中心依,謂眼等六根,眾生類以六入為根本故。
[] 論曰:心所依者,眼等六根,此內六處是有情本。(tatra cittāśrayaḥ ṣaḍindriyāṇi /etac ca ṣaḍāyatanaṃ maulaṃ saṭtvadravyam /)

[] 此六種依差別,由女男二根。
[] 此相差別,由女男根。(tasya strīpuruṣavikalpaḥ strīpuruṣendriyābhyāṃ)

[] 此一期住,由命根。
[] 復由命根一,此一期住。(sthitir jīvitendriyeṇa)

[] 此染污由五受根。
[] 此成雜染由五受根。(saṃkleśo vedanābhiḥ /)

[] 清淨資糧由信等五根;實清淨由三無流根。
[] 此淨資糧由信等五;此成清淨由後三根。(vyavadānasaṃbharaṇaṃ pañcabhir vyavadānaṃ tribhiḥ /)

[] 是故不許立無明等為根。
[] 由此立根事皆究竟,是故不應許無明等及語具等亦立為根,彼無此中增上用故。(ato nāvidyādīnām indriyatvam iṣṭam /)


6.或流轉所依,及生住受用,建立前十四,還滅後亦然。
pravṛtterāśrayotpattisthitipratyupabhogataḥ /
caturdaśa tathānyāni nivṛtterindriyāṇi vā // VAkK_2.6 //

1.2.2.2 識見家的意見
[] 偈曰:復有生依生 生住生受用 立十四後八 約解脫立根
[] 復有餘師別說根相。頌曰:或流轉所依 及生住受用 建立前十四 還滅後亦然 (pravṛtter āśrayotpattisthitipratyupabhogataḥ /caturdaśa tathā 'nyāni nivṛtter indriyāṇi vā //)

[] 釋曰:復言為顯諸部別執。
[] 論曰:或言顯此是餘師意,約流轉還滅立二十二根。(matavikalpārtho vāśabdaḥ /)

1.2.2.2.1 流轉條件的十四根
[] 餘部說:生死依者,所謂六根。
[] 流轉所依,謂眼等六。(apare punar āhuḥ /pravṛtter aśrayaḥ ṣaḍi ndriyāṇi /)

[] 此依生由何法?由女、男二根。
[] 生由女、男,從彼生故。(utpattiḥ strīpuruṣendriye /tata utpatteḥ /)

[] 此住由命根,隨命根相續故。
[] 住由命根,仗彼住故。(sthitir jīvitendriyam /tenāvasthānāt /)

[] 受用由五受。為顯此義故,立十四根。
[] 受用由五受,因彼領納故。約此建立前十四根。(upabhogo vedanābhiḥ /ata etāni caturdaśendriyāṇi /)

1.2.2.2.2 還滅條件的八根
[] 依此四義,約解脫所餘,亦立為根。
[] 還滅位中,即約此四義類別,故立後八根。(tenaiva prakāreṇa nivṛtter anyāni /)

[] 信等五是解脫依。
[] 還滅所依,謂信等五。(śraddhādīni hi nivṛtter āśrayāḥ /)

[] 未知欲知是生,知是住,知已是受用。
[] 於三無漏,由初故生,由次故住,由後受用。(ājñāsyāmīndriyaṃ prabhavaḥ sthitir ājñendriyam upabhoga ājñātāvīndriyeṇety)

[] 是故,根量如此不增、不滅,是故次第亦爾,不可顛倒。
[] 根量由此無減、無增,即由此緣,經立次第。(ata etāvantayevendriyāṇi /ata eva caīṣām eṣo 'nukramaḥ /)

1.2.3 破五作根的根論
[] 舌不可於言說中立為根。
[] 不應語具於語為根。(vāc astu nendriyatvaṃ )

[] 何以故?觀學勝能故。
[] 待學,差別語方成故。(śāikṣāviśeṣāpekṣatvāt /)

[] 手腳不應於執捉及離向中,立為根,無異故。
[] 手足不應於執行事,各立為根,無異性故。(pāṇipādasya cādānaviharaṇād ananyatvāt /)

[] 此物由異相於餘處生,說名執捉及離向。
[] 謂即手足異處、異相差別生時,名執行故。(tad eva hi tadanyathā 'nyatra cotpannam ādānaṃ viharaṇaṃ cocyate /)

[] 離手,離腳,蛇等亦能執、捉,能離向,故手、腳於此,二不可立為根。
[] 又離手、足亦有執行,如腹行類,是故手足不可於彼,建立為根。(vināpi ca pāṇipādenādānaviharaṇād uragaprabhṛtīyām /)

[] 穀道不可於棄捨立為根,重物在空中一切處落,又由風引故出。
[] 出大便處於能棄事,不應立根,重物於空遍墮落故,又由風力引令出故。(pāyor api nendriyatvam utsarge gurudravyasyākāśe sarvatra patanāt / vāyunā ca tatpreraṇāt /)

[] 女男陰不可於戲樂中,立為根,女男戲樂不由自陰成,互相發起故。
[] 出小便處於生樂事,不應立根,即女男根起此樂故。(upasthasyāpi nendriyatvam ānande strīpuruṣendriyakṛtaṃ hi tat saukhyam iti /)

[] 喉、齒、眼、瞼、節解,於吞、嚼、開閉、屈伸事中,增上故,應立為根。
[] 又諸喉、齒、眼、瞼、支節應立為根,於能吞、嚼、開閉、屈申,有力用故。(kaṣṭadantākṣivartmaparvaṇām api cābhyavaharaṇacarvaṇīnmeṣanimeṣākuñcanavikāśanakriyāsv indriyatvaṃ prasajyeta /)

[] 一切因緣於其自事增上,皆應立為根。若不許如此舌等根義,此亦不成。
[] 或一切因於自所作有力用故,皆應立根。彼雖有用非增上,故不立根者,此語具等亦非增上,不應立根。(sarvasya vā kāraṇabhūtasya svasyāṃ kariyāyām ity ayukataṃ vāgādīnām indriyatvam //)


7.身不悅名苦,即此悅名樂,及三定心悅,餘處此名喜。
duḥkhendriyam aśātā yā kāyikī vedanā sukham /
śātā dhyāne tṛtīye tu caitasī sā sukhendriyam // VAkK_2.7 //
anyatra sā saumanasyaṃ // VAkK_2.8a//

1.3 諸根的說明
1.3.1 總說
[] 此中,眼根為初,男根為後,前已廣釋。
[] 此中,眼等乃至男根如前已說。(tatra cakṣurādīnāṃ puruṣendriyaparyantānāṃ kṛto nirdeśaḥ/)

[] 命根是不相應行,於不相應法中當廣釋。
[] 命根體是不相應故,不相應中自當廣弁。(jīvitendriyasya viprayuktatvād viprayukteṣv eva karipyate nirdeśaḥ /)

[] 信等五根於心法中當廣釋。
[] 信等體是心所法故,心所法中亦當廣弁。(śraddhādīnāṃ caiteṣu kariṣyate /)

[] 樂受等、未知欲知等,今當釋之,即如次第釋。
[] 樂等五受、三無漏根更無弁處,故今應釋。(sukhādīnām ājñāsyāmīndriyādīnāṃ ca kartavyaḥ /so 'yaṃ kriyate /)

1.3.2 五受根
[] 偈曰:苦根非所愛 身受
[] 頌曰:身不悅名苦 (duḥkhendriyam aśātā ya kāyikī vedanā)

[] 論曰:身謂身受,依身起故,即五識相應受。

[] 釋曰:非所愛,謂能損惱,由苦故。
[] 不悅是損惱義,於身受內能損惱者,名為苦根。(aśātety upadhātikā duḥkhety arthaḥ /)

[] 偈曰:樂根者 所愛
[] 頌曰:即此悅名樂 (sukham /śātā sukhendriyaṃ kāyikī śāta vedanā /)

[] 釋曰:樂根,謂所愛身受,能為利益故。
[] 悅者是攝益義,即身受內能攝益者,名為樂根。(śātety anugrāhikā sukhety arthaḥ /)

[] 偈曰:第三定 心受名樂根
[] 頌曰:及三定心悅 (dhyāne tṛtīye tu caitasī sā sukhendriyam //)

[] 釋曰:於第三定是可愛受,依心地起名樂根。
[] 及第三定心相應受,能攝益者亦名樂根。(tṛtīye tu dhyāne saiva śātā vedanā caitasī sukhendriyam /)

[] 何以故?於第三定中,無有身受,以無五識故。
[] 第三定中,無有身受,五識無故。(nahi tatra kāyikī vedanā 'sti /pañcavijñānakāyābhāvāt /)

[] 偈曰:此樂於餘處 喜根
[] 頌曰:餘處此名喜 (anyatra sā saumanasyaṃ)

[] 釋曰:除第三定,於餘處謂欲界及初定、二定中,若在心地立名喜根。
[] 心悅名樂,即此心悅除第三定,於下三地名為喜根。(tṛtīyād dhacyānād anyatra kāmadhātau parathame dvitīye ca dhyāne sā caitasikī śāta vedanā saumanasyendriyam /)

[] 於第三定由離欲喜故,但成樂根,不成喜根。
[] 第三靜慮心悅安靜,離喜貪故,唯名樂根。(tṛtīye tu dhyāne prītivītarāgatvāt sukhendriyam eva sā na saumanasyendriyam /)

[] 何以故?喜麤濁故,但得喜根名。
[] 下三地中,心悅麤動,有喜貪故,唯名喜根。(prītir hi saumanasyam /)


8.心不悅名憂,中捨二無別,見修無學道,依九立三根。
aśātā caitasī punaḥ /
daurmanasyamupekṣā tu madhyā ubhayī avikalpanāt // VAkK_2.8 //
dṛgbhāvanāśaikṣapathe nava trīṇi // VAkK_2.9ab //

[] 偈曰:心地苦 憂根
[] 頌曰:心不悅名憂 (aśātā caitasī punaḥ /daurmanasyam)

[] 釋曰:非所愛受,若在心地名憂根。
[] 意識相應能損惱受,是心不悅,名曰憂根。

[] 偈曰:捨根者 中
[] 頌曰:中捨 (upekṣā tu madhyā)

[] 非所愛、非非所愛,謂非樂、非苦受,故名中,立為捨根。
[] 中謂非悅、非不悅,即是不苦不樂受,此處中受名為捨根。(naivaśātānāśātā aduḥkhāsukhā vedanā madhyety ucyate / sa upekṣendariyam /)

[] 此為是身受?為是心受?
[] 如是捨根為是身受?為是心受?(kiṃ kāyikī caitasikīty āha /)

[] 偈曰:二
[] 頌曰:二 (ubhayī)

[] 釋曰:或身受或心受,何因為合此二受,立為一根?
[] 應言:通二,何因此二總立一根?(kiṃ punaḥ kāraṇam iyam abhisamasyaikam indriyaṃ kriyate /)

[] 偈曰:無別故
[] 頌曰:無別 (avikalpanāt //)

[] 釋曰:心地苦樂多從分別生,身受則不爾。
[] 此受在身心同無分別故,在心苦樂多分別生,在身不然。(caitasikaṃ hi sukhaduḥkhaṃ prāyeṇa vikalpanād utpadyate na tu kāyikam /)

[] 但隨塵生,於阿羅漢生亦如此,是故此二為根有差別。
[] 隨境力故,阿羅漢等亦如是生故,此立根身心各別。(viṣayavaśād arhatām apy utpatteḥ /atas tayor indriyatvena bhedaḥ /)

[] 捨受者,若人不分別,由自性生,或在身或在心地,故合二為一根。
[] 捨,無分別任運而生,是故立根身心合一。(upekṣā tu svarasenāvikalpayata evotpadyate kāyikī caitasikī cety ekam indriyam kriyate /)

[] 身樂利益有異,心樂亦爾;苦亦如此,身苦損害有異,心苦亦爾。
[] 又苦樂受在身在心為損為益,其相各異故別立根。(anyathā ca kāyikam sukham anugṛhṇāty anyathā caitasikam /evam duḥkham anyathā kāyikam upahanty anyathā caitasikam /)

[] 此分別於捨受中,無對捨,無此分別故,是故不分為二根。
[] 捨在身心同無分別,非損非益其相無異,故總立根。(upekṣāyāṃ tv eṣa vikalpo nāsty ata upekṣaṇaṃ pratyavikalpanād abhedaḥ /)

1.3.3 三無漏根
[] 偈曰:見修無學道 九三
[] 頌曰:見修無學道 依九立三根 (dṛgbhāvanā 'saikṣapathe nava trīṇi)

[] 釋曰:意、樂、喜、捨、信等五,是九根於三道中,說名三根。
[] 意、樂、喜、捨、信等五根,如是九根在於三道,如次建立三無漏根。(manaḥ sukhasaumanasyopekṣāḥ sraddhādīni ca pañca /tāni navendriyāṇi triṣu mārgeṣu trīṇīndraiyāṇy ucyante /)

[] 於見道中,名未知欲知根;於修道中,名知根;於無學道中,名知已根。
[] 在見道,依意等九,立未知當知根;若在修道,即依此九立,已知根;在無學道,亦依此九,立具知根。(darśanamārge anājñātam ājñāsyāmīndriyaṃ bhāvanāmārge ājñendriyam aśaikṣamārge ājñātāvīndriyam iti /)

[] 云何如此?於見道中,為知所未曾知實境,是故修行。
[] 如是三名因何而立?謂在見道,有未曾知當知行轉故,說彼名未知當知。(kiṃ kāraṇam /darśanamārge hy anājñātam ājñātuṃ pravṛttaḥ /)

[] 於修道中,無境先未曾知,即方應知,是前所知,今重知之,為除所餘煩惱故。
[] 若在修道,無未曾知,但為斷除餘隨眠故,即於彼境復數了知,是故說彼名為已知。(bhāvanāmārge nāsty apūrvam ājñeyaṃ tadeva tv ājānāti śeṣānuśayaprahāṇārtham /)

[] 於無學道中,已知如此知,復次,能護已知故,說已知護。
[] 在無學道,知己已知,故名為知,有此知者,名為具知,或習此知已成性者名為具知。(aśaikṣamarge tv ājñātm ity avagama ājñātāvaḥ /so 'syāstīti ājñātāvī /ājñātam avituṃ śīlam asyeti vā /)

[] 何以故?由已得盡智、無生智故,「苦我已離不應更離。」
[] 謂得盡智、無生智故如實自知:我遍知苦不復遍知,乃至廣說。(kṣayānutpādijñānalābhāt /"duḥkhaṃ me parijñātaṃ na punaḥ parijñātavyam iti")

[] 若人在此位所得根,或名已知知根,或名已知護根。
[] 彼所有根,名為未知當知根等。(tathābhūtasyendriyam ājñātāvīndriyam /)


9.唯無漏後三,有色命憂苦,當知唯有漏,通二餘九根。
amalaṃ trayam // VAkK_2.9b //
rūpīṇi jīvitaṃ duḥkhe sāsravāṇi dvidhā nava // VAkK_2.9 //

2 二十二根的諸門義類差別
2.1 有漏、無漏門
[] 釋體性已,根類差別今當說,幾根有流?幾根無流?如是等。
[] 如是已釋根體不同,當弁諸門義類差別,此二十二根中,幾有漏?幾無漏?(svabhāvanirdeśāṃ kṛtvā prakārabhedo vaktavyaṃ kati sāsravāṇi katy anāsravāṇi indriyāṇity evamādi /)

[] 此中,是根無間已說,謂未知欲知等是根。偈曰:無垢三
[] 頌曰:唯無漏後三 (tatra tāvad yad etad anantaroktam ājñāsyāmīnriyādikam etat /amalaṃ trayam /)

2.1.1 唯無漏
[] 釋曰:無流是無垢義。
[] 論曰:次前所說最後三根體,唯無漏是無垢義。(anāsravam ity arthaḥ /)

[] 垢者是流別名故。
[] 垢之與漏,名異體同。(malānām āsravaparyāyatvāt /)

2.1.2 唯有漏
[] 偈曰:有色命二苦 有流
[] 頌曰:有色命憂苦 當知唯有漏 (rupīṇi jīvitaṃ duḥkhe sāsravāṇi)

[] 釋曰:有色七根、命根、苦根、憂根,一向有流。
[] 七有色根及命、憂、苦一向有漏。(rupīṇi saptendriyāṇi jīvitendriyaṃ dukhadaurmanasyendriye caikāntasāsravāṇi /)

[] 何以故?眼等有色七根,色陰攝故,故是有流。
[] 七有色者,眼等五根及女男根,色蘊攝故。(rupīṇi punaḥ saptā cakṣuḥ āśrotraghrāṇajihvākāyastripuruṣendriyāṇi rūpaskandhasaṃgrahāt /)

2.13 有漏無漏
[] 偈曰:九二種
[] 頌曰:通二餘九根 (dvidhā nava //)

[] 釋曰:意、樂、喜、捨根及信等五根,此九根或有流或無流。
[] 意、樂、喜、捨、信等五根,此九皆通有漏、無漏。(manaḥsukhasaumanasyopekṣāh śraddhādīni ca pañca etāni navendriyāṇi sāsravāṇy anāsravāṇy api /)

2.1.4 信等五根的異說
[] 有餘師說:信等一向無流。
[] 有餘師說:信等五根亦唯無漏。(anāsravāṇy eva śraddhādīnīty eke /)

[] 何以故?佛、世尊說:若人一切種無有信等五根,我說此人在正法外,住凡夫眾類中。
[] 故世尊說:若全無此信五根,我說彼住外異生品。(uktaṃ hi bhagavatā "yasyemāni pañcendriyāṇi sarveṇa sarvaṃ na santi tam ahaṃ vāhyaṃ pṛthagjanapakṣāvasthitaṃ vadāmī"ti /)

2.1.5
[] 此經不足為證,依無流說此經。
[] 此非誠證,依無漏根說此言故。(nedaṃ jñāpakam anāsravāṇy adhikṛtya vacanāt /)

[] 云何知?佛、世尊安立聖人已,方說此經。若人一切種。無信等五根。廣說如經。
[] 云何知然?先依無漏信等五根建立諸聖位差別已,說此言故。(tatha hy āryapudgalavyavasthānaṃ kṛtvā yasyemānīty āha /)

[] 凡夫有二種:一在正法內不斷善根,二在正法外斷善根。
[] 或諸異生略有二種:一內、二外。內謂不斷善根,外謂善根已斷。(pṛthagjano vā dvividhaḥ /ābyantarakaś cāsamucchinna kuśalamūlo vāhyakaś ca samucchinnakuśalamūlaḥ /)

[] 佛依此人,故說此言:謂我說此人在正法外,住凡夫眾類中。
[] 依外異生作如是說:若全無此信等五根,我說彼在外異生品。(tam adhikāṛty āha "vāhyaṃ pṛthagjanapakṣāvasthitaṃ vadāmī"ti /)

[] 於經中,佛說:有諸眾生,生於世間,長於世間,若利根、中根、軟根,未轉無上法輪時。是故,知有有流信等五根。
[] 又契經說:有諸有情處在世間,或生,或長,有上、中、下諸根差別,是佛猶未轉法輪時。故知信等亦通有漏。(uktaṃ ca sūtre "santi ca sattvā loke jātā loke vṛddhās tīkṣṇendriyā api madhyendriyā api mṛdvindriyā apī" ty apravarttita eva dharmacakre / tasmāt santy eva sāsravāṇi śraddhādīni /)

[] 佛復於經中說:乃至我未如實知信等五根,集生及滅、滋味、過失及出離,我未能從此世間有天有梵,廣說如經。
[] 又世尊說:我若於此信等五根,未如實知是集、沒、味、過患、出離,未能超此天人世間及魔梵等,乃至未能證得無上正等菩提,乃至廣說。(punaś cokta "yāvac chāham eṣāṃ pañcānām indriyāṇāṃ samudayaṃ cāstagamaṃ ca svādaṃ cādīnavaṃ ca niḥsaraṇaṃ ca yathābhūtaṃ nādhyajñāsiṣaṃ na tāvad aham asmāt sadevakāl lokād" iti vistaraḥ /)

[] 若諸法無流,無如此簡擇品類。
[] 非無漏法可作如是品類觀察,故信等五根通有漏、無漏。(na cānāsravāṇāṃ dharmāṇām eṣa parīkṣāprakāraḥ //)


10.命唯是異熟,憂及後八非,色意餘四受,一一皆通二。
vipāko jīvitaṃ dvedhā dvādaśa antyāṣṭakādṛte
daurmanasyācca / VAkK_2.10 abc//

2.2 異熟、非異熟門
2.2.1 命根
[] 幾根是果報?幾根非果報?
[] 如是已說有漏、無漏,二十二根中幾是異熟?幾非異熟?(katīndriyāṇi vipākaḥ kati na vipākaḥ /)

[] 一向是果報者。
[] 論曰:唯一命根定是異熟。(ekāntena tāvat vipāko)

[] 偈曰:命果報
[] 頌曰:命唯是異熟 憂及後八非 色意餘四受 一一皆通二 (jīvitaṃ atha)

2.2.2 命根與留捨壽行論
[] 釋曰:若爾,阿羅漢比丘引命行,令住此命行,亦是命根,是何法果報?
[] 若如是者,諸阿羅漢留多壽行,此即命根,如是命根誰之異熟?(yad arhan bhikṣur āyuḥsaṃskārān sthāpayati tajjīvitendriyaṃ kasya vipākaḥ /)

2.2.2.1 留多壽行
[] 於阿毗達磨藏中說:云何引命行?令住阿羅漢比丘,有聖如意成通慧,至得心自在位。
[] 如本論說:云何苾芻留多壽行?謂阿羅漢成就神通,得心自在。(śāstra ukthaṃ "katham āyuḥsaṃskārān sthāpayati /arhana bhikṣuḥ ṛddhimaṃś cetovaśitvaṃ praptaḥ)

[] 或於大眾,或於一人捨施,若缽,若袈裟,或隨一沙門命資糧,因此發願,入第四定遠際三摩提觀。
[] 若於僧眾,若於別人,以諸命緣衣、缽等物,隨分布施,施已,發願,即入第四邊際靜慮。(saṃghāya vā pudgalāya vā pātraḥ vā cīvaraṃ vā anyatamānyatamaṃ vā śrāmaṇakaṃ jīvitapariṣkāraṃ vā dattvā tat praṇidhāya prantakoṭikam caturthaṃ dhyānaṃ samāpadyate /)

[] 從此定起,作如是心,說如是言:凡是我業應熟感富樂,願此業熟生我壽命。
[] 從定起已,心念,口言:諸我能感富異熟業,願皆轉招壽異熟果。(sa tasmāt vyutthāya cittam utpādayati vācaṃ ca bhāṣate yan me bhogavipākaṃ tad āyurvipākaṃ bhavatv iti /)

[] 是時此阿羅漢業應感富樂,轉生壽命。
[] 時彼能感富異熟業,則皆轉招壽異熟果。(tasya yat bhogavipākaṃ tadāyurvipākaṃ bhavati/)

[] 復有餘師執:殘業果報轉熟。
[] 復有:欲令引取宿業殘異熟果。

[] 彼說:宿生所作業,有殘果報。
[] 彼說:前生曾所受業,有殘異熟。(ta āhuḥ pūrvajātikṛtasya karmaṇo vipākoccheṣaṃ /)

[] 由修習力引取受用。
[] 由今所修邊際定力引取受用。(sa bhāvanābalenākṛṣya pratisaṃvedayata" iti /)

2.2.2.2 捨多壽行
[] 云何棄捨命行?如此捨施發願,入第四定遠三摩提觀。
[] 云何苾芻捨多壽行?謂阿羅漢成就神通,得心自在,於僧眾等如前布施,施已發願,即入第四邊際靜慮。(katham āyuḥsaṃskārān utsṛjati /tataīva dānaṃ dattvā praṇidhāya prantakoṭikaṃ caturthaṃ dhyānaṃ samāpadyate/)

[] 從此定起,作如是心,說如是言:凡是我業應熟感壽命,願此業熟生我富樂。
[] 從定起已,心念,口言:諸我能感壽異熟業,願皆轉招富異熟果。(yan me āyurvipākaṃ tat bhogavipākaṃ bhavatv iti)

[] 如彼欲樂,如此轉熟。
[] 時彼能感壽異熟業,則皆轉招富異熟果。(tasya tathā bhavati /)

2.2.2.3 妙音的留、捨壽行
[] 大德瞿沙說:於自依止中,由定力引色界四大,令現前,能隨順壽命,或相違四大。
[] 尊者妙音作如是說:彼起第四邊際定力,引色界大種,令身中現前,而彼大種或順壽行或違壽行。(bhadantaghoṣakas tv āha /tasminn eva āśraye rūpāvacarāṇi mahābhūtāni dhyānabalena saṃmudhakaroty āyuṣo 'nukūlāni vairodhikāni ca /)

[] 由如此方便,引命行令住及以棄捨。
[] 由此因緣,或留壽行或捨壽行。(evam āyuḥsaṃskārān sthapayaty evam utsṛjatīti /)

2.2.2.4 論主的評說
[] 應如此成。
[] 應如是說。(evaṃ tu bhavitavyam /)

[] 諸阿羅漢有如此定自在力,由此力,宿業所生諸根四大引住時量,皆悉迴轉。
[] 彼阿羅漢由此自在三摩地力,轉去曾得宿業所生諸根大種住時勢分。(samādhiprabhāva eva sa teṣāṃ tadṛśo yena pūrvakarmajaṃ ca sthitikālāvedham indriyamahābhūtānāṃ vyāvṛttayanty)

[] 先未曾有三摩提引住時量,今則引接。
[] 引取未曾定力所起諸根大種住時勢分。(apūrvaṃ ca samādhijam āvedham ākṣipanti /)

[] 是故如此壽命非果報,異此名果報。
[] 故此命根非是異熟,所餘一切皆是異熟。(tasmān na tajjīvitendriyaṃ vipākaṃ tato 'nyat tu vipākaḥ /)

2.2.2.5 留多壽行的因緣
[] 從問更起別問。
[] 因論生論。(praśnāt praśnāntaram upajāyate /)

[] 阿羅漢人,何因發願,引命行令住?
[] 彼阿羅漢有何因緣留多壽行?(kim artham āyuḥsaṃskārān adhitiṣṭhanti /)

[] 或為利益他,或為令正法久住。
[] 謂為利益安樂他故,或為聖教久住世故。(parahitārthaṃ śāsanasthityarthaṃ vā /)

[] 是諸阿羅漢,已見自身壽命將盡,於此二中,不見他有此能。
[] 觀知自身壽行將盡,觀他無此二種堪能。(te hy ātmanaḥ kṣīṇam āyuḥ paśyanti /na ca tatrānyaṃ śktaṃ paśyanti /)

[] 復以何因棄捨壽命?於有命時,見利益他事少,自身疾苦所逼。
[] 復何因緣捨多壽行?彼阿羅漢自觀在世於他利益安樂事少,或為病等苦逼自身。(atha kim artham utsṛjanti /alpaṃ ca parahitaṃ jīvite paśyanti rogābhibhūtaṃ cātmabhāvam /)

[] 如偈言:修梵行已竟 聖道已善修 由捨命歡喜 如人病得差
[] 如有頌言:梵行妙成立 聖道已善修 壽盡時歡喜 猶如捨眾病 (yathoktaṃ "sucīrṇe brahmacarye 'smin mārge caiva subhāvite /tuṣṭa āyuḥkṣayāt bhavati rogasyāpagame yathā //"iti /)

2.2.2.6 留、捨壽行的人
[] 若爾,此引壽行命住及棄捨,應知何處,何人能為此事?
[] 此中,應知依何處所,誰能如是留捨壽行?(ataitad āyuḥsaṃskārāṇāṃ sthāpanārtham utsarjanaṃ vā kva kasya vā veditavyam /)

[] 於人道中,於三洲,於男女,非時解脫阿羅漢,俱解脫人,得遠際三摩提。
[] 謂三洲、人、女男相續,不時解脫,得邊際定諸阿羅漢。(manuṣyeṣv eva triṣu dvīpeṣu strīpuruṣayor asamayavimuktasyārhataḥ prāntakoṭikadhyānalābhinaḥ /)

[] 何以故?此人於諸定有自在,其相續非惑所薰。
[] 由彼身中,有自在定,無煩惱故。(tasya hi samādau vaśitvam /kleśaiś cānupastabdhā santatiḥ/)

2.2.2.7 命與壽的差別
[] 經中說:世尊願留諸命行,捨諸壽行。
[] 經說:世尊留多命行,捨多壽行。(sūtra uktam "bhagavān jīvitasaṃskārādhiṣṭhayāyuḥsaṃskārān utsṛṣṭavān" /)

[] 命、壽二行差別云何?餘師說:無有差別。
[] 命、壽何別?有言:無別。(teṣāṃ ko viśeṣaḥ /na kaścid ity eke /)

[] 云何知?經中說:何者為命根?謂三界壽。
[] 如本論言:云何命根?謂三界壽。(tathā hy uktam "jīvitendriyaṃ katamat / traidhātukam āyur" iti /)

[] 復有餘師說:宿業果報名壽行,現行業果名命行。
[] 有餘師說:先世業果名為壽行,現在業果名為命行。(pūrvakarmaphalam āyuḥsaṃskārāḥ pratyutpannakarmaphalaṃ jīvitasaṃskārā ity apare /)

[] 復有餘師說:若由此得住聚同分中名壽行,若由此得暫時住名命行。
[] 有說:由此眾同分住名為壽行,由此暫住名為命行。(yair vā nikāyasabhāgasthitis ta āyuḥsaṃskārāḥ /yais tu kālāntaraṃ jīvati te jīvitasaṃskārā iti /)

2.2.2.8 多行的意義
[] 諸言者:由願留多壽、命行,生起故。
[] 多言為顯留多、捨多念命行、壽行。(bahuvacanaṃ bahūnām āyurjīvitasaṃskārakṣaṇānām utsrjanādhiṣṭhānāt /)

[] 何以故?於一剎那生起無願留能故。
[] 非一剎那,命行、壽行有留,捨故。(nahy ekasya kṣaṇasyotsarjanam adhiṣṭhānaṃ cāsti /)

[] 復有餘師說:無有一物名壽命得暫時住。為顯此義故有諸言。
[] 有說:此言為遮有一命壽實體經多時住。(na ca kālāntarasthāvaram ekam āyurdravyam iti dyatanārtham ity eke /)

[] 復有餘師說:於多行中,假立壽、命名,無別一物壽、命。
[] 有說:此言為顯無一實命壽體,但於多行,假立如是命、壽二名。(bahuśv eva saṃskāreṣv āyur ākhyā nāsty ekam āyurdravyam /)

[] 若不爾,佛不應說行
[] 若謂不然,不應言行。(anyatha naiva saṃskāragrahaṇam akariṣyad ity apare /)

2.2.2.9 世尊何故留、捨多壽行
[] 問:云何世尊捨棄壽行,願留命行?
[] 世尊何故捨多壽行,留多命行?(kim arthaṃ punar bhagavatā āyuḥsaṃskārā utsṛṣṭāś cādhiṣṭitāś ca /)

[] 為顯於死有自在,故棄捨;為顯於壽命有自在,故願留。
[] 為顯於死得自在,故捨多壽行;為顯於活得自在,故留多命行。(maraṇavaśitvajñāpanārtham utsṛṣṭā jīvitavaśitvajñāpanārtham adhiṣṭitāḥ /)

[] 云何但三月不過?受化弟子利益事畢竟故。
[] 唯留三月不增減者,越此更無所化事故,減此利生不究竟故。(traimāsyam eva nodhrvam vineyakāryābhāvāt /)

[] 復次,世尊建立義言:若比丘修習數行四如意足,若欲住可得一劫,或過一劫。
[] 又為成立先自稱言:我善修行四神足故,欲住一劫或一劫餘,如心所期,則便能住。(yac cāpi tat pratijñātam "evaṃ bhāvitair ahaṃ caturbhir ṛddhi pādair ākāṅkṣaṅkalpam api tiṣṭeyaṃ kalpāvaśeṣam apī"ti /)

[] 為顯所建立義故,留捨命壽。(tasyāpi saṃpādanārtham /)

[] 毗婆沙師說:於五陰及死,為顯自勝能故。先於菩提樹下,已破煩惱魔及天魔得勝能。
[] 毗婆沙師作如是說:顯今能伏蘊、死二魔。世尊先於菩提樹下,已伏天魔、煩惱魔故。(skandhamaraṇam ārayor nirjayārtham iti vaibhaṣikāḥ /bodhimūle kleśadevaputramāro nirjitav iti/)

2.2.3 憂根、信等五根及三無漏
2.2.4 七色根、意、四受根
[] 隨應論且止,所依本義今應說。
[] 傍論已竟,正論應弁。(niṣṭhitamānuṣaṅgikam // prakṛtam evārabhyate /)

[] 偈曰:十二二種 (dvedhā dvādaśa)

[] 釋曰:何者為十二?(katamāni dvādaśa /)

[] 偈曰:除後八 及憂根 (antyāṣṭakādṛte /daurmanasyāc ca)

[] 憂根及後信等八根皆異熟,是有記故,餘皆通二,義准已成。(antyam aṣṭakaṃ śraddhādīni daurmanasyaṃ ca varjayitvā /)

[] 釋曰:又除命根,所餘十二有二種:有是果報,有非果報。
[] 謂七色、意根,除憂,餘四受,十二一一皆通二類。(jīvitendriyād anyāni dvādaśa dvividhāni vipākaś cāvipākaś ca /)

[] 此中,眼等七根若是增長果,非果報,所餘皆是果報。
[] 七有色根若所長養,則非異熟,餘皆異熟。(tatra cakṣurādīni saptaupacayikāni avipākaḥ /śeṣāṇi vipākaḥ /)

[] 意、苦、樂、喜、捨根,若善、若染污非果報。
[] 意及四受,若善、染污。(manoduḥkhasukhasaumanasyopekṣendriyāṇi kuśalakliṣṭāny avipākaḥ/)

[] 若威儀、工巧、變化相應,亦非果報,所餘是果報。
[] 若威儀路及工巧處、并能變化,隨其所應亦非異熟,餘皆異熟。(airyāpathikaś āilpasthānikanair māṇikāni ca yathāyogam /śeṣāṇi vipākaḥ /)

[] 除命根及眼等十二根,所餘非果報,此義至得成。(jīvitendriyaṃ cakṣurādīni dvādaśa hitvā śeṣāṇy avipāka iti siddham /)

2.2.5 難憂根非異熟
[] 若憂根非果報,此經云何將經言:有業於喜受好,有業於憂受好,有業於捨受好?
[] 若說憂根非異熟者,此經所說當云何通?如契經言:有三種業:順喜受業,順憂受業,順捨受業。(yadi dauarmanasyendriyaṃ na vipāka iti sūraṃ dathaṃ nīyate "trīṇi kāryāṇi /saumanasya vedanīyaṃ karma daurmanasya vedanīyaṃ karma upekṣā vedanīyaṃ karme"ti)

2.2.5.1 有部答
[] 依相應好故說此言,若業與憂受相應,名於憂受好。
[] 依受相應言順無過,謂業與憂相應故,名順憂受業。(saṃprayogavedanīyatām adhikṛtyoktam /daurmasyena saṃprayuktaṃ karma daurmanasya vedanīyam /)

[] 譬如觸與樂受相應,說觸於樂受好。
[] 如觸與樂相應,說名順樂受觸。(yathā sukhasaṃprayuktaḥ sparśaḥ sukhavedanīyaḥ /)

2.2.5.2 外難、有部答
[] 若爾,業於喜受、捨受好,亦應成如此。
[] 若爾,順喜、順捨受業,亦應如是。(saumanasyopekṣāvedanīye api tarhi karmaṇi evaṃ bhaviṣyataḥ /)

[] 如汝所欲,我亦許之,於相應無失,於果報亦無失。
[] 一經說故,隨汝所欲,於我無違,異熟相應理皆無失。(yathecchasi tathā 'stu /saṃprayoge 'pi na doṣaḥ vipāke 'pi na doṣaḥ /)

2.2.5.3 外難、毘婆沙師答
[] 若爾,由無能故皆許如此,有何別道理,能立憂非果報?
[] 無逃難處,作此通經,理實何因,憂非異熟?(agatyā hy etad evaṃ gamyeta /kā punar atra yuktir daurmanasyaṃ na vipāka iti /)

[] 憂受由分別差別所生,及分別所息,果報則不然。
[] 以憂分別差別所生,止息亦然,異熟不爾。(daurmanasyaṃ hi parikalpaviśeṣair utpādyate ca vyupaśāmyate ca / nacaivam vipākaḥ /)

2.2.5.4 外難、毘婆沙師反徵
[] 若爾,於喜受亦應然,不應立喜為果報。
[] 若爾,喜根應非異熟,亦由分別生及止息故。(saumanasyam apy evaṃ na syād vipākaḥ /)

[] 若憂是果報,作無間業人,因無間業生憂受故,此業應熟。
[] 若許憂根是異熟者,造無間業已因,即生憂,此業爾時應名果已熟。(yadi tarhi daumanasyaṃ vipākaḥ syād ānantaryakāriṇāṃ tannimittaṃ daurmanasyotpādāt tatkarma vipakvaṃ syāt /)

2.2.5.5 外難、毘婆沙師答
[] 喜亦應爾。
[] 亦應如是徵難喜根。(saumanasyam apy evam /)

[] 若喜是果報,作福業人,因福業生喜受故,是福業應熟。
[] 若許喜根是異熟者,造勝福業已,因即生喜,此業爾時應名果已熟。(yadi saumanasyaṃ vipākaḥ syāt puṇyakāriṇāṃ tannimittaṃ saumanasyotpādāt tatkarma vipakvaṃ syāt /)

[] 是義不然,復有別證:諸離欲人無憂受故,果報則不爾。
[] 毗婆沙師咸作是說:已離欲者無憂根故,異熟不然故非異熟。(vītarāgāṇāṃ tarhi daurmanasyāsaṃbhavāt /na caivaṃ vipākaḥ /)

2.2.5.6 外難、毘婆沙師答
[] 諸離欲人亦無無記喜根。若爾,果報有何相?
[] 若爾,應說:離欲有情異熟喜根何相知有?(saumanasyam apy eṣām avyākṛtaṃ kodṛśaṃ vipākaḥ syāt /)

[] 隨其相若有宿業應位,雖復如此,喜根可有殘果報,憂根則無。
[] 隨彼有相,此相亦然,謂善喜根此位容有,無記異熟應類非無。(sati tu saṃbhave saumanasyasyāsti vipākāvyakṛto na daurmanasyasya /)

[] 餘一切種不行起故,故毗婆沙師說:憂非果報。
[] 於此位中,憂一切種無容有故,定非異熟。(sarvathā 'samudācārād iti nāsty evaṃ daurmanasyaṃ vipāka iti vaibhāṣikāḥ /)

2.2.6 異熟的善惡
2.2.6.1 眼等八根
[] 以命根為第八,於善道中善業果報,於惡道中惡業果報。
[] 眼等八根,若在善趣是善異熟,若在惡趣是惡異熟。(tatra jīvitendriyāṣṭamāni sugatau kuśalasya vipāko durgatāv akuśalasya /)

2.2.6.2 意根
[] 意根於二道、二業果報。
[] 意根隨在善趣、惡趣,是俱異熟。(manaindriyam ubhayor ubhayasya /)

2.2.6.3 喜樂捨
[] 樂、喜、捨三根,是善業果報。
[] 喜、樂、捨根,隨在何趣是善異熟。(sukhasaumanasyopekṣendriyāṇi kuśalasya /)

2.2.6.4 苦根
[] 苦根是惡業果報。
[] 苦根隨在善趣、惡趣是惡異熟。(duḥkhendriyam akuśalasya /)

2.2.6.5 二形
[] 於善道二根人,由惡業得,如此位此論已說,所餘應說。
[] 於善趣中有二形者,唯根處所不善業招;善趣色根善業引故。如是已說是異熟等。(sugatāv ubhayavyañjanasyākuśalena tatsthānapratilambhaḥ /natv indriyasya kuśalākṣepāt / gatam etad /idaṃ tu vaktavyam /)

11.憂定有異熟,前八後三無,意餘受信等,一一皆通二。
tattvekaṃ savipākaṃ daśa dvidhā // VAkK_2.10 //
mano 'nyavittiśraddhādīni // VAkK_2.11ab //

2.3 有異熟無異熟門
[] 幾根有果報?幾根無果報?
[] 二十二根中幾有異熟?幾無異熟?(katīndriyāṇi savipākāni katy avipākāni /)

[] 此中憂根,於前無間已說。偈曰:一定有報
[] 頌曰:憂定有異熟 (yad etat daurmanasyam anantaroktaṃ tattvekaṃ savipākaṃ /)

2.3.1 憂根
[] 釋曰:此一憂根有果報,定言為決。
[] 論曰:如前所諍憂根,當知定有異熟,依唯越義頌說定聲。(tadekaṃ savipākam eva / tu śabda eva kārārtho bhinnakramaś ca veditavyaḥ /)

[] 憂根異於餘法。
[] 謂顯憂根唯有異熟,兼具二義,故越次說。

[] 此根無無記,亦無無流,在散動地故,是故憂根無無果報。
[] 具二義者:憂非無記,強思越起故;亦非無漏,唯散地故。由此越次先說憂根定有異熟。(nahi tad avyākṛtam asti nāpy anāsravam asamahitatvāt /ato nāsty avipākaṃ daurmanasyam /)

2.3.2 眼等五根、男女命根、三無漏根
[] 偈曰:十二種 (daśa dvidhā //)

[] 釋曰:二種:謂有報、無報。(savipākāny avipākāni ca /)

2.3.3 意四受根、信等五根
[] 何者為十?偈曰:意餘受信等
[] 頌曰:前八後三無 意餘受信等 一一皆通二 (katamāni daśa /mano 'nyavittiśraddhādīni)

[] 眼等前八及最後三定無異熟,八無記故,三無漏故。餘皆通二,義准已成。

[] 釋曰:餘受者,應知異憂根,信、精進、念、定、慧根。
[] 謂意根、餘四受、信等。言等取精進等四根,此十一一皆通二類。(anyavittigrahaṇāt daurmanasyād anyat veditaṃ gṛhyate /śraddhādīni śraddhāvīryasmṛtisamādhiprajñāḥ /)

[] 此中,意、樂、喜、捨,若是惡、若善、有流,則有果報。
[] 意、樂、喜、捨,若不善、善、有漏,有異熟;若無記、無漏,無異熟。(tatra manaḥsukhasaumanasyopekṣā akuśalāḥ kuśalāḥ sāsravāś ca savipākāḥ /anāsravā avyākṛtāś cāvipākāḥ /)

[] 苦根若善、若惡,有果報;若無記,無果報。
[] 苦根若善、不善,有異熟;若無記,無異熟。(duḥkhendriyaṃ kuśalākuśalaṃ savipākam avyākṛtam avipākam /)

[] 信等五根若有流,有果報;無流,無果報。所餘無果報,義至自成。
[] 信等五根若有漏者,異熟;若無漏,無異熟。(śraddhādīni sāsravāṇi savipākāny anāsravāṇy avipākāni /anyad avipākam iti siddham /)

12.唯善後八根,憂通善不善,意餘受三種,前八唯無記。
aṣṭakaṃ kuśalaṃ dvidhā /
daurmanasyaṃ mano 'nyā ca vittis tredhā anyad ekadhā // VAkK_2.11 //

2.4 三性門
[] 幾根是善?幾根是惡?幾根無記?
[] 如是已說有異熟等。二十二根中幾善?幾不善?幾無記?(kati kuśalāni katy akuśalāni katy avyākṛtāni /)

[] 此中若一向善。偈曰:八根善
[] 頌曰:唯善後八根 (ekāntena tāvat /aṣṭakaṃ kuśalaṃ)

2.4.1 信等根
[] 釋曰:信等五,未知欲知等三。
[] 論曰:信等八根一向是善,數次雖居後,乘前故先說。(pañcaśraddhādīni trīṇi cājñāsyāmīndriyādīni /)

2.4.2 憂根
[] 偈曰:二種憂
[] 頌曰:憂通善不善 (dvidhā /daurmanasyaṃ /)

[] 釋曰:或善、或惡。
[] 憂根唯通善、不善性。(kuśalaṃ cākuśalaṃ ca /)

2.4.3 意、四受根
[] 偈曰:意及餘受 三種
[] 頌曰:意餘受三種 (mano 'nyā ca vittis tredhā)

[] 釋曰:此五根有三種:善、惡、無記。
[] 意及餘受一一通三。(kuśalākuśalāvyākṛtāni /)

2.4.4 眼等八根
[] 偈曰:餘一種
[] 頌曰:前八唯無記 (anyad ekadhā //)

[] 釋曰:何者為餘?眼根為第一,命根為第八,此八一向無記。
[] 眼等八根唯無記性。(kiṃcid anyat /jīvitāṣṭamaṃ cakṣurādi /etad vyākṛtam eva //)


13.欲色無色繫,如次除後三,兼女男憂苦,并餘色喜樂。
kāmāptam amalaṃ hitvā rūpāptaṃ strīpum indriye /
duḥkhe ca hitvā ārūpyāptaṃ sukhe cāpohya rūpi ca // VAkK_2.12 //

2.5 界繫門
[] 何根、何界相應?
[] 如是已說善、不善等。二十二根中,幾欲界繫?幾色界繫?幾無色界繫?(katamad indriyaṃ katamadhātvāptam)

[] 於二十二根中。偈曰:欲界有除淨
[] 頌曰:欲色無色界 如次除後三 (eṣām indriyāṇām / kāmāptam amalaṃ hitvā /)

2.5.1 欲界十九根
[] 釋曰:於欲界相應相,應知除一向無流未知欲知等三根。
[] 論曰:欲界除後三無漏根。(kāmapratisaṃyuktaṃ tāvad indriyaṃ veditavyam /ekāntānāsravam ājñāsyāmīndriyāditrayaṃ hitvā /)

[] 何以故?此三決定非三界相應故。
[] 由彼三根唯不繫故,准知欲界繫唯有十九根。(taddhacyapratisaṃyuktam eva /)

2.5.2 色界十五根
[] 偈曰:色有除女男 二苦
[] 頌曰:兼女男憂苦 (rūpāptaṃ strīpum indriye /duḥkhe ca hitvā)

[] 釋曰:如前除無流、二苦謂苦、憂二根。
[] 色界如前除三無漏,兼除男、女、憂、苦四根,准知十五根亦通色界繫。(amalaṃ ceti varttate /duḥkhe iti duḥkhadaurmanasye /)

[] 於色界人離欲淫欲法,故又令依止非可愛故,是故彼無女男二根。
[] 女、男者,色界已離淫欲法故,由女男根身醜陋故。(tatra maithunadharmavairāgyād aśobhākaratvāc ca rūpadhātau strīpuruṣendriye nastaḥ /)

[] 若爾,云何說彼為丈夫?何處說?
[] 若爾,何故說彼為男?於何處說?(katham idānīṃ puruṣās ta ucyante /kvocyante /)

[] 如經言:無處,無理,女人作梵;有處,有理,丈夫作梵。
[] 契經中說,如契經言:無處,無容女身為梵;有處,有容男身為梵。(sūtre /"asthānam anavakāśo yat strī brahmatvaṃ kārayiṣyati /nedaṃ sthānaṃ vidyate /sthānam etat vidyate yat puruṣa" iti /)

[] 於彼別有丈夫相,於欲界但是丈夫所得。
[] 別有男相,謂欲界中男身所有。(anyaḥ puruṣabhāvo yaḥ kāmachātau puruṣāṇāṃ bhavati /)

[] 於彼無苦根,依止淨妙故,又無惡業故。
[] 無苦根者,身淨妙故,又彼無有不善法故。(duḥkhendriyaṃ nāsty āśrayasyācchatvād akuśalā bhāvāc cha /)

[] 亦無憂根,奢摩他軟滑相續故,又無限類境界故。
[] 無憂根者,由奢摩他潤相續故,又彼定無惱害事故。(daurmanasyendriyaṃ nāsti śamathas nigdhasantānatvād āghātavastvabhāvāc cha /)

2.5.3 無色界八根
[] 偈曰:無色有 除二樂及色
[] 頌曰:并除色喜樂

[] 釋曰:除女男二根,除二苦根,及無流根。
[] 無色如前,除三無漏、女、男、憂、苦,并除五色及喜、樂根。(strīpuruṣendriye duḥkhe cāmalaṃ hitveti varttate /)

[] 所餘幾根?意、命、捨、信等五根。如此多根,應知於無色界相應,無餘根。
[] 准知餘八根通無色界繫,謂意、命、捨、信等五根。(kim vaśā iṣyate /manojīvitopekṣendriyāṇi śraddhādīni ca pañca /etāny ārupyapratisaṃyuktāni santi nānyāni /)


14.意三受通三,憂見修所斷,九唯修所斷,五修非三非。
manovittitrayaṃ tredhā dviheyā durmanaskatā /
nava bhavanayā pañca tv aheyāny api na trayam // VAkK_2.13 //

2.6 三斷門
[] 幾根見諦滅?幾根修道滅?幾根非所滅?
[] 如是已說欲界繫等。二十二根中,幾見所斷?幾修所斷?幾非所斷?(katīndriyāṇi darśanaprahātavyāni kati bhāvanāprahātavyāni katy aprahātavyāni /)

[] 偈曰:意三受三種
[] 頌曰:意三受通三 (manovittitrayaṃ tredhā)

2.6.1 意、喜、樂、捨是三斷
[] 釋曰:何者三受?樂、喜、捨根。
[] 論曰:意、喜、樂捨一一通三,皆通見、修、非所斷故。(katamad vittitrayam / sukhasaumanasyopekṣāḥ /)

2.6.2 憂是見修所斷
[] 偈曰:見修滅憂根
[] 頌曰:憂見修所斷 九唯修所斷 五修非三非(dviheyā daurmanaskatā /)

[] 釋曰:憂根二道滅,見道、修道所滅故。
[] 憂根唯通見、修所斷,非無漏故。(daurmanasyaṃ dvābhyāṃ praheyaṃ darśanabhāvanābhyām/)

2.6.3 七色、命、苦是修所斷
[] 偈曰:九修道滅
[] 頌曰:九唯修所斷 (nava bhāvanayā /heyānīty adhikāraḥ /)

[] 釋曰:眼根為第一,命根為第八,及苦根,由修道滅。
[] 七色、命、苦,唯修所斷,不染污故,非六生故,皆有漏故。(jīvitāṣṭamāni cakṣurādīni duḥkhendriyaṃ ca bhāvanāheyāny eva /)

2.6.4 信等五根是修所斷、非所斷
[] 偈曰:五或非滅
[] 頌曰:五修非 (pañca tv aheyāny api)

[] 釋曰:信等五根,或修道滅,或非所滅,有有流、無流故。
[] 信等五根或修所斷,或非所斷,非染污故,皆通有漏及無漏故。(śraddhādīni pañca bhāvanāheyāny apy aheyāny api /sāsravānāsravatvāt /)

2.6.5 三無漏根是非所斷
[] 偈曰:三非
[] 頌曰:三非 (na trayam //)

[] 釋曰:未知欲知等三根,非見道、修道所滅,以無流故,無過失法,不可除故
[] 最後三根,唯非所斷,皆無漏故,非無過法是所斷故。(trayaṃ naiva praheyam ājñāsyāmīndriyādikam anāsravatvāt /nahi nirdoṣaṃ prahāṇārham /)


15.欲胎卵濕生,初得二異熟,化生六七八,色六上唯命。
kāmeṣv ādau vipāko dve labhyate nopapādukaiḥ /
teḥ ṣaḍ vā sapta vā aṣṭau vā ṣaḍ rūpeṣu ekam uttare // VAkK_2.14 //

3 二十二根與得成就
3.1 三界初生位初得異熟的根數
[] 說諸根品類差別已,諸根至得今當說。
[] 已說諸門義類差別。(uktaḥ prakārabhedaḥ /lābha idānīṃ vaktavyaḥ /)

[] 幾根於何界果報先所得?偈曰:欲中初得二 果報
[] 何界初得幾異熟根?頌曰:欲胎卵濕生 初得二異熟 (katīndriyāṇi kasmin dhātau vipākaḥ prathamato labhyante /kāmeṣv ādau vipāko dve labhyate)

3.1.1 欲界初得的異熟根
[] 釋曰:身根、命根是果報故,正託胎時,先得此二。
[] 論曰:欲胎、卵、濕生,初受生位,唯得身與命二異熟根。(kāyendriyaṃ jīvitendriyaṃ ca/)

3.1.1.1 欲界的化生
[] 偈曰:非化生 (te punaḥ nopapādukaiḥ /)

[] 釋曰:四生中,由除化生,胎、卵、溼三生應知已許。
[] 由此三生,根漸起故。(upapādukapratiṣedhād aṇḍajajarāyujasaṃsvedaraīr iti veditavyam /)

[] 云何不說意、捨二根?
[] 彼何不得意、捨二根?(kasmān na manaupekṣendriye /)

[] 正受生時,此二根必是染污故。
[] 此續生時,定染污故。(pratisandhikāle tayor avaśyaṃ kliṣṭatvāt /)

[] 若化生初得果報有幾根?偈曰:彼得六
[] 頌曰:化生六 (athopapādukaiḥ kati labhyante /taiḥ ṣaḍ vā)

[] 釋曰:若彼無女男根,如劫初生。
[] 化生初位得六七八,謂無形者初得六根,如劫初時。(yady avyañjanā bhavanti /yathā prāthamakalpikāḥ /)

[] 何者為六?眼、耳、鼻、舌、身、命根。
[] 何等為六?所謂眼、耳、鼻、舌、身、命。(katamāni ṣaṭ / cakṣuḥśrotraghrāṇajihvākāyajīvitendriyāṇi /)

[] 偈曰:七
[] 頌曰:七 (sapta vā)

[] 釋曰:若彼生一根,如於天等生。
[] 若一形者,初得七根,如諸天等。(yady ekavyañjanā bhavanti /yathā devādiṣu /)

[] 偈曰:八
[] 頌曰:八 (aṣṭau vā)

[] 釋曰:若彼生二根。
[] 若二形者,初得八根。(yad yubhayavyañjanā bhavanti /)

3.1.1.2 問、答
[] 化生人可有二根耶?若於惡道可有。
[] 豈有二形受化生者?惡趣容有二形化生。(kiṃ punar ubhayavyañjanā apy upapādukā bhavanti /bhavaty apayeṣu)

3.1.2 色、無色界初得的異熟根
[] 於欲界初得如此,於色界、無色界云何?
[] 說欲界中初得根已,今次當說色、無色界。(evaṃ tāvat kāmadhātau /atha rūpadhātāv ārupyadhātau ca katham ity āha /)

[] 偈曰:色中六
[] 頌曰:色六上 (ṣaḍ rūpeṣu)

[] 釋曰:由欲勝故名欲界,或但名欲。
[] 欲界欲勝故,但言欲。(kāmapradhānatvāt kāmadhātuḥ kāmā iti nirdiśyate /)

[] 由色勝故名色界,或但名色。
[] 色界色勝故,但言色。(rūpapradhānatvād rūpadhātū rūpāṇīti /)

[] 經中說:是寂靜解脫過於色、非色。
[] 契經亦言:寂靜解脫過色、無色。(sūtre 'py uktaṃ "ye 'pi te bhikṣavaḥ śāntā vimokṣā atikramya rūpāṇy ārupyā" iti /)

[] 於色界中,初所得果報有六根。
[] 色界初得六異熟根。(tatra rūpadhātau ṣaḍḍindriyāṇi vipākaḥ parathamato labhyante /)

[] 彼根同欲界無二根化生所得。
[] 如欲化生無形者說。(yāny eva kāmadhātāv avyañjanair ūpapādukaiḥ)

[] 偈曰:餘一
[] 頌曰:上唯命 (ekam uttare //)

[] 釋曰:無色界,異色界故名餘,由三摩跋提異故,由生勝故。
[] 上唯命者,謂無色界,定勝、生勝,故說上言。(rūpadhātor ārupyadhātur uttaraḥ /samāpattitaś ca paratvād upapattitaś ca pradhānataratvāt /)

[] 此中初得果報,但有一命根,餘根則非。
[] 無色界中,最初得異熟根者,唯命非餘。(tasmin ekam eva jīvitendriyaṃ vipākaḥ prathamato labhyate nānyat /)


16.正死滅諸根,無色三色八,欲頓十九八,漸四善增五。
nirodhayaty uparamānn ārūpye jīvitaṃ manaḥ /
upekṣāṃ caiva rūpe 'ṣṭau kāme daśa navāṣṭau vā // VAkK_2.15 //
kramamṛtyau tu catvāri śubhe sarvatra pañca ca / VakK_2.16ab //
3.2 於三界死位滅的根
3.2.1 在染或無記心命終的場合
[] 說至得已,棄捨今當說。於何界正死?棄捨幾根?
[] 說異熟根最初得已。何界死位?幾根後滅?(ukto lābhaḥ /tyāga idānīṃ vaktavyaḥ / kasmin dhātau briyamāṇaḥ katīndriyāṇi nirodhayatīti)
[] 偈曰:正死人棄捨 於無色命意 捨根
[] 頌曰:正死滅諸根 無色三 (nirodhayaty uparamānn ārupye jīvitam manaḥ /upekṣāṃ caiva)

[] 釋曰:若人在無色界正死,於最後心棄捨命、意、捨三根。
[] 論曰:在無色界將命終時,命、意、捨三,於最後滅。

[] 偈曰:於色八
[] 頌曰:色八 (rūpe 'ṣṭau)

[] 釋曰:若人在色界正死,於最後心棄捨八根,三如前。又眼等五根。
[] 若在色界將命終時,即前三根及眼等五,如是八種於最後滅。(rūpadhātau briyalmāṇo 'ṣṭau nirodhayati /tāni ca trīṇi cakṣurādīni pañca /)

[] 何以故?一切化生眾生具根受生,具根死墮故。
[] 一切化生必具諸根而生死故。(sarve hy upapādukāḥ samagrendriyā upapadyante ca /)

3.2.1.1 欲界頓死的時候
[] 偈曰:欲界十九八
[] 頌曰:欲頓十九八 (kāme daśa navāṣṭau vā //)

[] 釋曰:若人在欲界正死,於最後心若具二根人,棄捨十根,八如前,又女男根。
[] 若在欲界頓命終時,十、九、八根於最後滅,謂二形者後滅十根,即女男根并前八種。(kāmadhātau briyamāṇa ubhayavyañjanī daśendriyāṇi nirodhayati /tāni cāṣṭau strīpuruṣendriye ca/)

[] 若一根人,則棄捨九根。
[] 若一形者,後滅九根,於女男中,隨除一種。(ekavyañjano nava /)

[] 若無根人,但捨八根。若一時死,道理則然。
[] 若無形者,後滅八根,謂無女男唯有前八。如是所說依頓命終。(avyañjano 'ṣṭau / sakṛnvaraṇa eṣa nyāyaḥ /)

3.2.1.2 欲界漸死的時候
[] 偈曰:次第死捨四
[] 頌曰:漸四 (kramamṛtyau tu catvāri /)

[] 釋曰:若人次第死,於最後心,一時棄捨四根,謂身、命、意、捨根。
[] 若漸命終,後唯捨四,謂在欲界漸命終時,身、命、意、捨於最後滅。(krameṇa tu briyamāṇaś catvārīndriyāṇi nirodhayati /kāyajīvitamanaupekṣendriyāṇi /)

[] 何以故?此四無相離盡故。
[] 此四必無前後滅義。(nahy eṣāṃ pṛthagnirodhaḥ /)

[] 若染污心,及無記心死,應知道理如此。
[] 如是所說,應知但依染、無記心,而命終者。(eṣa ca nyāyaḥ kliṣṭāvyākṛtacittasya maraṇe veditavyaḥ /)

3.2.2 在善心命終的場合
[] 若人於善心死,是時,偈曰:於善諸處五
[] 頌曰:善增五 (yadā tu kuśale cetasi sthito briyate tadāṣubhe sarvatra pañca ca /)

[] 釋曰:若人於善心死,一切處如前說。若棄捨根,復捨信等五根。何以故?此信等五根,於善心必具足生。
[] 若在三界善心死時,信等五根必皆具有故,於前說一切位中,其數皆應加信等五。(kuśale cetasi briyamāṇaḥ sarvatra yathoktam indriyāṇi nirodhayati /śraddhādīni ca pañcādhikāni /eṣāṃ kuśale cetasyavaśyaṃ bhāvaḥ /)

[] 如此於無色界,棄捨八根;於色界,棄捨十三根。如此依前次第,應更廣數。
[] 謂於無色,增至八根;乃至欲界漸終至九,中間多少如理應知。(evam ārupyeṣv aṣṭau nirodhayati rūpeṣu trayodaśāiti vistareṇa gaṇanīyam /)

17.九得邊二果,七八九中二,十一阿羅漢,依一容有說。
navāptir antyaphalayoḥ saptāṣṭanavabhir dvayoḥ // VAkK_2.16 //
ekādaśabhir arhattvam uktaṃ tv ekasya saṃbhavāt /VAkK_2.17ab //

3.3 二十二根中的幾根得四沙門果
[] 於根伽蘭他中,簡擇一切根法,應如此知。
[] 分別根中,一切根法皆應思擇。(indriyaprakaraṇe sarva indriyadharmā vicāryante /)

[] 復次,何沙門若果?由幾根能得?
[] 二十二根幾能證得?何沙門果?(atha katamac chrāmaṇyaphalaṃ katibhir indrayaiḥ prapyate /)

[] 偈曰:九得邊二果
[] 頌曰:九得邊二果 (navāptir antya phalayoḥ)

[] 釋曰:由九根至得前後際沙門若果。(navabhir indriyaiḥ praptir antyaphalayoḥ /)

[] 何者為邊?須陀洹果,及阿羅漢果,前後際所得故。
[] 邊謂預流、阿羅漢果,於沙門果居初、後故。(ke punar antye /srota āpattiphalam arhattvaṃ ca /)

[] 幾果在中際?斯陀含果、阿那含果。
[] 中謂一來及不還果,此觀初後在中間故。(ke madhye /sakṛdāgāmiphalam anāgāmiphalaṃ ca/)

3.3.1 初果
[] 此中,須陀洹果信等,除知已根,并意根、捨根,由此九根得前際果。
[] 初預流果由九根得,謂意及捨、信等五根、未知當知、已知為九。(tatra srotaāpattiphalasya śraddhādibhir ājñātāvīndriyavarjyair manaupekṣendriyābhyāṃ ceti navabhiḥ /)

[] 未知欲知根在次第道,知根在解脫道。
[] 未知根在無間道,已知根在解脫道。(ājñāsyāmīndriyam ānantaryamārge veditavyam ājñendriyaṃ ca vimuktimārge /)

[] 由此二根得須陀洹果,次第能引擇滅至得,及能作彼依止故。
[] 此二相資得最初果,如其次第,於離繫得能為引因,依因性故。(ubhābhyāṃ hi tasya prāptir visaṃyogaprāpter āvāhakasan niśrayatvād yathākramam /)

3.3.2 阿羅漢
[] 復有阿羅漢果,信等,除未知欲知根、意根,樂、喜、捨根中隨一,由此九根得後際果。
[] 阿羅漢果亦九根得,謂意、信等五、已知、具知、及喜、樂、捨中,隨一為九。(arhattvam asya punaḥ śraddhādibhir ājñāsyāmīndriyavarjyair manaindriyeṇa sukhasaumanasyopekṣendriyāṇāṃ cānyatam ceti navabhiḥ /)

[] 偈曰:七八九中二
[] 頌曰:七八九中二 (saptāṣṭnavabhir dvayoḥ //)

[] 已知根在無間道,具知根在解脫道。

[] 此二相資得最後果,如其次第,於離繫得能為引因,依因性故。

[] 釋曰:斯陀含果、阿那含果,觀前、後,故名中。

[] 此二果一一至得,由七八九根。
[] 中間二果隨其所應,各為七、八、九根所得。(sakṛdāgāmyanāgāmiphalayoḥ pratyekaṃ saptabhir aṣṭabhir navabhiś cendriyaiḥ prāptiḥ /)

3.3.3 一來果的得
3.3.3.1 依世間道
[] 云何如此?斯陀含果,若人次第修,方得。
[] 所以者何?且一來果,次第證者。(kathaṃ kṛtvā /sakṛdāgāmiphalaṃ tāvad yady ānupūrvikaḥ prāpnoti)

[] 若依世間道,此果由七根得,信等五根并捨、意二根。
[] 依世間道,由七根得,謂意及捨、信等五根。(sa ca laukikena mārgeṇa tasya saptabhir indriyaiḥ prāptiḥ /pañcabhiḥ śraddhādibhir upekṣāmanaindriyābhyāṃ ceti /)

3.3.3.2 依出世道
[] 若依出世道,此果由八根得,七如前,知根為第八。
[] 依出世道,由八根得,謂即前七根,已知根第八。(atha lokottareṇa mārgeṇa tasyāṣṭabhir indriyāṇī praptiḥ /ājñendriyam aṣtamaṃ bhavati /)

3.3.3.3 倍離欲
[] 若先多離欲人,方得此果,由九根得,如得須陀洹果。
[] 倍離欲貪超越證者,如預流果,由九根得。(atha bhūyovītarāgaḥ prāpnoti tasya navabhir yeneva srotaāpattiphalasya /)

3.3.4 不還果的得
3.3.4.1 依世間道
[] 阿那含果,若人次第修方得;若依世間道,此果由七根得,如前所說得斯陀含果。
[] 若不還果次第證者,依世間道,由七根得。(anāgāmiphalaṃ yady ānupūrvikaḥ prāpnoti sa ca laukikena mārgeṇa tasya saptabhir indriyaiḥ prāptiḥ / yathā skṛdāgāmiphalasya /)

[] 若依出世道,此果由八根得,亦如前所說得斯陀含果。
[] 依出世道,由八根得,如前次第得一來果。(atha lokottareṇa mārgeṇa tasyāṣṭabhis tathaiva/)

3.3.4.2 全離欲
[] 若先已離欲人方得此果,由九根得,亦如前所說得斯陀含果。
[] 全離欲貪超越證者,由九根得,如前超越得一來果。(atha vītarāgaḥ prāpnoti tasya navabhiḥ /yathā srotaāpattiphalasya /)

3.3.4.3 一來與不還的區別
[] 此果與前果有異,謂樂、喜、捨隨一根相應,由依止差別故。
[] 總說雖然而有差別,謂此地有差別故,樂、喜、捨中,可隨取一,前果超越唯一捨根。(ayaṃ tu viśeṣaḥ /sukhasaumanasyopekṣendriyāṇām anyatamaṃ bhavati /niśrayaviśeṣāt /)

3.3.4.4 入根本地的不還果
[] 若次第修人,於第九解脫道,若入根本定,依世間道,是時由八根得阿那含果。
[] 又次第證不還果者,若於第九解脫道中,入根本地,依世間道,由八根得。(yadāpy ayam ānupūrviko navame vimūktimārge tīkṣṇendriyatvād dhyānaṃ praviśāti laukikena mārgeṇa tadāpy aṣtābhir indriyair anāgāmiphalaṃ prāpyoti /)

[] 何以故?於第九解脫道中,喜根為第八;於次第道,則用捨根,定由此二根得阿那含果。
[] 彼無間道捨受相應,解脫道中復有喜受,此二相資得第三果。於離繫得二因如前。(tatra hi navame vimuktimārge saumanasyendriyam aṣṭamaṃ / bhavaty ānantaryamārge tūpekṣendriyam eva nityam ubhābyāṃ ca tasya prāptiḥ /)

[] 若人依出世道,入第九解脫道,是人則由九根得阿那含果,此中知根為第九。
[] 依出世道,由九根得,八根如前已知第九。無間、解脫此俱有故。(atha lokottareṇa praviśāti tasya navabhir indriyaiḥ prāptiḥ /ājñendriyaṃ navamaṃ bhavati /)

3.3.5 阿羅漢的九根得
[] 若爾,阿毗達磨藏中,云何說如此?彼藏中說:由幾根能得阿羅漢果?彼中答:由十一根。
[] 豈不根本阿毗達磨?問:由幾根得阿羅漢?答:十一根。(yattarhy abhidharma uktaṃ "katibhir indriyair arhattvaṃ prāpnotīty āha ekādaśabhir iti" /)

[] 云何此中說由九根得?定由九根。
[] 云何乃言由九根得?實得第四但由九根。(tat kathaṃ navabhir ity ucyate / navabhir eva tat prāpnoti /)

[] 偈曰:十一得羅漢 說依一人成
[] 頌曰:十一阿羅漢 依一容有說 (ekādaśabhir arhattavam uktaṃ tv ekasya saṃbhavāt /)

[] 釋曰:有如此道理,是一人已退、已退,由樂、喜、捨根,更得阿羅漢果。是故說由十一根。
[] 而本論言十一根者,依一身中容有故說,謂容有一補特伽羅,從無學位數數退已,由樂、喜、捨隨一現前,數復證得阿羅漢果,由斯本論說十一根。(asti saṃbhavo yad ekaḥ pudgalaḥ parihāya parihāya sukhasaumanasyopekṣābhir arhattvaṃ prāpnuyād ata ekādaśābhir ity uktam /)

[] 無有是處,樂受等三根,於一時中俱得生。
[] 然無一時三受俱起。是故,今說定由九根。(natu khalu saṃbhavo 'sti sukhādīnām ekasmin kāle /)

3.3.6 不還果的十一根得無的理由
[] 云何於阿那含人,不論如此義?
[] 於不還果中,何不如是說?(katham anāgābhino 'py eṣa prasaṅgo na bhavati /)

[] 此阿那含不得如此。
[] 以無樂根證不還果,而於後時得有退義。

[] 何以故?無先已退,後時由樂根,更證本果故;復次,若先離欲人無退墮義。
[] 亦無退已,由樂復得;非先離欲超證第三,有還退義。(nahy asau parihīṇaḥ kadācit sukhendriyeṇa prāpnoti na ca vītarāgapūrvī parihīyate/)

[] 此人離欲二道所證故。
[] 此離欲果二道所得極堅牢故。(tadvairāgyasya dvimārgaprāpaṇāt /)


18.成就命意捨,各定成就三,若成就樂身,各定成就四。
upekṣajīvitamanoyukto 'vaśyaṃ trayānvitaḥ // VAkK_2.17 //
caturbhiḥ sukhakāyābhyāṃ /VAkK_2.18a //

3.4 成就根的二十二根相互的關係
3.4.1 命、意、捨三根不離
[] 此義應當思量。與何根共相應?有幾根必定共相應?
[] 今應思擇。成就何根?彼諸根中,幾定成就?(idaṃ vicariate /katamenendriyeṇa samanvāgataḥ katibhiḥ avaśyaṃ samanvāgato bhavati /)

[] 此中,偈曰:捨命意相應 必與三相應
[] 頌曰:成就命意捨 各定成就三 (tatra upekṣājīvitamanoyukto 'vaśyaṃ trayānvitaḥ //)

[] 釋曰:若人與捨等根隨一相應,此人必與三根相應。三根者,謂捨、命、意。
[] 論曰:命、意、捨中,隨成就一,彼定成就如是三根。(ya eṣām upekṣādīnām anyatamena samanvāgataḥ so 'vaśyaṃ tribhir indriyaiḥ samanvāgato bhavaty ebhir eva /)

[] 何以故?此三更互無離相應故。
[] 非此三中隨有所闕,可有成就所餘根者。(nahy eṣām anyo 'ynena vinā samanvāgamaḥ /)

[] 與餘根相應,則不定,或相應或不相應。
[] 除此三根,餘皆不定,謂或成就或不成就。(śeṣais tv aniyamaḥ /syāt samanvāgataḥ syād asamanvāgataḥ /)

3.4.2 必不成就的根與其場合
[] 此中,生無色界人,與眼、耳、鼻、舌根不相應。
[] 此中,眼、耳、鼻、舌四根,生無色界,定不成就。(tatra tāvac cakṣuḥśrotraghrāṇajihvendriyair ārupyopapanno na samanvāgataḥ /)

[] 於欲界亦爾,謂若人未得、及已失。
[] 若生欲界,未得、已失亦不成就。(kāmadhātau ca yenāpratilabdhavihīnāni /)

[] 生無色界人,與身根不相應。
[] 身根唯有生無色界,定不成就。(kāyendriyeṇārupyopapanno na samanvāgataḥ /)

3.4.2.1 女男二根
[] 生色、無色界人,與女根不相應。
[] 女男二根生上二界,定不成就。(strīndriyeṇa rūpārupyopapannaḥ /)

[] 於欲界亦爾,謂若未得及已失,與男根亦爾。
[] 若生欲界,未得、已失亦不成就。(kāmadhatau yenāpratilabdhavihīnam /evaṃ puruṣendriyeṇa/)

3.4.2.2 樂根
[] 若凡夫人生第四定、第二定處、及無色界,與樂根不相應。
[] 樂根,異生生第四定、及無色界,定不成就。(sukhendriyeṇa caturdhyānārupyopapannaḥ pṛthagjano na samanvāgataḥ /)

3.4.2.3 喜根
[] 若凡夫第三定、第四定、及無色界,與喜根不相應。
[] 喜根,異生生三、四定、及無色界,定不成就。(saumanasyendriyeṇa tṛtīyacaturthadhyānārupyopapannaḥ pṛthagjana eva /)

3.4.2.4 苦根
[] 若凡夫生色、無色界,與苦根不相應。
[] 苦根,若生色、無色界,定不成就。(duḥkhendriyeṇa rūpārupyopapannaḥ /)

3.4.2.5 憂根
[] 若離欲人,與憂根不相應。
[] 憂根,一切離欲貪者,定不成就。(daurmanasyena kāmavītarāgaḥ /)

3.4.2.6 五善根
[] 若斷善根人,與信等根不相應。
[] 信等五根,善根斷者,定不成。(śraddhādibhiḥ samucchinnakuśalamūlaḥ /)

3.4.2.7 未知根
[] 凡夫及至得果人,與未知欲知根不相應。
[] 初無漏根,一切異生及已住果,定不成就。(ājñāsyāmīndriyeṇa pṛthagjanaphalathānasamanvāgatāḥ /)

3.4.2.8 已知、具知根
[] 凡夫及見道人、無學道人,與知根不相應。
[] 次無漏根,一切異生、見道、無學,定不成就。(ājñendriyeṇa pṛthagjanadarśanāśaikṣamārgasthāḥ /)

[] 凡夫及有學人,與知已根不相應。
[] 後無漏根,一切異生及有學位,不成就。(ājñātāvīndriyeṇa pṛthagjanaśaikṣyā asamanvāgatāḥ/)

3.4.3 相互成就的根
[] 於非遮位中如前所說,應知與餘根相應。
[] 於非遮位,應知如前所說,根皆定成就。(apratipiddhāsv avasthāsu yathoktasamanvāgato veditavyaḥ /)

3.4.3.1 樂根與必俱者
[] 偈曰:與四有樂身
[] 頌曰:若成就樂身 各定成就四 (caturbhiḥ sukhakāyābhyāṃ)

[] 釋曰:若人與樂根相應,此人必與四根相應,謂捨等三根及樂根。
[] 若成樂相,定成就四,謂命、意、捨及此樂根。(yaḥ sukhendriyeṇa samanvāgataḥ so 'vaśyaṃ caturbhir indriyais taiś ca tribhir upekṣādibhiḥ sukhendriyeṇa ca /)

3.4.3.2 身根與必俱者
[] 若人與身根相應,此人必與四根相應,三如前并身根。
[] 若成身根,亦定成四,謂命、意、捨及此身根。(yaḥ kāyendriyeṇa so 'pi caturbhis taiś ca tribhiḥ kāyendriyeṇa ca /)


19.成眼等及喜,各定成五根,若成就苦根,彼定成就七。
pañcabhiścakṣurādimān /
saumanasyī ca duḥkhī tu saptabhiḥ // VakK_2.18 bc //

3.4.3.3 五根與必俱者
[] 偈曰:與五有眼等
[] 頌曰:成眼等 (pañcabhiś cakṣurādimān /)

[] 釋曰:若人與眼根相應,此人必與五根相應,謂捨、命、意、身及眼根。
[] 若成眼根,定成就五,謂命、意、捨、身根、眼根。(yaś cakṣurindriyeṇa so 'vaśyaṃ pañcabhir upekṣājīvitamanaḥ kāyendriyais tena ca/)

[] 與耳、鼻、舌相應,應知亦爾。
[] 耳、鼻、舌根應知亦五,前四如眼,第五自根。(evaṃ śrotraghrāṇajihvendriyair veditavyam/)

3.4.3.4 喜根與必俱者
[] 偈曰:有喜亦
[] 頌曰:及喜 各定成五根 (saumanasyī ca)

[] 釋曰:若人與喜根相應,此人必與五根相應,謂捨、命、意、樂及喜根。
[] 若成喜根,亦定成五,謂命、意、捨、樂根、喜根。(yaś cāpi saumanasyendriyeṇa so 'vaśyaṃ pañcabhir upekṣājīvitamanaḥsukhasaumanasyaiḥ /)

3.4.3.5 難、答
[] 若人生第二定,未得第三定,與何樂根相應?
[] 第二靜慮地生,未得第三靜慮,捨下未得上,此成何樂根?(dvitīyadhyānajas tṛtīyadhyānālābhī katamena sukhendriyeṇa samanvāgato bhavati /)

[] 與第三定染污樂根相應。
[] 當言:成就第三靜慮染污樂根,餘未得故。(kliṣṭena tṛtīyadhyānabhūmikena /)

3.4.3.6 苦根與必俱者
[] 偈曰:有苦 與七
[] 頌曰:若成就苦根 彼定成就七 (duḥkhī tu saptabhiḥ /)

[] 釋曰:若人與苦根相應,此人必與七根相應,謂身、命、意及與四受相應。
[] 若成苦根,定成就七,謂身、命、意、四受,除憂。(yo duḥkhendriyeṇa so 'vaśyaṃ saptabhiḥ kāyajīvitamanobhiś caturbhir vedanendriyaiḥ /)
20.若成女男憂,信等各成八,二無漏十一,初無漏十三。
strīndriyādimān // VAkK_2.18 d//
aṣṭābhiḥ ekādaśabhis tv ājñājñātendriyānvitaḥ /
ājñāsyāmīndriyopetas trayodaśabhir anvitaḥ // VAkK_2.19 //

3.4.3.7 女男根與必俱者
[] 偈曰:有女等 與八
[] 頌曰:若成女男憂 信等各成八 (strīndriyādimān // aṣṭābhiḥ)

[] 釋曰:若人與女根相應,此人必與八根相應,七如前及女根。
[] 若成女根,定成就八,七如苦說,第八女根。(yaḥ strīndriyeṇa samanvāgataḥ so 'vaśyam aṣṭbhiḥ taiś ca saptabhiḥ strīndriyeṇa ca /)

[] 等言七者攝男根、憂根及信等根。(ādiśabdena puruṣendriyadaurmanasyaśraddhādīnāṃ saṃgrahaḥ /)

[] 若人得如此根,隨一一皆與八根相應,七如前,男根為第八。
[] 若成男根,亦定成八,七如苦說,第八男根。(tadvān api pratyekam aṣṭābhiḥ samanvāgato bhavati /taiś ca saptabhir aṣṭamena ca puruṣendriyeṇa /)

[] 若人與憂根相應,七如前,憂根為第八。
[] 若成憂根,亦定成八,七如苦說,第八憂根。(evaṃ daurmanasyendriyeṇa /)

3.4.3.8 五善根與必俱者
[] 若人與信等根相應,此人必與信等五根,及與捨、命、意根相應。
[] 若成信等,亦各成八,謂命、意、捨、信等五根。(śraddhādimāstu taiś ca pañcabhir upekṣājīvitamanobhiś ca /)

3.4.3.9 具知根與必俱者
[] 偈曰:與十一 有知知已根
[] 頌曰:二無漏十一 (ekadaśabhis tv ājñājñātendriyānvitaḥ /)

[] 釋曰:若人與知根相應,此人必與十一根相應,謂樂、喜、捨、命、意五根,又信等五根、知根為第十一。
[] 若成具知根,定成就十一,謂命與意、樂、喜、捨根、信等五根及具知根。(ājñāta indriyam ājñātendriyam /ya ājñātendriyeṇa samanvāgataḥ so 'vaśyam ekadaśabhiḥ sukhasaumanasyopekṣājīvitamanaśraddhādibhir ājñendriyeṇa ca /)

3.4.3.10 已知與必俱者
[] 與知已根相應亦爾,十根如前,知已根為第十一。
[] 若成已知根,亦定成十一,十根如上及已知根。(evam ājñātāvīndriyeṇāpi /tair eva daśabhir ājñātāvīndriyeṇa ca /)

3.4.3.11 未知根與必俱者
[] 偈曰:未知欲知根 與十三相應
[] 頌曰:初無漏十三 (ājñāsyāmīndriyo etas trayodaśabhir anvitaḥ //)

[] 釋曰:何者為十三?謂意、命、身根、女男根隨一、及三受根、信等五根、未知欲知根為第十三。
[] 若成未知根,定成就十三,謂身、命、意、苦、樂、喜、捨、信等五根及未知根。(katamais trayodaśabhiḥ /manojīvitakāyendriyaiḥ catasṛbhir vedanābhiḥ śraddhādibhir ājñāsyāmīndriyeṇa ca //)


21.極少八無善,成受身命意,愚生無色界,成善命意捨。
sarvālpair niḥśubho 'ṣṭābhir vinmanaḥkāyajīvitaiḥ /
yuktaḥ bālas tathārūpye upekṣāyurmanaḥśubhaiḥ // VAkK_2.20 //

3.5 極少與極多幾根成就
3.5.1 極少幾根成就
[] 復次,若人與極少根相應,與幾根相應?
[] 諸極少者,成就幾根? (atha yaḥ sarvālpaiḥ samanvāgataḥ sa kiyadbhir indriyaiḥ /)

[] 偈曰:極少無善八 受意身命應
[] 頌曰:極少八無善 成受身命意 (sarvālpair niḥśubho 'ṣṭābhir vinmanaḥkāyajīvitaiḥ /yuktaḥ)

3.5.1.1 斷善根八
[] 釋曰:若人斷善根,說名無善。
[] 論曰:已斷善根,名為無善。(samucchinnakuśamūlo niḥśubhaḥ /)

[] 極少與八根相應,謂五受根、及身、意、命根。
[] 彼若極少成就八根,謂五受根及身、命、意。(sa sarvālpair aṣṭābhir indriyaiḥ samanvāgataḥ /pañcabhir vedanādibhiḥ kāyamanojīvinaiś ca /)

[] 受謂能受,能領納故;或是受性,故名為受,如圓滿性立圓滿名。(vedanā hi vit vedayata iti kṛtvā /vedanaṃ vā vit / yathā saṃpadanaṃ saṃpat /)

3.5.1.2 無色界生的異生八
[] 如斷善根人,與極少根相應。
[] 如斷善根極少成八。(yathā ca niḥśubhaḥ sarvālpair aṣṭābhir indriyair yuktaḥ)

[] 偈曰:凡夫無色爾
[] 頌曰:愚生無色界 (bālas tathārupye)

[] 釋曰:若凡夫生無色界,與八根相應。
[] 愚生無色亦成八根。

[] 愚謂異生,未見諦故。(bāla iti pṛthagjanasyākhyā /)

[] 何等為八?(katamair aṣṭābhiḥ /)

[] 偈曰:捨命意信等
[] 頌曰:成善命意捨 (upekṣāyurmanaḥśubhaiḥ //)

[] 釋曰:捨、命、意三根及信等五根。
[] 謂信等五、命、意、捨根。(upekṣājīvitamanobhiḥ śraddhādibhiś ca //)

[] 信等一向善故,除斷善根人,一切處皆通。
[] 信等五根一向善故,總名為善。(ekāntakuśalatvāt śraddhādīni śubhagrahaṇena gṛhyante /)

[] 若爾,未知欲知等根,於彼亦應立。
[] 若爾,應攝三無漏根。(ājñāsyāmīndriyādīnām api grahaṇaprasaṅgaḥ /)

[] 此難不然,由立八根故,依凡夫故。
[] 不爾,此中依八根故,又說愚生無色界故。(na /aṣṭādhikārād bālādhikārāc ca //)


22.極多成十九,二形除三淨,聖者未離欲,除二淨一形。
bahubhir yukta ekānnaviṃśatyāmalavarjitaiḥ /
dviliṅgaḥ āryo rāgī ekaliṅgadvayamalavarjitaiḥ // VAkK_2.21 //

3.5.2 極多幾根成就
[] 若人極多與幾根相應?偈曰:極多與十九 離三無流根 二根
[] 諸極多者成就幾根?頌曰:極多成十九 二形除三淨 (atha yaḥ sarvabahubhir indriyaiḥ samanvāgataḥ sa kiyadbhiḥ /bahubhir yukta ekānnaviṃāśatyā 'malavarjitaiḥ /)

3.5.2.1 二形者十九根
[] 釋曰:除三無流根,若人具女男根及具餘根,則餘十九根相應。
[] 論曰:諸二形者具眼等根,除三無漏,成餘十九。(anāsravāṇi trīṇi varjayitvā /sa punaḥ /dviliṅgaḥ divyañjano yaḥ samagrendriyaḥ ekānnaviṃśatyā samanvāgataḥ /)

[] 無漏名淨,離二縛故;二形必是欲界異生,未離欲貪,故有十九。

3.5.2.2 未離欲的聖者十九根
[] 復有何別人,與極多根相應?
[] 唯此具十九,為更有耶?(kaś cāparaḥ /)

[] 偈曰:有欲聖
[] 頌曰:聖者未離欲 (āryo rāgī)

[] 釋曰:若未離欲有學聖人,若與極多根相應,亦與十九根相應。
[] 聖者未離欲,亦具十九,謂聖有學未離欲貪,成就極多亦具十九。(avītarāgo 'pi śaikṣaḥ sarvabahubhir ekānnaviṃśatyā samanvāgataḥ /)

[] 偈曰:一根除二淨
[] 頌曰:除二淨一形 (ekaliṅgadvacyamalavarjitaiḥ //)

[] 釋曰:除一根及除二無流根。
[] 除二無漏及除一形。(ekaṃ vyañjanaṃ dve cānāsrave varjayitvā /)

[] 謂除知已根,前二隨除一根。
[] 若住見道,除已知根及具知根。(ājñātāvīndriyaṃ dvayoś cānyatarat /)

[] 若住修道,除未知根及具知根。

[] 女男二根隨除一種,以諸聖者無二形故。

[] 諸根由分別界差別義所引來,依廣分別義已說。
[] 因分別界根、非根差別,乘茲廣弁二十二根竟。(ukta indriyāṇāṃ dhātuprabhedaprasaṅgenāgatānāṃ vistareṇa prabhedaḥ /)