2012年11月12日 星期一

阿毘達磨俱舍論卷第十三


1.世別由業生,思及思所作,思即是意業,所作謂身語。
caturthaṃ kośasthānam oṃ namo buddhāya /
karmajaṃ lokavaicitryaṃ cetanā tatkṛtaṃ ca tat /
cetanā mānasaṃ karma tajjaṃ vākkāyakarmaṇī // VAkK_4.1 //

1
1.1 業論總說
[] 前已說眾生世及器世差別有多種不同。如此不同何因所作?
[] 如前所說有情世間及器世間各多差別。如是差別由誰而生?(atha yad etat sattvabhajana- lokasya vahudhā vaiciṇyamukta tat kena kṛtam /)

1.1.1 否定一因論
[] 非隨一作者,以知為先所造。
[] 論曰:非由一主先覺而生,但由有情業差別起。(na khalu kenacid buddhi pūrvakaṃ kṛtam)

1.1.2 業別和果報別的關係
[] 若爾,云何諸眾生?
[] 若爾,何故? (kiṃ tarhi / sattvānāṃ)

[] 偈曰:業生世多異
[] 頌曰:世別由業生 (karmajaṃ lokavaiciṇyaṃ)

[] 釋曰:若世間多種差別皆從業生。云何因眾生業,鬱金旃檀等生極勝可愛,而彼身不爾?
[] 俱從業生鬱金、栴檀等甚可愛樂,而內身形等與彼相違。(yadi karmajaṃ kasmāt sattvānāṃ karmabhiḥ kuṅkumacandanādayo ramyatarā jāyante na teṣāṃ śarīrāṇi /)

[] 是彼業種類如此,作雜業眾生。彼身有九瘡門,甚可厭惡。外具生極可愛,以對治此身。
[] 以諸有情業類如是。若造雜業感內身形,於九瘡門常流不淨。為對治彼,感外具生色、香、味、觸甚可愛樂。(karmāṇy eva tāny evaṃ jātīyāni vyābhiśrakāriṇāṃ sattvānāṃ yadāśrayāś ca vraṇabhūtā jāyante bhogāś ca ramyās tatpratīkārabhūtāḥ /)

[] 諸天等不造雜業,此二悉可愛。
[] 諸天眾等造純淨業故,彼所招二事俱妙。(avyābhiśrakāriṇāṃ tu devānām ubhaye 'pi ramyāḥ)

1.1.3 業的體
[] 若爾,此業是何法?
[] 此所由業,其體是何? (kiṃ punas tatkarmety āha)

[] 偈曰:故意及所作
[] 頌曰:思及思所作 (cetanā tatkṛtaṃ ca tat /)

[] 釋曰:經中說:業有二種:一故意業,二故意所造業。此所造但故意所作,非身口所作。
[] 謂心所思及思所作,故契經說:有二種業:一者思業,二思已業者謂所作。(sūtra uktaṃ "dve karmaṇī cetanā karma cetayitvā ce"ti / yat tac cetayitvā cetanāt kṛtaṃ ca tat /)

1.1.4 三業
[] 此二業或成三業:謂身、口、意。
[] 如是二業分別為三:謂即有情身、語、意業。(te ete dve karmaṇī trīṇi bhavanti / kāyavāṅmanaskarmāṇi /)

1.1.4.1 外問、有部徵
[] 云何安立此三?為由依止,為由自性,為由緣起?
[] 如何建立此三業耶?為約所依,為據自性,為就等起?縱爾,何違?(katham eṣāṃ karmaṇāṃ vyavasthānam / kim āśrayataḥ āhosvit svabhāvataḥ samutthānato vā /)

1.1.4.2 外難
[] 若由依止,但一身業,一切依止身故。
[] 若約所依,應唯一業,以一切業並依身故。(āśrayataś ced ekaṃ kāyakarma prāpnoti / sarveṣāṃ kāyāśritatvāt )

[] 若由自性,但一口業,於一切中但口是業故。
[] 若據自性,應唯語是業,以三種中唯語即業故。(svabhāvataś ced vākkarmaikaṃ prāpnoti / vacasaḥ karmasvabhāvatvāt /)

[] 若由緣起,但一意業,一切皆故意所起故。
[] 若就等起,亦應唯一業,以一切業皆意等起故。(samutthānataś cen manaskarmaikaṃ prāpnoti / sarveṣāṃ manaḥ samutthitatvāt /)

1.1.4.3 有部答
[] 次第由此三因,安立三業。毗婆沙師說如此。
[] 毗婆沙師說:立三業,如其次第,由上三因。(yathākramaṃ tribhiḥ kāraṇais trayāṇām iti vaibhāṣikāḥ /)

[] 此中,偈曰:故意即心業
[] 頌曰:思即是意業 (tatra punaḥ cetanā mānasaṃ karma)

[] 釋曰:心業者但故意。故意何相?謂心思已決。
[] 然心所思即是意業。(cetanā manaskarme ti veditavyam /)

[] 偈曰:故意生身口
[] 頌曰:所作謂身語 (tajjaṃ vākkāyakarmaṇī //4-01//)

[] 釋曰:如此故意依身口門起,即以身口還顯故意。應知此名身口二業。
[] 思所作業分為身語二業,是思所等起故。(yat tac cetanājanitaṃ cetayitvā karmety ukta kāyavākkarmaṇī te veditavye /)


2.此身語二業,俱表無表性,身表許別形,非行動為體。
te tu vijñaptyavijñaptī kāyavijñaptir iṣyate /
saṃsthānaṃ na gatir // VAkK_4.2 //

1.2 身語二業的自性
[] 偈曰:二有教無教
[] 身語二業自性云何?頌曰:此身語二業 俱表無表性 (te tu vijñaptyavijñaptī)

[] 釋曰:是身、口業應知一一各有二類:謂有教、無教為性。
[] 論曰:應知如是所說諸業中。身、語二業俱表、無表性。(te tu kāyavākkarmaṇī pratyekaṃ vijñaptyavijñaptisvabhāve veditavye /)

1.3 身、語的表業論
1.3.1 有關表業的有部、正量部、勝論的主張
1.3.1.1 身語表業總論
[] 此中,偈曰:說身有教相
[] 且身語表其相云何?頌曰:身表許別形 (tatra tu kāyavijñaptir iṣyate / saṃsthānaṃ)

1.3.1.2 有關身表業的論爭
1.3.1.2.1 有部的主張
[] 釋曰:由隨故意,是身如此如此相貌,說名有教。
[] 論曰:由思力故,別起如是身形,名身表業。(cittavaśena kāyasya tathā tathā saṃsthānaṃ kāyavijñaptiḥ /)

1.3.1.2.2 正量部之說
[] 有餘師說:行動名有教。若身行動必由業行動故,行動是身業。
[] 有餘部說:動名身表,以身動時由業動故。(gatir ity apare / prasyandamānasya hi kāyakarma no 'prasyandamānasyeti /)


3.以諸有為法,有剎那盡故,應無無因故,生因應能滅。
yasmāt saṃskṛtaṃ kṣaṇikaṃ vyayāt // VAkK_4.2d //
na kasya cid ahetoḥ syāt hetuḥ syāc ca vināśakaḥ // VAkK_4.3ab //

1.3.1.2.3 有部破、正量部徵
[] 對向彼說。偈曰:非動剎那故
[] 為破此故,說:非行動。(ta ucyante na gatir)

[] 釋曰:一切有為法與剎那相應。
[] 以一切有為皆有剎那故。(yasmāt saṃskṛtaṃ kṣaṇikaṃ)

[] 何法名剎那?
[] 剎那何?(kiṃ 'yaṃ kṣaṇo nāma /)

1.3.1.2.4 論主答、正量部救
[] 得體無間滅,是名剎那,隨法有如此名剎尼柯。
[] 謂得體無間滅,有此剎那法,名有剎那。(ātmalābho 'nantravināśī / so 'syāstīti kṣaṇikam /)

[] 譬如有杖人,何以故?一切有為法從得體後,即不有。是時生,是時即壞故。
[] 如有杖人名為有杖。諸有為法纔得自體,從此無間,必滅歸無。若此處生,即此處滅。(piṇḍakavat sarva hi saṃskṛtam ātmalābhā dūrdhvaṃ na bhavatīti yatraiva jātaṃ tatraiva dhvasyate/)

[] 執此法得度餘處,則非道理。是故,身業非行動。此義亦可然。
[] 無容從此轉至餘方,故不可言動名身表。(syāyuktā deśāntarasaṃkrāntiḥ / tasmān na gatiḥ kāyakarma /)

1.3.1.2.5 論主破、正量部徵
[] 若一切有為皆是剎尼柯,汝今應知。此義成實。
[] 若有為法皆有剎那,不至餘方。義可成立。(syād etad eva yadi sarvasya ṇikatvaṃ sidhyet / siddham evaitat viddhi /)

[] 謂有為剎那剎那滅。云何知?
[] 諸有為法皆有剎那,其理極成。(kutaḥ / saṃskṛtasyāvaśyaṃ /)

1.3.1.2.6 論主答、正量部救
[] 偈曰:最後滅盡故
[] 後必盡故。(vyayāt //4-02//)

[] 釋曰:諸有為法滅不由因。何以故?因緣者為生有法,滅非有法。
[] 謂有為法滅不待因。所以者何?待因謂果,滅無非果故。(akasmāt ko hi bhāvānāṃ vināśaḥ / kiṃ kāraṇam /kāryasya hi kāraṇaṃ bhavati /vināśaś cābhāvaḥ /)

[] 若非有,此因何所作?此滅既無所有,故不須因。
[] 不待因滅,即不待因。(yaś cābhāvastasya kiṃ kartavyam / so 'sāvākasmāt ko vināśo)

[] 有法生時,次若無滅,後時亦應無有法,無異故。
[] 纔生已即滅。若初不滅,後亦應然。以後與初有性等故。(yadi avasyotpannam ātrasya na syāt paścād api na syād bhāvasya tulyatvāt /)

[] 若汝言:此法變異方有滅。此法則非此變異故。是義不然。
[] 既後有盡,知前有滅。若後有異,方可滅者,不應即此而名有異。

[] 何以故?此法自體由自體變異,無知此理。
[] 即此相異,理必不然。(athānyathī taḥ / na yuktaṃ tasyaiva / nyathātvam / na hi sa eva tasmād vilakṣaṇo yujyate /)

[] 若証見薪等,由火相應故,滅不顯現。
[] 豈不世間現見薪等,由與火合故,致滅無?定無餘量過現量者,故非法滅皆不待因。(dṛṣṭo vai aṣṭhādīnām agnyādisaṃyogād vināśaḥ /)

1.3.1.2.7 論主徵、正量部答
[] 如何知薪等由火合故滅?

[] 善友!為與火相應,薪等滅盡,故不可見。
[] 以薪等火合後,便不見故。(na ca dṛṣṭād gariṣṭhaṃ māṇam astīti /)

1.3.1.2.8 論主反質、正量徵
[] 為自然滅,餘不更生,故不可見。
[] 應共審思:如是薪等為由火合滅,故不見?(na ca sarvasyākasāt ko vināśaḥ kathaṃ tāvat bhavān kāṣṭhādīnāgnyādisaṃyogād vināśaṃ paśyāmīti manyate / teṣāṃ punar adarśanāt /)

[] 為前薪生已,自滅後,不更生,無故不見。(saṃpradhāryaṃ tāvatat / kim agnisaṃyogāt kāṣṭhādayo vinaṣṭā ato na dṛśyante utāho svayaṃ vinaṣṭānye ca punar notpannā ato na dṛśyante )

[] 譬如與風相應故,燈滅。與手相應故,鈴聲滅。是故此義,由比量得成。
[] 如風手合,燈焰鈴聲。故此義成,應由比量。(yathā vāyusaṃyogāt pradīpaḥ pāṇisaṃyogād ghaṇṭābda iti / tasmād anumānasādhyo 'yam arthaḥ /)

[] 此中何法為比量?
[] 何謂比量?(kiṃ punar atrānumānam /)

1.3.1.2.9 論主答、勝論說、論主破
[] 已說由滅非因所作故。復次,偈曰:無不從因生
[] 謂如前說,滅無非果,故不待因。(uktaṃ tāvat kāryatvād abhāvasyeti / punaḥ na kasya cid ahetoḥ syāt)

[] 釋曰:若滅必由因,則無滅。無因所生故。
[] 又若待因,薪等方滅。應一切滅無不待因,如生待因無因者。(te vināśo hetusāmānyān na kasya cid ahetukaḥ syād utpādavat /)

[] 剎那生滅法,如智、聲、光等見此滅,無因。是故,知一切滅,皆不觀因。
[] 然世現見覺、焰、音聲,不待餘因,剎那自滅,故薪等滅,亦不待因。(kṣaṇikānāṃ ca buddhibdārciṣāṃ dṛṣṭa ākasmāt ko vināśa iti nāyaṃ hetum apekṣate /)

[] 若有人執:由別智故,餘智滅。由別聲故,餘聲滅。是義不然。
[] 有執:覺、聲前因,後滅。彼亦非理。(yas tu manyate buddhacyantadbuddhervināśaḥ śabdāntarācchabdasyeti / tad ayuktam /)

[] 二智不俱起故。疑智及決智無道理得俱起,苦、樂,瞋、欲亦爾。
[] 二不俱故。疑、智,苦、樂及貪、瞋等自相相違理,無俱義。(buddhacyor asamavadhānāt / na hi śayaniścayajñānayor yuktaṃ samavadhānaṃ sukhaduḥkhayo rāgadveṣayor vā /)

[] 若明了智及聲生,次第不明了智及聲生。云何不明了等類法能滅明了等類法?
[] 若復有位明了覺、聲,間便生不明了者。如何同類不明了法能滅明了同類法耶?最後覺、聲復由誰滅?(yadā ca paṭubuddhibdān antaram apaṭubuddhiś abdābutpady ete tadā katham apaṭuḥ dharmān ajātīyo dharmaḥ paṭīyāṃsaṃ syāt /)

1.3.1.2.10 上座等之執
[] 若有人執:燈光於餘位中,無依虛故滅。
[] 有執:燈焰滅,以住無為因。(antyayoś ca kathaṃ yo 'py arciṣām avasthānahetvabhāvād)

1.3.1.2.11 勝論之執
[] 或由隨法、非法故滅。
[] 有執:焰滅時由法、非法力。(dharmādharmavaśād vā vināśaṃ manyate)

1.3.1.2.12 論主評破
[] 此執不然。
[] 彼俱非理。(tad apy ayuktam /)

1.3.1.2.13 破上座
[] 何以故?此無不應成因。
[] 無非因故。(na hy abhāvaḥ kāraṇaṃ bhavitum arhati /)

1.3.1.2.14 破勝論
[] 所執法、非法為生滅因,無道理於剎那中起如此功能。
[] 非法、非法為生滅因,以剎那剎那順違相反故。(na‘py utpādavināśahetvor dharmādharmayoḥ kṣaṇe kṣaṇe vṛttilābhaprativandhau bhavitum arhataḥ /)

[] 於一切有為中,可作如此分別餘因。
[] 或於一切有為法中,皆可計度有此因義。(ayaZ caiṣa kāraṇa parikalpaḥ sarvatra saṃskṛte kartum ity)

1.3.1.2.15 對正量部
[] 且置此諍。
[] 既爾,本諍便應止息。(alaṃ vivādena /)

[] 許不受餘因,皆有剎那故。

[] 若言:薪等滅以火相應為因。此執中,熟所生德,少熟、中熟、最熟生中。
[] 又若薪等滅火合為因。於熟變生中,有下、中、上。(yadi ca kāṣṭhādīnām agnyādisaṃyogahetuḥ ko vināśaḥ syād evaṃ sati pākajānāṃ guṇānāṃ pakvataratamotpattau)

[] 偈曰:生因成能滅 釋曰:此熟中生因,即成滅因。
[] 應生因體,即成滅因。(hetuḥ syāc ca vināśakaḥ / hetur eva ca vināśakaḥ syāt /)

1.3.1.2.16 勝論徵、論主答
[] 何以故?
[] 所以者何?(kathaṃ kṛtvā /)

[] 由從火相應熟德生,從此不異。後中熟生時,少熟即滅。
[] 謂由火合能令薪等有熟變生。中、上熟生下、中熟滅。(ghāsādyāgnisaṃvandhā guṇāḥ pākajā utpannās tata eva tādṛśād vā punaḥ pakvataratamotpattau teṣāṃ vināśa iti)

1.3.1.2.17 即似的二轉計別破
[] 是彼生因即是滅因,或此滅由因不異。
[] 或即或似生上中因,即能為因滅下中熟,則生因體,應即滅因。或滅生因,應相無別。(hetur eva teṣāṃ vināśakaḥ syād dhetvaviśiṣṭo vā /)

1.3.1.2.18 二轉計並破
[] 是義不然。偈曰:於決無証故 釋曰:從如此因,彼先得生。復從此因,彼更成滅。
[] 不應由即此或似此彼有。彼復由即此或似此非有。(na ca yuktaṃ yata eva tādṛśād vā teṣāṃ bhāvas tata eva tādṛśāc ca teṣāṃ punar abhāva iti /)

[] 偈曰:於地等寧有 釋曰:於光差別,且得分別彼因有異。於灰汁、雪、醡、日、水、地相應故。
[] 設於火焰差別生中容計能生能滅因異。於灰、雪、醡、日、水、地合。(jvālāntareṣu tāvad dhetubhedakalpanāṃ parikalpeyuḥ / kṣarahimaśuktasūryodakabhūmisaṃbandhāt)

[] 熟德差別生時,於中何所分別?
[] 能令薪等熟變生中,如何計度生滅因異?(tu pākajaviśeṣotpattau kāṃ kalpanāṃ kalpayeyuḥ/)

1.3.1.2.19 勝論反質、論主答
[] 是義不然。何以故?水被煮則滅盡,於中火相應何所作?
[] 若爾,現見煎水減盡,火合於中為何所作?(yattarhyāpaḥ kvāthyamānāḥ kṣīyante kiṃ tatrāgnisaṃyogāḥ kurvanti /)

[] 由此勢力,生長火界。由火界勢力,水聚漸漸滅少,乃至極滅位,不更接後相續。
[] 由事火合,火界力增。由火界增,能令水聚於後後位生漸漸微,乃至最微,後便不續。(tejodhātuṃ prabhāvato vardhayanti yasya prābhāvādapāṃ saṃghātaḥ kṣāmakṣāmo jāyate yāvad atikṣāmatāṃ gato 'nte na punaḥ saṃtānaṃ saṃtanoti /)

[] 於中,此事是火相應所作。
[] 是名火合於中所作。(idam atrāgnisaṃyogāḥ kurvanti /)

1.3.1.3 概括
[] 是故,諸有法滅,皆無有因。是壞性故,自然而滅。
[] 故無有因令諸法滅,法自然滅,是壞性故,自然滅故。(tasmān nāsti bhāvānāṃ vināśahetuḥ svayam eva tu bhaṅguratvād)

[] 若生即滅。是故,彼剎那剎那滅義得成。由剎那滅故,無行動。
[] 纔生即滅。由纔生即滅剎那滅義成。有剎那故,定無行動。(vinaśyanta utpannamātrā vinaśyantīti siddha eṣāṃ kṣaṇabhaṅgaḥ kṣaṇabhaṅgāc ca gatyabhāvaḥ /)

[] 諸有法於餘處無間生中,世間起行動妄執,譬如草光等。
[] 然於無間異方生中,如燒草焰行起行增上慢。(gatyabhimānas tu deśāntareṣu nirantarotpattau tṛṇajvālāvat /)

1.3.1.4 總結
[] 行動既無,相貌為身業,此義得成。
[] 既由斯理,行動定無,身表是形,理得成立。(gatyabhāve ca "saṃsthānaṃ kāyavijñaptir" iti siddham /)


4.形亦非實有,應二根取故,無別極微故,語表許言聲。
dvigrāhyaṃ syāt na cāṇau tat vāgvijñaptistu vāgdhvaniḥ // VAkK_4.3 //

1.3.2 經量部的形色非實有論
[] 經部師說:相貌非實有物,何以故?
[] 然經部說:形非實有。(nāsti saṃsthānaṃ dravyata iti sautrāntikāḥ /)

[] 偈曰:向一方聚生 執色假說此 相貌由比量 約色相決判

[] 釋曰:若色多生於一方,假說名長。
[] 謂顯色聚一面多生,即於其中,假立長色。(ekadiṅmukhe hi bhūyasi varṇa utpanne dīrghaṃ rūpam iti prajñapyate /)

[] 觀此色於餘色少,假說名短。
[] 待此長色於餘色聚一面少中,假立短色。(tam evāpekṣyālpīyasi hnasvam iti /)

[] 若於四方色多生,假說名方。
[] 於四方面並多生中,假立方色。(caturdiśaṃ bhūyasi caturasram iti /)

[] 若一切處色生等,假說名圓。所餘亦爾。
[] 於一切處遍滿生中,假立圓色。所餘形色隨應當知。(sarvatra same vṛttam iti /evaṃ sarvam)

[] 譬如火薪疾向一方,於餘處見無間,則執為長。若於一切處見,則執為圓。
[] 如見火槽,於一方面無間速運便謂為長,見彼周旋謂為圓色。(tadyathā 'lātam ekasyāṃ diśi deśāntareṣv anantareṣu nirantaramāśu dṛśyamānaṃ dīrgham iti pratīyate sarvato dṛśyamānaṃ maṇḍalam iti /)

[] 是故,相貌與色無別類。
[] 故,形無實別類色體。(na tu khalu jātyantaram asti saṃsthānam /)

[] 何以故?若有別類。偈曰:二根取無入 決是意塵故
[] 若謂實有別類形色,則應一色二根所取。(yadi hi syāt dvigrāhyaṃ syāt)

[] 釋曰:若眼見此,分別為長。若身觸亦爾。是故此相貌,應成二根所取。
[] 謂於色聚長等差別,眼見,身觸俱能了知。由此,應成二根取過。 (cakṣuṣā dṛṣṭvā dīrgham ity avasīyate kāyendriyeṇāpi spṛṣṭveti dvābhyām asya grahaṇaṃ prāpnuyāt /)

[] 無有色入為二根所取。
[] 理無色處二根所取。(na ca rūpāyatanasya dvābhyāṃ grahaṇam asti /)

[] 偈曰:由分別堅等 長等智生故

[] 釋曰:如於觸中,執長等相貌,汝於色中應知亦爾。
[] 然如依觸取長等相,如是依顯能取於形。(yathā vā spraṣṭavye dīrghādigrahaṇaṃ tathā varṇe saṃbhāvyatām /)

1.3.2.1 毘婆沙師救
[] 於相貌中,唯有憶念起,與觸相應故,無有証取。
[] 豈不觸形俱行一聚?故因取觸能憶念形。非於觸中,親取形色。(smṛtimātraṃ tatra spraṣṭavyasāhacaryāt bhavati / sa tu sāhacaryāt bhavati na tu sākkṣāt grahaṇam /)

[] 譬如人見火色,於火熱觸生念。聞花香於花色生念。
[] 如見火色便憶火煖,及嗅花香能念花色。(yathā 'gnirūpaṃ dṛṣṭvā tasyoṣṇatāyāṃ smṛtir bhavati puṣpagandhaṃ ca ghrātvā tadvarṇa iti /)

1.3.2.2 經部破
[] 此中,是義應理。由彼實有不相離故,是故互得相比。
[] 此中,二法定不相離故。因取一,可得念餘。(yuktam atrāvyabhicāratvād anyenānyasya smaraṇaṃ)

[] 偈曰:於大聚集有 復決定相貌 不同相違故

[] 釋曰:無有觸塵於相貌中,定因此定故,於二中更互相比,知決定得成。
[] 無觸與形定不相離,如何取觸能定憶形?(natu kiṃ cit spraṣṭavyaṃ kva cit saṃsthāne niyataṃ yatas tatra smaraṇaṃ niyamena syāt /)
[] 若無定相應取觸比相貌決定成。於色比亦定應成。
[] 若觸與形非定同聚,然由取觸能憶念形。顯色亦應因觸定憶。(atha saty api sāhacaryaniyame saṃsthānasmaraṇaṃ niyamena syāt /)

[] 或如於色於相貌不定故,比不應成。
[] 或應形色如顯無定,則取觸位應不了形。(varṇe 'pi syāt varṇavaddhā saṃsthāne 'py aniyamena syāt /)

[] 此二義悉不成。
[] 而實不然。(na caivaṃ bhavati /)

[] 是故由觸比相貌,是義不然。
[] 故不應說:因取於觸,能憶念形。(ayuktam asya spraṣṭavyāt smaraṇaṃ /)

[] 於有眾多相貌物如[-+]毹等,由見眾多相貌故,隨一所見,是眾多相貌所成一分。
[] 或錦等中見多形故,便應一處有多實形。(citrāstaraṇe vā 'nekavarṇasaṃsthāne darśanād bahūnāmaikadeśyaṃ prāpnuyāt /)

[] 若是實物,此義不成。
[] 理不應然。(tac cāyīuktaṃ varṇavat /)

[] 譬如顯色,是故相貌無有實物。
[] 如眾顯色,是故形色非實有體。(tasmān nāsti dravyataḥ saṃsthānam /)

1.3.2.3 約(就)極微而破
[] 復次,隨有有礙色,此色必定有鄰虛。
[] 又諸所有有對實色,必應有實別類極微。(yac cāpi kiṃcit sapratighaṃ rūpam asti tadavaśyaṃ paramāṇau vidyate /)

[] 相貌色無別鄰虛,是故多色如此聚集,假說長等名。
[] 然無極微名為長等。故即多物如是安布差別相中假立長等。(na cāṇau tat na ca saṃsthānaṃ paramāṇau vidyate dīrghādi / tasmād bahuṣv eva tathā saṃniviṣṭeṣu dīrghādiprajñaptiḥ /)

1.3.2.4 破毘婆沙師救
[] 若汝言:是相貌鄰虛聚集如此得長等名。
[] 若謂即以形色極微如是安布名為長等。(atha mataṃ saṃsthānaparamāṇava eva tathā saṃniviṣṭā dīrghādisaṃjñāṃ labhanta iti /)

[] 此執一向墮偏助,相貌鄰虛不成就故。
[] 此唯朋黨,非極成故。(so 'yaṃ kevalaḥ pakṣapātas teṣām asiddhatvāt /)
[] 若彼別相成就,彼聚集可然。
[] 謂若形色有別極微,自相極成。可得聚集如是安布以為長等。 (siddhasvalakṣāṇānāṃ hi teṣāṃ saṃcayo yujyate /)

[] 相貌鄰虛如色等鄰虛,自性既不成就。云何得有聚集?
[] 非諸形色有別極微自相極成,猶如顯色。云何得有聚集安布?(na ca saṃsthānāvayavānāṃ varṇādivat svabhāvah siddha iti kuta eṣāṃ saṃcayaḥ /)

1.3.2.5 毘婆沙師反質
[] 若汝言色同不異,但見相貌有異,謂土器等。
[] 豈不現見諸土器等有顯相同,而形相異?(yat tarhi varṇaś cābhinno bhavati saṃsthānaṃ ca bhinnaṃ dṛśyate mṛdbhājanānām /)

1.3.2.6 經部答
[] 是義不然,前為不已說耶?若色起如此相,於中假立為長等。
[] 為已辯。即於多物安布差別,假立長等。(nanu coktaṃ yathā kṛtvā varṇe dīrghādisaṃjñā prajñapyate)

[] 譬如蟻等無有差別,而說有行輪等異。相貌亦爾。
[] 如眾蟻等有相不殊,然有行輪安布形別。形依顯等,理亦應然。(tathā ca pipīlikādīnāmabhede paṅkticakrādīnāṃ bhedaḥ prajñāyate tathā saṃsthānasyāpi /)

1.3.2.7 毘婆沙師難
[] 復次,若汝言於暗中遠不見色。如杌等但見長等相,故相異色。
[] 豈不暗中或於遠處觀機等物了形非顯,寧即顯等安布為形?(yat tarhi tam api dūrādvā varṇam apaśyantaḥ sthāṇvādīnāṃ dairghyādīni paśyanti varṇam eva)

1.3.2.8 經部答
[] 是義不然。何以故?是所見,即是色。於此中不明了,故分別為長等。
[] 以暗遠中觀顯不了,是故但起長等分別。(te tatrāvyaktaṃ dṛṣṭvā dīrghādip[arikalpaṃ kurvanti /])

[] 譬如行軍等。由如此理,此義必應然。
[] 如於遠暗觀眾樹人,但了行軍,不知別相,理必應爾。(paṅktisenāparikalpavat / itthaṃ caitad evam /)

[] 有時不可分別差別,唯眾物聚集。見不明了。
[] 以或有時不了顯形,唯知總聚。(yat kadācid anirdhāryamāṇaparicchedaṃ saṃghātamātram avyaktaṃ dṛśyate kim apy etad iti /)

1.3.3 經量部的表無表論
1.3.3.1 毘婆沙師問、經部答
[] 若爾,汝等經部師除身行動及相貌,此中,汝立何法為身業?
[] 既已遮遣行動及形。汝等經部宗立何為身表?(athedānīṃ kāyasya garti nirākṛṭya samsthānaṃ ca tatra bhavantaḥ sautrāntikāḥ kāṃ kāyavijñaptiṃ prajñapayanti /)

[] 但立相貌為身有教業,不由實有故。
[] 立形為身表,但假而非實。(saṃsthānam eva hi te kāyavijñapti prajñapayanti / natu punar dravyataḥ /)

1.3.3.2 毘婆沙師問、經部答
[] 若汝假說相貌,云何立為身業?
[] 既執但用假為身表,復立何法為身業耶?(tāṃ ca prajñapayantaḥ kathaṃ kāyakarma prajñapayanti /)

[] 以身為依止,此業為身業。若故意能引身於種種處,即立此故意為身業。
[] 若業依身,立為身業。謂能種種運動身思,依身門行故名身業。(kāyādhiṣṭhānaṃ karma kāyakarma yā cetanā kāyasya tatra tatra praṇetrī /)

[] 如此口、意二業,如理應知。
[] 語業、意業隨其所應立差別名,當知亦爾。(evaṃ vāṅmanaskarmaṇī api yathāyogaṃ veditavye /)

1.3.3.3 毘婆沙師詰、經部會通
[] 若爾,於前已說業有二種:一故意業,二故意所造業。此二有何異?
[] 若爾,何故契經中說有二種業:一者思業,二思已業?此二何異?(yat tarhi "cetanā karma cetayitvā ce"ty uktaṃ)

[] 分別故意先起:謂我等應作如此如此。是名故意業。
[] 謂前加行起思惟思:我當應為如是如是所應作事。名為思業。(saṃkalpacetanā pūrvaṃ bhavaty evaṃ saṃkalpacetanā pūrvaṃ bhavaty evaṃ ayaṃ ca kariṣyāmīti /)

[] 故意分別已,後引事故意起,能引身作種種事,是名故意所造業。
[] 既思惟已,起作事思,隨前所思作所作事,動身發語名思已業。(tathā cetayitvā paścāt kriyā cetanotpadyate / yayā kāyaḥ preryate sā 'sau cetayitvā karmety ucyate /)

1.3.3.4 毘婆沙師難、經部之答無表論
[] 若爾,則無有教業。是有教業於欲界亦無,是故隨此執有大過失起。
[] 若爾,表業則為定無。表業既無,欲無表業亦應非有,便成大過。(evaṃ tarhi vijñapty abhāvād avijñaptir api kāmāvacarī nāstīti mahānto doṣā anuṣajyante /)
[] 若爾,對此過失復有別對治起。
[] 如是大過有理能遮。(anuṣaṅgānāṃ punaḥ pratyanuṣaṅgā bhaviṣyanti /)

[] 若無教業從如向所說名身業,故意差別生。
[] 謂從如前所說二表殊勝思故,起思差別名為無表。此有何過?(yadi tasmād eva kāyakarmasaṃśabditāc cetanāviśeṣād avijñaptiḥ syāt /)

1.3.3.5 毘婆沙師難、經部通
[] 何所有此應隨從故意起,譬如定無教。此過失不應有。
[] 此應名為隨心轉業,如定無表心俱轉故。無如是過。(cittānuparivartinī syāt samāhitavijñaptivat naivaṃ bhaviṣyati /)

[] 由隨本故意差別所引,及依事故意差別生故。
[] 審決勝思,動發勝思所引生故。(cetanāviśeṣeṇa tadākṣepaviśeṣāt /)

[] 若有教起,亦觀本能引故意勢力故,此方得生,由昧鈍故。何況無教。
[] 設許有表,亦待如前所說思力,以性鈍故。(sā 'pi ca vijñaptiḥ satī tadākṣepe cetanāyā balaṃ nibhālayate / jaḍatvāt /)

1.3.4 有部宗的表業論歸結
[] 毗婆沙師說:身相貌實有物,身有教業以此為體。
[] 毗婆沙師說:形是實故,身表業形色為體。(dravyam eva tu saṃsthānaṃ vaibhāṣikā varṇayanti saṃsthānātmikāṃ tu kāyavijñaptim /)

[] 偈曰:言教語音聲 釋曰:是聲言語為性,是名有教。
[] 語表業體謂即言聲。(vāgvijñaptistu vāgdhvaniḥ //4-03// vāksvabhāvo yaḥ śabdaḥ saiva vāgvijñaptiḥ /)


5.說三無漏色,增非作等故,此能造大種,異於表所依。
trividhāmalarūpoktivṛddhayakurvat pathādibhiḥ /VAkK_4.4ab //

1.4 無表業
1.4.1 序說-經量部的假有說經部無表非實有論
[] 言業無教於前已說。經部師說:此亦非實有物。
[] 無表業相如前已說。經部亦說:此非實有。(avijñaptiḥ pūrvam evoktā / sā 'pi dravyato nāstīti sautrāntikāḥ /)

[] 何以故?先已信求,唯定不作為量故。彼師依過失四大,成立此義故。過失四大已,無為性故,由執此色為相故。
[] 由先誓限唯不作故。彼亦依過去大種施設,然過去大種體非有故,又諸無表無色相故。
(abhyupetyākaraṇamātratvāt / atītāny api mahābhūtāny upādāya prajñaptes teṣāṃ cāvidyamānasvabhāvatvād rūpalakṣaṇābhāvāc ca /)

1.4.2 有部的實有論
[] 毗婆沙師說:此無教實有物。
[] 毗婆沙說:此亦實有。(astīti vaibhāṃṣikāḥ /)

[] 云何得知?偈曰:三無流色長 不作說道等
[] 云何知然?頌曰:說三無漏色 增非作等故 (kathaṃ jñāyate / trividhāmalakhpoktivṛddhacyakurvat pathādibhiḥ /)

1.4.2.1 無表實有證-第一證
[] 釋曰:於經中說:色有三種。
[] 論曰:以契經說:色有三種。(trividhaṃ rūpam uktkaṃ sūtre /)

[] 有三處能攝諸色:有色有顯有礙,有色無顯有礙,有色無顯無礙。
[] 此三為處攝一切色:一者有色者見有對,二者有色無見有對,三者有色無見無對。("tribhiḥ sthānai rūpasya rūpasaṃgraho bhavati / asti rūpaṃ sanidarśanaṃ sapratigham / asti rūpam anidarśanaṃ sapratigham / asti rūpam anidarśanamapratighami"ti /)

1.4.2.2 第二證
[] 佛說:有無流色。如經言:何者無流法?
[] 又契經中說:有無漏色。如契經說:無漏法云何?(anāsravaṃ ca bhagavatā rūpam uktam)

[] 若色過去、現世、未來,於中欲不起,瞋不起,乃至於識亦爾,說此名無流法。
[] 謂於過去、未來、現在諸所有色不起愛、恚,乃至識亦然,是名無漏法。("anāsravāḥ dharmāḥ katame / yasmin rūpe 'tītānāgatapratyutpanno notpadyate 'nunayo vā pratigho vā yāvad yasmin vijñāne / ima ucyante 'nāsravā dharmā" iti /)

[] 若除無教色,則無無顯無礙色及無流色。
[] 除無表色,何法名為無見無對及無漏色?(na cāvijñaptiṃ virahayyāsti rūpam anidarśanamapratighaṃ nāpy anāsravam /)

1.4.2.3 第三證
[] 經中又說:增長。
[] 又契經說:有福增長。(vṛddhir api coktā /)

[] 如經言:若善男子、善女人有信根與七種有攝福德業處相應。
[] 如契經言:諸有淨信。若善男子或善女人成就有依七福業事。 ("ebhiḥ saptabhir aupadhikaiḥ puṇyakriyāvastubhiḥ samanvāgatasya śrāddhasya kulaputrasya kuladuhitur vā)

[] 若行、若住、若臥、若覺,恆時平等,福德增長,福德相續,與無攝相應亦爾。
[] 若行、若住、若寐、若覺,恆時相續,福業漸增,福業續起,無依亦爾。(carato vā svapato vā tiṣṭhato vā jāgrato vā satatasamitam abhivardhata eva puṇyam upajāyata eva puṇyam / evaṃ niraupadhikair "iti // na cāvijñaptim antareṇānyamanaso 'pi puṇyasyābhivṛddhir yujyate /)

1.4.2.4 第四證
[] 若人自不作,但教他作。若無無教,業道不應成。
[] 又非自作,但遣他為。若無無表業,不應成業道。(akurvataś ca svayaṃ paraiḥ kārayataḥ karmapathā na sidhyeyur asatyām avijñaptau /)

[] 何以故?令他教業非是業道,非自所作業故。
[] 以遣他表作彼業道攝,此業未能正作所作故。(na hy ājñāpan avijñaptiḥ maulaḥ karmapatho yujyate / tasya karyaṇo 'kṛtatvāt /)

[] 若已作,此性無差別故。
[] 使作所作已,此性無異故。(kṛte 'pi ca tasyāḥ svabhāvaviśeṣād iti /)

1.4.2.5 第五證
[] 亦非佛世尊說。比丘!諸法是外入,非十一入所攝,謂無顯無礙。
[] 又契經說:苾芻!當知法謂外處,是十一處所不攝法,無見無對。(uktaṃ ca bhagavatā "dharmā bhikṣavo vāhyam āyatanam ekādaśabhir āyatanair asaṃgṛhītam anidarśanamapratidham" iti /)

[] 不說無色。
[] 不言無色。(na tv arūpīty uktam /)

[] 此言則成無用,若不見無教色在法入攝。
[] 若不觀於法處所攝無表色者,此言闕減便成無用。(tatra kiṃ prayojanaṃ syād yadi dharmāyatanāntargatam avijñaptirūpaṃ naśyeta /)

1.4.2.6 第六證
[] 若離無教色,聖道不成八分。
[] 又若無無表,應無八道支。(aṣtāṅgaś ca mārgo na syād avijñaptim antareṇa /)

[] 若人入觀,正語、正業、正命不相應故。
[] 以在定時,語等無故。(samāpannasya samyagvākkarmāntājīvānām ayogāt /)

1.4.2.6.1
[] 若爾,此經所說云何?經言:若人如此知,如此見,正見至修習圓滿,正覺、正進、正念、正定。
[] 若爾,何故契經中言:彼如是知,彼如是見。修習正見、正思惟、正精進、正念、正定,皆至圓滿。 (yat tarhīdam uktaṃ "tasyaivaṃ jānata evaṃ paśyataḥ samyagdṛṣṭir bhāvanāparipūriṃ gacchati samyak saṃkalpaḥ samyak vyāyāmaḥ samyak smṛtiḥ samyak samādhiḥ /)

[] 先時正語、正業、正命已清淨,離染污。
[] 正語、業、命先時已得清淨、鮮白。(pūrvam eva cāsya samyak vākkarmāntājīvāḥ pariśuddhā bhavanti paryavadātā" iti /)

1.4.2.6.2 毘婆沙師通
[] 此言約先循世道離欲,故作此說。
[] 此依先時已得世間離染道說,無相違過。(laukikamārgavairāgyaṃ pūrvakṛtam abhisaṃdhāyai tad uktam /)

1.4.2.7 第七證
[] 若無無教色,波羅提木叉戒亦不應成。
[] 又若撥無無表色者,則亦應無有別解脫律儀。(prātimokṣasaṃvaraś cāpi na syād asatyām avijñaptau /)

[] 何以故?從受戒後,此戒即無。謂能成異緣心,人為比丘比丘尼等。
[] 非受戒後有戒相續,雖起異緣心,而名苾芻等。(na hi samādānādurdhva tad asti menānyamanas kau 'py ayaṃ bhikṣuḥ syāt bhikṣuṇī veti /)

1.4.2.8 第八證
[] 於經中說:遠離戒為塘,能遮邪戒故。
[] 又契經說:離殺等戒名為隄塘戒,能長時相續堰遏犯戒過故。(setuś ca sūtre viraktir uktā / dauḥśīlyavivandhatvāt /)

[] 若此無,不應成塘。
[] 非無有體,可名隄塘。(na vā bhavanti setur bhavitum arhatīty)

1.4.2.9 總結
[] 由此等証,故知實有無教色。
[] 由此等證,知實有無表色。(asty evāvijñaptiḥ /)

1.4.3 經部論破有部的無表實有論
1.4.3.1 經部破-破第一證
[] 此中,經部師說:此証甚多種種希有,理實不然。
[] 經部師說:此證雖多種種希奇,然不應理。(atra sautrāntikā āhuḥ bahv apy etac citram apy etat / naivaṃ tv etat /)

[] 何以故?是汝所說:由三種色故,有無教色。
[] 所以然者,所引證中且初經言:有三色者。 (kiṃ kāraṇam / yat tāvad uktaṃ `trividharūpokter iti /)

[] 此中,先舊觀行師說:諸觀行人有定境界色,由定威力生起。
[] 瑜伽師說:修靜慮時,定力所生定境界色。(tatra yogācārā upadiśanti / dhyāyināṃ samādhiviṣayo rūpaṃ samādhiprabhāvād utpadyate /)

[] 此色非眼境故,說無顯。不遮處所故,說無礙。
[] 非眼根境故,名無見。不障處所故,名無對。(cakṣurindriyāviṣayatvāt anidarśanam / deśānāvaraṇatvād apratigham iti /)

1.4.3.1.1 透過有部之難
[] 若汝言:此云何名色?此難於無教亦同。
[] 若謂:既爾如何名色?釋如是難與無表同。(atha matam /katham idānīṃ tat rūpam iti / etad avijñaptau samānam /)

1.4.3.2 破第二證
[] 是汝所說:由說無流色故,有無教色。此義同前。
[] 又經所言:無漏色者。(yad apy uktam anāsravarūpokter iti)

[] 此色由定威力生,在無流定中為境界故。觀行人說:此為無流色故。
[] 瑜伽師說:即由定力所生色中,依無漏定者即說為無漏。(tad eva samādhiprabhāvasaṃbhūtaṃ rūpam anāsrave samādhāv anāsravaṃ varṇayanti yogācārāḥ /)

1.4.3.2.1 譬喻師的無漏說
[] 有餘師說:阿羅漢色及外色名無流色非流依止故。
[] 有餘師言:無學身色及諸外色皆是無漏,非漏依故得無漏名。(arhato yadrūpaṃ vāhyaṃ cety apare / āsravāṇāmaniśrayatvāt /)

1.4.3.2.2 有部難、譬喻師答
[] 若爾,經中云何說:何者有流法?謂一切眼一切色,廣說如經。
[] 何故,經言:有漏法者,諸所有眼乃至廣說。(yat tarhi sūtra uktaṃ "sāsravā dharmāḥ katakme / yāvad eva cakṣur yavad eva rūpāṇī"ti vistaraḥ /)

[] 此色非流對治故,說名有流。
[] 此非漏對治故,得有漏名。(tatra punar āsravāṇām apratipakṣatvāt sāsravam uktam /)

1.4.3.2.3 有部難、譬喻師反質
[] 由此別義,此色可說有流,可說無流。
[] 是則,此應言有漏,亦無漏。(paryāyeṇa tarhi tad eva sāsravaṃ cānāsravaṃ ca syāt /)

[] 若爾,何有?
[] 若爾,何過?(kiṃ syāt /)

1.4.3.2.4 有部答、譬喻師通
[] 相雜過失。
[] 有相雜失。(lakṣaṇasaṃkaraḥ syāt /)

[] 由此相,此色成有流,不由此相更成無流。於中有何相雜?
[] 若依此理說為有漏,曾不依此說為無漏。無漏亦然,有何相雜?(yathā tat sāsravaṃ tathā na kadā cid anāsravam iti ko 'tra saṃkaraḥ /)

[] 若色入一向有流,此經中云何簡別說?
[] 若色處等一向有漏,此經何緣差別而說?(yadi ca rūpāyatanādīni ekāntena sāsravāṇi syur iha sūtre kim artha viśeṣitāni syur)

[] 經言:有流色者,若色有取,心堅覆藏所依,廣說如經。
[] 如說:有漏有取諸色心栽覆事,聲等亦爾。("yāni rūpāṇi sāsravāṇi sopādānīyāni cetaḥ khila brakṣavastva"ti vistaraḥ /)

1.4.3.3 破第三證
[] 是汝所說:由福德增長者。
[] 又經所說:復增長言。(yad apy uktaṃ ``puṇyābhivṛddhivacanād'' iti)
[] 此中,先舊師說:此是法爾。如如施主,所施財物,受者受用,如此如此由受者功德勝劣故,由財物利益勝劣故。
[] 先軌範師作如是釋:由法爾力福業增長。如如施主所財物,如是如是受者受用,由諸受者受用施物功德,攝益有差別故。(tatrāpi pūrvācāryā nirdiśanti ``dharmatā hy eṣā yathā yathā dātṛṛṇāṃ dāyāḥ paribhujyante tathā tathā bhoktQṇāṃ guṇaviśeṣād anugrahaviśeṣāc ca)

[] 若施主心異緣,由先緣施故意所薰修故,是時相續,至得微細轉異勝類。
[] 於後施主心雖異緣,而前緣施思所熏習,微細相續,漸漸轉變差別而生。(anyamanasām api dātQṇāṃ tadālambanadānacetanā-bhāvitāḥ saṃtatayaḥ sūkṣmaṃ pariṇāmaviśeṣaṃ prāpnuvanti)

[] 由此於未來時,為生多少果報相續功能。
[] 由此當來能感多果。(yenāyatyāṃ bahutaraphalābhiniṣpattaye samarthā bhavanti /'')

[] 約此義故,說:福德增長福德相續。
[] 故密意說:恆時相續福業漸增福業續起。(idam abhisaṃdhāyoktaṃ ``bhaved abhivardhata eva puṇyam upajāyata eva puṇyam'' iti /)

[] 若汝言:由別相續勝劣,於異緣心人,別相續轉異,今云何得成?
[] 若謂:如何由餘相續德益差別,令餘相續,心雖異緣而有轉變?(atha mataṃ katham idānīṃ saṃtānāntaraviśeṣād anyamanaso 'pi saṃtānātarasya pariṇāmaḥ setsyatīti /)

[] 此執與無教同。
[] 釋此疑難與無表同。(etad avijñaptau samānam /)

[] 由別相續勝劣,於別相續中有別法名無教,此云何得成?
[] 彼復如何由餘相續德益差別,令餘相續別有真實無表法生?(katham idānīṃ saṃtānāntaravaṃśeṣāt saṃtānāntare dharmāntaram avijñaptiḥ setsyatīti)

1.4.3.3.1 有部問、經部答
[] 於無攝福德業處,此云何有?
[] 若於無依諸福業事,如何相續福業增長?(nirūpadhikeṣv idānīṃ puṇyakriyāstuṣu kathaṃ bhaviṣyatīti /)

[] 由數數修習,能緣此為境故意故,於夢時此亦得隨相續並起。
[] 亦由數習緣彼思故,乃至夢中亦恆隨轉。(abhikṣaṇaṃ tadālambanacetanābhyāsāt svapneṣv api tā anuṣaṅginyo bhavanti /)

[] 若人說有教於無攝福德業處,於中既無有教業,云何得有無教?
[] 無表論者於無依福既無表業,寧有無表?(avijñaptivādin astu niraupadhike yatra vijñaptir nāsti tatra ruthām avijñaptiḥ syāt /)

1.4.3.3.2 經部的異師說、破論主
[] 有餘師說:於有攝福德業處,由數數修能緣此為境故意故,無教得生。
[] 有說:有依諸福業事,亦由數習緣彼境思故,說恆時相續增長。(aupadhike 'py abhokṣaṇaṃ tadālamvanemetanābhyāsād ity apare /)

[] 若爾,云何於經中說:若比丘有戒,有善法,食施主一食已,修無量心定,由心証觸依此中住。
[] 若爾,經說:諸有苾芻具淨尸羅,成調善法,受他所施諸飲食已,入無量心定,身證具足住。(yat tarhi sūtra uktaṃ "yasyogra bhikṣuḥ śīlavān kalyāṇarmā piṇḍakaṃ paribhujyāpramāṇaṃ cetaḥ samādhi kāyena sākṣātkṛtvopasaṃpadya viharaty)

[] 因此,生能施施主無量福德,無量善流,安樂之食,應信求如此。
[] 由此因緣,應知施主無量福善滋潤相續,無量安樂流注其身,施主爾時福恆增長。(agāṇas tannidānadāya kasya dānapateḥ puṇyābhiṣyandaḥ kuśalābhiṣyandaḥ sukhāsv ādadhāraḥ pratikāṅkṣitavya" ity)

[] 此中,是時有何故意差別?是故相續轉異勝類,此義如理。
[] 豈定常有緣彼勝思?是故所言思所薰習微細,相續漸漸轉變差別而生,定為應理。(atra tadānīṃ dātuḥ kaś cetanāviśeṣaḥ / tasmāt saṃtatipariṇāmaviśeṣa eva nyāyyaḥ /)

1.4.3.4 破第四證
[] 是汝所說:若人教他,業道云何成者?
[] 又非自作,但遣他為,業道如何得成滿者?(yad apy uktaṃ "kārayataḥ kathaṃ karmapathāḥ setsyantī"ti tatrāpy evaṃ varṇayanti /)

[] 此中經部師說:由此人立教存在他差別成故,於能教人相續中,微細轉異勝類得生。
[] 應如是說:由本加行使者,依教所作成時,法爾能令教者,微細相續轉變差別而生。(tatra prayogeṇa pareṣāmupaghātaviśeṣāt prayoktuḥ sūkṣmaḥ saṃtatipariṇāma viśeṣo jāyate)

[] 由此轉異,於未來中,此相續為生多少果報,則有功能。
[] 由此,當來能感多果。(yata āyatyāṃ samante 'pi bahutaraphalābhinirvarttanasamarthā bhavatīti)

[] 若人自作事果究竟時,應知此義如前。
[] 諸有自作事究竟時,當知亦由如是道理。(svayam api ca kurvataḥ kriyāphalaparisamāptāveṣa eva nyāyo veditavyaḥ /)

[] 此相續轉異勝類,說名業道。
[] 應知即此微細相續轉變差別,名為業道。(so 'sau saṃtatipariṇāmaviśeṣaḥ karmapatha ity ākhyāyate /)

[] 於果立因名故,說此為身口業者,是身口二業果故。
[] 此即於果,假立因名,是身語業所引果故。(kārye kāraṇopacārāt / kāyikavācikatvaṃ tu tatkriyāphalatvād)

[] 譬如說:有無教人於無教,立身口業名。
[] 如執別有無表,論宗無表,亦名身語業道。(yathā 'vijñaptivādinām avijñapter iti /)

1.4.3.4.1 大德的業道觀
[] 大德說:於所取陰中,由三時故意起故,此人為殺生罪所觸。
[] 然,大德說:於取蘊中,由三時起思,為殺罪所觸。(upātteṣu skandheṣu trikālayā cetanayā prāṇātipātāvdyena spṛśyata iti bhadantaḥ /)

[] 謂我今必應殺,正殺,已殺。
[] 謂我當殺,正殺,殺已。(haniṣyāmi hanmi hatam iti cāsya yadā bhavatīti /)

1.4.3.4.2 評論主、有部難
[] 若此故意生,由此量,業道不得成就。
[] 非但由此,業道究竟。(na tv iyatā karmapathaḥ parisamāpyate /)

[] 何以故?勿自父母等未被害,由妄分別殺故,無間業成。
[] 勿自母等實未被害,由謂已害,成無間業。(mā bhūdahate 'pi mātrādau hatābhimānināmān antaryaṃ karmeti /)

[] 若自殺,起如此等故意,業道則成。
[] 然於自造不誤殺事,起如是思,殺罪便觸。(svayaṃ tu ghnata etāvāṃś cetanāsamudācāra ity)

[] 若作如此意,則應道理。
[] 若依此說,非不應理。(ayam atrābhiprāyo yuktarūpaḥ syāt /)

[] 汝何憎嫉心偏撥無教?信受相續轉異勝類。
[] 何於無表偏懷憎嫉,定撥為無?而許所熏微細,相續轉變差別。(ka idānīm eṣa pradveṣo yad avijñaptiḥ prakṣipyate saṃtatipariṇāmaviśeṣaś cābhyupagamyate tathaivāprajñāyamānaḥ /)

1.4.3.4.3 經部答、有部徵
[] 二俱非所解。
[] 然此與彼俱難了知。(na khalu kaś cit pradveṣaḥ /)

[] 無憎嫉心,雖然由隨故意,身加行業道究竟故。
[] 今於此中,無所憎嫉。然許業道是心種類,由身加行事究竟時。(kiṃ tu cittānvayakāyaprayogeṇa kriyāparisamāptau)

[] 若已成此別法,異於二依,能行人生。此義不生愛樂。
[] 離於心,身於能教者,身中別有無表法生。如是所宗不令生喜。(tābhyāṃ pṛthagbhūtaṃ dharmāntaraṃ prayojayitur utpadyata iti notpadyate paritāṣaḥ /)

[] 若由故意起加行,事生究竟,因此事,相續轉異勝類。成此義則成愛樂。
[] 若由此,引彼加行生,事究竟時,即此由彼,相續轉變差別而生。如是所宗可令生喜。 (yat kṛtaprayogasaṃbhūtā tu kriyāparisamāptis tasyaiva tan nimittaḥ saṃtatipariṇāmo bhavatīti bhavati paritāṣaḥ /)

[] 從心心法相續,未來果報生故。
[] 但由心等相續轉變差別,能生未來果故。(cittacaitasaṃtānāc cāyatyāṃ phalotpatteḥ /)

[] 是汝所說。
[] 又先已說,先說者何?(uktaṃ cātra / kim uktam /)

1.4.3.4.4 經部答
[] 由無有教業故,無教則無。如此等義於前已答。
[] 謂表業既無,寧有無表等。("vijñaptyabhāvād" ity evamādi/tadabhāvād avijñapter abhāvaḥ)

1.4.3.5 破第五證
[] 是汝所說:由不說法入非色。
[] 又說:法處不言無色。(yad apy uktaṃ "dharmāyatanasyārūpitvaṃ yasmān noktam" iti /)

[] 此言已答,無顯無礙是定境色,即法入攝。
[] 由有如前所說,定境無見無對,法處攝色。(tad yad evātra rūpam anidarśanam apratighaṃ coktaṃ tad evāstu dharmāyatanaparyāpannam /)

1.4.3.6 破第六證
[] 是汝所說:八分聖道不應成者。
[] 又言:道支應無八者。(yad ap yuktam aṣṭāṅga āryamārgo na syād iti /)

[] 善友!請汝為說此義。
[] 且彼應說。

[] 若人入觀修道,正語、正業、正命云何?
[] 正在道時,如何得有正語、業、命? (aṅga tāvad ācakṣva / kathaṃ mārgasamāpannasya samyagvākkarmāntājīvā bhavantīti /)

[] 應有此人說言,作業,求覓衣食不?
[] 為於此位有發正言,起正作業,求衣等不?(kisasau vācaṃ bhāpyate kriyāṃ vā karoti cīvarādīn vā paryeṣate /)

1.4.3.6.1 有部答、經部徵
[] 不爾。云何?
[] 不爾。云何?(nety āha / kiṃ tarhi /)

1.4.3.6.2 有部答、經部詰
[] 此人得如此相無流、無教。
[] 由彼獲得如是種類無漏、無表故。(tadrūpām anāsravām avijñaptiṃ pratilabhate /)

[] 由得此分,後時出觀,則不更行邪語等事,必能恆行正語等分。
[] 出觀後,由前勢力能越三正,不起三邪。(yasyāḥ pratilambhād vyutthito 'pi na punar mithyāvāgādiṣu pravartate samyagvāgādiṣu ca pravartate /)

[] 是故由於因,立果名,說無教為正語等分。
[] 以於因中,立果名故,於無表立語業命名。(ato nimitte naimittikopacārād avijñaptau tadākhyā kriyate /)

[] 若爾,此中云何不執如此?
[] 若爾,云何不受此義?(yady evam ihāpy evaṃ kiṃ na gṛhyate)

[] 若人入觀修道,離無教,得如此相:謂故意及依止。
[] 雖無無表,而在道時,獲得如斯意樂依止。(mārgasamāpanno vināpy avijñaptyā tadrūpam āśayaṃ ca āśrayaṃ ca pratilabhate)

[] 由得此二,後出觀時,不更行邪語等事,恆行正語等分。
[] 故出觀後,由前勢力,能起三正,不起三邪。(yasya pratilambhāt vyutthito 'pi na punar mithyāvāgādiṣu pravartate samyagvāgādiṣu ca pravartate /)

[] 是故由於因,立果名故,得安立聖道八分。
[] 以於因中,立果名故,可具安立八聖道支。(ato nimitte naimittikopacāraṃ kṛtvā aṣṭau mārgāṅgāni vyavasthāpyanta te /)

1.4.3.6.3 經部的異師解
[] 有餘師說:此中,唯不作為量,說名三分。
[] 有餘師言:唯說不作邪語等事,以為道支。(aparas tv āha / tad akriyāmātram atrāṅgam uktaṃ syāt /)

[] 由此聖道勢力,此人必得定,不更作邪語等。
[] 謂在定時,由聖道力便能獲得決定不作。(yadasāv āryamārgasāmarthy ādayā niyamaṃ pratilabhate)

[] 此定不作,由得無流道為依止,說名無流。
[] 此定不作,依無漏道而得安立,故名無漏。(tac cānāsravamārgasaṃ niśrayalābhād anāsravaṃ syāt /)

[] 何以故?於一切處,不定應數實有體法。
[] 非一切處,要依真實別有法體,方立名數。(nahi sarvatra yamanto dharmāḥ parisaṃkhyāyante /)

[] 譬如八世法:一得、二不得、三好聞、四惡聞、五讚、六毀、七樂、八苦。
[] 如八世法:謂得、不得及與毀、譽、稱、譏、苦、樂。(tadyāthā 'ṣṭau lokadharmāḥ lābho 'lābhaḥ yaśo 'yaśaḥ ndā? praśaṃsā sukhaṃ duḥkham iti /)

[] 此中,不得衣服等,非實有別物,亦被數,於餘處亦爾。
[] 非此不得衣食等事別有實體,此亦應然。(na cātra cīvarādīnām alābho nāmasti dravyāntaram /)

1.4.3.7 破第七證
[] 波羅提木叉戒等亦爾。有信求心人,由故意先作受方便,於如所遮業,護持身口。
[] 別解脫律儀亦應准此。謂由思願力先立要期,能定遮防身語惡業,由斯故建立別解脫律儀。(pratimokṣasaṃvaro 'pi syāt yayā cetanayā vidhipūrva kṛtvā 'bhyupagamaḥ pratiṣitkarmaṇaḥ kāyavācau saṃvṛṇoti /)

[] 若汝言:心異緣時,即無復戒。是義不然。
[] 若起異緣心,應無律儀者。此難非理。(anyacitto na saṃvṛtaḥ syād iti cet / na /)

[] 由數習此故意,欲犯惡事時,是人憶本故意護持。
[] 由熏習力,欲起過時,憶便止故。(dāvanayā kriyākāle smarataḥ tatpratyupasthānāt)

1.4.3.8 破第八證
[] 即起塘義,亦有憶持,先不作惡誓,起慚羞心故。
[] 戒為隄塘義,亦應准此,謂先立誓限,定不作惡,後數憶念,慚愧現前。 (setubhāvo 'pi syād akriyāṃ pratijñāṃ smṛtya saṃsmāṛtya lajjito dauḥśīlyākaraṇāt ity)

[] 不破禁戒,此即塘義。是故依師受,不作惡。
[] 能自制持,令不犯戒,故隄塘義由心受持。(athaṃm eva ca yāḥ samādānam /)

[] 若如汝所言,唯無教業能遮斷犯戒失,則應無人忘念破戒。
[] 若由無表能遮犯戒,應無失念,而破戒者。(yadi punar avijñapter eva dauḥZīlyaṃ prativadhnīyāt na kaś cit satasmṛtiḥ śikṣāṃ bhindyāt /)

[] 且止廣諍。
[] 且止此等眾多諍論。(alaṃ vistareṇāsty eva)

1.4.3.9 歸結本宗
[] 毗婆沙師說:有別物色為性,名無教。
[] 毗婆沙師說:有實物名無表色,是我所宗。(dravyāntaram avijñaptirūpam iti vaibhāṣikāḥ /)

1.5 業和大種
1.5.1 表、無表性的大種
[] 此若有,前已說:此依止四大生。為依有教四大生?為不爾?
[] 前說:無表大種所造性。為表大種造?為有異耶?(yady asti tac ca mahābhūtāny upādāyety uktam tat kim vijñaptimahābhūtāny evodāyāvijñaptir utpadyate athānyāni /)

1.5.1.1 表無表大種之差異
[] 頌曰:此能造大種 異於表所依

[] 依別四大生,何以故?
[] 論曰:無表與表異大種生,所以者何?(anyānyeva sā mahābhūtānyupādāyotpadyate /)

[] 此一和合有細粗二果,無如此義。
[] 從一和合者細麤果,不應理故。(iha saiva sāmagrī sukṣmaphalā caudārikaphālā ca yuṃjyate )


6.欲後念無表,依過大種生,有漏自地依,無漏隨生處。
kṣaṇādūrdhvam avijñaptiḥ kāmāptātītabhūtajā // VAkK_4.4 //
svāni bhūtāny upādāya kāyavākkarma sāsravam /
anāsravaṃ yatra jātaḥ// VAkK_4.5 //

1.5.2 無表與大種的前後
[] 無教所依四大,與有教四大同時起不?
[] 如表與大心同時生,無表亦然,為有差別?(kiṃ khalu yad ātānī kṣaptis tadātānāny eva sā mahābhūtāny upādāya vartate /)

[] 一切所造色若現世若未來,多依過去四大生。
[] 一切所造色多與大種俱時而生,然現在未來亦有少分依過去者。(sarvam upādāyarūpaṃ prāyeṇaivaṃ cittu vartamānam anāgataṃ cātītāni mahābhutāny upādāya /)

[] 此所依云何?偈曰:剎那後無教 欲過去大生
[] 少分者何?頌曰:欲後念無表 依過大種生 (kiṃ punas iti / kṣaṇādūrdhvam avijñaptiḥ kāmāptātītabhūtajā //4-04//)

[] 釋曰:從初剎那後,欲界無教依止過去四大生。
[] 論曰:唯欲界繫初剎那後,所有無表從過大生。(māt kṣaṇādūrdhvam avijñaptiḥ kāmāvacarī atītāni mahābhūtāny upādāyotpadyate /)

[] 是四大作此生依止。
[] 此為所依,無表得起。(yasyā āśrayārthena bhavanti /)

[] 是身現世四大為相續依止。
[] 現身大種但能為依。(pratyutpannāni śarīramahābhūtāni saṃniśrayārthena /)

1.5.2.1 轉因隨轉因
[] 是二四大,次第為此生流因故。
[] 為轉隨轉因,隨其次第。(tyanuvṛttikāraṇatvād yathākramam /)

[] 譬如輪行於地,以手轉之,以地為依處。
[] 如輪行於地,手地為依。(cakrasyeva bhūmau saparivartamānasya pāṇyābedhamapradeśau /)

1.5.3 業、大種、地之關係
1.5.3.1 業和地和大種的關係
[] 所依止四大是何地?能依止身口業是何地?
[] 何地身語業?何地大所造?(atha kutas yāni mahābhūtāny upādāya kutas yaṃ kāyavākkarma/)

[] 偈曰:依止自四大 身口業有流
[] 頌曰:有漏自地依 (svāni bhūtāny upādāya kāyāvākkarma sāsravam /)

1.5.3.2 有漏是自地
[] 釋曰:欲界身口業,但依欲界四大生。
[] 論曰:欲界所繫身語二業,唯欲界繫大種所造。(māvacaraṃ kāyavākkarma kāmāvacarāṇy eva mahābhūtāny upādāya)

[] 如此乃至第四定身口業,依止第四定四大生。
[] 如是乃至第四靜慮身語二業,唯是彼地大種所造。(yāvac caturthadhyānabhūmikaṃ tadbhūmikāny evopādāya /)

1.5.3.3 無漏是生處
[] 偈曰:無流隨生處
[] 頌曰:無漏隨生處 (anāsravaṃ yatra jātaḥ)

[] 釋曰:若無流身口業,隨地受生人所得,應知即依此地四大生。
[] 若身語業是無漏者,隨生此地,應起現前即是此地大種所造。(anāsravaṃ tu kāyavākkarma yasyāṃ bhūmau jātas tadutpādayati tadbhūmikāny upādāya tad veditavyam /)

[] 由不墮於界故,無流四大無故,由彼力生故。
[] 以無漏法不墮界故,必無大種是無漏故,由所依力無漏生故。(dhātvapatitatvād anāsravāṇāṃ ca bhūtānām abhāvāt tadvalena cotpatteḥ /)


7.無表無執受,亦等流情數,散依等流性,有受異大生。
avijñaptir anupāttikā // VAkK_4.5 //
naiḥṣyandikī ca sattvākhyā niṣyandopāttabhūtajā /// VAkK_4.6ab //

1.6 表、無表類及其大種
[] 此中,有教無教二業應知。
[] 此表無表其類是何?復是何類大種所造?(tatra vijñaptyavijñaptyākhyakarmaṇī veditavye)

1.6.1 無表類及其分別
[] 偈曰:無教非心取 流果眾生名 流心取大生
[] 頌曰:無表無執受 亦等流情數 散依等流性 有受異大生 (avijñaptir anupāttikā //4-05// naiḥṣyandikī ca sattvākhyā kiṃ ca niṣyandopāttabhūtajā /)

[] 釋曰:無教者其相云何?非心心法依止等流果,似因故,眾生法故。
[] 論曰:今此頌中,先辯無表是無執受,無變礙故,亦等流性。

[] 亦言顯此有是剎那謂初無漏,餘皆等流性謂同類因生。此唯有情,依內起故。

[] 於中,欲界所有無表等流,有受別異大生。異大生言:顯身語七一一是別大種所造。


8.定生依長養,無受無異大,表唯等流性,屬身有執受。
samādhijau pacayikānupāttābhinnabhūtajā // VAkK_4.6 //

1.6.1.1 散位的無表大種
[] 等流果心心法所取四大,依此,無教生,非定地,無教品類如此。(naiḥṣyandikāny eva bhūtāny upādāya cittacaittāni copādāyāvijñaptir bhavati / asamāhitabhūmikāyā eṣa prakāraḥ /)

1.6.1.2 定位的無表之所依
[] 定地云何?偈曰:定生增長果 無取異大生
[] [定生依長養 無受無異大 表唯等流性 屬身有執受] (samādhijaupacayikānupātābhinnabhūtajā //4-06//)

[] 釋曰:定無教、無流無教皆從定心生。
[] 定生無表差別有二:謂諸靜慮、無漏律儀。(dhyānānāsravasaṃvarāvijñaptiḥ samādhijā /)

[] 依定所生增長,非心所取,不異四大生。
[] 此二俱依定所長養無受,無異大種所生。(sā samādhisaṃbhūtāny aupaccayikāny anupātāni ca mahābhūtāny upādāyotpadyate)

[] 不異者:若依止此四大,離殺生無教生。即依此四大,乃至離無義語無教生。
[] 無異大言:顯此無表七支同一具四大種所生。(abhinnāni ca yāny eva ca bhūtāny upādāya prāṇātipātād viratir utpadyate tāny eva yāvat saṃbhinnapralāpāt /)

[] 云何如此?如心,四大不異故。
[] 所以者何?所依大種如心,唯一無差別故。(kiṃ kāraṇam / cittavat bhūtābhedāt /)

1.6.2 表業類和諸分別
[] 於波羅提木叉戒中,各各依四大,七無教戒生。(prātimokṣasaṃvare tv anyānyāni mahābhūtāny upādāya saptāvijñaptayo bhavanti /)

[] 有教色等流。
[] 應知有表唯是等流。(vijñaptiṃs tu naiḥṣyandikī /)

[] 若屬身是心所取。
[] 若屬身是有執受。餘義皆與散無表同。(upāttā tu kāyikī /)

1.6.2.1 表業和異熟身的關係
[] 此有教色若生,為破前相貌相續起為不?
[] 表業生時,為要破壞本身形量,為不爾耶?(kiṃ punar iyaṃ vijñaptir utpadyamānā pūrvakasya saṃsthānasya saṃtānaṃ vādhitvotpadyate utāho na /)

1.6.2.2 內徵、外難
[] 若爾,何有?
[] 若爾,何失?

[] 若破前後生果報色,已斷由更相續故,則遠毗婆沙執。
[] 若破壞者,異熟色斷應可更續,是則違越毗婆沙宗。(kiṃ cātaḥ yadi vādhitvotpadyate / na / vipākarūpasyocchinnasya punaḥ pravandhādavaibhāṣikīyaṃ prāpnoti /)

[] 若不破而生。云何於一四大聚中,有二相貌起?
[] 若不破壞。如何得有一身處所,二形量成?(athāvadhitvā / katham ekasmin bhūtasaṃghāte saṃsthānadvayaṃ sidhyati /)

1.6.2.3 內答、外難
[] 是時有別等流四大生,依此有教色生。
[] 有別新生等流大種,造有表業,不破本身。(anyāny eva tāni naiḥṣyandikāni tadānīm upajāyante yāny upādāya vijñaptir bhavati /)

[] 若爾,依隨一身分,有教色生。此分則應大本,彼四大所遍滿故。
[] 若爾,隨依何身分處,起有表業,應大於本,新生大種遍增益故。(evaṃ tarhi yad yadevāṅgaṃ niśrityotpadyate vijñaptis tena tenāṅgena mahīyasā bhavitavyam / tan mahābhūtair abhivyāpanāt /)

[] 若不遍滿。云何由具分起有教色?
[] 若不遍增益。如何遍生表?(anabhivyāpane ca punaḥ kathaṃ kṛtnāṅgena vijñapyet /)

1.6.2.4 內答
[] 由身空故,故彼有處。
[] 身有孔隙,故得相容。(śuṣiratvāt kāyasyāsti teṣām avakāśaḥ /)


9.無表記餘三,不善唯在欲,無表遍欲色,表唯有伺二。
nāvyākṛtāsty avijñaptiḥ tridhānvyat aśubhaṃ punaḥ /
kāme rūpe 'py avijñaptiḥ vijñaptiḥ savicārayoḥ // VAkK_4.7 //

1.7 表、無表的性、界、地分別
1.7.1 總說
[] 此業由別義說,有二種、三種、五種。
[] 已辯業門二、三、五別。(tat khalv etat karma paryāyeṇa dvividhaṃ trividhaṃ pañcavidhaṃ cottam /)(cetanā cetayitvā ceti / cetayitvā punar dvidhā / kāyavākkarma cetanā ca / kāyakarma punaḥ dvividhaṃ vijñaptyākhyam avijñaptyākhyaṃ ca / evaṃ vākkarma cetanā ceti pañcavidhaṃ bhavati / tatra punar avijñaptir dvidhā /)

1.7.2 表、無表的三性分別
[] 此中,無教有二種:一善二惡。(kuśalā 'kuśalā ca /)

[] 此性、界、地差別云何?

[] 偈曰:無無記無教
[] 頌曰:無表記 (nāvyākkṛtāsty avijñaptiḥ)

[] 釋曰:云何如此?無記心力弱,是故不能引生有力業。若因已滅,此等流果恆相續起。
[] 論曰:無表唯通善不善性,無有無記。所以者何?以無記心勢力微劣,不能引發強業令生,可因滅時,果仍續起。(kiṃ kāraṇam / avyākṛtaṃ hi cittaṃ durbalamato na śaktaṃ balavat karmākṣeptuṃ yan niruddhe 'pi tasminn anuvadhnīyāt /)

[] 偈曰:餘三
[] 頌曰:餘三 (tridhā 'nyat)

[] 釋曰:餘業有三種:謂善、惡、無記。何者是餘?謂有教及故意。
[] 所言餘者:謂表及思。三:謂皆通善、惡、無記。(anyatkarma trividham / kuśalākuśalāvyākṛtam / kiṃ tadanyat / vijñaptiś cetanā ca /)

1.7.3 表、無表的界地分別
1.7.3.1 界地門一般
[] 偈曰:復不善欲中
[] 頌曰:[不善唯在欲] (aśubhaṃ punaḥ / kāme)

[] 釋曰:若惡業,應知唯於欲界中,非餘界,三惡根及無慚無羞滅故。
[] 於中,不善在欲非餘,已斷不善根無慚無愧故。(akuśalaṃ vastu karma kāmahātau veditavyam / nānyatra / akuśalamūlānāṃ prahīṇatvād āhnīkyānapatrapyayoś ca /)

[] 若善無記一切處有,以不遮故。
[] 善及無記諸地皆有,以於頌中不別遮故。(kuśalāvyākṛtaṃ tu sarvatrā prativedhāt /)

[] 偈曰:色無教
[] 頌曰:[無表遍欲色] (tatra rūpe 'py avijñaptiḥ)

[] 釋曰:若色界有無教,何況欲界。於無色界無,無四大故。
[] 欲色二界皆有無表,以無色中無大種故。(kāme 'pītyapiśabdāt / arūpyeṣu nāsti bhūtābhāvāt /)

[] 若是處有身口生,此中有身口護戒。
[] 隨於何處有身語轉,唯是處有身語律儀。(yatra hi kāyavācoḥ pravṛttis tatra kāyavāksaṃvarau)

1.7.3.2 無色界無無表的理由
1.7.3.2.1 難、答
[] 若爾,若人身在欲色界,入四無色定,應有無教。譬如無流無教。
[] 若爾,身生欲色二界,入無色定,應有律儀。如起無漏心,有無漏無表。(iha tarhi samāpannasya syād anāsravā vijñaptivat /)

[] 是義不然,此不墮三界故。
[] 不爾,以彼不墮界故。(na / tasyā dhātvapatitatvāt /)

1.7.3.2.2 通一
[] 通無色界無教,不應依止不等類四大生。
[] 於無色界,若有無表,應有無表非大種生。不可說言:有漏無表,以別界地大種為依。(arūpyāvacarī tv avijñaptir nahīti visabhāgāni bhūtāny upādāya bhavitum /)

1.7.3.2.3 通二
[] 背一切色故,故無色界定不能引生色,制伏色相故。
[] 又背諸色,入無色定故彼定中不能生色,由彼定有伏色想故。(sarvarūpavaimukhyāc cārūpyasamāpatturnālaṃ rūpotpattaye / vibhūtarūpasaṃjñatvāt /)

1.7.3.2.3 通三
[] 持戒為對治破戒,破戒但是欲界法。
[] 毗婆沙師作如是說:為治惡戒,故起戶羅。唯欲界中,有諸惡戒。(dauḥśīlyapratipakṣeṇa śīlam / tac ca dauḥśīlyaṃ kāmāvacaram /)

[] 於欲界由四種遠,無色界最遠:謂依止、取相、境界、對治故。
[] 無色於欲具四種遠:一所依遠,二行相遠,三所緣遠,四對治遠。(arūpyāś ca kāmadhātor āśrayā kārālambanapratipakṣadūratābhirdūre /)

[] 是故,於中無無教,毗婆沙師說如此。
[] 故,無色中無無表色。(ata eṣv avijñaptir nāstīti vaibhāṣikāḥ)

1.7.3.3 就表色的界地
[] 偈曰:有教有觀二
[] 頌曰:[表唯有伺二] (vijñaptiḥ savicārayoḥ //4-07//)

[] 釋曰:是有教色,於有觀二地中,有。
[] 表色唯在二有伺地。(vijñaptis tu savicārayor eva bhūmyoḥ /)

[] 謂欲界及初定,上去皆無。
[] 謂通欲界初靜慮中,非上地中,可言有表。(kāmadhātau prathame ca dhyāne na tata ūrdhvam /)


10.欲無有覆表,以無等起故,勝義善解脫,自性慚愧根。
kāme 'pi nivṛtā nāsti samutthānam asadyataḥ /
paramārthaśubho mokṣaḥ svato mūlahyrapatrapāḥ // VAkK_4.8 //

1.7.3.3.1 特別是有覆的表業
[] 偈曰:欲無無記教
[] 頌曰:[欲無有覆表] (kāme 'pi nivṛtā nāsti)

[] 釋曰:於欲界,無有覆無記有教,於梵處則有。
[] 有覆無記表欲界定無,唯於梵世中可得說有。(nivṛtā tu vijñaptiḥ kāmadhātāv api nāsti / brahmaloka evāsti /)

[] 何以故?曾聞大梵王有語從諂曲生。
[] 會聞大梵有誑諂言。(mahābrāhmāṇo hi śāṭhyasamutthitaṃ kāyakarma śrūyate /)

[] 此於自大集中,為避淨命阿輸實難,讚歎自身。
[] 謂自眾中,為避馬勝所徵問故,憍自歎等。(sa hi svaparṣanmadhye āyuṣmato 'śvajitaḥ kṣepārtham ātmānaṃ kṣiptavāt /)

1.7.3.3.2 特別是上地之表
1.7.3.3.2.1 問、答
[] 若爾,從第二定以上,若無言說,云何有聲入?
[] 上地既無言,何得有聲處?(tata ūrdhvam asatyāṃ vāgvijñaptau kathaṃ tatra śabdāyatanaṃ)

[] 以外四大為因,故有聲入。
[] 有外大種為因發聲。(vāhyamahābhūtahetukam /)

1.7.3.3.2.2 有餘師之說、徵
[] 餘師說:於第二定等,亦有言語,但是無覆無記,無善無染污
[] 有餘師言:上三靜慮,亦有無覆無記表業,無善無染。(anye punar āhuḥ / dvitīyādiṣvapi dhyāneṣu vijñaptir asty anivṛtāvyākṛtā / na kuśalā na kliṣṭā /)

[] 何以故?
[] 所以者何?(kiṃ kāraṇam /)

1.7.3.3.2.3 有餘師答、毘婆沙師之宗
[] 若人生彼處,如此類下地心不能引令現前,為生身口,有教業最粗下故,已棄捨故。
[] 非上地生能起下地善及染心,發身語表,劣故,斷故。(na hi teṣūpapannas tajjātīyamadhobhūmikaṃ cittaṃ saṃmukhīkaroti yena tāṃ vijñaptiṃ samutthāpayet / nyūnatvāt prahīṇatvāc ca /)

[] 前義是彼所說。
[] 前說為善。(pūrvam eva tu vaganti /)

1.7.3.3.3 問、答
[] 復有何因,離梵處於上無有教業,於欲界無有覆無記有教業?
[] 復以何因,二定以上都無發業,於欲界中無有有覆無記表業?(kiṃ punaḥ kāraṇam ūrdhvaṃ brahmalokānnāsti vijñaptiḥ kāmadhātau ca nivṛtāvyākṛtā nāsti /)

[] 偈曰:緣起無有故
[] 頌曰:[以無等起故] (samutthānam asadyataḥ /)
[] 以無發業等起心故。

1.7.3.3.4 二定以上無表
[] 釋曰:若有覺觀心能起身口有教業,此心於第二定等則無。
[] 有尋伺心能發表業,二定以上都無此心。(savitarkavicāreṇa hi cittena vijñaptiḥ samutthāpyate / tac ca dvitīyādiṣu dhyāneṣu nāsti bhāvanāprahātavyena cotthāpyate /)

1.7.3.3.5 欲界無有覆表
[] 此若起,必由修道所滅心起,見諦所滅心。依內門起故。
[] 又發表心,唯修所斷。見所斷惑,內門轉故。(darśanaprahātavyasyāntarmukhapravṛttatvāt )

[] 是故於欲界中,無有覆無記。
[] 以欲界中,決定無有有覆無記修所斷惑。(tac ca kāmadhātau nivṛtavyākṛtaṃ nāsti /)

[] 是故,表業上三地都無,欲界中無有覆無記表。

1.8 三性的根據
[] 身口二業為由隨發起。應知諸法善惡性為不爾非?
[] 為但由等起,令諸法成善不善性等?不爾。(kiṃ khalu samutthānavaśād eva dharmāṇāṃ kuśalākuśalatvaṃ veditavyam / nety āha /)

[] 云何?由四種因:一真實、二自性、三相應、四發起。
[] 云何?由四種因成善性等:一由勝義、二由自性、三由相應、四由等起。(kiṃ tarhi / caturbhiḥ prakāraṃ paramārthatah svabhāvataḥ saṃprayogataḥ samutthānataś ca /)


1.8.1 四種善
1.8.1.1 勝義善
[] 此中,偈曰:解脫真實善
[] 何法?何性?由何因成?頌曰:勝義善解脫 (tatra tāvat / paramārthaśubho mokṣaḥ)

[] 釋曰:涅槃者,一切苦寂靜。最極平安故,是真實善,譬如無病。
[] 論曰:勝義善者,謂真解脫。以涅槃中,最極安隱,眾苦永寂,猶如無病。(nirvāṇaṃ hi sarvaduḥkhavyupaśama / tataḥ paramakṣematvāt paramārthena kuśalam ārogyavat /)

1.8.1.2 自性善
[] 偈曰:自性根慚羞
[] 頌曰:[自性慚愧根] (svato mūlahyar patrapāḥ //4-08//)

[] 釋曰:根謂三善根、慚及羞,此法由自性是善。
[] 自性善者:謂慚、愧根。以有為中,唯慚與愧及無貪等三種善根。(trīṇi kuśalamūlāni /)

[] 不觀別相應發起因故,譬如良藥。
[] 不待相應及餘等起,體性是善,猶如良藥。(anyasaṃprayogasamutthānān apekṣatvāt / pathyauṣadhavat /)


11.相應彼相應,等起色業等,翻此名不善,勝無記二常。
saṃprayogeṇa tadyuktāḥ samutthānāt kriyādayaḥ /
viparyayeṇākuśalaṃ paramāvyākṛte dhruve // VAkK_4.9 //

1.8.1.3 相應善
[] 偈曰:相應彼雜故
[] 頌曰:[相應彼相應] (saṃprayogeṇa tadyuktāḥ)

[] 釋曰:與三善根及慚、羞相應諸法,由相雜,故是善。
[] 相應善者:謂彼相應,以心、心所要與慚、愧善根相應,方成善性。(tair eva kuśalamūlahyar patrāpyaiḥ saṃprayuktā dharmāḥ saṃprayogeṇa)

[] 若彼不與此相應,則無善性,譬如良藥雜水。
[] 若不與彼慚等相應,善性不成,如雜藥水。(kuśalāstair asaṃprayuktānāṃ kuśalatvābhāvād auṣadhamiśrapānīyavat /)

1.8.1.4 等起善
[] 偈曰:發起有教等
[] 頌曰:[等起色業等] (samutthānāt kriyādayaḥ /)

[] 釋曰:身業、口業及心不相應諸行與善根等相應法所發起,由發起故是善。
[] 等起善者謂身、語業不相應行,以是自性及相應善所等起故。(kāyavākkarmāṇi cittaviprayuktāś ca saṃskārajātyādayaḥ prāptinirodhāsaṃjñisamāpattayas tair eva kuśala mūlādisaṃprayuktā dharmaḥ samupasthāpitāḥ samutthānena kuśalāḥ /)

[] 譬如煮良藥汁所成乳。
[] 如良藥汁所引生乳。(auṣadhapānīyasaṃbhūtadhātrīkṣīravat /)

1.8.1.4.1 論主、責難等起善的說明?
[] 諸至得等非同類心所發起,云何是善性?由此義故善。
[] 若異類心所起得等,云何成善?此義應思。(prāptīnāṃ tu visabhāgacittasamutthāpitānāṃ kathaṃ kuśalatvam iti vaktavyam / tadyathā vicikitsayā kuśalamūlapratisaṃdhānaṃ dhātupratyāgamaparihāṇibhyāṃ ca /)

1.8.2 四種不善
[] 如所說四種善。
[] 如說善性四種差別。(yathā ca kuśalam uktaṃ tato)

[] 偈曰:翻此四名惡
[] 頌曰:[翻此名不善] (viparyayeṇākuśalaṃ)

[] 釋曰:云何名四惡?
[] 不善四種與此相違,云何相違?(kathaṃ kṛtvā /)

1.8.2.1 勝義不善
[] 生死名真實惡。
[] 勝義不善謂生死法。(saṃsāraḥ paramārthenākuśalaḥ /)

[] 生一切苦為體,最極不平安故,譬如有疾。
[] 由生死中,諸法皆以苦為自性,極不安隱,猶如痼疾。(sarvaduḥkhapravṛttyātmakatvena paramākṣematvāt /)

1.8.2.2 自性不善
[] 三惡根及無慚、無羞名自性惡。
[] 自性不善謂無慚愧、三不善根。(akuśalamūlāhnīkyānapatrāpyāṇi svabhāvataḥ /)

[] 不觀餘因成故,譬如惡毒。
[] 由有漏中,唯無慚愧及貪、瞋等三不善根,不待相應及餘等起,體是不善,猶如毒藥。

1.8.2.3 相應不善
[] 與彼相應諸法由相應,故名惡,譬如惡毒雜水。
[] 相應不善謂彼相應。由心、心所法要與無慚愧、不善根相應,方成不善性,異則不然。如雜毒水。(tatsaṃprayuktā dharmāḥ saṃprayogataḥ /)

1.8.2.4 等起不善
[] 彼法所發起身、口二業,生等及至得,由發起故名惡,譬如煮惡毒汁所成乳。
[] 等起不善謂身、語業不相應行,以是自性相應不善所等起故,如毒藥汁所引生乳。
(tatsamutthāpitāḥ kāyavākkarmajātyādiprāptayaḥ samutthānataḥ vyādhyapathyauṣadhādibhir upameyāḥ /)

1.8.3 就勝義不善之義
[] 若爾,無一有流法應成無記或成善,皆入生死內故。
[] 若爾,便無一有漏法是無記或善,皆生死攝故。(evaṃ tarhi na kiṃ cit sāsravam avyākṛtaṃ bhaviṣyati kuśalaṃ vā / saṃsārābhyantaratvāt /)

1.8.3.1 解釋
[] 如汝所言,實皆如此。若有流法於果報不可記說名無記。
[] 若據勝義,誠如所言。然於此中,約異熟說,諸有漏法若不能記異熟果者,立無記名。(paramārthata evam uktaṃ vipākaṃ tu prati yat sāsravaṃ na vyākriyate tadavyākkṛtam ity ucyate /)

[] 若有流法於可愛果報有記說名善。
[] 於中,苦能記,愛異熟說名為善,故無有過。(iṣṭavipākaṃ ca kuśalam ity ucyate /)

1.8.3.2 勝義無記
[] 若真實無記必應尋求。(yadi tu paramārthenāvyākṛtaṃ mṛgyate tat /)

[] 偈曰:實無記二常
[] 頌曰:[勝無記二常] (paramāvyākṛte druve //4-09//)

[] 釋曰:二種無為法。
[] 勝義無記謂二無為。(dve asaṃskṛte niṣparyāgeṇānivṛtāvyākṛte /)

[] 非有別方便成無覆無記,謂虛空及非擇滅。
[] 以太虛空及非擇滅,唯無記性,更無異門。(ākāśam apratisaṃkhyānirodhaś ca /)

1.8.4 對等起善疑
[] 此義應思。
[] 於此應思。(idaṃ vicāryate /)

[] 若身、口業由隨發起,成善、惡性,四大云何非善惡性。
[] 若等起力令身、語業成善、不善,則諸大種例亦應然。(yadi samutthānavaśāt kuśalākuśalatvaṃ kāyavākkarmaṇaḥ kiṃ na mahābhūtānām /)

1.8.4.1 答、難
[] 作者於業中有故意,非於四大。
[] 以作者心本欲起業,非四大種故不成例。(karmaṇi hi karttur abhiprāyo na mahābhūteṣu /)

[] 若爾,入定觀入於無教,無故意。
[] 若爾,定心隨轉無表。(samāhitasyāvijñaptau nāsty abhiprāyo)

[] 非寂靜心不能發起無教,非同類故,云何無教成善?
[] 非正在定作意引生,亦非散心加行引發,不同類故,如何成善?(na cāsamāhitaṃ cittaṃ tasyāḥ samutthāpakaṃ visabhāgabhūmikatvād iti kathaṃ tasyāḥ kuśalatvam /)

[] 天耳、天眼應立為善性,於中故意所發起故。此中,汝應作功力。
[] 或天眼、耳應成善性。於如是義,應設劬勞。(divyayor api vā cakṣuḥśrotrayoḥ kuśalatvaprasaṅgaḥ / karttavyo 'tra yatnaḥ /)


12.等起有二種,因及彼剎那,如次第應知,名轉名隨轉。
samutthānaṃ dvidhā hetutatkṣaṇotthānasaṃjñitam /
pravartakaṃ tayor ādyaṃ dvitīyam anuvartakam // VAkK_4.10 //

1.9 發表業心和二種等起
1.9.1 見所斷心表業
[] 是汝所說,見諦所滅心,不能發起身口有教業。
[] 如上所言,見所斷惑內門轉故,不能發表。(yaduvataṃ darśanaprahātavyaṃ cittaṃ vijñapter asamutthāpakam iti /)

1.9.1.1 問、答、徵
[] 此義若爾,云何佛世尊說:從邪見、邪覺觀生邪語、邪業等亦爾?
[] 若爾,何緣契經中說:由邪見故,起邪思惟、邪語、邪業及邪命等?(kiṃ tarhi bhagavatoktaṃ "tato 'pi mithyādṛṣṭer mithyāsaṃkalpaḥ prabhavati mithyāvāg mithyākarmāntam" ity evamādi /)

[] 如此等此義不相違。
[] 此不相違。(aviruddham etat /)

1.9.2 特別是二種等起
[] 何以故?偈曰:緣起有二種 生因剎那起
[] 何以故?頌曰:等起有二種 因及彼剎那 (samutthānaṃ dvidhā hetutatkṣaṇotthānasaṃjñitam /)

1.9.2.1 二等起
[] 釋曰:有教、無教緣起有二種:一生因緣起、二共剎那緣起。於一剎那共起故。
[] 論曰:表、無表業等起有二:謂因等起、剎那等起。(dvividhaṃ samutthānaṃ hetusamutthānaṃ tatkṣaṇasamutthānaṃ ca / tatraiva kṣaṇe tadbhāvāt /)

[] 偈曰:於二初能生 第二隨彼起
[] 頌曰:[如次第應知 名轉名隨轉] (pravartakaṃ tayor ādyaṃ dvitīyam anuvartakam //4-10//)

[] 在先為因故,彼剎那有故,如次初名轉,第二名隨轉。

[] 釋曰:生因緣起者唯能生,能引,未有令有故。
[] 謂因等起將作業時,能引發故,說名為轉。(hetusamutthānaṃ pravartakam ākṣepakatvāt /)

[] 共剎那緣起者唯能隨共生,於事時不相離故。
[] 剎那等起正作業時,不相離故名為隨轉。(tatkṣaṇasamutthānam anuvartakaṃ kriyākālānuvartanāt /)

[] 此心於此事中,有何能?
[] 隨轉於業有何功能?(kim idānīṃ tasya tasyāṃ kriyāyāṃ sāmarthyam /)

1.9.2.2 對隨轉功能疑、答
[] 雖先被引,若離此心,事則不起,譬如死人。
[] 雖有先因為能引發,若無隨轉者,如死業應無。(tena hi vinā 'sau mṛtasyeva na syād ākṣiptā 'pi satī /)

1.9.2.3 問、答
[] 若爾,若人無心,於生無教戒,此心云何有?
[] 若爾,無心如何發戒?(acittakasya tarhi saṃvarotpattau kathaṃ bhavati /)

[] 若人有心,此身口業則明了起,是此心功能。
[] 諸有心者,業起分明,故隨轉心於業有用。(sphuṭatarā tarhi sacittakasya bhavatīty etat sāmarthyam /)


13.見斷識唯轉,唯隨轉五識,修斷意通三,無漏異熟非。
pravartakaṃ dṛṣṭiheyaṃ vijñānam ubhayaṃ punaḥ /
mānasaṃ bhāvanāheyaṃ pañcakaṃ tv anuvartakam // VAkK_4.11 //

1.9.3 見所斷識因等起
[] 此中,偈曰:能生見諦滅意識
[] 頌曰:[見斷識唯轉] (tatra ca pravartakaṃ dṛṣṭih eyaṃ vijñānam )

[] 釋曰:若見諦所應滅心,能為身口業生引。
[] 見所斷識於發表中,唯能為轉。(darśanaprahātavyaṃ cittaṃ vijñapteḥ pravartakam /)

[] 何以故?能發起彼覺觀生資糧故。不能隨起緣。
[] 於能起表尋伺生中,為資糧故。不為隨轉。(tatsamutthāpakayor vitarkavicārayor nidānabhūtatvāt / na tv anuvartakam /)

[] 外門起心事時,此心已無故。
[] 於外門心正起業時,此無有故。(bahir mukhacittasya kriyākāle tadabhāvāt /)

[] 是色若以見諦心為緣起生,此色亦是見諦滅。
[] 又見所斷若發表色,此色則應是見所斷。(tatsamutthāpitaṃ ca rūpaṃ darśanaprahātavyaṃ syāt /)

1.9.3.1 特別是表色的非見斷論問答、毘婆沙師釋
[] 斯有何失?
[] 若許見斷,斯有何失?(kiṃ syāt /)

[] 則違阿毗達磨。
[] 是則違越阿毗達磨。(abhidharmovādhitaḥ syāt /)

[] 彼藏云:與明、無明不相違故,無色見諦所滅。
[] 又明、無明不相違故,有漏業色,非見所斷。(vidyā 'vidyābhyāṃ cāvirodhān nāsti rūpaṃ darśanaprahātavyam /)

1.9.3.2 經部追徵、有部反難
[] 此立未成。
[] 如是道理應更成立。(sādhya eṣa pakṣaḥ /)

[] 何以故?是四大應成見諦滅,同心所起故。
[] 若爾,大種亦應見斷,俱見斷心力所故。(bhūtāny api tarhi darśanaprahātavyāni syuḥ / samānacittotthāpitatvāt /)

1.9.3.3 經部答、有部難
[] 此失不應有,如其非善、非惡。
[] 無如是過失,如非善、不善。(naivaṃ bhaviṣyati yathā na kuśalākuśalāni bhavanti /)

[] 若成如此,復云何?
[] 或復許爾,理亦無違。(atha vā punar bhavantu /)

[] 此亦不可。何以故?此色無道理成見諦滅,亦不成非所滅。
[] 不應許然。以諸大種定非見斷及非所斷。(naivaṃ śakyam / nahi tāni darśanaprahātavyāni yujyante nāpy aprahātavyāni /)

[] 與明、無明不相違故。
[] 以一切種不染污法與明、無明不相違故。(kiṃ kāraṇam / akliṣṭasya dharmasya vidyā 'vidyābhyām avirodhāt /)

1.9.4 有部結
[] 是故依生因緣起、於經中說無相違。
[] 彼經但據前因等起、而作是說、故不相違。(ato hetusamutthānam adhikṛtya sūtre paṭhanān nāsti virodhaḥ /)

1.9.5 五識身剎那
[] 偈曰:五識唯隨起
[] 頌曰:[唯隨轉五識] (pañcakaṃ tv anuvartakam //4-11//)

[] 釋曰:五識無分別故,但與身口業共一剎那起,不能為引生因。
[] 若五識身唯作隨轉,無分別故,外門起故。(pañca vijñānakāyā anuvartakā eva /)

1.9.6 修斷的意識二等起
[] 偈曰:修道滅生隨起具能
[] 頌曰:[修斷意通二] (ubhayaṃ punaḥ //)

[] 釋曰:若修道所滅意識有二種:謂能生及能隨。
[] 修斷意識通為二種:有分別故,外門起故。(mānasaṃ bhāvanāheyaṃ / bhāvanāheyaṃ punar manovijñānam ubhayaṃ bhavati / pravarttakaṃ cānuvartakaṃ ca /)

1.9.7 無漏、異熟、等起
[] 一切無漏異熟生心非轉隨轉,唯在定故,不由加行任運轉故。

1.9.8 轉和隨轉的四句分別
[] 此中有四句,見諦心但是生因緣起。
[] 如是即成四句差別,有轉非隨轉謂見所斷心。(tad idaṃ catuṣkokṭikaṃ bhavati / pravartakam eva darśanaprahātavyaṃ cittam /)

[] 五識但是共剎那緣起。
[] 有隨轉非轉謂眼等五識。(anuvartakā eva pañca vijñānakāyāḥ /)

[] 修道所滅意識具二種。
[] 有轉亦隨轉謂修所斷三性意識。(ubhayaṃ bhāvanāheyaṃ manovijñānam /)

[] 一切無流無二種如能生緣起。
[] 有非轉隨轉謂諸無漏異熟生心。(nobhayamanāsravam /)


14.於轉善等性,隨轉各容三,牟尼善必同,無記隨或善。
pravartake śubhādau hi syāt tridhāpy anuvartakam /
tulyaṃ muneḥ śubhaṃ yāvat nobhayaṃ tu vipākajam // VAkK_4.12 //

1.9.9 轉、隨轉的三性分別
[] 共剎那緣起亦爾不?此義不定。
[] 轉隨轉心定同性不?此不決定。 (kiṃ khalu yathā pravartakaṃ tathaivānuvartakaṃ bhavati / nāyamekāntam /)

1.9.9.1 答一般
[] 偈曰:於能生善等 隨起有三種
[] 頌曰:[無漏異熟非 於轉善等性 隨轉各容三] (pravartake śubhādau hi syāt tridhā 'py anuvartakam /)

[] 釋曰:生因緣起若善;共剎那緣起或善、惡、無記。
[] 其事云何?謂前轉心若是善性;後隨轉識通善等三。(kuśale pravartake kuśalākuśalāvyākṛtam anuvartakaṃ syāt /)

[] 生因緣起若惡、無記亦爾。
[] 不善、無記隨轉亦爾。(evam akuśale cāvyākṛte ca /)

1.9.9.2 特例-
[] 偈曰:於佛等或善
[] 頌曰:[牟尼善必同 無記隨惑善] (tulyaṃ muneḥ)

[] 釋曰:於佛、世尊一人。生因緣起、共剎那緣起,此二必同。
[] 唯牟尼尊轉、隨轉識多分同性,少有不同。(buddhasya tu bhagavatas tulyaṃ pravartakenānuvartakam /)

[] 若善同善,若無記同無記。
[] 謂轉若善心,隨轉亦善。轉心若無記,隨轉亦然。(kuśale kuśalam avyākṛte cāvyākṛtam /)

[] 或善者有時生因緣起,無記共剎那緣起。
[] 而或有時善隨,無記轉。(śubhaṃ yāvat kuśalaṃ vā bhavaty anuvartakam avyākṛte 'pi pravartake /)

[] 或善無時,生因緣起是善,共剎那緣起是無記。
[] 曾無無記為善隨轉時。(na tu kadācit kuślaṃ pravartakam anuvartakaṃ cāvyākṛtaṃ bhavati )

[] 何以故?諸佛正說,無時萎歇。
[] 以佛、世尊於說法等心或增長,無萎歇故。(āmnāyamānā hi buddhānāṃ deśaneti /)

1.9.9.3 大眾部
[] 餘部師說:諸佛、世尊無無記心。何以故?佛、世尊相續一向自性是善,恆寂靜故。
[] 有餘部說:諸佛、世尊常在定故,心唯是善,無無記心。(nāsti buddhānām avyākṛtaṃ cittam iti nikāyāntarīyāḥ / kuśalaikatānā hi buddhānāṃ saṃtatayo nityaṃ samāhitatvāt /)

[] 於經中說:那伽行寂靜 那伽倚寂靜 那伽臥寂靜 那伽坐寂靜
[] 故契經說:那伽行在定 那伽住在定 那伽坐在定 那伽臥在定 (uktaṃ hi sūtre "caran samāhito nāgas tiṣṭhan nāgaḥ samāhitaḥ / svapan samāhito nāgo niṣaṇṇo 'pi samāhita" iti /)

1.9.9.4 毘婆沙師
[] 若不由諸佛意欲,餘心不起故,故說如此。
[] 毗婆沙師作如是釋:此顯佛意若不樂散心,則於四威儀能常在定。(anicchayā 'sya cittasyāvisaraṇād evam uktaṃ)

[] 非有如來無記心,謂果報威儀變化心。毗婆沙師說如此。
[] 然於餘位,非無威儀及異熟生通果心起。(na tu na santy avyākṛtāni vipākajairyā pathikanirmāṇacittāni buddhānām iti vaibhāṣikāḥ /)

[] 前已說:若修道所滅意識,能作生因緣起及作共剎那緣起。應知此一切善、惡、無記。
[] 諸有表業成善等性,為如轉心,為如隨轉。(mānasaṃ bhāvanāheyaṃ pravartakaṃ cānuvartakaṃ cety uktam / tatkuśalākuśalāvyākṛtaṃ sarvaṃ veditavyam /)

[] 偈曰:果報生無二 (nobhayaṃ tu vipāpkajam //4-12//)

[] 釋曰:若果報心不能作生因緣起,亦不能作共剎那緣起,不由功用生及起相續故。 (vipākajaṃ tu cittaṃ naiva pravartakaṃ nānuvartakaṃ nirabhisaṃskāravāhitvāt /)

[] 今為如能生緣起身、口業生,為如共剎那緣起。(kim idānīṃ yathā pravartakaṃ tathā vijñaptir āhosvid yathā 'nuvartakam /)