2012年11月12日 星期一

阿毘達磨俱舍論卷第二十


2.7 隨眠之能繫
2.7.1 簡述隨眠之世的能繫
[] 若人隨眠惑於境界中生起,此人由此惑於此境界相應。
[] 諸有情類於此事中隨眠隨增名繫此事。(yasya pudgalasya yo 'nuśayo yasminn ālagvane 'nuśete sa tena tasmin saṃprayuktaḥ /)

[] 此義應說:由過去惑於何境相應?乃至由現世惑於何境相應?
[] 應說:過去、現在、未來何等隨眠能繫何事?(idaṃ tu vaktavyam atītena kasmin yāvat pratyupannena kasminn iti /)

2.7.2 自相共相二種隨眠
[] 若略說諸惑有二種:一別相惑,謂欲、瞋、慢;二通相惑,謂見、疑、無明。
[] 論曰:且諸隨眠總有二種:一者自相,謂貪、瞋、慢;二者共相,謂見、疑、痴。(samāsata ime dvividhāḥ kleśāḥ /svalakṣaṇakleśāś ca rāgaprativamānāḥ /sāmānyakleśāś ca dṛṣṭivicikitsā 'vidyāḥ /)

2.7.2.1 所繫的事
[] 事雖有多,此說所繫,如應未斷流至後門。

2.7.2.2 自相惑的三世之繫
2.7.2.2.1 過現的自相惑之繫
[] 於中,偈曰:由欲瞋高慢 過去及現世 是處起未滅 於此類相應
[] 頌曰:若於此事中 未斷貪瞋慢 過現若已起 (tatra tāvat / rāgapratighamānaiḥ syād atītapratyupasthitaiḥ /yatrotpannā 'prahīṇās te tasmin vastuni saṃyutaḥ //23//)

[] 釋曰:過去、現世欲、瞋、慢,是處已起,乃至未滅,於此處中,三是眾生與彼相應。
[] 若此事中,有貪、瞋、慢,於過去世已生未斷,現在已生能繫此事。(atītāḥ pratyutpannāś ca rāgapratighamānā yasmin vastuny utpannā na ca prahīṇās tasmin vastuni taiḥ saṃyuktaḥ /)

[] 何以故?此三是別相惑,非必一切一切處起。
[] 以貪、瞋、慢是自相惑,非諸有情定遍起故。(ete hi svalakṣaṇakleśatvān na sarvasyāvaśyaṃ sarvatrotpadyante /)

2.7.2.2.2 未來的意識相應的三惑
[] 偈曰:一切中由當心地
[] 頌曰:未來意遍行 (sarvatrānāgatair ebhir mānasaiḥ)

[] 釋曰:已起未滅此言流。(yatrāprahīṇās te iti varttate /)

[] 由未來欲、瞋、慢,依心地起,一切類中相應,謂於三世。
[] 若未來世意識相應貪、瞋、慢三,遍於三世,乃至未斷皆能繫縛。(anāgatair ebhir eva rāgapratighamānair manobhūmikaiḥ sarvatra vastuni saṃyuktatraiyadhvike /)

2.7.2.2.3 未來的五識相應的貪瞋二惑
[] 偈曰:餘自世
[] 頌曰:五可生自生 (mānasānāṃ vyadhvaviṣayatvāt svādhvike paraiḥ /)

[] 釋曰:欲、瞋、慢,異心地惑,在未來世,但於未來境相應,云何為餘?(anyai rāgapratighair anāgatair anāgata eva vastuni saṃyuktaḥ / ke punar anye /)

[] 依五識起故,定生為法由彼惑。(ye pañca vijñānakāyikā rāgāś ca pratighāś ca / utpattidharmabhir eva /)

[] 未來五識相應貪、瞋,若未斷,可生,唯繫未來世。

2.7.2.3 共相惑的三世之繫
[] 偈曰:不生一切中
[] 頌曰:不生亦遍行 (tair eva tu ajaiḥ sarvatra)

[] 釋曰:此三惑若不生為法,依五識起,尚於一切類相應,謂三世。
[] 未來五識相應貪、瞋,若未斷、不生,亦能繫三世。(anutpattidharmabhiḥ pañcavijñānakāyikair api sarvatra vastuni saṃyuktaḥ /traiyadhvike 'pi)

[] 偈曰:一切餘中應
[] 頌曰:餘過未遍行 現正緣能繫 (śeṣaistu sarvaiḥ sarvatra saṃyutaḥ //24//)

[] 釋曰:何者為餘?謂見、疑、無明,此三若三世。
[] 所餘一切見、疑、無明、去來未斷,遍縛三世。(ke punaḥ śeṣāḥ /dṛṣṭivicikitsā 'vidyās traiyadhvikāḥ /)

[] 於一切境及一切世中,與彼相應。(taiḥ sarvair api sarvasmin vastuni saṃyuktaḥ /sāmānyakleśatvāt /yāvad aprahīṇā ity adhikāro 'nuvarttata eva /)

[] 彼是通相惑故,乃至未滅此言流。
[] 由此三種是共相惑,一切有情俱遍縛故。(sāmānyakleśatvāt /yāvad aprahīṇā ity adhikāro 'nuvarttata eva /)

[] 若現在世正緣境時,隨其所應能繫此事。

2.8 三的法實有說
2.8.1 三世法實有說的論據
2.8.1.1 三世法的實有無論
[] 過去、未來為實有物?為假名有?
[] 應辯諸事過去、未來為實有、無?方可說繫。(kiṃ punar idam atītānāgatam ucyate 'sty atha na /)

[] 若實有,於一切時有故,一切有為法應成常住。
[] 若實是有,則一切行恆時有故,應說為常。(yady asti sarvakālāstitvāt saṃskārāṇāṃ śāśvatatvaṃ prāpnoti /)

[] 若無,於無中由無物,云何相應及解脫?
[] 若實是無,如何可說有能所繫及離繫耶?(atha nāsti /kathaṃ tatra tena vā saṃyuktao bhavati visaṃyukto vā /)

2.8.1.1.1 成為三世實有也非常
[] 毗婆沙師成立:一切有為法非常住,由與行相相應故。
[] 毗婆沙師定立實有,然彼諸行不名為常,由與有為諸相合故。(na saṃskārāṇāṃ śāśvatatyvaṃ pratijñāyate vaibhāṣikaiḥ saṃskṛtalakṣaṇayogāt)

[] 彼成立此義分明。
[] 為此所立決定增明,應略標宗顯其理趣。(na saṃskārāṇāṃ śāśvatatyvaṃ pratijñāyate vaibhāṣikaiḥ saṃskṛtalakṣaṇayogāt /pratijñāyate tu viśadaṃ )

2.8.1.2 三世實有的論證
2.8.1.2.1 教證(一)
[] 謂偈曰:三世有
[] 頌曰:三世有 (sarvakālāstitā)

[] 釋曰:何因為証?
[] 論曰:三世實有。所以者何?(kiṃ kāraṇam /)

[] 偈曰:說故
[] 頌曰:由說 (uktatvāt)

[] 由契經中世尊說故。

[] 釋曰:佛、世尊說:比丘!過去色若不有,多聞聖弟子於過去色,不應成無所觀惜。
[] 謂世尊說:苾芻!當知!若過去色非有,不應多聞聖弟子眾於過去色勤修厭捨。(uktaṃ hi bhagavatā "'tītaṃ ced bhikṣavo rūpaṃ nābhaviṣyan na śrutavān āryaśrāvako 'tīte rūpe 'napekṣo 'bhaviṣyat /)

[] 由過去色有,是故多聞聖弟子於過去色成不觀惜。
[] 以過去色是有故,應多聞聖弟子眾於過去色勤修厭捨。(yasmāt tarhy asty atītaṃ rūpaṃ tasmāc chratavān āryaśrāvako 'tīte rūpe 'napekṣo bhavati /)

[] 未來色若不有,多聞聖弟子於未來色不應成無所求欲。
[] 若未來色非有,不應多聞聖弟子眾於未來色勤斷欣求。(anāgataṃ ced rūpaṃ nābhaviṣyat na śrutavān āryaśrāvako 'nāgataṃ rūpaṃ nābhyanandiṣyat /)

[] 由未來色有,是故多聞聖弟子於未來色成無所求欲。
[] 以未來色是有故,應多聞聖弟子眾於未來色勤斷欣求。(yasmāt tarhy asty anāgataṃ rūpam " iti vistaraḥ /)

2.8.1.2.2 教證(二)
[] 復次,偈曰:由二
[] 頌曰:二有 (dvayāt)

[] 釋曰:「依二,識生。」此義是經所說。
[] 又且二緣識方生故。謂契經說:「識二緣生。」("dvayaṃ pratītya vijñānasyotpāda" ity uktam?)

[] 何者為二?謂眼及色,乃至意及法。
[] 其二者何?謂眼及色,廣說乃至意及諸法。(dvayaṃ katamat /cakṣū rūpāṇi yāvat mano dharmā iti /)

[] 彼經云:「過去、未來若無,能緣彼識,不由二生。」
[] 若去、來世非實有者,能緣彼識,應闕二緣。(asati vā 'tītānāgate tadālambanaṃ vijñānaṃ dvayaṃ pratītya na syāt /)

[] 如此由阿含證,得知過去、未來是有。
[] 已依聖教證去來有。(evaṃ tāvad āgamato 'sty atītānāgataṃ yuktito 'pi /)

2.8.1.2.3 理證(一)
[] 若以道理為證。
[] 當依正理證有去、來。(yuktito 'pi /)

[] 偈曰:有境
[] 頌曰:境 (sadviṣayāt)

[] 釋曰:若有塵,識得生,非無塵。
[] 以識起時,心有境故,謂心有境,識乃得生,無則不生,其理決定。(sati viṣaye vijñānaṃ pravartate nāsati /)

[] 過去、未來塵若無,應有緣無為境識。
[] 若去、來正境體實無,是則應有無所緣識。(yadi cātītānāgataṃ na syād asadālambanaṃ vijñānaṃ syāt /)

[] 是故因此義,識亦不應有,所緣境無故。
[] 所緣無故,識亦應無。(tato vijñānam eva na syād ālambanābhāvāt /)

2.8.1.2.4 理證(二)
[] 復次,偈曰:果
[] 頌曰:果故 (phalāt /)

[] 又,已謝業有當果故。

[] 釋曰:過去法若無,善、惡二業於未來云何有果?
[] 謂若實無過去體者,善、惡二業當果應無。(yadi cātītaṃ na syāt śubhāśubhasya karmaṇaḥ phalam āyatyāṃ kathaṃ syāt /)

[] 何以故?於果報生時,果報因必不在。
[] 非果生時,有現因在。(na hi phalotpattikāle varttamāno vipākahetur astīti /)

[] 是故,知:「過去、未來是有。」毗婆沙師立如此。
[] 由此教理,毗婆沙師定立:「去、來二世實有。」(tasmād asty evātītānāgatam iti vaibhāṣikāḥ/)

2.8.1.3 說一切有宗的名義
[] 若人自說:「我是薩婆多部同學」,此義必應信受。
[] 若自謂:「是說一切有宗」,決定應許實一切有宗。(avaśyaṃ ca kilaitat sarvāstivādena satā 'bhyupagantavyam /)

[] 謂若有人說:「三世實有」,方許彼是說一切有宗。

2.8.1.4 分別說部和有宗
[] 何以故?偈曰:由執說一切 有許
[] 頌曰:說三世有故 許說一切有 (yasmāt tadastivādāt sarvāstivādā iṣṭāḥ)

[] 釋曰:若人說一切有:「謂過去、未來、現世、虛空、擇滅、非擇滅」。許彼為說一切有部。(ye he sarvamastīti vadanti atītam anāgataṃ pratyutpannaṃ ca te sarvāstivādāḥ /)

[] 復有餘人說:現世法必有過去業,若未與果是有。
[] 若人唯說:有現在世及過去世、未與果業。(ye tu kecid asti yat pratyutpannam adattaphalaṃ cātītaṃ karma)

[] 若過去業、已與果、及未來無果,此皆是無。
[] 說:無未來及過去世、已與果業。(kiṃcin nāsti yad dattaphalam atītam anāgataṃ ceti)

[] 若如此分別故,說三世有。此人非說一切有部攝,是說分別部所攝。
[] 彼可許為分別說部,非此部攝。(vibhajya vadanti te vibhajyavādinaḥ /)

2.8.2 有關三世之別的四論師的異說
2.8.2.1 有關三世之別的四論師的異說
[] 說一切有部中有幾種人?偈曰:彼四種 彼師有相位 異異分別名
[] 今此部中,差別有幾?誰所立世最善可依?頌曰:此中有四種 類相位待異 (kati caite sarvāstivādā ity āha caturvidhāḥ //25//te bhāvalakṣaṇāvasthā 'nyathā 'nyathikasaṃjñitāḥ /)

2.8.2.1.1(一)法救的類有異說
[] 釋曰:大德達摩多羅分別有異故,安立三世。
[] 論曰:尊者法救作如是說:「由類不同三正有異。」(bhāvānyathiko bhadantadharmatrātaḥ/)

[] 彼說:「若法,行於世,唯有有異,非物類異。
[] 彼謂:「諸法行於世時,由類有殊,非體有異。(sa kilāha /dharmasyādhvasu, pravartamānasya bhāvānyathātvaṃ bhavati na dravyānyathātvam /)

[] 譬如打破金器,作別莊嚴具,有別形相故有異,不由物類異故異,色等同故。
[] 如破金器作餘物時,形雖有殊,而體無異。(yathā suvarṇabhājanasya bhittvā 'nyathā kriyamāṇasya saṃsthānānyathātvaṃ bhavati na varṇānyathātvam /)

[] 復次,譬如乳變異成酪,捨味力熟等,不捨色。
[] 又如乳變成於酪時,捨味勢等,非捨顯色。(yathā ca kṣīraṃ dadhitvena pariṇamadrasavīryavipākān parityajati na varṇam /)

[] 法亦如此,從未來世正行現世,捨未來有相,不捨自物類。
[] 如是諸法行於世時,從未來至現在。(evaṃ dharmo 'py anāgatād adhvanaḥ pratyutpannam adhvānam āgacchann anāgatabhāvaṃ jahāti na dravyabhāvam /)

[] 從現世正行過去世,捨現世有相,不捨自物類。」
[] 從現在入過去,唯捨得類,非捨得體。」(evaṃ pratyutpannād atītam adhvānaṃ gacchan pratyutpannabhāvaṃ jahāti na dravyabhāvam iti /)

2.8.2.1.2(二)妙音的相有異說
[] 大德瞿沙說:由相別異,故立三世。
[] 尊者妙音作如是說:由相不同,三世有異。(lakṣāṇānyathiko bhadantadhīṣakaḥ /)

[] 彼說:若法行於世,若過去與過去相相應,與未來、現世相亦不相離。
[] 彼謂:諸法行於世時。過去正與過去相合,而不名為離現、未相。(sa kilāha /dharmo 'dhvasu pravarttamāno 'tīto 'tītalakṣaṇayukto 'nāgatapratyutpannābhyāṃ lakṣaṇābhyām aviyuktaḥ /)

[] 若未來與未來相相應,與過去、現世相亦不相離。
[] 未來正與未來相合,而不名為離過、現相。(anāgato 'nāgatalakṣaṇayukto 'tītapratyutpannābhyāmaviyuktaḥ /)

[] 若現世與現世相相應,與過去、未來相亦不相離。
[] 現在正與現在相合,而不名為離過未相。(evaṃ pratyutpanno 'py atītānāgatābhyāmaviyuktaḥ/)

[] 譬如有人愛著一婦,於餘亦不離欲。諸法亦爾。
[] 如人正染一妻室時,於餘姬媵不名離染。(tadyathā puruṣa ekasyāṃ striyāṃ raktaḥ śeṣāsvavirakta iti /)

2.8.2.1.3(三)世友的位有異說
[] 大德婆須蜜多羅說:由位別異,故立三世。
[] 尊者世友作如是說:由位不同,三世有異。(avasthā 'nyathiko bhadantavasumitraḥ /)

[] 彼說:若法行於世,至位位,說為異異,由位異故異,不由物異故異。
[] 彼謂:諸法行於世時,至位位中,作異異說,由位有別,非體有異。(sa kilāha /dharmo 'dhvasu pravartamāno 'vasthāmavasthāṃ prāpyānyo 'nyo nidiśyate avasthāntaratona dravyāntarataḥ /)

[] 譬如一晝,安置一處說為一,若安置十印位說為十,若安置百印位說為百,若安置千印位說為千。
[] 如運一壽置一名一,置百名百,置千名千。(yathaikā vartikā ekāṅke nikṣiptā ekam ity ucyate śatāṅke śataṃ sahasrāṅke sahasram iti /)

[] 法於三世亦爾。

2.8.2.1.4(四)覺天的待有異說
[] 大德佛陀提婆說:由異異,故立三世。
[] 尊者覺天作如是說:由待有別,三世有異。(anyathānyathikī bhadantabuddhadevaḥ /)

[] 彼說:若法行於世,觀前觀後,說異異。
[] 彼謂:諸法行於世時,前後相待,立名有異。(sa kilāha /dharmo 'dhvasu pravartamānaḥ pūrvāparamapekṣyānyo 'nya ucyate avasthāntarato na dravyāntarataḥ /)

[] 譬如一女或說為子,或說為母。
[] 如一女人名母,名女。(yathaikā strī mātā vocyate duhitā veti /)

[] 法於三世亦爾。

2.8.2.2 毘婆沙師批評
2.8.2.2.1 破法救說
[] 是薩婆多部師中,第一由說變異立世故,引置僧佉義中。
[] 此四種說一切有中,第一執法有轉變故,應置數論外道朋中。(ity ete catvāraḥ sarvāstivādāḥ /eṣāṃ tu prathamaḥ pariṇāmavaditvāt sāṃkhyapakṣe nikṣeptavyaḥ /)

2.8.2.2.2 破妙音說
[] 於第二,三世義相雜,一切世與一切相相應故。
[] 第二所立世相雜亂,三世皆有三世相故。(dvitīyasyādhvasaṃkaraḥ prāpnoti /sarvasya sarvakṣaṇayogāt /)

[] 彼立人為譬,謂此人於一婦起欲心,於餘婦唯有至得,此中何義為同?
[] 人於妻室貪現行時,於餘境貪唯有成就,現無貪起,何義為同?(puruṣasya tu kasyāṃ cit striyāṃ rāgaḥ samudācarati kasyāṃ cit kevalaṃ samanvāgama iti kim atra sāmyam /)

2.8.2.2.3 破覺天說
[] 於第四,一世中三世俱至,於過去世有前後剎那,名過去、未來、中剎那名現世,餘世亦爾。
[] 第四所立前後相待,一世法中應有三世,謂過去世前後剎那,應名去、來、中為現在,未來、現在類亦應然。(caturthasyāpy ekasminn evādhvani trayo 'dhvānaḥ prāpnuvanti /atīte 'dhvani pūrvapaścimau kṣaṇāv atītānāgato madhyamaḥ kṣaṇaḥ pratyutpanna iti / evam anāgate 'pi/)

2.8.2.2.4 評取世友說(有部的正義)
[] 是故於四師中。偈曰:第三可
[] 頌曰:第三 (ata eṣāṃ sarveṣāṃ tṛtīyaḥ śobhanaḥ)

[] 故此四中,第三最善,以約作用位有差別。

[] 釋曰:若師以位異立世。
[] 由位不同立世有異。(yo 'yam avasthā 'nyathikaḥ /)

[] 於此人。偈曰:諸世 由功能立故
[] 頌曰:約作用 立世最為善 (tasya kila adhvānaḥ kāritreṇa vyavasthitāḥ //26//)

[] 釋曰:若是時諸法未作功能,說為未來。
[] 彼謂:諸法作用未有,名為未來。(yadā sa dharmaḥ kāritraṃ na karoti tadā 'nāgataḥ /)

[] 是時正作功能,說為現在。
[] 有作用時,名為現在。(yadā karoti tadā pratyutpannaḥ /)

[] 是時作功能已謝,說為過去。
[] 作用已滅,名為過去。(yadā kṛtvā niruddhas tadā 'tīta iti /)

[] 此師於功能執勝於法,體與彼同,彼執不過此義。
[] 非體有殊。(parigatam etat sarvam /)

2.8.2.3 三世實有說的略難、有部答
[] 此義汝今應說:「若法,已過去,由物類實有,未來亦爾。云何說名過去、未來?」
[] 此已具知。彼應復說:「若去、來世,體亦實有,應名現在。何謂去、來?」(idaṃ tu vaktavyam /yady atītam api dravyato 'sty anāgatam iti /kasmāt tad atītam ity ucyate 'nāgatam iti vā /)

[] 為前不已說耶?謂諸世由功能所安立。
[] 豈不前言約作用立。(nanu coktam adhvānaḥ kāritreṇa vyavasthitā iti /)

2.8.2.3.1 復難、有部答
[] 若爾,正現世非等分眼根,有何功能?
[] 若爾,現在有眼等根同分攝,有何作用?(yady evaṃ pratyutpannasya tatsabhāgasya cakṣuṣaḥ kiṃ kāritram /)

[] 感果與果。
[] 彼豈不能取果與果。(phaladānapratigrahaṇam /)

2.8.2.3.2 三難
[] 復次,是未來同類等因,由正感果故,已立有功能,或立半功能,是故立世相相雜。
[] 是則過去同類因等,既能與果,應有作用,有半作用,世相應雜。(atītānām api tarhi sabhāgahetvādīnāṃ phaladānāt kāritraprasaṅgo 'rdhakāritrasya veti lakṣaṇasaṃkaraḥ /)

2.8.3 破三世實有論
2.8.3.1 從作用看難點
2.8.3.1.1 一、用常生之難
[] 已略推徵,次當廣破。

[] 復次,此義應說:「謂此法由自體恆有,應恆作功能。」
[] 論曰:應說:「若法自體恆有,應一切時能起作用。」(idaṃ ca vaktavyam /tenaivātmanā sato dharmasya nityaṃ kāritrakaraṇe)

[] 偈曰:何礙
[] 頌曰:何礙 (kiṃ vighnaṃ)

[] 釋曰:何法為礙?由此礙故,是法有時作功能,有時不作。
[] 以何礙力,令此法體所起作用,時有、時無?(yena kadācit kāritraṃ karoti kadācinneti /)

[] 偈曰:緣不具 非常

[] 釋曰:若汝言:「因緣不具故。」是義不然,由汝執彼體恆有故。
[] 若謂:「眾緣不和合者。」此救非理,許常有故。(pratyayānām asāmagrayam iti cet /na / nityamāstitvābhyupagamāt /)

2.8.3.1.2 二、用無窮之難
[] 復次,偈曰:此云何
[] 頌曰:用云何 (tatkathaṃ kiṃ kāritrasyāpyanyadasti kāritram /atha tannaivātītaṃ nāpyanāgataṃ na pratyutpannamasti ca /)

[] 釋曰:由功能為因故,說此法過去、未來、現世。
[] 又此作用,云何得說為去、來、今?(yac ca tat kāritram atītānāgataṃ pratyutpannaṃ cocyate)

[] 此功能於汝云何,為更別有功能?為無?
[] 豈作用中,而得更立有餘作用。(kiṃ kāritrasyāpy anyad asti kāritram /)

2.8.3.1.3 三、作用無為之難
[] 偈曰:壞悉檀理故
[] 頌曰:世便壞

[] 釋曰:若汝言:「此功能非過去、未來、現世,而有。」
[] 若此作用非去、來、今而,復說言:「作用是有。」(atha tan naivātītaṃ nāpy anāgataṃ na pratyutpannam asti ca /)

[] 若爾,此功能由非有為,故義至恆有。
[] 則無為,故應常非無。(tenāsaṃskṛtatvān nityam astīti prāptam /)

[] 是故,不應說此言:「謂是時諸法未作功能,說為未來;是時正作功能,說為現世;是時作功能已謝,說為過去。」
[] 故不應言:「作用已滅,及此未有,法名去、來。」(ato na vaktavyaṃ yadā kāritraṃ na karoti dharmas tadā 'nāgata iti /)

2.8.3.1.4 有部救、經部破
[] 偈曰:非能不異故
[] 頌曰:無異

[] 釋曰:無如此失。

[] 若功能與法異,可有此失。
[] 若許作用異法體者,可有此失。(syād eṣa doṣo yadi dharmāt kāritram anyat syāt /)

[] 由功能與法不異,故無此失。
[] 然無有異,故不應言有此過失。(tat tu khalu nānyat ato na bhavaty eṣa doṣaḥ /)

[] 若爾,終不免本失,謂偈曰:世義則不成
[] 若爾,所立世義便壞。(evaṃ tarhi sa eva adhvāyogaḥ)

[] 釋曰:若汝言:「法即是功能。」
[] 謂:「若作用即是法體。」(yadi dharma eva kāritraṃ)

[] 此法由體恆有,云何有時說為過去?有時說為未來?是故安立三世不成。
[] 體既恆有,用亦應然,何得有時名為過、未?故彼所立世義不成。(kasmāt sa eva dharmaṃs tenaivātmanā vidyamānaḥ kadācid atīta ity ucyate kadācid anāgata ity adhvanāṃ vyavasthā na sidhyati /)

2.8.3.1.5 有部徵、經部答
[] 此中,何世義不成?
[] 何為不成?(kim atra na sidhyati /)

[] 若法未生,是名未來世。
[] 以有為法未已生,名未來。(yo hy ajāto dharmaḥ so 'nāgataḥ /)

[] 若法已生未滅,是名現在世。
[] 若已生未滅,名現在。(yo jāto bhavati na ca vinaṣṭaḥ sa varttamānaḥ /)

[] 若法已謝滅,是名過去世。
[] 若已滅,名過去。(yo vinaṣṭaḥ so 'tītaḥ iti /)

2.8.3.1.6 經部復難、廣難
[] 此中,是義汝必應說:若如現世法是實有物,過去、未來亦爾者。
[] 彼復應說:若如現在法體實有,去、來亦然。(etad evātra vaktavyam /yadi yathā varttamānaṃ dravyato 'sti tathā 'tītamanāgataṃ cāsti /)

[] 偈曰:未生滅云何
[] 頌曰:有誰未生滅 (tasya tathā sataḥ /ajātanaṣṭatā kena)

[] 釋曰:若法由自體實有,此言云何成?謂此法未生,此法已滅。
[] 誰未已生?誰復已滅?謂有為法體實恆有,如何可得成未已生?已滅?(tenaiva svabhāvena sato dharmasya katham idaṃ sidhyaty ajāta iti yo vinaṣṭaḥ iti veti /)

[] 於前世,何法先不有?由此故說此法未生。
[] 先何所闕?彼未有故名未已生?(kim asya pūrvaṃ nāsīdyasyābhāvād ajāta ity ucyate /)

[] 復由何法後不有。由此故說此法已滅。
[] 後復闕何?彼已無故名為已滅?(kiṃ ca paścān nāsti yasyābhāvād vinaṣṭa ity ucyate /)

[] 是故三世義,一切種皆不成就。
[] 故不許法本無,今有;有已,還無,則三世義,應一切種皆不成立。(tasmān na sidhyati sarvathā 'py atrādhvatrayam /)

[] 若不信受此義:「謂未有有,已有方無。」(yady abhutvā bhavatīti neṣyate bhūtvā ca punar na bhavatīti /)

[] 是汝所言:「由行相相應故,是法不應成常住。」
[] 然彼所說恆與有為諸相合故,行非常者。(yad apy uktaṃ "saṃskṛtalakṣaṇayogān na śāśvatatvaprasaṅga" iti /)

[] 此言一向但有言,與生滅不相應故。
[] 此但有虛言,生滅理無故。(tad idaṃ kevalaṃ bāḍmātram utpādavināśayor ayogāt /)

[] 「此法恆有,而非常住」,此言及理所未曾有。
[] 許:「體恆有」,說:「性非常」,如是義言所未曾有。(nityaṃ ca nāmāsti sa dharmo na ca nitya ity aūrvaiṣā vāco yuktiḥ /)

[] 此中說偈:法體性恆有 而不許法常 有法不異性 是真自在事
[] 依如是義,故有頌言:許法體恆有 而說性非常 性體復無別 此真自在作 (āha khalv api "svabhāvaḥ sarvadā cāsti bhāvo nityaś ca neṣyate /na ca svabhāvād bhāvo 'nyo vyaktam īśvaraceṣṭitam /")

2.8.3.2 破三世實有論第一教證
[] 是汝等所說,「由佛說故」。
[] 又彼所言,「世尊說故」。(yat tūktam uktatvād iti /)

[] 故三世是有,我等亦說:「過去、未來有。」
[] 去、來二世體實有者,我等亦說:「有去、來世。」(ayam api brūmo 'sty atītānāgatam iti/)

[] 過去者,若法昔曾有。
[] 謂過去世曾有名有。(atītaṃ tu yad bhūtapūrvam /)

[] 未來者,若有因法,當有。
[] 未來當有,有果因故。(anāgataṃ yat sati hetau bhaviṣyati /)

[] 若如此立義,可得說:「有」,不由實有故說。
[] 依如是義,說:「有去、來」,非謂去、來如現實有。(evaṃ ca kṛtvā 'stīty ucyate na tu punar dravyataḥ /)

2.8.3.2.1 有部救、經部反徵
[] 何人說如此:「如現世有」?
[] 誰言:「彼有如現在世」?(kaś caivam āha /vartamānavat tad astīti /)

[] 過去、未來亦爾。若異,此云何有?
[] 非如現世,彼有云何?(katham anyathā 'sti /)

2.8.3.2.2 有部答、經部又難及其去來之解
[] 偈曰:由去來體故

[] 釋曰:由過去、未來體,故有此言:「今復來。」
[] 彼有去、來二世自性。(atītānāgatātmanā /idaṃ punas tavopasthitam /)

[] 云何說名過去、未來?
[] 此復應詰:若俱是有,如何可言是去、來性?故說彼有。(kathaṃ tad atītam anāgataṃ cocyate yadi nityam astīti /)

[] 是故,先曾有因,當應有果,為令他解,欲除彼撥因果邪見故。佛、世尊說:「有過去,有未來。」
[] 但據曾當因果二性,非體實有,世尊為遮謗因果見,據曾當義,說:「有去、來。」(tasmāt bhūtapūrvasya ca hetor bhāvinaś ca phalasya bhūtapūratāṃ bhāvitāṃ ca jñāpayituṃ hetuphalāpavādadṛṣṭipratiṣedhārtham uktaṃ bhagavatā "asty atītam asty anāgatam" iti /)

[] 有聲通顯有、無法故。(astiśabdasya nipātatvāt /)

[] 如說:「有燈先無,有燈後無。」於世間中有如此言。
[] 如世間說:「有燈先無,有燈後無。」(yathā 'sti dīpasya prāgabhāvo 'sti paścād abhāva iti vaktāro bhavanti)

[] 復有世言,如說:「有燈已滅,非我所滅」。
[] 又如有言:「有燈已滅,非我今滅」。(yathā cāsti niruddhaḥ sa dīpo na tu mayā nirodhita iti/)

[] 說:「過去、未來有言,亦如此」。
[] 說:「有去、來,其義亦應爾」。(evam atītānāgatam apy astīty uktam /)

[] 若不爾,過去、未來義則不得成。
[] 若不爾者,去、來性不成。(anyathā hy atītānāgatabhāva eva na sidhyet /)

2.8.3.2.3 有部難
[] 是汝所言。佛、世尊為杖勝外道說:「若業已謝、滅、盡、過、壞,此業亦有。」
[] 若爾,何緣世尊依彼杖髻外道說:「業過去、盡、滅、變、壞,而猶是有。」(yat tarhi laguḍaśikhīyakānparivrājakānadhikṛtyoktaṃ bhagavatā "yatkarmābhyatītaṃ kṣīṇaṃ niruddhaṃ vigataṃ vipariṇataṃ tadastī"ti /)

[] 為彼不許此業先時已有故,說是有為已許?若爾,佛何故為彼更說有?
[] 豈彼不許業曾有性,而今世尊重為說有?(kiṃ te tasya tasya karmaṇo bhūtapūrvas tvaṃ necchanti sma /)

2.8.3.2.4 通經部經
[] 此中,佛、世尊依自相續,有宿業功能,能與今後二世果報,故說此言。
[] 依彼所引現相續中,與果功能,密說為有。(tatra punas tadāhitaṃ tasyāṃ saṃtatau phaladānasāmarthayaṃ saṃdhāyoktam /)

[] 若不爾,此業由自體性有,則不成過去。
[] 若不爾者,彼過去業現實有性,過去豈成?(anyathā hi svena bhāvena vidyamānam atītaṃ na sidhyet /)

[] 此義汝必應然,由佛、世尊於真實空經中說:「眼根若生,無所從來;若滅,無所增集。比丘!如此眼根先未有,有;有已,後無。」
[] 理必應爾,以薄伽梵於勝義空契經中說:「眼根生位,無所從來;眼根滅時,無所造集。本無今有,有已還無。」(itthaṃ caitad evaṃ yat paramārthaśūnyatayām uktaṃ bhagavatā "cakṣur utpadyamānaṃ na kutaścid āgacchati nirudhyamānaṃ na kvacit saṃnicayaṃ gacchati /iti hi bhikṣavaś cakṣur abhūtvā bhavati bhūtvā ca pratigacchatī"ti)

[] 若未來眼根是有,則無此說,謂:「未有,有」等。
[] 去、來眼根若實有者,經不應說:「本無」等言。(yadi cānāgataṃ cakṣuḥ syāt roktaṃ syād bhūtvā na bhavatīti /)

2.8.3.2.5 進而引用經難
[] 若汝執此言:「謂於現世中,未有,有。」是義不然。
[] 若謂此言:「依現世說」。此救非理。(varttamāne 'dhvanyabhūtvā bhavatīti cet na /)

[] 何以故?世與法義不異故。
[] 以現世性與彼眼根體無別故。(adhvano bhāvādanarthāntaratvāt /)

[] 若汝執於自體未有有,此義自成謂:「未來眼根無」是汝所說。
[] 若許:「現世本無,今有;有已,還無」。是則「眼根去來無體」,義已成立。(atha svātmany abhūtvā bhavati /siddham idam anāgataṃ cakṣur nāstīti /)

2.8.3.3 破三世實有論第二教證
[] 「由緣二,識生故」。此言今應思。
[] 又彼所說:「要具二緣,識方生故」,去來二世體實有者應共尋思。(yad apy uktaṃ "dvayaṃ pratītya vijñānasyotpādād iti idaṃ tāvad iha saṃpradhāryam /)

[] 依意根,緣法塵,是所生意識,為如意根於此識作生緣,法塵亦爾?為但作所緣境?
[] 意、法為緣,生意識者,為法如意作能生緣?為法但能作所緣境?(yan manaḥ pratītya dharmaś cotpadyate manovijñānaṃ kiṃ tasya yathā manojanakaḥ pratyaya evaṃ dharmā āhosvid ālambanamātraṃ dharmā iti /)

[] 若諸法為識作生緣,是未來法當來千劫應有?或不有彼法,云何能生今識?
[] 若法如意作能生緣,如何未來百千劫後,當有彼法?或當亦無,為能生緣生今時識?(yadi tāvat janakaḥ pratyayo dharmāḥ kathaṃ yad anāgataṃ kalpasahasreṇa bhaviṣyati vā na vā tad idānīṃ vijñānaṃ janayiṣyati /)

[] 復次,涅槃能違一切生,云何可立為意識生緣?
[] 又涅槃性違一切生,立為能生不應正理。(nirvāṇaṃ ca sarvapravṛttinirodhāj janakaṃ nopapadyate /)

[] 若執諸法但是所緣境。我等亦說:「未來諸法唯是所緣境。」
[] 若法但能為所緣境。我說:「過、未亦是所緣。」(athālambanamātraṃ dharmā bhavanti /atītānāgatam apy ālambanaṃ bhavatīti brūmaḥ /)

2.8.3.3.1 有部責、經部答
[] 若無,云何作境界?
[] 若無,如何成所緣境?(yadi nāsti katham ālambanam /)

[] 此中,我說:「如成境界如此有,云何成境界已有、當有?」
[] 我說:「彼有如成所緣,如何成所緣謂曾有、當有?」(atredānīṃ brūmaḥ / yadā tadālambanaṃ tathāsti kathaṃ tadālambanam abhūt bhaviṣyati ceti /)

2.8.3.3.2 有部徵
[] 何以故?無有人憶念過去色、受等,觀此為有。
[] 非憶過去色、受等時,如現分明,觀彼為有。(na hi kaścid atītaṃ rūpaṃ vedanāṃ vā smarann astīti paśyati /)

[] 但追憶彼曾有之相,逆觀未來當有亦爾。

[] 何為已有?如人正受現世色,若過去憶念亦如此。
[] 謂如曾、現在所領色相,如是追憶過去為有。(kiṃ tarhi abhūd iti /yathā khalv api varttamānaṃ rūpam anubhūtaṃ tathā tadatītaṃ smaryate/)

[] 如彼於現世應有,諸佛、如來見彼亦爾。
[] 亦如當、現在所領色相,如是逆觀未來為有。(yathā cānāgataṃ varttamānaṃ bhaviṣyati tathā buddhacyā gṛyate /)

[] 若彼法如今有,應成現世。
[] 若如現有,應成現世。(yadi ca tat tāthavāsti vartamānaṃ prāpnoti /)

[] 若不如今有,是故有緣無法為境識,此義應成。
[] 若體現無,則應許有緣無境識,其理自成。(atha nāsti /asad apy ālambanaṃ bhavatīti siddham /)

2.8.3.3.3 進而牒救而破達到無所緣識的論證
[] 若汝執:「此法已散」,是義不然。
[] 若謂:「去來極微散亂,有而非現」,理亦不然。(tad eva tadvikīrṇam iti cet /na /)

[] 何以故?已散不可知故。
[] 取彼相時,非散亂故。(vikīrṇasyāgrahaṇāt /)

[] 若汝執彼色,由鄰虛分散,若爾,鄰虛應成常住。
[] 又若彼色有同現在,唯有極微散亂為異,則極微色其體應常。(yadi ca tattad eva rūpaṃ devalaṃ paramāṇuśo vibhaktam /evaṃ sati paramāṇavo nityāh prāpnuvanti /)

[] 唯有鄰虛和合及分散,無有一物能生,能滅,汝今便信受裸形外道執,而棄捨佛經。
[] 又色唯應極微聚、散竟,無少分可名生、滅,是則遵祟邪命者論,棄背善逝所說契經。(paramāṇusaṃcaryāvabhāgamātraṃ caivaṃ sati prāpnoti /na tu kiṃcid utpadyate nāpi nirudhyata ity ājīvikavāda ālambito bhavati /)

[] 經言:「是眼根若生,無所從來。」廣說如經
[] 如契經說:「眼根生位,無所從來。」乃至廣說。(sūtraṃ cāpaviddhaṃ bhavati "cakṣur utpadyamānaṃ na kutaścid āgacchatī"ti vistarah /)

[] 受等非鄰虛聚成,云何分散?
[] 又非受等極微集成,如何可言去來散亂?(aparamāṇusaṃcitānāṃ vedanādīnāṃ kathaṃ vikīrṇatvam /t)

[] 是彼如正生所受如此憶念。
[] 然於受等追憶逆觀,亦如未滅、已生時相。(te 'pi ca yathotpannanubhūtāḥ smaryante /)

[] 若彼如昔今有,義至應成常住。
[] 若如現有,體應是常。(yadi ca te tathaiva santi nityāḥ prāpnuvanti /)

[] 若不有,緣無法為境,此義自成。
[] 若體現無,還應許有緣無境識,理亦自成。(atha na santi /asad apy ālambanam iti siddham/)

2.8.3.3.4 有部難、經部答
[] 若無所有亦是識境界,應立為第十三入以攝此境。
[] 若體全無,是所緣者,第十三處應是所緣。(yady asad apy ālambanaṃ syāt trayodaśam apy āyatanaṃ syāt /)

[] 若無第十三入,此識以何入為境?
[] 諸有達無第十三處,此能緣識為何所緣?(atha trayodaśamāyatanaṃ nāstīty asya vijñānasya kim ālambanam /)

2.8.3.3.5 破轉救
[] 如此名即是境界,若爾,此智應緣名,於名作無解。
[] 若謂即緣彼名為境,是則應撥彼名為無。(etad eva nāmālambanam /evaṃ tarhi nāma eva nāstīti pratīyeta /)

2.8.3.3.6 聲無之例
[] 若人緣聲先無為境,於此人以何法為境?
[] 又若緣聲先非有者,此能緣識為何所緣?(yaś ca śabdasya prāgabhāvam ālambate kiṃ tasyālambanam /)

[] 聲為境。若爾,若人未得無聲,此人必應作聲。
[] 若謂即緣彼聲為境,求聲無者,應更發聲。(śabda eva /evaṃ tarhi yaḥ śabdābhāvaṃ prārthayate tasya śabda eva kartavyah syāt /)

[] 若汝言此境,在未來位,是義不然。
[] 若謂聲無,住未來位。(anāgatāv asya iti cet /)


[] 何以故?此是有,於中云何作無解?
[] 未來實有,如何謂無?(sati kathaṃ nāsti buddhiḥ /)

[] 若汝執未來,無現世,是義不然。
[] 若謂去、來,無現世者,此亦非理。(vartamāno nāstīti cet /na /)

[] 何以故?此境一故。
[] 其體一故。(ekatvāt /)

[] 復次,是未來境差別,未有有則成。
[] 若有少分體差別者,本無今有,其理自成。(yāvatā tasya viśeṣas tasyābhūtvābhāvasiddhiḥ/)

2.8.3.3.7 結論
[] 是故識境界成有二種,謂有及無。
[] 故識通緣有、非有境。(tasmād ubhayaṃ vijñānasyālambanam bhāvaś cābhāvaś ca /)

2.8.3.3.8 會違文
[] 若爾,菩薩所說經云何言:「若法於世間無,我應知,我應見,無有是處」?
[] 然菩薩說:「世間所無,我知,我見,無是處者。」(yat tarhi bodhisattvenoktam "yattat loke nāsti tad ahaṃ jñāsyāmi vā drakṣyāmi vā nedaṃ sthānaṃ vidyata" iti /)

[] 此證不然,非經意故。

[] 經說:「諸外道起增上慢,定相實未有,彼見已有;我今不爾,若定相實有,我則見有。」此是經意。
[] 意說:「他人懷增上慢,亦於非有現相謂有,我唯於有,方觀為有。」(apare ābhimānikā bhavanty asantam apy avabhasaṃ santaṃ paśyanti / ahaṃ tu santam evārstāti paśyāmīty ayaṃ tatrābhiprāyaḥ /)

[] 若不爾,一切智以實有法為境故,疑及簡擇云何成?復有何差別?
[] 若異此者,則一切覺皆有所緣,何緣於境得有猶豫?或有差別?(itarathā hi sarvabuddhīnāṃ sadālambanatve kuto 'sya vimarśaḥ syāt ko vā viśeṣaḥ /)

2.8.3.3.9 引經證
[] 復次,此義由此證,必定應爾。
[] 理必應然。(itthaṃ caitad evam /)

[] 於餘經中,佛、世尊說:「善來比丘!為我弟子,若我朝教汝暮至證勝得,若暮教汝朝至證勝得;若有,汝應知有;若無,汝應知無;若有上,汝應知有上;若無上,汝應知無上。」
[] 以薄伽梵於餘處說:「善來苾芻!汝等若能為我弟子,無諂、無誑、有信、有勤,我旦教汝令暮獲勝,我暮教汝,令旦獲勝,便知有是有,非有是非有,有上是有上,無上是無上。」
(yad anyatra bhagavatoktam "etat bhikṣur mama śrāvako yāvat sa mayā kalpam avoditaḥ sāyaṃ viśeṣāya paraiṣyati /sāyam avoditaḥ kalpaṃ viśeṣāya paraiṣyati /sac ca sato jñāsyati asac cāsataḥ sottaraṃ ca sottaratah anuttaraṃ cānuttarata" iti /)

2.8.3.4 破三世實有論的二理證
[] 是故此言非證,謂:「由識必有境故。」
[] 由此彼說:「識有境故,有去來者」,亦不成因。(tasmād ayam apy ahetuḥ /sadālambanatvād vijñānasyeti /)

2.8.3.5 論主進而闡揚諸說而破實有論
[] 是汝所言:「由業有果報故,過去世不無者。」
[] 又彼所言:「業有果故,有去來者」。理亦不然。(yadaṣyuktaṃ phalād iti /)

[] 此中今共論之,何以故?諸經部師不說:「從過去業果報得生。」
[] 非經部師作如是說:「即過去業能生當果。」(naiva hi sautrāntikā atītāt karmaṇaḥ phalotpatti varṇayanti /)

[] 此云何從昔相續轉異勝類生?此疑於破說我品中當顯示。
[] 然業為先所引相續,轉變差別令當果生。彼我品中當廣顯示。(kiṃ tarhi /tatpūrvakāt saṃtānaviśeṣād ity ātmavādapratiṣedhe saṃpravedayiṣyāmaḥ /)

2.8.3.5.1 別破
[] 若人執過去、未來實有物,於此人果報恆有,於此果報,業有何能?
[] 若執實有過去未來,則一切時果體常有,業於彼果有何功能?(yasya tv atītānāgataṃ dravyato 'sti tasya phalaṃ nityam evāstīti kiṃ tatra karmaṇaḥ sāmarthyam /)

[] 若汝說於生有能,若爾,生者以未有有義,是故本無今有,此義自成。
[] 若謂能生,則所生果本無今有,其理自成。(utpādane sāmarthyam /utpādas tarhy abhūtvā bhavatīti siddham /)

[] 若如汝所執一切皆有,今於何法、何處,應有功能?
[] 若一切法一切時有,誰於誰有能生功能?(atha sarvam eva cāsti /kasyedānīṃ dva sāmarthyam /)

[] 若執如此,婆沙乾若義則被隨順。
[] 又廣顯成雨眾外道所黨邪論。(vārṣagaṇyavādaś caivaṃ dyotito bhavati /)

[] 彼言:「若有必有,若無必無,若無不生,若有不滅。」
[] 彼作是說:「有必常有,無必常無,無必不生,有必不滅。」("yad asty asty eva tat /yan nāsti nāsty eva tat /asato nāsti saṃbhavaḥ /sato nāsti vināśa" iti /)

2.8.3.5.2 進一步破
[] 令成現世因有功能,令成現世是何法?
[] 若謂能令果成現在,如何令果成現在耶?(vartamānīkaraṇe tarhi sāmarthyam /kim idaṃ varttamānīkaraṇaṃ nāma /)

[] 引至於餘處,若爾,此法應成常住。
[] 若謂引令至餘方所,則所引果其體應常。(deśāntarākarṣaṇam cet /nityaṃ prasaktam /)

[] 若無色於中,云何是因引功能?未有有,此義自成。
[] 又無色法當如何引?又此所引應體本無。arupiṇāṃ ca kathaṃ tat / yac ca tadākarṣaṇaṃ tadabhūtvā bhūtam /)

[] 若汝執自性差別是因功能,未有有,此義亦自然成。
[] 若謂但令體有差別,本無今有,其理自成。(svabhāvaviśeṣaṇaṃ cet siddham abhūtvā bhavanam /)

2.8.3.5.3 論主結
[] 是故,於說一切有部法中,此義不如道理,謂:「一切過去、未來有。」
[] 是故,此說一切有部,若說:「實有過去、未來」,於聖教中非為善說。(tasmān naivaṃ sarvāstivādaḥ śāsane sādhur bhavati / yad atītānāgataṃ dravyato 'stīti vadati /)

2.8.3.6 論主解釋一切有
[] 若如經中說:「一切有義」。若執如此,此執最勝。
[] 若欲善說:「一切有者」,應如契經所說而說。(evaṃ tu sādhur bhavati / yathā sūtre sarvam astīty uktaṃ tathā vadati /)

2.8.3.6.1 有部問、論主答
[] 云何經中說一切有?
[] 經如何說?(kathaṃ ca sūtre sarvam astīty uktam /)

[] 如經言:「婆羅門!若說一切有,唯十二入,或唯三世。」若如道理應有,必如此有。
[] 如契經言:「梵志!當知!一切有者。唯十二處或唯三世。」如其所有,而說有言。("sarvam astīti brāhmaṇa yāvad eva dvādaśāyatanānī"ti / adhvatrayaṃ vā)

2.8.3.6.2 有部難、解釋
[] 若過去、未來無有實物,云何眾生由此、於此相應?
[] 若去、來無,如何可說有能所繫及離繫耶?

[] 從彼生以彼為因惑生故,緣彼為境惑隨眠生故,故說於此二世類相應。
[] 彼所生因隨眠有故,說有去來能繫煩惱,緣彼煩惱、隨眠有故,說有去來所繫縛事。(tajjataddhetvanuśayabhāvāt kleśena tadālamvane kleśānuśayabhāvād vastuni saṃyukto bhavati/)

[] 若隨眠斷得離繫名。

2.8.3.6.3 有部的正義
[] 是故,毗婆沙師說:「實有過去、未來世。」
[] 毗婆沙師作如是說:「如現實有,取去、未來。」(asty eva tv atītānāgatam iti vaibhāṣikāḥ/)

[] 若義證比聖言,可得了達,自愛人於中,必應信受。

[] 若不爾,自愛人於中應作如此知:「是法如最甚深,非必定由自思量之所能解。」是故不應非撥。
[] 諸自愛者應如是知:「法性甚深,非尋思境。」豈不能釋,便撥為無。(yatra netum śakyate tatrātmakātmanaivaṃ veditavyam / gambhīrā khalu dharmatā / nāvaśyaṃ tarhy asādhyā bhavatīti/)

2.8.3.6.4 法性甚深
[] 頌曰:此法性甚深

[] 有別義,是生即是滅,謂色生,色滅。
[] 有異門故,此生此滅,謂色等生,即色等滅。(asti paryāyo yad utpadyate tan nirudhyate /rūpam utpadyate rūpaṃ nirudhyate /)

[] 有別義,別生別滅,謂未來生,現世滅。
[] 有異門故,異生異滅,謂未來生,現在世滅。(asti paryāyo 'nyad utpadyate 'nyan nirudhyate /anāgatam utpadyate varttamānaṃ nirudhyate /)

[] 有別義,世生、正生,世所攝故。
[] 有異門故,即世名生,以正生時世所攝故。(adhva 'py utpadyate / utpadyamānasyādhvasaṃgṛhītatvāt /)

[] 從世生,未來世不同剎那故。
[] 有異門故,說世有生,未來世有多剎那故。(adhvano 'py utpadyate /anekakṣaṇikatvād anāgatasyādhvanaḥ /)

[] 未來世應有未有,從應有至現有。

2.9 事斷和繫斷的關係
2.9.1 問、答
[] 說世義已,由相應故來。
[] 傍論已了。(gatam etat yat prasaṅgenāgatam /)

[] 今應思此義:「是類已滅,眾生於中得相離不?」
[] 今應思擇:「諸事已斷,彼離繫耶?」(idānīm idaṃ vicāryate /yad vastu prahīṇaṃ visaṃyuktaḥ sa tasmin vastuni /)

[] 「復次,眾生於此類初已得相離,此類為已滅不?」
[]「設事離繫,彼已斷耶?」

[] 於中,若已相離,此類於此人必定已滅。
[] 若事離繫,彼必已斷。(yatra tāvad visaṃyuktaḥ prahīṇaṃ tasya tad vastu /)

[] 若類已滅,於中眾生或已相離或未相離。
[] 有事已斷,而非離繫。(syāt tu prahīṇaṃ na ca tatra visaṃyuktas)

2.9.2 約斷而明繫
[] 譬如,偈曰:滅苦下惑中 由餘遍行應 於前類已滅 餘同境 餘同境惑應
[] 斷非離繫其事云何?頌曰:於見苦已斷 餘遍行隨眠 及前品已斷 餘緣此猶繫 (tadyathā prahīṇe duḥkhadṛggheye saṃyuktah śeṣasarvagaiḥ /prāk prahīṇe prakāre ca śeṣais tadviṣayair malaiḥ //)

2.9.3 見道位
[] 釋曰:苦智已生,集智未生,見苦所滅類聚皆已滅盡。
[] 論曰:且見道位,苦智已生,集智未生,見苦所斷諸事已斷。(duḥkhajñāne samutpanne samudayajñāne 'nutpanne duḥkhadarśanaprahātavyo nikāyaḥ prahīṇo bhavati /)

[] 由見集諦所滅緣彼為境,餘遍行惑於彼相應。
[] 見集所斷遍行隨眠若未永斷,能緣此者於此猶繫。(tasmin prahīṇe tadālambanaiḥ samudayadarśanaprahātavyaiḥ sarvatragaiḥ saṃyuktaḥ /)

2.9.4 修道位
[] 於脩道所滅類聚中,有九品惑。於先已滅品中,由餘惑緣彼為境,於彼相應,此義應知。
[] 及脩道位,隨何道生九品事中,前品已斷,餘未斷品所有隨眠能緣此者,於此猶繫,斷非離繫,如是應知。(bhāvanāprahātavye 'pi nikāye navānāṃ prakārāṇāṃ yaḥ prakāraḥ prāk prahīṇas tasmin prahīṇe 'pi śeṣais tadālambanaiḥ kleśaḥ saṃyuktao veditavyaḥ /)

2.10 事的緣識和緣緣識對此隨眠的隨增
2.10.1 事法和識的關係
2.10.1.1 惑的隨增
[] 於何類中?幾惑能緣彼類生?
[] 何事?有幾隨眠隨增?(kasmin vastuni katy anuśayā anuśerata iti)

2.10.1.2 略毘婆沙
[] 若句句答此問,應說無數法。
[] 若隨事別答,便費多言論。(etat pratipadam abhidhīyamānaṃ bahutaraṃ vaktavyaṃ jāyate/)

[] 是故,先舊師造略集毗婆沙。
[] 是故,應造略毗婆沙。(tasmāt piṇḍavibhāṣāṃ kurvanti /)

[] 彼云:「云何由少功力,我等應度最大問流?。」
[] 由此雖勞係少少功力,而能越渡大大問流。(katham alpenālpena yatnena mahato mahataḥ praśnīghān pratipādyemahīti /)

2.10.1.3 十六種法
[] 若略說有十六種法:謂欲、色、無色界相應各有五品,及無流。
[] 謂法雖多,略為十六種:即三界五部及無漏法。(samāsata ime ṣoḍaśa dharmāḥ kāmarūpārupyāvacarāḥ pañcaprakārāḥ anāsravāś ca /)

[] 心亦有十六,同此類。
[] 能緣彼識名數亦然。(cittāny api ṣoḍaśa etāny eva /)

[] 於中,「何法為何心境界?」若人已了知如此;「於中,如此多惑緣彼得生?」此義方可思量。
[] 但應了知:「何法?何識境?」;易思:「何事?何隨眠隨增?」(tatra katamo dharmaḥ kasya cittasyālambanam iti jñātvā amuṣmin niyanto 'nuśayā anuśerata ity etad abhyūhitavyam /)

2.10.1.4 十六法和能緣的識
[] 此中,偈曰:見苦集修滅 是欲相應法 自界三一色 無垢識境界
[] 此中,且應知:「何法?何識境?」頌曰:見苦集脩斷 若欲界所 繫自界三色一 無漏識所行 (tatra tāvat duḥkhahetudṛgabhyāsapraheyāḥ kāmadhātujāḥ / svakatrayaikarūpāptāmalavijñānagocarāḥ //)

2.10.1.4.1 緣欲界繫的三部之識
[] 釋曰:此法是自界法,有三部,故說自界三。(svakaṃ ca tattrayaṃ ca svakatrayam /)

[] 此法一部是色界法,故說一色。(ekaṃ ca tadrūpāptaṃ ca ekarūpāptam /)

[] 於欲界相應行法,見苦、集所滅,及修道所滅,皆是五識境。
[] 論曰:若欲界繫,見苦、見集、脩所斷法,各五識緣。(eṣā vigrahajātiḥ /kāmāvacarās tāvad duḥkhasamudayadarśanaheyā bhāvanāheyāś ca dharmāḥ pañcānāṃ cittānām ālambanam /)

[] 於自界有三識,謂是前三;色界心一,謂修道所滅及無流心。
[] 謂自界三,即如前說;及色界一即脩所斷,無漏第五,皆容緣故。(svadhātukānāṃ trayāṇāṃ teṣām eva ūrdhvadhātukasyaikasya bhāvanāheyasyaiva anāsravasya ceti /)

2.10.1.4.2 緣色界繫的三部之識
[] 偈曰:自界下界三 上一淨識境
[] 頌曰:色自下各三 上一淨識境 (svadādharatrayordhvaikāmalānāṃ rūpadhātujāḥ /)

[] 釋曰:於色界相應行,如前三部法,是八心所緣境。
[] 若色界繫,即前所說三部諸法,各八識緣。(rūpāvacarās ta eva triprakārā dharmā asṭānāṃ cittānām ālambanam /)

[] 謂自界心三如前,下界心三亦如前,上界心一,謂修道所滅心及無流心。
[] 謂自下三皆如前說,及上界一即脩所斷,無漏第八,皆容緣故。(svadhātukānāṃ trayāṇāṃ teṣām eva /adharadhātukānāṃ trayāṇāṃ teṣām eva /ūrdhvadhātukasyaikasya bhāvanāheyasyaiva / anāsravasya ceti /)

2.10.1.4.3 緣無色界繫的三部之識
[] 偈曰:無色三界三 無流識境界
[] 頌曰:無色通三界 各三淨識緣 (ārupyajās tridhātvāptatrayānāsravagocarāḥ //)

[] 釋曰:於無色界相應行三部法,是十心所緣境。
[] 若無色繫即前所說三部諸法,各十識緣。(ārupyāvacarās ta eva triprakārā dharmā daśānāṃ cittānām ālambanam /)

[] 謂三界心各三如前,無流心一。
[] 謂三界三皆如前說,無漏第十,皆容緣故。(traidhātukānāṃ triprakārāṇāṃ teṣām eva / anāsravasya ceti /)

2.10.1.4.4 見滅、道所斷的諸法
[] 說三界見苦、集所滅及修道所滅已。(uktās traidhātukā duḥkhasamudayadarśanaheyā bhāvanāheyāś ca dharmāḥ /)

[] 偈曰:見滅道所滅 一切自長境
[] 頌曰:見滅道所斷 皆增自識行 (nirodhamārgadṛggheyāḥ sarve svādhikagocarāḥ /)

[] 釋曰:見滅道所滅法中是自心,謂見滅道所滅心。(nirodhamārgadarśanaheyānāṃ svaṃ cittaṃ nirodhamārgadarśanaheyam eva /)

[] 此心為長應知,彼法是此心境。
[] 見滅見道所斷諸法,應知一一增自識緣。(tasyādhikasya te dharmā ālambanaṃ jñeṣāḥ /)

[] 云何如此?欲界相應見滅所滅法,唯六識境界,謂前所說五識及自長識。
[] 此復云何?謂欲界繫見滅所斷為六識緣,五即如前,增見滅斷。(kathaṃ kṛtvā /kāmāvacarā hi nirodhadarśanaheyā dharmāḥ saṇṇāṃ vijñānānām ālambanam /pūrvoktānāṃ pañcānāṃ tasyaiva ca nirodhadarśanaprahātavyasyādhikasya /)

[] 見道所滅法亦爾,謂前所說五識及自長識。
[] 見道所斷為六識緣,五亦如前,增見道斷。(mārgadarśanaheyā apy evam /pañcānāṃ pūrvoktānāṃ tasyaiva ca mārgadarśanaprahātavyasyādhikasya /)

[] 如此色、無色界見滅道所滅法,是見滅道所滅,自長識境界故,是故為九識,及十一識境。
[] 色、無色界見滅道斷,隨應為九、十一識緣。(evaṃ rūpārupyāvacarāṇi / nirodhamārgadarśanaprahātavyās tasyaiva nirodhamārgadarśanaprahātavyasyādhikasya cittasyālambanam iti navānām ekādaśānāṃ ca cittānām ālambanaṃ bhavanti /)

2.10.1.4.5 緣無漏法的識
[] 說三界五部法已。偈曰:無流三界後 三無流心境
[] 頌曰:無漏三界中 後三淨識境 (uktās traidhātukāḥ pañcaprakārāḥ dharmāḥ / anāsravās tridhātvantyatrayānāsravagocarāḥ //)

[] 釋曰:若無流法為十心境界,謂三界後三部心,即見滅道、修所滅心,及無流心。
[] 若無漏法為十識緣,謂三界中各後三部,即見滅道、脩所斷識,無漏第十,皆容緣故。(anāsravā dharmā daśānāṃ cittānām ālambanam /traidhātukānām antyānāṃ triprakārāṇāṃ nirodhamārgadarśanabhāvanāheyānām anāsravasyeti /)

[] 復次,為攝此義故,造一偈半:見苦集修滅 於三界無流 五八及十識 十識所緣境 見滅道所滅 一切自長境
[] 為攝前義,復說,頌言:見苦集脩斷 欲色無色繫 應知如次第 五八十識緣 見滅道所斷 各增自識緣 無漏法應知 能為十識境 (punar asyaivārthasyādhyardhena ślokena saṃgraho bhavati /"duḥkhahetudṛgabhyāsaheyā dhātutraye 'malāḥ pañcāṣṭadaśavijñānadaśavijñānagocarāḥ nirodhamārgadṛggheyāḥ sarve svādhikagocarāḥ" / iti /)

2.10.2 緣識及對此隨增的隨眠
[] 已解安立如此十六心,於十六境隨眠正事。於中,云何思量?
[] 如是了知十六種法為十六識所緣境已。今應思:「何事?何隨眠隨增?」(evam eṣāṃ ṣoḍaśānāṃ cittānāṃ ṣoḍaśadharmālambanavyavasthāṃ viditvā katham anuśayakāryāṃ yojayitavyam /)

2.10.2.1 隨眠的隨增
[] 我等為安立此義,故顯唯方。
[] 若別疏條恐文煩廣,故我於此,略示方隅。(diṅamātraṃ darśayiṣyāmaḥ /)

2.10.2.2 特別是樂根的緣識及對此隨增的隨眠
[] 「於緣樂根為境識中,幾隨眠惑依彼得生?」若有如此問來。
[] 且有問言:「所繫事內樂根,有幾隨眠隨增?」(sukhendriyālambane vijñāne katy anuśayāḥ anuśerata iti praśna āgate)

[] 應自思量:「樂根有七種,於欲界中,唯有修道所滅,於色界五部及無流。」
[] 應觀:「樂根總有七種,謂欲界一即修所斷,色界五部,無漏第七。」(vicārayitavyam / sukhendriyaṃ saptavidhaṃ kāmāvacaraṃ bhāvanāprahātavyaṃ rūpāvacaraṃ ca pañcaprakāram anāsravaṃ ceti /)

[] 一切無漏,非諸隨眠之所隨增,如前已說。

[] 此中,前六隨其所應欲修所斷,及諸遍行色界一切隨眠隨增。

2.10.2.3 對樂根緣識隨增的隨眠
[] 若有問言:「緣樂根識復有幾種隨眠隨增?」

[] 此樂根若略說,是十二心境界。
[] 應觀此識總有十二。(tad etat samāsato dvādaśadharmasya vijñānasyālambanaṃ bhavati /)
[] 欲界四心,除見滅所滅心;色界心有五;無色有二心,謂見道、修道所滅心及無流心。
[] 謂欲界四,除見滅斷;色界五部;無色界二,即見道諦及修所斷;無漏第十二。(kāmāvacarasya catuṣprakārasyānyatra nirodhadarśanaheyāt /rūpāvacarasya pañcaprakārasyārupyāvacarasya dviprakārasya mārgadarśanabhāvanāheyasyānāsravasya ca /)

[] 如此十二識能緣樂根為境。
[] 皆能緣樂根。(idaṃ dvādaśavidhaṃ sukhendriyālambanaṃ vijñānam /)

[] 於中如理,欲界部惑、色界部惑緣有為境;無色界二部并遍行諸惑,於中隨眠生,應知如此。
[] 此隨所應欲界四部、色界有為緣,無色界二部,及諸遍行隨眠隨增。(tatra yathāsaṃbhavaṃ kāmāvacarāś catvāro nikāyā rūpāvacarāś ca saṃskṛtālambanā ārupyāvacarau ca dvau nikāyau sarvatragāś cānuśayā anuśerata iti jñātavyam /)

2.10.2.4 特別是樂根的緣識及對此隨增的隨眠
[] 於緣能緣樂根為境,心中幾隨眠惑依彼得生?
[] 若復有問言:「緣緣樂根識,復有幾種隨眠隨增?」(sukhendriyālambanālamvane vijñāne katy anuśayā anuśerate /)

[] 所說能緣樂根為境十二識,復為何識境界?(tat punaḥ sukhendriyālambanālambanaṃ dvādaśavidhaṃ vijñānaṃ katamasya vijñānasyālambanam /)

[] 即是前所說十二識類,復次,無色界有二部,謂見苦、集所滅心。
[] 應觀此識總有十四,於前十二更加二種,即無色界見苦、集斷。(tasyaiva dvādaśavidhāsyārupyāvacarasya ca bhūyo dviprakārasya duḥkhasamudayadarśanaprahātavyasya /)

[] 是十四心,應知緣能緣受識為境。
[] 如是十四識能緣緣樂根。(idaṃ caturdaśavidhaṃ sukhendriyālambanālamvanaṃ vijñānaṃ )

[] 此中,更增無色界見苦、集所滅心,欲界有四心緣有為境,色界有五心緣有為境。依此十四心隨眠惑得生,此義應知。
[] 此隨所應欲、色如上,無色四部隨眠隨增。(tatrārupyāvacarau dvau duḥkhasamudayadarśanaheyau vardhayitvā kāmāvacarā ārupyāvacarāś catvāro nikāyā rūpāvacarāḥ saṃskṛtālambanā anuśayā anuśerata iti jñātavyam /)

[] 由此方所,餘亦應知。
[] 准此方隅,餘應思擇。(anayā vartanyā 'nyad apy anugantavyam /)

2.11 有隨眠心
2.11.1 有隨眠
[] 若由此惑,心則有縛。
[] 若心由彼,名有隨眠。(yair anuśayair yaccittaṃ sānuśayaṃ)

2.11.1.1 問、答
[] 此諸惑於此心中,皆隨眠不?
[] 彼於此心,定隨增不?(te 'nuśayās tasmiś citte 'nuśerate /)

[] 得隨眠,若惑與心相應不滅,及能緣彼為境,亦不滅。
[] 此不決定。或有隨眠,謂與心相應,及緣心未斷。(syur anuśerate /ye 'nuśayās tena cittena saṃprayuktā aprahīṇās tadālambanāś cāprahīṇāṃ /)

[] 有不能隨眠,若惑與心相應已滅。
[] 相應已斷,則不隨增。(syur nānuśerate /ye 'nuśayās tena cittena saṃprayuktāḥ prahīṇās tadālambanāś ca /)

2.11.2 由於相應縛和所緣縛的有隨眠心分別
2.11.2.1 二種有隨眠心
2.11.2.2 相應所緣縛和有隨眠心的關係
[] 若作如此義。偈曰:有縛心二種 染無染由眠
[] 依此義門應作是說。頌曰:有隨眠心二 謂有染無染 有染心通二 無染局隨增 (tad evaṃ kṛtvā bhavati /dvidhā sānuśayaṃ kliṣṭam akliṣṭam anuśāyakaiḥ /)

[] 論曰:有隨眠心總有二種,有染、無染心差別故。(kliṣṭaṃ cittam anuśayānaiś cānuśayaiḥ)

[] 釋曰:若心有染污,由惑能隨眠,是故心有縛;及由與心相應,緣彼為境,惑由不能隨眠,惑與彼相應未滅,互相應故。
[] 於中有染或有隨增,謂相應緣隨眠未斷;相應已斷,則不隨增,仍說有隨眠,以恆相應故。(sānuśayaṃ tatsaṃprayuktatadālambanair aprahīṇair ananuśayānaiś ca tatsaṃprayuktaiḥ prahīṇais tatsahitatvāt /)

[] 若無染污心,但由能隨眠惑,及能緣彼為境,惑不滅為縛。
[] 若無染者,唯局隨增,緣此隨眠,必未永斷,此唯據隨增,名有隨眠故。(akliṣṭaṃ tu cittam anuśayānair eva tadālambanair aprahīṇair iti /)

2.12 十隨眠生起的次第
[] 復次,十種惑生起云何?
[] 如上所說十種隨眠次第生時,誰前?誰後?(ataiṣāṃ daśānām anuśayānāṃ kathaṃ pravṛttir iti /)

2.12.1 無明>
[] 從初者,由痴相應故,迷暗於諦境,彼人不樂觀苦,苦相於彼人不顯現,乃至道亦爾。
[] 論曰:且諸煩惱次第生時,先由無明於諦不了,不欲觀苦,乃至道諦。(ādita eva tāvad avidyāyyogāt satyeṣu sa muhyati /duḥkham asmai na rocate yāvat mārgas)

[] 是故,偈曰:從痴疑
[] 頌曰:無明疑 (tataḥ mohākāṅkṣā)

[] 釋曰:若人已痴,聞二義,起疑惑,謂此為是苦?此為非苦?乃至道亦爾。
[] 由不了故,次引生疑,謂聞二途便懷猶豫,為苦?非苦?乃至廣說。(mūḍhasya pakṣadvayaṃ śrutvā vicikitsotpadyate / duḥkhaṃ nv idaṃ na tv idaṃ duḥkham ity evamādi /)

2.12.2 >邪見
[] 偈曰:邪見
[] 頌曰:邪 (tato mithyādṛṣṭiḥ)

[] 釋曰:從疑惑起邪見,若人有疑心,由邪聞、邪思故,決定邪智故,乃至撥無苦等。
[] 從此猶豫,引邪見生,謂邪聞、思生邪決定,撥無苦諦乃至廣說。(vicikitsāyā mithyādṛṣṭiḥ pravartate / saṃśayitasya mithyāśramaṇacittānāṃ mithyāniścayotpatteḥ /nāsti duḥkkham ity evmādi /)

2.12.3 邪見>身見
[] 偈曰:從身見
[] 頌曰:身 (satkāyadṛktataḥ //)

[] 釋曰:彼說從邪見,身見生,由苦除五陰,由我、我所執故。
[] 由撥無諦,引身見生,謂取蘊中撥無苦理,便決定執,此是我故。(mithyādṛṣṭeḥ kila satkāyadṛṣṭiḥ pravartate /duḥkhataḥ skandhānapohyātmato 'bhiniveśāt /)

2.12.4 身見>邊見
[] 偈曰:邊見
[] 頌曰:邊見 (tato 'ntagrahaṇaṃ)

[] 釋曰:從身見,邊見生,由執我斷、常二邊故。
[] 從此身見,引邊見生,謂依我,執斷、常邊故。(satkāyadṛṣṭer antagrāhadṛṣṭiḥ pravartate / ātmanaḥ śāśvatocchedāntagrahaṇāt /)

2.12.5 邊見>戒禁取
[] 偈曰:從此戒執取
[] 頌曰:戒 (tasmāc chīlavrataprāmārśaḥ)

[] 釋曰:從邊見,戒執取見生,何以故?若人隨執一邊,由此邊計執清淨故。
[] 從此邊見,引生戒取,謂由於我,隨執一邊,便計此執為能淨故。(antagrahaṇāc chīlavrataparāmarśaḥ /yam evāntaṃ gṛhlāti tena śuddhipratyāgamanāt /)

2.12.6 戒禁取>見取
[] 偈曰:次見取
[] 頌曰:見取 (tato dṛśaḥ / āmarśa iti vartate/)

[] 釋曰:從戒執取,見取生,何以故?若由此法計執清淨,必執此法為最勝,於下執勝為見取故。
[] 從戒禁取,引見取生,謂計能淨已,必執為勝故。(śīlavrataparāmarśād dṛṣṭiparāmarśaḥ pravartate /ye śuddhiṃ pratyeti tasyāgrato grahaṇāt /)

2.12.7 見取>
[] 偈曰:自見 欲慢
[] 頌曰:貪慢 (tato /rāgaḥ svadṛṣṭau mānaś ca )

[] 釋曰:於自見,愛著心起故。
[] 從此見取,次引貪生,謂自見中,情深愛故。(tasyāmabhiṣvaṅgāt)

2.12.8 >
[] 由自見,高心起故,是故從自見,欲起、慢起。
[] 從此貪,後次引慢生,謂自見中,深愛毛著己恃生,高舉陵蔑他故。(tayā connatigamanāt/)

2.12.9 >
[] 偈曰:於他見瞋起
[] 頌曰:瞋 (dveṣo 'nyatra)

[] 釋曰:若人愛著自見,於他見能對治自見,則起瞋恚。
[] 從此慢,後次引生瞋,謂自見中,深愛恃己,於他所起違己見中,情不能忍,必憎嫌故。(svadṛṣṭacyadhyavasitasya tatpratyanīkabhūtāyāṃ paradṛṣṭau dveṣāḥ pravartate /)

[] 有餘師說:於自見,已取、已捨中,起瞋恚。
[] 有餘師說:於自見解,取、捨位中,起憎嫌故。(apare svadṛṣṭāv evānyatra gṛhīte tyaktāyāṃ dveṣam)

2.12.10 結文
[] 偈曰:如次第
[] 頌曰:如次 由前引後生(ity anukramaḥ //)

[] 釋曰:見諦所滅欲等諸惑,緣依自相續見起故,生起次第如此。
[] 見諦所斷貪等生時,緣自相續見為境故,如是且依次第,說越次起者,前後無定。(icchanti darśanaheyānāṃ rāgādīnāṃ svāsāntānikadṛṣṭacy ālambanatvāt /)

2.13 煩惱生起的因緣
2.13.1 煩惱生起的三因
[] 若惑欲生起,必由三因緣得起,能起因緣者。
[] 諸煩惱起由幾因緣?(eṣa eṣāṃ daśānāṃ kleśānāṃ pravṛttikramaḥ /utpadyamānas tu tribhiḥ kāraṇair utpadyate /)

[] 偈曰:從未滅隨眠 及對根現塵 由不正思惟 惑起
[] 頌曰:由未斷隨眠 及隨應境現 非理作意起 (aprahīṇād anuśayādviṣayāt pratyupasthitāt ayoniśo manaskārāt)

[] 論曰:由三因緣,諸煩惱起。

[] 釋曰:惑者譬如欲隨眠,此未滅,未永離,欲惑相應。
[] 且如將起欲貪纏時,未斷、未遍知欲貪隨眠故。(kleśaḥ tadyāthā rāgānuśayo 'prahīṇo bhavaty aparijñātaḥ kāmarāgaparyavasthānī)

[] 塵對根顯現。
[] 順欲貪境現在前故。(yāś ca dharmā ābhāsagatā bhavanti)

[] 於中起不正思惟,由具三故,欲惑得起。
[] 緣彼非理作意起故,由此力故,便起欲貪。(tatra cāyoniśo manaskāra evaṃ kāmarāga utpadyate /)

[] 此三次第,謂因、緣、加行力。
[] 此三因緣如其次第,即因、境界、加行三力。(tāny etāni yathākramaṃ hetuviṣayaprayogabalāni /)

2.13.2 因條件不具生起的情形
[] 偈曰:具因緣
[] 頌曰:說或具因緣 (saṃpūrṇakāraṇaḥ //)

[] 釋曰:若餘惑有具因生,應知亦如此。
[] 餘煩惱起,類此應知,謂此且據具因緣。(evam anyo 'pi kleśa utpadyata iti veditavyo yaḥ)

[] 彼說:「有時由塵力惑亦生起,不由因力,譬如退法阿羅漢。」
[] 說:「或有唯託境界力生,如退法根阿羅漢等。」(kadācit kila vipayabalenaivotpadyante /na hetubalena /yathā parihāṇavarmakasyārhata iti /)

3 有關諸煩惱的諸餘問題
3.1 有關三漏、四瀑流、四軛及四取
3.1.1 漏、瀑流、軛、取等之名
3.1.1.1 經說惑的諸名
3.1.1.1.1
[] 是隨眠惑於經中,世尊說為三流,謂欲流、有流、無明流。
[] 即上所說隨眠并纏,經說為漏、瀑流、軛、取。漏謂三漏:一欲漏、二有漏、三無明漏。(eta evānuśayāḥ sūtre bhagavatā traya āsravā uktāḥ kāmasravo bhavāsravo 'vidyāsrava iti /)

3.1.1.1.2 瀑流
[] 或說為四暴河,謂欲暴河、有暴河、見暴河、無明暴河。
[] 言瀑流者,謂四瀑流:一欲瀑流、二有瀑流、三見瀑流、四無明瀑流。(catvāraughāḥ kāmaugho bhavaugho dṛṣṭacyogho 'vidyaughaś ca /)

3.1.1.1.3
[] 或說為四繫,即是四河
[] 軛謂四軛,如瀑流說。(catvāro yogā eta eva /)

3.1.1.1.4
[] 或說為四取,謂欲取、見取、戒執取、我言取。
[] 取謂四取,一欲取、二見取、三戒禁取、四我語取。(catvāry upādānāni kāmopādānaṃ dṛṣṭacyupādānaṃ śīlavṛtopādānam ātmavādopādānam iti /)

3.1.2 漏等之體
3.1.2.1 漏等四之體
[] 於中,偈曰:欲界共倒起 煩惱名欲流 離痴
[] 如是漏等,其體云何?頌曰:欲煩惱并纏 除痴名欲漏 (tatra tāvat kāme saparyavasthānāḥ kleśāḥ kāmāsravo vinā mohena)

3.1.2.2 三漏
3.1.2.2.1 欲漏
[] 釋曰:除無明,所餘欲界行惑共諸倒起惑,應知名欲流,有四十一物。
[] 論曰:欲界煩惱并纏,除痴,四十一物總名欲漏。(avidyāṃ varjayitvā 'nye kāmāvacarāḥ kleśāḥ saha paryavasthānaiḥ kāmāsravo veditavya ekacatvāriṃśaddravyāṇi /)

[] 三十一隨眠惑,除五種無明并十倒起惑,此但惑非隨眠。
[] 謂欲界繫根本煩惱三十一并十纏。(ekatriṃśadanuśayāḥ pañcaprakārām avidyāṃ hitvā daśa paryavasthānāni /)

3.1.2.2.2 有瀑
[] 偈曰:唯隨眠 色無色有流
[] 頌曰:有漏上二界 唯煩惱除痴 (anuśayā eva rūpārupye bhavāsravaḥ //)

[] 釋曰:除無明,言流,一切色、無色界行隨眠惑,除無明,名有流,有五十二物。
[] 色、無色界煩惱,除痴,五十二物總名有漏。(binā moheneti vartate /rūpārupyāvarā avidyāvarjyā anuśayā bhavāsravo dvāpañcāśaddravyāṇi /)

[] 色界惑二十六,除五部無明,無色界亦爾。
[] 謂上二界根本煩惱,各二十六。(rūpāvacarāḥ ṣaḍviṃśatir anuśayāḥ pañcaprakārāvidyāṃ hitvā /ārupyāvacarāḥ ṣaḍviṃśatiḥ /)

3.1.2.2.2.1
[] 於上界為不有疲弱、掉起二種倒起惑邪?
[] 豈不彼有惛沈、掉舉二種纏耶?(nanu ca tatrāpy asti paryavasthānadvayaṃ styānamauddhatyaṃ ca /)

[] 如分別道理論說:「何者為有流?除無明,是所餘諸惑與色、無色界相應,謂結、縛、隨眠、小惑倒起惑。」
[] 品類足中亦作是說:「云何有漏?謂除無明,餘色、無色二界所繫結、縛、隨眠、隨煩惱纏。」(prakaraṇeṣu coktaṃ "bhavāsravaḥ katamaḥ /avidyāṃ sthāpayitvā yāni tad anyāni rūpārupyapratisaṃyuktāni /saṃyojanavandhanānuśayopakleśaparyavasthānānī"ti /)

[] 此中云何不攝?
[] 今於此中何故不說?(kasmād iha tasyāgrahaṇam /)

3.1.2.2.2.2 毘婆沙師之通
[] 罽賓國師云:「由不自在故。」
[] 迦濕彌羅國毗婆沙師言:「彼界纏少不自在故。」(asvāt antryād iti kāśmīrāḥ /)

3.1.2.2.2.3 問、答
[] 復有何因緣,色、無色界合說一有流?
[] 何緣合說二界隨眠為一有漏?(kiṃ punaḥ kāraṇaṃ rūpārupyāvacarā anuśayāḥ samasyaiko bhavāgra uktaḥ /)

[] 偈曰:無記內門起 依寂靜地生 故合一
[] 頌曰:同無記內門 定地故合一 (avyākṛtāntarmukkhā hi te samāhitabhūmikāḥ / ata ekīkṛtāḥ /)

[] 釋曰:是二界惑同無記性,依內門起,依定地生,由此三法等,是故合立為一。
[] 同無記性,於內門轉,依定地生,由三義同,故合為一。(te hy ubhaye 'py avyākṛtā antarmukhapravṛttāḥ samāhitabhūmikāś ceti trividhena sādhamyeṃṇaikatāḥ /)

[] 由此因,立有欲義,更由此因,立有流義。
[] 如前所說,名有貪因,即是此中,名有漏義。(yenaiva ca kāraṇena bhavarāga uktas tenaiva bhavāsravaḥ ity)

3.1.2.2.3 無明漏
[] 今三界無明,立為無明流,此義自成,有十五物。
[] 准此三界十五無明,義至,已立為無明漏。(avidyedānīṃ traidhātukyavidyāsrava iti siddham/ tāni pañcadaśa dravyāṇi /)

3.1.2.2.3.1 問、答
[] 云何別立此無明為流?
[] 何緣唯此別立漏名?(kiṃ kāraṇamasau pṛthagvyavasthāpyate /)

[] 一切流,偈曰:為根 立無明別流
[] 頌曰:無明諸有本 故別為一漏 (sarveṣāṃ hi teṣāṃ mūlam avidyety āsravaḥ pṛthak //)

[] 釋曰:一切流無明為根,是故別立無明為流。
[] 無明能為諸有本故。

3.1.2.3 四瀑流和四軛
[] 如說流,應知餘亦爾。偈曰:暴河繫亦爾 別立見明故
[] 頌曰:瀑流軛亦然 別立見利故 (yathā caite āsravā uktā veditavyāḥ tathaughayogā dṛṣṭīnāṃ pṛthagbhāvas tu pāṭavāt /)

[] 瀑流及軛,體與漏同,然於其中見亦別立。

[] 釋曰:是所說欲流,即是欲暴河,及欲繫。
[] 謂前欲漏,即欲瀑流及欲軛。(kāmāsrava eva kāmaughaḥ kāmayogaś ca /)

[] 是所說有流,即是有暴河,及有繫。
[] 如是有漏,即有瀑流及有軛。(evaṃ bhavāsrava eva bhavaugho bhavayogaś ca)

[] 除諸見,彼言由了別故,於暴河及繫,立見為別品。
[] 析出諸見為見瀑流及見軛者,謂猛利故。(anyatra dṛṣṭibhyaḥ /tāḥ kila paṭutvād oghayogeṣu pṛthak sthāpitāḥ /)

[] 偈曰:非於流無伴 由非順流故
[] 頌曰:見不順住故 非於漏獨立 (nāsraveṣv asahāyānāṃ na kilāsyānukūlatā //)

[] 釋曰:能令流故名流,流等名後當釋。
[] 令住名漏,如後當說。(āsayantīty āsravāṇāṃ nirvacanaṃ paścād vakṣyate /)

[] 彼說:若見獨無伴,不隨順流,由明了故。
[] 見不順彼,性猛利故。(na ca kila kevalā dṛṣṭya āsyānukūlāḥ paṭutvāt /)

[] 是故於流不立為別品,合立為流品。
[] 由此於漏不獨立名,但可與餘合立為漏。(ata āsraveṣu na pṛṭhak sthāpitāḥ /miśrīkṛtya sthāpitā iti)

3.1.2.3.1 欲瀑流
[] 是欲暴河,有二十九物,謂欲、瞋、慢有十五,疑有四,并十倒起惑。
[] 如是已顯二十九物,名欲瀑流謂貪、瞋、慢,各有五種,疑四、纏十。(tad evaṃ kāmaugha ekānnatriṃśaddravyāṇi /rāgapratighamānāḥ pañcadaśa vicikitsāś catasro daśa paryavasthānānīti /)

3.1.2.3.2 有瀑流
[] 有暴河有二十八物,謂欲、慢有二十,疑八
[] 二十八物名有瀑流,謂貪與慢各十、疑八。(rāgamānā viṃśatir vicikitsā 'ṣṭau /)

3.1.2.3.3 見瀑流
[] 見暴河有三十六物。
[] 三十六物名見瀑流,謂三界中各十二見。(dṛṣṭacyoghaḥ ṣaṭtriṃśaddravyāṇi /)

3.1.2.3.4 無明瀑流
[] 無明暴河有十五物。
[] 十五物名無明瀑流,謂三界無明各有五。(avidyaughaḥ pañcadaśa dravyāṇi /)

3.1.2.3.5 軛、瀑流
[] 如暴河應知繫亦爾。
[] 應知四軛與瀑流同。(aughavad yogā veditavyāḥ /)
3.1.2.4 四取
3.1.2.4.1 欲取
[] 偈曰:如所說共痴 有二分見故 名取
[] 頌曰:欲有軛并痴 見分二名取 (yathoktā eva sā 'vidyā dvidhā dṛṣṭivivecanāt /

[] 四取應知體同四軛,然欲、我語各并無明,見分為二與前軛別。

[] 釋曰:是欲繫共無明,立為欲取,有三十四物。
[] 即前欲軛并欲無明,三十四物,總名欲取。(upādānāni kāmayoga eva sahāvidyayā kāmopādānaṃ catustriṃśad dravyāṇi /)

[] 謂欲、瞋、慢、無明有二十,疑有四,并十倒起惑。
[] 謂貪、瞋、慢、無明各五,疑有四,并十纏。(rāgapratighamānā 'vidyā viṃśatir vicikitsāś catasro daśa paryavasthānāni /)

3.1.2.4.2 我語取
[] 是有繫共無明,立為我言取,有三十八物。
[] 即前有軛并二界無明,三十八物,總名我語取。(bhavayoga eva sahāvidyayā ātmavādopādānam aṣṭatriṃśad dravyāṇi /)

[] 謂欲、慢、無明有三十,疑有八。
[] 謂貪、慢、無明各十,疑有八。(rāgamānāvidyās triṃśad vicikitsā aṣṭau /)

3.1.2.4.3 見取
[] 是見繫,除戒執取,立為見取,有三十物。
[] 於見軛中,除戒禁取,餘三十物,總名見取。(dṛṣṭiyogāc chīlavrataṃ niṣkṛṣya dṛṣṭacyu pādānaṃ triṃśad dravyāṇi /)

3.1.2.4.4 戒禁取
[] 是戒執取有六物。
[] 所除六物,名戒禁取。(śīlavratopādānaṃ ṣaḍ dravyāṇi)

3.1.2.4.5 戒禁取別立的理由
[] 云何從諸見中,離戒執取,立為別取?
[] 何緣別立戒禁取耶?(karmadṛṣṭibhyyo niṣkṛṣṭam /)

[] 由對治聖道故,由欺誑二部故。
[] 由此獨為聖道怨故,雙誑在家、出家眾故。(mārgapratidvandvitvād ubhayapakṣavipralambhanāc ca /)

[] 在家部由此惑遭誑計,執自餓為天道故。
[] 謂在家眾由此誑惑計,自餓等為天道故。(gṛhiṇo 'py anena vipralabdhā anaśanādibhiḥ svabamārgasaṃjñayā)

[] 出家部由捨離可愛塵,修習苦澀為道,計應得解脫故。
[] 諸出家眾由此誑惑計,捨可愛境,為清淨道故。(pravrajitā apīṣṭaviṣayaparivarjanena śuddhipratyāgamanād iti /)

[] 欲取及見取者,是在家、出家二部鬥諍因故,故立為二取。

[] 在家由取五塵故,與在家起鬥諍。

[] 出家由取諸見各不同故,與出家起鬥諍。

[] 此二部取定及定果為解脫道及解脫果故,故立二界惑為我言取。

3.1.2.4.6 不立無明取的理由
[] 云何合無明說取,不別為取?由能取生死,故立為取。
[] 何緣無明不別立取?能取諸有,故立取名。(kiṃ kāraṇam avidyāṃ miśrayitvopādānam uktaṃ na pṛthak /bhavagrahaṇād upādānāni /)

[] 偈曰:由無明 非能取故合
[] 頌曰:無明不別立 以非能取故 (avidyā tu grāhikā neti miśritā //)

[] 釋曰:無明以不了為相故,昧鈍故,故不能取,是故共惑合為取。
[] 然諸無明非能取故,謂不了相,說名無明,彼非能取,非猛利故,但可與餘合立為取。(asaṃprakhyānalakṣaṇatayā 'paṭutvād avidyā na grāhikā bhavaty ataḥ kila miśritā /)

3.1.2.5 論主釋有關軛、取之體
[] 於經中,佛、世尊說:「何者為欲繫?廣說如經,乃至於欲塵,眾生欲染污、欲求、欲愛、欲喜、欲欲、欲亂、欲著、欲遍著、欲樂、欲定、欲貪,此欲變異眾生心住,說此名欲繫,乃至有繫等亦如此」
[] 然契經說:「欲軛云何?謂諸欲中,欲貪、欲欲、欲親、欲愛、欲樂、欲悶、欲耽、欲嗜、欲喜、欲藏、欲隨、欲著、纏壓於心,是名欲軛,有軛、見軛應知亦爾。」(sūtre tu bhagavatoktaṃ "kāmayogaḥ katamaḥ /vistareṇa yāvad yo 'sya bhavati kāmeṣu kāmarāgaḥ kāmacchandaḥ kāmasnehaḥ kāmaprema kāmecchā kāmamūrcchā kāmagṛddhaḥ kāmaparigarddhaḥ kāmanandī kāmaniyantiḥ kāmādhyavasānaṃ tad anyacittam paryādāya tiṣṭhati / ayam ucyate kāmayogaḥ /evaṃ yāvad bhavayogaḥ" /)

[] 於餘經中說:「愛欲亦名取,是故知欲等取,於欲等中唯愛欲為取。」
[] 又餘經說:「欲貪名取,由此故知,於欲等四所起欲貪,名欲等取。」(cchandarāgaś copādānam uktaṃ rutrāntareṣv ato vijñāyate kāma hy upādānam api kāmadiṣu cchandarāga iti /)

3.2 隨眠等的名義
3.2.1 根本煩惱的名義
3.2.1.1 眠之義
[] 此義已說。於經中,唯隨眠惑說名流、暴河、繫、取。
[] 如是已辯。隨眠并纏經說為漏、瀑流、軛、取。(uktām idam anuśayā āsravaughayogopādānasaṃśabditāh sūtreṣv iti /)

[] 復次,隨眠名有何義?乃至取名有何義?
[] 此隨眠等名有何義?(atha ko 'yam anuśayārthaḥ kaś ca yāvad upādānārthaḥ /)

[] 偈曰:微細隨逐故 二種隨眠故 非功用恆故 故說彼隨眠
[] 頌曰:微細二隨增 隨遂與隨縛 (aṇavo 'nugatāś caite dvidhā cāpy anuśerate /anubadhnanti yasmāc ca tasmād anuśayāḥ smṛtāḥ //)

[] 釋曰:此中微細者,行相最細故,故非他可知。
[] 論曰:根本煩惱現在前時,行相難知,故名微細。(tatrāṇavaḥ sūkṣmapracāratvāt durvijñānatayā /)

3.2.1.2 隨的三義
[] 隨逐者,由至得恆有故。
[] 言隨逐者,謂能起得恆隨有情,常為過患。(anumatāḥ prāptyanuṣaṅgataḥ /)

[] 二種隨眠者,隨流行眾生相續中能作二種縛,謂境界縛、相應縛。
[] 二隨增者,能於所緣及所相應增惛滯故。(anuśerate dvābhyāṃ prakārābhyām ālambanataḥ saṃprayogataś ca /)

[] 非功用恆故者,若不作功用為生;彼若作對治為遮,彼數數現前故。
[] 不作加行為令彼生,或設劬勞為遮彼起,而數現起故名隨縛。(anubadhnantyaprayogeṇa prativārayato 'pi punaḥ punaḥ saṃmukhībhāvāt /)

[] 由此三義故,說彼惑名隨眠。
[] 由如是義,故名隨眠。(ebhiḥ kāraṇair anuśayā ucyante /)

3.2.2 漏等的名義
3.2.2.1 漏的住、流、泄之義
[] 偈曰:令住及令流 能牽及能合 能取故說彼 名流暴河等
[] 頌曰:住流漂合執 是隨眠等義 (āsayanty āsravanty ete haranti śleṣayanty-artha / upagṛhṇanti cety eṣām āsravādiniruktayaḥ //)

[] 釋曰:令住,不護中從六門漏能流生死,從有頂至阿毗指,故名流。
[] 稽留有情久住生死,或令流轉於生死中,從有頂天至無間獄,由彼相續於六瘡門泄過無窮,故名為漏。(āsayanti saṃsāre āsravanti bhavāgrād yāvad avīciṃ ṣāḍbhir āyatanavraṇair ity āsravāḥ /)

3.2.2.2 暴流
[] 能牽引眾生,令入苦海,故名暴河。
[] 極漂善品,故名瀑流。(harantīty oghāḥ /)

3.2.2.3
[] 能合眾生令不離苦,故名繫。
[] 和合有情,故名為軛。(śleṣayantīti yogāḥ /)

3.2.2.4
[] 因此眾生取欲等及生生具,故說名取。
[] 能為依執,故名為取。(upagṛhṇantīti upadānāni /)

3.2.3 論主的自釋
3.2.3.1
[] 又若如此解是為最勝。
[] 若善釋者應作是言。(evaṃ tu sādhīyaḥ syād /)

[] 由彼故,相續於六塵中流,故說彼名流。
[] 諸境界中,流注相續,泄過不絕,故名為漏。(āsravaty ebhiḥ saṃtatir viṣayeṣv ity āsravāh/)

[] 如經言:「長老!譬如船由大功用牽引逆流,若捨功用,此船隨流而去,則無復難。」
[] 如契經說:「具壽!當知!譬如挽船逆流而上,設大功用行尚為難,若放此船順流而去,雖捨功用行,不為難。」(“tadyathā āyuṣmanto naur mahadbhir abhisaṃskāraiḥ pratisroto nīyate /sā teṣām eva saṃskārāṇāṃ pratiprasravdhyā 'lpakṛcchreṇānusrota uhyata'' iti sūtravādānusārāt /)

[] 諸惑亦爾,由隨經文句,應知流義
[] 起善、染心,應知亦爾。准此經意,於境界中,煩惱不絕,設名為漏。

3.2.3.2 暴流
[] 過量猛疾,故說此惑名暴河。
[] 若勢增上,說名瀑流。(adhimātravegatvād oghāḥ /)

[] 何以故?由此惑,眾生漂逝,唯得隨順,不可違逆故。
[] 謂諸有情若墜於彼,唯可隨順,無能違逆,涌泛漂激,難違拒故。(tarhi tadvānuhyate tadanuvidhānāt /)

3.2.3.3
[] 若非過量行名繫。
[] 於現行時,非極增上,說名為軛。(nātimātrasamudācāriṇo 'pi yogā)

[] 能令與種種苦和合故,或數數相應故。
[] 但令有情與種種類苦和合故,或數現行,故名為軛。(vividhaduḥkhasaṃyojanāt /ābhīkṣṇyānuṣaṅgato vā)

3.2.3.4
[] 能取欲等故,取所生故,能生取故,故名為取。
[] 執欲等故,說名為取。(kāmādyupādānād upādānānīti /)