2012年11月12日 星期一

阿毘達磨俱舍論卷第八


1.地獄傍生鬼,人及六欲天,名欲界二十,由地獄洲異。
narakapretatiryañco manuṣyāḥ ṣaḍ divaukasaḥ /
kāmadhātuḥ sa narakadvīpabhedena viṃśatiḥ // VAkK_3.1 //

1 有情及器世間論
1.1 三界
1.1.1 總說
[] 今當說此義,由決定欲界、色界、無色界故,已分別心等諸法。
[] 已依三界分別心等,今次應說。(idam idānīṃ vaktavyam /kāmarūpārupyanaiyam yena cittādīnāṃ kṛto nirdeśaḥ /)

[] 此中何法名欲界、色界、無色界?為答此問,故偈曰:地獄鬼畜生 人道及六天 名欲界
[] 已三界是何?各於其中處別有幾?頌曰:地獄傍生鬼 人及六欲天 名欲界 (tatra katame te kāmarūpārupyadhātava ity ucyate narakapretatiryañco manuṣyāḥ ṣaḍ divaukasaḥ /kāmadhātuḥ)

1.1.2 欲界
1.1.2.1 欲界論
[] 釋曰:四道及六天聚。
[] 論曰:地獄等四及六欲天并器世間,是名欲界。(catasro gatayaḥ /ṣaṭ ca devanikāyās)

1.1.2.2 六欲天
[] 六天者:一四天王天、二三十三天、三唱樂天、四善知足天、五化樂天、六他化自在天,是名欲界及器世界。
[] 六欲天者:一四大王眾天、二三十三天、三夜摩天、四睹史多天、五樂變化天、六他化自在天。(tadyathā cāturmahārājakāyikās trāyas triśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśayarttinaś cety eṣa kāmadhātuḥ sahabhājanalokena /)

1.1.2.3 欲界的處別
[] 此欲界復有幾處?
[] 如是欲界處別有幾?(sa eṣa kati sthānānīty āha)

[] 偈曰:二十 由地獄洲異
[] 頌曰:二十 由地獄洲異 (sa narakadvīpabhedena viṃśatiḥ //)

[] 如是欲界處別有幾?地獄洲異,故成二十。(sthānānīti vāsyaśeṣaḥ savadhyate /)

1.1.2.4 八大地獄
[] 釋曰:云何十四成二十?大地獄有八:一更生、二黑繩、三眾磕、四叫喚、五大叫喚、、六燒然、七大燒然、八無間,是名地獄異。
[] 八大地獄名地獄異:一等活地獄、二黑繩地獄、三眾合地獄、四號叫地獄、五大叫地獄、六炎熱地獄、七大熱地獄、八無間地獄。(aṣṭau mahānarakāḥ /sajīvaḥ kālasūtraḥ saṃghāto rauravo mahārauravastapanaḥ pratāpano 'vīciśceti /)

1.1.2.5 四大洲
[] 洲有四:一剡浮洲、二東勝身、三西牛貨、四北勝生,是名洲異。
[] 言洲異者,謂四大洲:一南贍部洲、二東勝身洲、三西牛貨洲、四北俱廬洲。(catvāro dvīpāḥ /jambūdvīpaḥ pūrvavideho 'varagodānīyaḥ uttarakuruś ca /)

[] 前說有六天,合數欲界,成二十處。
[] 如是十二,并六欲天、傍生、餓鬼處,成二十。(ṣaṭ cānantaroktā devanikāyāḥ pretāś ca viṃśatiḥ sthānāni /)

[] 若約眾生世,從他化自在天乃至無間地獄,若兼取器世界乃至風輪。
[] 若有情界,從自在天至無間獄,若器世界乃至風輪皆欲界攝。(kāmadhātuḥ paranirmitavaśavartibhyo yāvad avīciḥ sabhājanagrahaṇena tu yāvad vāyumaṇḍalam /)


2.此上十七處,名色界於中,三靜慮各三,第四靜慮八。
ūrdhvaṃ saptadaśasthāno rūpadhātuḥ pṛthak pṛthak /
dhyānaṃ tribhūmikaṃ tatra caturthaṃ tv aṣṭabhūmikam // VAkK_3.2 //

1.1.3 色界
1.1.3.1 色界十七天說
[] 從此欲界,偈曰:向上十七處 名色界
[] 頌曰:此上十七處 名色界 (etasmāc ca kāmadhātoḥ ūrdhvaṃ saptadaśasthāno rūpadhātuḥ)

[] 釋曰:云何?偈曰:各各定三地
[] 頌曰:於中 三靜慮各三 (katham ity āha pṛthak pṛthak dhyānaṃ tribhūmikaṃ)

[] 釋曰:此中,初定、二定、三定,各各有三地。
[] 此欲界上處有十七:謂三靜慮各有三。(tatra prathamadvitīyatṛtīyadhyānāni pratyekaṃ tribhūmikāni /)

1.1.3.2 初禪天
[] 偈曰:於中 四定有八地
[] 頌曰:第四靜慮八 (caturtha tv aṣṭabhūmikam //)

[] 釋曰:此中初定三地者:一梵眾、二梵先行、三大梵。
[] 第四靜慮處獨有八,器及有情總名色界,第一靜慮有三者:一梵眾天、二梵輔天、三大梵天。(tatra prathamadhyānaṃ brahmakāyikā brahmapurohitāḥ mahābrahmāṇaḥ /)

1.1.3.3 第二禪天
[] 定三地者:一小光、二無量光、三遍光。
[] 第二靜慮處有三者:一少光天、二無量光天、三極光淨天。(dvitīyaṃ parīttābhā apramāṇābhā āhāsvarāḥ /)

1.1.3.4 第三禪天
[] 三定三地者:一小淨、二無量淨、三遍淨。
[] 第三靜慮有三者:一少淨天、二無量淨天、三遍淨天。(tṛtīyaṃ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnāḥ /)

1.1.3.5 第四禪天
[] 四定八地者:一無雲、二福生、三廣果、又一無大求、二無熱、三善現、四善見、五無下。
[] 第四靜慮處有八者。一無雲天、二福生天、三廣果天、四無煩天、五無熱天、六善現天七善見天、八色究竟天。(caturthamanabrakāḥ puṇyaprasavāḥ vṛhatphalā avṛhā atapāḥ sudṛśāḥ sudrśanāakaniṣṭhā ity)

[] 如此十七處名色界,及於中住眾生。(etāni saptadaśa sthānāni rūpadhātuḥ /saha tannivāsibhiḥ sattvaiḥ)

1.1.3.6 色界十六天說
[] 罽賓國師說:但有十六。
[] 迦濕彌羅國諸大論師皆言:色界處但有十六。(ṣoḍaśeti kāśmīrāḥ /)

[] 何以故?於梵先行處有處,高廣最勝,如別層起,唯有一主名大梵處,非有別地。
[] 彼謂:即於梵輔天處有高台閣,名大梵天,一主所居非有別地,如尊處座四眾圖續。(brahmapurohiteṣv eva kila sthānam utkṛṣṭataraṃ mahābrahmaṇaḥ parigaṇa ivābhinirvṛttam ekanāyakaṃ natu bhūmyantaram iti /)


3.無色界無處,由生有四種,依同分及命,令心等相續。
ārūpyadhātur asthānaḥ upapattyā caturvidhaḥ /
nikāyaṃ jīvitaṃ cātra niśritā cittasantatiḥ // VAkK_3.3 //

1.1.4 無色界
1.1.4.1 無色界
[] 偈曰:無色界無處
[] 頌曰:無色界無處 (ārupyadhātur asthānaḥ)

[] 釋曰:云何無處?無色法無有處。
[] 無色界中都無有處。(nahy arupiṇāṃ sthānam asti /)

[] 何以故?過去、未來有教等無色法,不住於處,此義決定。
[] 以無色法無有方所,過去、未來無表無色,不住方所,理決然故。(atītānāgatāvijñaptyarupiṇo hi dharmā ādeśasthā iti niyamaḥ /)

1.1.4.1.1 四異熟生處
[] 偈曰:由生有四種
[] 頌曰:由生有四種 (sa tu upapattyā caturvidhaḥ /)

[] 釋曰:若無處,云何有異?

[] 由生差別故,無色界成立四種:一空無邊入、二識無邊入、三無有無邊入、四非想非非想入,此四不由處立為高下差別。
[] 但異熟生,差別有四:一空無邊處、二識無邊處、三無所有處、四非想非非想處。如是四種名無色界,此四非由處有上下,但由生故,勝劣有殊。(upapattibhedena caturvidha ārupyadhātuḥ / yaduta ākāśānantyāyatanaṃ vijñānānantyāyatanam ākiṃcanyāyatanaṃ naivarāṃjñānāsaṃjñāyatanam iti /na tv eṣāṃ deśakṛtam auttarādharya bhidyate /)

1.1.4.2 無色界無處所的原因
[] 何以故?是處得無色定人死墮,即於此中生。
[] 復如何知彼無方處?謂於是處得彼定者,命終即於是處生故。(yatraiva hi deśe tatsmāpattilābhinaś cyavante tatraivopapadyante iti /)

[] 復從此後死墮,於此處中陰即起。
[] 復從彼沒生欲色時,即於是處中有起故。(punaś ca tasmāc cyavamānānāṃ tatraivāntarābhavo 'bhinirvarttate /)

1.1.4.3 有關無色界心相續來由的論戰
1.1.4.3.1 問、答
[] 如有色眾生,依色色相續生。
[] 如有色界一切有情要依色身心等相續。(yathā rupiṇāṃ sattvānāṃ rūpaṃ niśritya pravarttate cittasaṃtatir evam)

[] 於無色界,何所依相續得生?
[] 於無色界受生有情,以何為依心等相續?(ārupyeṣu kiṃ niśritya pravrttate /)

[] 偈曰:聚同分及命 依此心相續
[] 頌曰:依同分及命 令心等相續 (nikāyaṃ jīvitaṃ cātra niśritā cittasantatiḥ //)

[] 釋曰:眾生聚同分及命根,依此二,彼心相續生。阿毗達磨師說如此。
[] 對法諸師說:彼心等依眾同分及與命根而得相續。(nikāyasabhāgaṃ jīvitendriyaṃ ca niśrityety ābhidhārmikāḥ /)

1.1.4.3.2 世親破斥、有部答
[] 若爾,有色眾生云何不依此二心相續生?
[] 若爾,有色有情心等何不但依此二相續?(rupiṇām api tarhi sattvānāṃ kim artha na tad eva dvayaṃ niśritya pravarttate cittasantatiḥ /)

[] 此力弱故。
[] 有色界生此二劣故。(durbalatvāt /)

1.1.4.3.3 世親問、有部答
[] 彼力云何強?
[] 無色此二因何故強?(tasyāḥ kena balavattvam /)

[] 從定差別生故,何以故?此定能伏滅色想。
[] 彼界二從勝定生故,由彼等至能伏色想。(samāpattiviśeṣajatvāt /sā hi samāpattir vibhūtarūpasaṃjñā /)

1.1.4.3.4 世親難絕、又問、有部答
[] 若爾,由定力最強,依定心相續起,何用立別依?
[] 若爾,於彼心等相續,但依勝定,何用別依?(tata eva tarhi valavattvāt pravarttiṣyate kim punar niśrayeṇa /)

[] 此義應說。如有色眾生,依色聚同分及壽命得生。
[] 又今應說。如有色界受生,有情同分命根依色而轉。(idaṃ cāpi vaktavyam /yathā rupiṇāṃ sattvānāṃ rūpaṃ niśritya pravarttate nikāyasabhāgo jīvitendriyaṃ ca evam)

[] 無色眾生,依何法此二法得相續生?
[] 無色,此二以何為依?(arupiṇāṃ sattvānāṃ kiṃ niśritya pravarttate /)

[] 此二互相依。
[] 此二更互相依而轉。(tad eva dvayamanyo 'nyam /)

1.1.4.3.5 世親問、有部答
[] 若爾,有色眾生,此二何故不自相依生?
[] 有色,此二何不相依?(rupiṇām api tarhi kim arthaṃ na tadeva dvayam anyonyam /)

[] 由二力弱故。
[] 有色界生此二劣故。(durbalatvāt tayoḥ /)

1.1.4.3.6 世親問、有部答、世親難絕
[] 若爾,於無色二法云何力強?
[] 無色,此二因何故強?(tatredānīṃ kena balavattvām /)

[] 從定差別生故,此二如前。
[] 彼界此二種從勝定生故,前說彼定能伏色想。(samāpattiviśeṣajatvāt /)

[] 與心相續應同,或同心及心法。
[] 是則還同心相續難,或心心所唯互相依故。(tad etaccittasantatau samānaṃ cittacaitteṣu vā/)

1.1.4.4 經部的無色界心相續說
[] 是故無色眾生心相續,無別依止。經部師說如此。
[] 經部師說:無色界心等相續無別有依。(tasmān nāsty arupiṇāṃ sattvānāṃ cittasantater anyam niśraya iti sautrāntikāh /)

[] 復次,先所生能引心相續,因於色未離愛欲,此心相續,必與色共起,是故此相續依色得生起。
[] 謂若有因未離色愛引起心等,所引心等與色俱生,依色而轉。(api tu yasyāś cittasantateḥ ākkṣepahetur avītatṛṣṇo rūpe tasyāḥ saha rūpeṇa saṃbhavād rūpaṃ niśritya pravṛttir)

[] 是先所生能引無色心相續,因於色無復愛欲故,心相續不觀色生,以棄背色故。
[] 若因於色已得離愛,厭背色故,所引心等非色俱生,不依色轉。(yasyās tu hetur vītatṛṣṇo rūpe tasyā anapekṣya rūpaṃ pravṛttiḥ /hetos tadvimukhatvād iti /)

1.1.5 三界的名義
1.1.5.1 三界釋名
1.1.5.1.1 第一說
[] 云何說此三為欲界、色界、無色界?
[] 何故名為欲等三界?(atha kasmād ete kāmarūpārupyadhātava ity ucyante /)

[] 界以持為義,能持自相故。或性為義如前。
[] 能持自相故名為界,或種族義如前已釋。(svalakṣaṇadhāraṇād dhātuḥ /)

[] 此界與欲相應故名欲界。
[] 欲所屬界說名欲界。

[] 與色相應故名色界。
[] 色所屬界說名色界。(rūpapratisaṃyuktau dhātū rūpadhātur)

[] 除相應言,譬如金剛耳璫及彌梨遮飲。
[] 略去中言,故作是說,如胡椒飲、如金剛環。(madhyapadalopād vajravālakavat maricapānakavac ca /)

[] 於此界中,色非有故,不可顯現故,不可變壞故,是故名無色界。
[] 於彼中,色非有故,名為無色。所言色者,是變礙義,或示現義,彼體非色立無色名,非彼但用色無為體,無色所屬界說名無色界,略去中言,喻如前說。(nātra rūpam astity arūpaḥ /arūpasya bhāva ārupyam /rūpaṇīyo vā rupyaḥ /na rupyo 'rupyas tadbhāva ārupyam /tatpratisaṃyukto dhātur ārupyadhātuḥ /)

1.1.5.1.2 第二說
[] 復次此界是欲界家,界能持欲故,余二界應知亦爾
[] 又欲之界名為欲界,此界力能任持欲故,色、無色界應知亦然。(kāmānāṃ dhātuḥ kāmadhātuḥ kāmān yo dadhāti /evaṃ rūpārupyadhātū veditavyau /)

1.1.5.1.3 欲的意義
[] 何法名欲?若略說與段食相應欲,與淫相應欲,故於中名欲。
[] 此中欲言為說何法?略說段食、淫所引貪。(ko 'yaṃ kāmo nāma /samāsātaḥ kavaḍīkārāhāra maithunopasahito rāgaḥ /)

[] 如偈言:世間希有不名欲 於中分別愛名欲 世間希有住不異 智人於中唯除欲
[] 如經頌言:世諸妙境非真欲 真欲謂人分別貪 妙境如本住世間 智者於中已除欲 ("na te kāmā yāni citrāṇi loke saṃkalparāgaḥ puruṣasya kāmaḥ /tiṣṭhanti citrāṇi tathaiva loke aṭhātra dhīrā vinayanti kāmām" iti //) cf.uv.2.7

[] 尼乾子對舍利弗說偈言:世間希有若非欲 汝說分別愛名欲 比丘恆應受塵欲 若起染污塵覺觀
[] 邪命外道便詰尊者舍利子言:若世妙境非真欲 說欲是人分別貪 比丘應名受欲人 起惡分別尋思故 (gāthābhidhānān /ājīvaka āryaśāriputraṃ praty āha "na te kāmā yāni citrāṇi loke saṃkalparāgaṃ vadasīha kāmam / bhikṣur bhaviṣyaty api kāmabhogī saṃkalpayan so 'kuśalān vitarkān" /)

[] 大德舍利弗答:世間希有若是欲 分別愛著若非欲 汝師恆應受塵欲 若見可愛色等塵
[] 時舍利子反質彼言:若世妙境是真欲 說欲非人分別貪 汝師應名受欲人 恆觀可意妙色故 (āryaśāriputra āha te cet kāmā yāni citrāṇi loke saṃkalparāgo yadi te na kāmaḥ /śāstā 'pi te bhavitā kāmabhogī dṛṣṭvaiva rūpāṇi manoramāṇi"//)

1.1.5.2 界繫和貪的意義
[] 若有諸法,於欲界、色界、無色界起行,是諸法為與欲界、色界、無色界相應?
[] 若法於彼三界現行,此法即說三界繫不?(kiṃ punar ye kecana dharmāḥ kāmarūpārupyadhātuṣu samudācaranti sarve te kāmarūpārupyapratisaṃyuktāḥ /)

[] 不。非何者欲界等欲,若於法隨眠名欲界等相應?
[] 不爾。云何於中隨增三界貪者是三界繫?(nety āha /kiṃ tarhi /yeṣu kāmarūpārupyarāgā anuśerate /)

1.1.5.2.1 問、答
[] 何法名欲界等欲?
[] 此中何法名三界貪?(ke punar amī kāmarūpārupyarāgāḥ /)

[] 是法能隨眠於欲、色、無色界中,是名欲界等欲。
[] 謂三界中各隨增者。(ye kāmarūpārupyadhātuṣv anuśerate /)

1.1.5.2.2 難、答、異說
[] 此答同縛馬答。
[] 今此所言同縛馬答。(idam idānīṃ taśvavandhīyam /)

[] 如問縛馬者誰?是馬主。
[] 猶如有問縛馬者誰?答言馬主。(kasyāyam aśvavandho yasyāyam aśvaḥ /)

[] 馬主是誰?是能縛,此二悉不可解。
[] 即彼復問馬主是誰?答言縛者,如是二答皆不令解。(kasyāyam aśvaḥ /yasyāyam aśvavandhaḥ / ity ubhayam api na jñāyate /)

[] 不同縛馬答。
[] 今此所言不同彼答。(nedam aśvavandhīyam /)

[] 何以故?此三處前已於欲界等中分別顯了,於中未離欲人所有欲,是名欲界欲。
[] 謂於前說,欲界諸處,未離貪者貪名欲貪。(kṛtanirdeśāni hi sthānāni kāmadhātau /teṣva vītarāgasya yo rāgaḥ sa kāmarāgaḥ /)

[] 若欲界欲隨眠於此法中。此法名欲界相應。
[] 此所隨增名欲界繫。(yatrānuśete so 'pi dharmaḥ kāmapratisaṃyuktaḥ /)

[] 如此色無色界欲,若人已離欲下界,如理應知。
[] 於前所說色無色中,隨其所應,當知亦爾。(evaṃ rūpārupyarāgāv adhovītarāgasya yathāyogaṃ veditavyau /)

[] 復次,若欲有色,以非寂靜為地,名欲界欲。
[] 或不定地貪名欲貪,此所隨增名欲界繫。(asamāhitabhūmiko vā rāgaḥ kāmarāgaḥ /)

[] 於有色定及無色欲,名色界無色界欲,余言如前。
[] 靜慮地貪名色貪,此所隨增名色界繫;諸無色地貪名無色貪,此所隨增名為無色界繫。(dhyānārupyeṣu rāgo rūpārupyarāgaḥ /nirmāṇacitte kathaṃ kāmarāgah /)

1.1.5.2.3 問、答
[] 於變化心中所起欲,云何名欲界欲?
[] 於欲化心上,如何起欲貪?(nirmāṇacitte kathaṃ kāmarāgah /)

[] 於中若有欲則名為信,由噉此味,若退墮定。
[] 從他所聞,或自退失,生愛味故。(śrutvā parihāya ca tadāsvādanāt /)

[] 隨變化於能變化人心上欲,亦是欲界欲。
[] 或觀化者自在勢力於彼心生貪愛故。(nirmāṇavaśena vā nirmāyaka citto 'pi rāgaḥ /)

[] 復次,若變化為香、味即是欲界相應,由此二非色界心所變化故。
[] 若心能化香、味二法,此能化心是欲界繫,色界心不能化作香味故。(gandharasanirmāṇād vā /tasya kāmavacaratvam /rūpāvacareṇa tayor anirmāṇāt /)

1.1.6 三界的數
1.1.6.1 問、答
[] 為唯一三界耶?
[] 如是三界唯有一耶?(kiṃ punar ekam eva traidhātukam /)

[] 三界無邊,譬如虛空,三界亦爾。
[] 三界無邊如虛空量。(traidhātukānām anto nāsti /yāvad ākāśaṃ tāv anto dhātavaḥ /)

[] 是故,無先未有今有,眾生生。
[] 故,雖無有始起有情。(atha eva ca nāsty apūrvasattvaprādurbhāvaḥ /)

[] 對對諸佛出世時,無量眾生般涅槃,無眾生有盡難,譬如虛空。
[] 無量無邊佛出於世,一一化度無數有情,令證無餘般涅槃界,而不窮盡,猶若虛空。(pratibuddhotpādaṃ cāsaṃkhyeyasattvaparinirvāṇe 'pi nāsti sattvānāṃ parikṣaya ākāśvat /)

1.1.7 三界的住相
1.1.7.1 問、答、異說
[] 世界云何住?
[] 世界當言云何安住?(katham avasthanaṃ /)

[] 傍住,經中說。
[] 當言傍住故,契經言。(tiryaṃkasūtra uktaṃ)

[] 譬如車軸渧天雨時,水渧從上空落無間無缺。
[] 譬如天雨滴如車軸,無間無斷,從空下澍。(tadyathā "īṣādhāre deve varṣti nāsti vīcirvā antarikā vā antarīkṣād vāridhārāṇāṃ praptantīnām / evaṃ pūrvasyāṃ diśi nāsti vīcirvā antarikā vā lokadhātūnāṃ saṃvarttamānānāṃ vivarttamānāṃ ca / yathā pūrvasyāṃ diśi evaṃ dakṣiṇāsyāṃ paścimāyāmuttarasyām" iti / natūktam ūrdhvam adhaś ceti /)

[] 於別部經言有上有下,從阿迦尼吒上更有欲界,欲界下更有阿迦尼吒。
[] 有說亦有上下二方,餘部經中說十方故,色究竟上復有欲界,於欲界下有色究竟。(ūrdhvam apy adhho 'pīty apare /nikāyāntarapāṭhād / akaniṣṭhād ūrdhvaṃ punaḥ kāmadhātuḥ /kāmadhātoś cādhaḥ punar akaniṣṭhāḥ /)

1.1.7.2 諸世界和離欲
[] 若人離欲一欲界,是人即離欲一切欲界,色、無色界亦爾。
[] 若有離一欲界貪時,諸欲界貪皆得滅離,離色、無色應知亦爾。(yaś caikasmāt kāmadhātor vītarāgaḥ sa sarvebhyaḥ / evaṃ rūpārupyebhyaḥ /)

1.1.7.3 諸世界和神通
[] 若人依初定起通慧,隨所生處世界起通慧,由此通慧得往自世界梵王處,非余處。
[] 依初靜慮起通慧時,所發神通但能往至自所生界梵世非餘,所餘通慧應知亦爾。(yaśva prathamadhyānasaṃniśrayād dhi utpādayati sa yatra lokadhātau jāta utpādayati tatratyam eva brahmālokam upāgacchati nānyam /)


4.於中地獄等,自名說五趣,唯無覆無記,有情非中有。
narakādisvanāmoktā gatayaḥ pañca teṣu tāḥ /
akliṣṭāvyākṛtā eva sattvākhyā nāntarābhavaḥ // VAkK_3.4 //

1.2 五趣
1.2.1 五趣
[] 如前所說三界。偈曰:於中地獄等 名說有五道
[] 已說三界,五趣云何?頌曰:於中地獄等 自名說五趣 (ya ete trayo dhātava uktāḥ /narakādisvanāmoktā gatayaḥ pañca)

1.2.2 五趣之名
[] 釋曰:於三界中說有五道,如前所立名,謂地獄、畜生、鬼神、天、人,由此自名說道有五。
[] 論曰:於三界中說有五趣,即地獄等如自名說,謂前所說地獄、傍生、鬼及人、天,是名五趣。(teṣu narakās tiryañcaḥ pretā devā manuṣyā iti /svair eva nāmabhis teṣu pañca gatayaḥ proktāḥ /)

1.2.3 三界和五趣的相攝
[] 欲界中有四道及第五道一分,色界無色界中,唯天道一分。
[] 唯於欲界有四趣全,三界各有天趣一分。(kāmadhāto catasro gatayaḥ pañcam yāś ca pradeśaḥ /rūpārupyadhātvor ekasyā devagateḥ pradeśaḥ /)

1.2.4 趣是唯無覆無記
1.2.4.1
[] 為有諸界出此道,不由說於界中有諸道?
[] 為有三界非趣所攝,而於界中說有五趣?(kiṃ punar gatinirmuktāḥ santi dhātavo yatā dhātuṣv ity ucyante /)

1.2.4.2 攝界非趣者
[] 說有善染污器世界,中陰為性,是界非道。
[] 有謂善染外器,中有,雖是界性而非趣攝。(santi kuśalakliṣṭabhājanāntarābhavasvabhāvā api dhātavaḥ /)

[] 五道者,偈曰:是無覆無記 眾生非中陰
[] 頌曰:唯無覆無記 有情非中有 (yās tu pañca gatayaḥ /tāḥ /akilāṣṭāvyākṛtā eva sattvākhyā nāntarābhavaḥ//)

[] 釋曰:道以無覆無記為性,若不爾,道應相雜
[] 五趣體,唯無覆無記,若異此者,趣應相雜,於一趣中,具有五趣業煩惱故。(anivṛtāvyākṛtā eva gatayaḥ /anyathā hi gatisaṃbhedaḥ syāt /)

1.2.5 特別是五趣和中有的關係
[] 但眾生名是道,亦非中陰為性。
[] 五趣唯是有情數攝,體非中有。(sattvākhyā eva ca na cāntarābhavasvabhāvāḥ /)

[] 假名論中說:四生攝五道盡,非五道攝四生盡。
[] 施設足論作如是說:四生攝五趣,非五攝四生。(prajñaptipūkta "catasṛbhir yonibhiḥ pañca gatayaḥ saṃgṛhītā natu pañcabhir gatibhiś catasro yonayaḥ /)

[] 何者非攝?即是中陰。
[] 不攝者何?所謂中有。(kim asaṃbṛhītam /antarābhava" iti /)

[] 法陰阿毗達磨攝:何者眼界?依四大及四大所造清淨色,是眼根、眼入、眼界,謂地獄、畜生、鬼神、天、人,修得及中陰。
[] 法蘊足論亦作是言:眼界云何?謂四大種、所造淨色是眼,眼根、眼處、眼界,地獄、傍生、鬼、人、天趣修成、中有。(dharmaskandhe 'pi coktam "cakṣurdhātuḥ katamaḥ /catvāri mahābhūtāny upādāya yo rūpaprasādaś cakṣuś cakṣurindriyaṃ cakṣurāyatanaṃ cakṣurdhātunarikas tairyagyonikaṃ paitṛviṣayiko devyo mānuṣyako bhāvanāmayo 'ntarābhavikaś ce"ti /)

[] 於經中攝,於道卻中陰。
[] 契經亦簡中有異趣。(sūtre 'pi ca vahiṣkṛto 'ntarābhavo gatibhyaḥ /)

[] 此經何名?七有經,云有七有謂地獄有、畜生有、鬼神有、天有、人有、業有、中陰有。
[] 是何契經?謂七有經,彼說七有,謂地獄有、傍生有、餓鬼有、天有、人有、業有、中有。(kasmin sūtre /"sapta bhavā narakabhavastiryagbhavaḥ pretabhavo devabhavo manuṣyabhavaḥ karmabhavo 'ntarābhava" iti /)

[] 此經中:說五道共因共行,是故道定唯無覆無記,由卻彼因業,有出彼外故。
[] 彼經中說:五趣及因并趣方便,故趣唯是無覆無記其理極成,簡業有因異諸趣故。(atra hi pañca gatayaḥ sahetukāḥ sahāgamanāś coktāḥ /atha eva cānivṛtāvyākṛtāḥ sidhyanti /taddhetoḥ karmabhavasya tābhyo vahiṣkaraṇāt /)

1.2.5.1 迦濕彌羅國的經典
[] 罽賓國師經:大德舍利弗說:淨命!是地獄或流現前故,即起、即長地獄受報業。
[] 迦濕彌羅國誦如是契經:尊者舍利子作是言:具壽!若有地獄諸漏現前故,造作、增長順地獄受業。(kāśmīrāś ca sūtraṃ paṭhanti /sthaviraśāriputreṇoktaṃ "nārakāṇām āyuṣmann āsravāṇāṃ saṃmukhobhāvān narakavedanīyāni karmāṇi karoty upacinoti /)

[] 淨命!身、口、意諂曲憎忿麤澀業,於地獄色、受、想、行、識果報熟,果報已起得名地獄眾生。
[] 彼身、語、意曲穢濁故,於奈落迦中受五蘊異熟,異熟起已名那落迦。(teṣām āyuṣman kāyavāṅmanovaṅkānāṃ kāyavāṅmanodoṣakaṣāyāṇā narakeṣu rūpaṃ saṃjñā vedanā saṃskāro vijñānaṃ vipāko vipacyate /nirvṛtte vipāke nāraka iti saṃkhyāṃ gacchati /)

[] 淨命!此中除色等法,地獄眾生皆不可得,是故五道定是無覆無記。
[] 除五蘊法,彼那落迦都不可得,故趣唯是無覆無記。(tatrāyuṣman nārakok nopalabhyate 'nyatra tebhyo dharmebhya" iti /ato 'py anivṛtāvyākṛtā eva gatayaḥ /)

1.2.5.2 難、答
[] 若爾,應救分別道理論,彼論云:於五道一切隨眠惑緣起。
[] 若如是者,品類足論當云何通?彼說:五趣一切隨眠所隨增故。(prakaraṇagrandhas tarhi parihāryo "gatiṣu sarve 'nuśayā anuśerata" iti /)

[] 託五道心有五種,由共前分執道故,是故不相違,譬如說郊外為國土。
[] 彼說:五趣續生心中,容有五部,一切煩惱趣及入心總說為趣,無相違失,譬如村落及村落邊,總名村落。(pratisaṃdhicittāni hi gatīnāṃ pañcaprakārāṇi santyataḥ sapraveśagatigrahaṇād adoṣa eva /grāmagrahaṇe grāmopacāra grahaṇavat /)

1.2.6 特別是趣和通三性的異說
[] 余部說:諸道不但無記,有善、有染污。
[] 有說:趣體亦通善、染。(kuśalakliṣṭā apīty apare /)

[] 是汝所說:由於道,卻業有出外,故不由別,立業有於道成外。
[] 然,七有經簡業有者,非別說故,定非彼攝。(yaktūkta "karmabhavasya tābhyo vahiṣkaraṇād" iti /nāvaśyaṃ pṛthagvacanād vahiṣkṛto bhavati /)

[] 譬如於五濁,惑濁、見濁,亦有別說,諸見非非惑。
[] 如五濁中,煩惱與見別說為濁,非別說故,彼見定非煩惱所攝。(tadyathā pañcasu kaṣāyeṣu kleśadṛṣṭikakṣāyau pṛthaguktau /na ca dṛṣṭayo na kleśāḥ /)

[] 如此業有亦入道攝,亦有別說,為顯道因故。
[] 如是業有雖亦是趣,為顯趣因,是故別說。(evaṃ karmabhavo 'pi gatiś ca syāt /pṛthak cāsya vacanaṃ syāt gatihetujñāpanāṛtham /)

1.2.6.1 難、答
[] 於中陰亦應如此論。
[] 若爾,中有亦應是趣。(antarābhave 'py eṣa prasaṅgaḥ /)

[] 是義不然,非道理故。
[] 不爾,趣義不相應故。(nāyogāt /)

[] 眾生往於彼,是故彼名道,中陰非所往,即於死墮處起故。
[] 趣謂所往,不可說言中有是所往,即死處生故。(gacchanti tām iti gatiḥ /na cāntarābhavo gantavyaś cyutideśa evotpādanāt /)

1.2.6.2 難、轉計
[] 若爾,無色界不應成道,即於死墮處起故。
[] 若爾,無色亦應非趣,即於死處而受生故。(ārupyā api gatir na bhaviṣyanti /cyutideśa evotpādāt /)

[] 若爾,由中間有故,故立中陰,非道在二道中間故,若此成道,不應說為中有。
[] 既爾,中有名中有,故不應名趣,二趣中故名為中有,此若趣攝非中間故,是則不應說名中有。(evaṃ tarhy antarābhavatvād evāntarābhavo na gatir gatyantarālatvāt /yadi hi gatiḥ syād antarābhava ity eva na syāt /)

[] 復次,大德舍利弗說:果報已起,得名地獄眾生。
[] 然彼尊者舍利子言:異熟起已,名地獄者。(yattarhi sthaviraśāriputreṇoktaṃ "nirvṛtte vipāke nāraka iti saṃkhkyāṃ gacchatī"ti /)

[] 有說:果報已起,不說:即是果報。
[] 說:異熟起,方名地獄;非說:地獄唯是異熟。(nirvṛtte vīpāka ity uktaḥ na tu vipāka eveti/)

[] 復說:淨命!此中除色等法,地獄眾生皆不可得。
[] 然復說言:除五蘊法,彼那落迦不可得者。(yat tarhy uktaṃ "tatrāyuṣman nārako nopalabhyate 'nyatra tebhyo dharmebhya" iti /)

[] 此言但撥能行五道人,故說:除色等陰地獄人不可得,不撥余陰。
[] 為遮實有能往諸趣補特伽羅,故作是說,非遮餘蘊,故作是言。(gatigāminaḥ pudgaladravyasya pratiṣedhaṃ karoti nānyatra skandhebhya upalabhyate nāraka iti na tu skandhāntarapratiṣedham /)

1.2.6.3 關於趣的有部正說
[] 毗婆沙師說:五道定是無覆無記。
[] 毗婆沙師說:趣唯是無覆無記。(avyākṛtā eva tu gatayyo varṇyante vaibhāṣikaiḥ /)

[] 果報為性。
[] 有說:一向是異熟生。(tāś ca vipākasvabhāvā evety eke /)

[] 有余師說:增長為自性。
[] 有餘師言:亦通長養。(aupacayikasvabhāvā apīty apare / )


5.身異及想異,身異同一想,翻此身想一,并無色下三。故識住有七,餘非有損壞。
nānātvakāyasaṃjñāś ca nānākāyaikasaṃjñinaḥ /
viparyayāc caikakāyasaṃjñāś cārūpiṇasrayaḥ // VAkK_3.5 //
vijñānasthitayaḥ sapta śeṣaṃ tatparibhedavat / VAkK_3.6ab //

1.3 七識住
1.3.1 識住總說
[] 於五道、三界中,此義次第應知。
[] 即於三界及五趣中,如其次第識住有七,其七者何?(atraiva pañcagatike dhātutraye yathākramaṃ veditavyāḥ)

[] 偈曰:身異及想異 身異同一想 翻此身想一 復有三無色 故識住有七
[] 頌曰:身異及想異 身異同一想 翻此身想一 遮無色下三 故識住有七 (nānātvakāyasaṃjñāś ca nānākāyaikasaṃjñinaḥ /viparyayāc caikakāyasaṃjñāś cārupiṇasrayaḥ //vijñānasthitayaḥ sapta)

1.3.2 第一識住
[] 釋曰:經中說:有有色眾生,身異想異,如人道及諸余天,是第一識住。
[] 論曰:契經中說:有色有情,身異想異,如人、一分天,是第一識住。(sūtre uktaḥ "rupiṇaḥ santi sattvā nānātvakāyā nānātvasaṃjñinas tadyathā manuṣyās tad ekatyāś ca devāḥ / iyaṃ prathamā vijñānasthitiḥ /)

[] 何者余天?欲界天、初定天,除劫初生天。
[] 一分天者:謂欲界天及初靜慮,除劫初起。(katame punas te tad ekatyā devāḥ /kāmāvacarāḥ prathamadhyānabhūmikāś ca prathamābhinirvṛttavarjyāḥ" /)

1.3.2.1 身異
[] 云何彼身異?色相形不同故。
[] 言身異者,謂彼色身種種顯形狀貌異故,彼由身異,或有異身,故彼有情說名身異。(nānātvena kāya eṣām iti nānātvakāyāḥ /anekavarṇaliṅgasaṃsthānatvāt /)

1.3.2.2 想異
[] 云何彼想異?樂想、苦想、非樂非苦想不同故。
[] 言想異者:謂彼苦、樂、不苦不樂想差別故,彼由想異,或有異想,故彼有情說名想異。(nānātvena saṃjñā nānātvasaṃjñā /saiṣām astīti nānātvasaṃjñinaḥ /sukhaduḥkhāduḥkhāsukhasaṃjñitvāt /)

1.3.3 第二識住
[] 有色眾生身異想一,如梵眾生劫初受生,是第二識住。
[] 有色有情身異想一,如梵眾天謂劫初起,是第二識住。(rupiṇaḥ santi nānātvakāyā ekatvasaṃjñinas tadyathā devā brahmakāyikā ye tatprathamābhinirvṛttāḥ /iyaṃ dvitīyā vijñānasthitiḥ /)

1.3.3.1 想一
[] 何以故?是劫初生,一切梵眾同起一想:謂我等是大梵所生;大梵亦作此想:謂彼是我所生;由同思想大梵為一因故,故言想一。
[] 所以者何?以劫初起,彼諸梵眾起如是想:我等皆是大梵所生;大梵爾時亦起此想:是諸梵眾皆我所生;同想一因故名想一。(te hi prathamābhinirvṛttāḥ sarva ekaikasaṃjñino bhavanti anena vayaṃ brahmaṇā sṛṣṭā iti / brahmaṇo 'py evaṃ bhavati mayaite sṛṣṭā ity abhinnakārasaṃjñānād ekatvasaṃjñinaḥ /)

1.3.3.2 身異
[] 大梵王身量高大,異於彼眾,相貌、威德、言語、光明、衣著等亦異彼眾,故言身異。
[] 大梵王身其量高廣,容貌、威德、言語、光明、衣冠等事,一一皆與梵眾不同,故名身異。(anyathaiva tu mahābrahmaṇa ārohapariṇāha ākṛtivigraho vāgbhāṣā cīvaradhāraṇaṃ ca anyathā tatparṣada iti nānātvakāyāḥ /)

[] 於經中說:是諸梵眾有如此思想:我等見此眾生長壽,於久時住,乃至起如此心,願余眾生於我同類中生,是眾生起如此心願,我等即於此處受生。
[] 經說:梵眾作是念言:我等曾見如是有情長壽久住,乃至起願,云何當令諸餘有情生我同分?於彼正起此心願時,我等便生彼同分內。(yad idam uktaṃ sūtre "teṣām evaṃ bhavati imaṃ vayaṃ sattvam adrākṣma dīrghāyuṣaṃ dīrghamadhvānaṃ tiṣṭhantaṃ yāvad aho vatānye 'pi sattvā ihopapadyeran mama sabhāmatāyām" iti /asya ca sattvasyaivaṃ cetasah praṇidhir vayaṃ cehopapannā iti /)

1.3.4 特別是梵眾見梵王處
[] 是彼云何見此眾生?
[] 梵眾何處會見梵王?(kathaṃ tam adrākṣuḥ /)

1.3.4.1 第一說、世親難
[] 余師說:彼住遍光天處,見此眾生。何以故?是梵眾從彼處墮故。
[] 有餘師言:住極光淨,從彼天沒來生此故。(ābhāsvarasthā ity eke /tato hi te pracyutāḥ)

[] 梵眾已不得第二定三摩跋提,云何能憶第二定地宿住事?若得云何緣大梵為境,起戒執取?
[] 云何今時不得第二靜慮,而能憶念彼地宿住事耶?若彼已得第二靜慮,云何緣大梵猶起戒禁取?(katham idānīm alabdhāyāṃ dvitīyadhyānasamāpattī tadbhūmikaṃ pūrvanivāsamasmārpuḥ labdhāyāṃ vā kathaṃ mahābrahm ālambanāṃ śīlabrataparāmarśadṛṣṭiṃ niviṣṭāḥ /)

1.3.4.2 第二說、世親破
[] 有余師說:諸梵眾在中陰得見。
[] 有餘師說:住中有中。(antarābhavasthā adrākṣur ity apare / /)

[] 是義不然,於中陰無道理為得久住,無障礙故。
[] 彼住中有中,無長時住義,以於受生無障礙故。(tatrāpi na dīrgham adhvānam avasthātuṃ saṃbhavaḥ pratibandhābhāvād iti /)

[] 云何彼起如此心:我等見此眾生長壽久住此中?
[] 如何梵眾可作念言:我等曾見如是有情長壽久住?(kathaṃ teṣām evaṃ bhavati sma "imaṃ vayaṃ sattvam adrākṣma dīrghāyuṣaṃ dīrgham adhvānaṃ tiṣṭhantam" iti /)

1.3.4.3 正解
[] 是故,諸梵眾在此處憶昔時事,昔時已見此眾生長壽久住,後時更見,是故起如此心。
[] 是故,梵眾即住自天,憶念此生前所更事,謂先見彼長壽久住,後重見時,起如是念。(tasmāt tatrasthā eva te tasya pūrvavṛttāntaṃ samanusmaranta eva dīrgham adhvānaṃ tiṣṭhantaṃ dṛṣṭavanto dṛṣṭvā ca paścād adrākṣmety eṣāṃ vabhūva /)

1.3.5 第三識住
[] 有有色眾生身一想異,如遍光天,是第三識住。
[] 有色有情身一想異,如極光淨天,是第三識住。(rupiṇaḥ santi sattvā ekatvakāyā nānātvasaṃjñinas tadyathā devā ābhāsvarāḥ /iyaṃ tṛtīyā vijñānasthitiḥ /)

[] 此中,復由執上邊處,應知具足取二定。
[] 此中舉後兼以攝初,應知具攝第二靜慮。(atra punaḥ paryantagrahaṇāt sakaladvitīyadhyānagrahaṇaṃ veditavyam /)

[] 若不爾,小光、無量光,何處識住可得安立?
[] 若不爾者,彼少光天、無量光,夫何識住攝?(anyathā hi parīttābhā apramāṇābhāś ca kasyāṃ vijñānasthitau vyavasthāpyeran /)

1.3.5.1 身一想異
[] 於彼天色相形不異故身一,有樂想、不樂不苦想故想異。
[] 彼天顯形狀貌不異故名身一,樂、非苦樂二想交參故名想異。(tatrābhinnavarṇaliṅgasaṃsthānatvād ekatvakāyāḥ /sukhasaṃjñitvād aduḥkhāsukhasaṃjñitvāc ca nānātvasaṃjñinaḥ /)

1.3.6 特別是有關想異
[] 彼說:是諸梵,於根本定地,厭極喜根,從方便地,引捨根令現前。
[] 傳說:彼天厭根本地喜根已,起近分地,捨根現前。(te kila maulyāṃ bhūmau saumanasyendriyaparikhinnāḥ sāmantakād upekṣendriyaṃ saṃmukhībhavanti /)

[] 於方便地,厭極捨根,從根本地,更引喜根令現前。
[] 厭近分地捨根已,起根本地喜根現前。(sāmantake copekṣendriyaparikhinnāḥ punamautlyā bhumeḥ saumanasyendriyaṃ saṃmukhīkurvanti /)

[] 譬如大富人厭極欲樂,別受法樂,厭極法樂更受欲樂。
[] 如富貴人厭欲樂已,便受法樂,厭法樂已,復受欲樂。(yathā kāmaratiparikhinnā īśvarā dharmaratiṃ pratyanubhavanti dharmaratiparikhinnāḥ kāmaratim iti /)

1.3.6.1 難、有部答
[] 若爾,於遍淨天為不同此義耶?
[] 豈不遍淨想亦應然?(nanu ca śubhakṛtsneṣv apy eṣa prasṅgaḥ /)

[] 遍淨天由彼樂,不生厭極,何以故?是樂最寂靜,喜樂非寂靜,為沒重心故。
[] 非遍淨天曾有厭樂,以樂寂靜曾無厭時,喜則不然,擾動心故。(na teṣāṃ tena sukhenāsti parikhedaḥ /kiṃ kāraṇam /śāntaṃ hi tatsukham aśāntaṃ ca saumanasyaṃ cetasa utplāvakatvād iti)

1.3.6.2 經部說
[] 經部師說:有經顯彼想不一。
[] 經部師說:有餘契經釋彼天中有想異義。(saunnāntikā vyācakṣate /)

[] 經言:有諸眾生,於遍光天上,新得受生,未明了世間壞聚,未明了世間成散,見下地火光炎,怖畏起厭離心,謂火光炎勿燒空梵王處,已從下至於我處。
[] 謂極光淨有天新生,未善了知世間成壞,彼見下地火焰洞然,見已便生驚怖,厭離,勿彼火焰燒盡梵宮,令彼皆空,上侵我處。(sūtra uktaṃ "yathā te nānātvasaṃjñinaḥ /tatra ye sattvā ābhāsvare devanikāye 'ciropapannā bhavanti naiva saṃvarttanīkuśalā na vivarttanīkuśalā asya lokasya te tām arciṣaṃ dṛṣṭvā bhītāḥ sana udvijante saṃvegamāpadyante / sahaivaiṣā 'rciḥ śanyaṃ brahmaṃ vimānaṃ dagdhvā 'rvāgāgamiṣyatīti /)

[] 有諸眾生:於遍光天上先舊受生,已明了世間壞聚,已明了世間成散,見彼眾生起驚怖心,慰喻之言,勿畏,淨仙!勿畏,淨仙!昔時此光燒空梵處竟,自然滅靜。
[] 彼極光淨有舊生天,已善了知世間成壞,便慰喻彼驚怖天言:淨仙!淨仙!勿怖!勿怖!昔彼火焰燒盡梵宮令其皆空,即於彼滅。(tatra ye sattvā ābhāsvare devanikāye ciropapannāḥ saṃvarttanīkuśalā vivarttanīkuśalāścāsya lokasya te tān sattvān bhītānāśvāsayanti /mā bhaiṣṭa māṛṣāḥ mā bhaiṣṭa mārṣāḥ /pūrvam apyeṣā 'rciḥ śūnyaṃ brāhmaṃ vimānaṃ dagdh vā 'traivāntarhite"ti /)

[] 是故,於火光,有來、不來想故,怖、不怖想故,故說想異,不由樂、不樂不苦想。
[] 彼於火焰有來、不來想,及怖、不怖想故名想異,非由有樂、非苦樂想有交參,故得想異名。(ato 'rcipa āgamavyapagamasaṃjñitvāt bhītā bhītasaṃjñitvāc ca ta nānātvasaṃjñino na sukhāduḥkhāsukhasaṃjñitvād iti /)

1.3.7 第四識住
[] 有有色眾生身一想一,如遍淨天,是第四識住,想一者,同一樂想。
[] 有色有情身一想一,如遍淨天,是第四識住,唯有樂想,故名想一。(rupiṇaḥ santi sattvā ekatvakāyā ekatvasaṃjñinas tadyathā devāḥ śubhakṛtsnāḥ /iyaṃ caturthī vijñānasthitiḥ /tatrābhinnavarṇasaṃsthānalilṅgatvād ekatvakāyāḥ /ekatvasaṃjñinaḥ sukhasaṃjñitvāt /)
1.3.7.1 特別是有關想一想異
[] 此中,於初定由染污想,彼一想。
[] 初靜慮中,由染污想故言想一。(tatra prathame dhyāne kliṣṭayā saṃjñayā ekatvasaṃjñinaḥ/)

[] 於第二定,由善想,彼不一想。
[] 第二靜慮由二善想,故言想異。(dvitīye kuśalayā saṃjñayā nānātvasaṃjñinas)

[] 於第三定,由果報生想,彼一想。
[] 第三靜慮由異熟想,故言想一。(tṛtīye vipākajayā saṃjñayā ekatvasaṃjṇyinaḥ /)

1.3.8 無色的三識住
[] 無色界三識住,如經所顯,是七名識住。
[] 下三無色名別,如經即三識住,是名為七。(ārupyās trayo yathāsūtram ity etāḥ sapta vijñānasthitayaḥ /)
1.3.9 識住的名義
[] 此中何名識住?於七處相應五陰及四陰,如理應知,是識住
[] 此中何法名為識住?謂彼所繫五蘊、四蘊,如其所應是名識住。(ka 'tra vijñānasthitiḥ /tatpratisaṃyuktāḥ pañca skandhāś catvāraś ca yathāyogam /)
1.3.9.1 非所餘識住的原故
[] 所余何故非識住?
[] 所餘何故非識住耶?(śeṣaṃ kasmān nā vijñānasthitiḥ /)

[] 偈曰:所余有變異
[] 頌曰:餘非有損壞 (yasmāt śeṣaṃ tatparibhedavat /)

[] 釋曰:所余是何法?謂諸惡道、第四定及有頂。
[] 於餘皆有損壞識法故,餘處者何?謂諸惡處、第四靜慮及與有頂。(kiṃ punaḥ śeṣam /durgatayaś caturtha dhyānaṃ bhavagraṃ ca /)

[] 何以故?於中識有諸變異,故非識住。
[] 所以者何?由彼處有損壞識法,故非識住。(atra hi vijñānaparibhedāḥ santyata eva na vijñānasthitiḥ /)

1.3.9.2 損壞識的法
[] 云何變異?於惡道中,苦受是變異,由損害識故。
[] 何等名為損壞識法?謂諸惡處,有重苦受,能損於識。(kaḥ punaḥ paribhedaḥ yena vijñānaṃ paribhidyate tatrāpāyeṣu duḥkhā vedanā paribheda upadhātidatvāt /)

[] 於第四定,無想定是變異。
[] 第四靜慮處,有無想定及無想事。(catuteṃ dhyāne āsaṃjñikam asaṃjñisamāpattiś ca /)

[] 於有頂,滅心定是變異,能斷識相續故。
[] 有頂天中,有滅盡定,能壞於識,令相續斷,故非識住。(bhavāgre nirodhasamāpattiś cittāṃ taticchedāt /)

1.3.9.3 異說
[] 復說,住於余處眾生,是欲住處,若住於此處,不欲更動,說名識住。
[] 復說:若處餘處有情心樂來止,若至於此,不更求出,說名識住。(punar āha /yatreha sthānāṃ gantukāmatā tatra sthānāṃ cāvyuccalitukāmatā 'sau vijñānasthitir uktā /)

[] 於惡道,無此二義。
[] 於諸惡處,二義俱無。(apāyeṣu cobhayaṃ nāshi /)

[] 於第四定中,眾生恆有動求出心;若凡夫欲見無想天;若聖人欲見五淨居。
[] 第四靜慮,心恆求出,謂諸異生求入無想;若諸聖者樂入淨居,或無色處,若淨居天樂證寂滅。(caturthe dhyāne sattvā uccalitamānasāḥ pṛthagjanā āsaṃjñikaṃ praveṣṭukāmā āryāḥ śuddhāvāsān)

[] 有頂,心細昧故,彼非識住。
[] 有頂,昧劣故,非識住。(bhavāgrānapaṭupracāratvānā vijñānasthitir iti /)


6.應知兼有頂,及無想有情,是九有情居,餘非不樂住。
bhavāgrāsaṃjñisattvāś ca sattvāvāsā nava smṛtāḥ // VAkK_3.6 //
anicchāvasanānnānye /VAkK_3.7a //
1.4 九有情居
1.4.1 九有情居
[] 如所說是七識住。偈曰:有頂無想天 眾生居有九
[] 如是分別七識住已,因茲復說九有情居,其九者何?頌曰:應知兼有頂 及無想有情 是九有情居 (etāś ca sapta vijñānasthitayo yathoktāḥ /bhavāgrāsaṃjñisattvāś ca sattvāvāsā nava smṛtāḥ //)

1.4.1.1 何謂九
[] 論曰:前七識住及第一有、無想有情,是名為九。

[] 釋曰:於九處中,眾生如欲得住。
[] 諸有情類唯於此九,欣樂住故,立有情居,餘處皆非,不樂住故。(eṣu hi sattvā āvasanti svecchayā /)

1.4.1.2 非有情居處
[] 偈曰:不欲住余非
[] 頌曰:餘非不樂住 (anicchāvasanānnānye)

[] 釋曰:何者為余?謂惡道。
[] 言餘處者,謂諸惡處。(ke punar anye /apāyāḥ /)

[] 何以故?於中眾生不欲住,業、羅剎逼之令住,不由自欲住,是故非眾生居,譬如牢獄。
[] 非有情類自樂居中,惡業、羅剎逼之令住故,彼如牢獄不立有情居。(teṣu hi sattvā akāmakāḥ karmarākṣasair āvāsyante /na tv icchayā vasanti /atas tena sattvāvāsā vandhanasthānavat/)

[] 於余經說七種識住。
[] 第四靜慮,除無想天,餘非有情居,如識住中釋。(anyatra sūtre sapta vijñānasthitaya uktāḥ )


7.四識住當知,四蘊唯自地,說獨識非住,有漏四句攝。
catasraḥ sthitayaḥ punaḥ /
catvāraḥ sāsravāḥ skandhāḥ svabhūmāv eva kevalam // VAkK_3.7 //
vijñānaṃ na sthitiḥ proktaṃ catuṣkoṭi tu saṃgrahe /VAkK_3.8ab //

1.5 四識住
1.5.1 四識住
[] 復有余經說,偈曰:復有四識住
[] 前所引經說七識住,復有餘經說四識住,其四者何?頌曰:四識住當知 (anyatra catasraḥ sthitayaḥ punaḥ /)

1.5.1.1 經說四識住
[] 釋曰:何者為四?愛色識住,愛受識住,愛想識住,愛行識住。
[] 論曰:如契經言:識隨色住,識隨受住,識隨想住,識隨行住,是名四種。(katamāś catasraḥ / rūpopagā vijñānasthitir vedanopagā saṃjñopagā saṃskāropagā iti /)

1.5.2 四識住的體
[] 此四體相云何?
[] 如是四種其體云何?(tāsāṃ kaḥ svabhāvaḥ /)

[] 此次第,偈曰:謂有流四陰
[] 頌曰:四蘊 (tā hi yathākramaṃ /catvāraḥ sāsravāḥ skandhāḥ te punaḥ)

[] 釋曰:是陰。
[] 謂隨次第,有漏四蘊。

[] 偈曰:自地非余地
[] 頌曰:唯自地

[] 釋曰:此四陰是自地陰,非余地陰。
[] 又此唯在自地,非餘。(svabhūmāv eva nānyatra bhūmau /)

[] 何以故?住者定著為義,於不同地陰中,識隨貪愛故,不能得住。
[] 識所依著,名識住故,非於異地色等蘊中,識隨愛力依著於彼。(kiṃ kāraṇam /pratiṣṭā hi sthitiḥ /na ca visabhāgabhūmikeṣu skandheṣu vijñānaṃ tṛṣṇāvaśāt pratitiṣṭhatīti /)

1.5.3 識為非四識住的理由
[] 云何不說識為識住?
[] 如何不說識為識住?(kasmān na vijñānaṃ vijñānasthitir ucyate yathā saptasu vijñānasthitiṣu pañca skandhā iti /)

1.5.3.1 第一釋
[] 由離能住立住故,不說識住,非能住為住,譬如非王為王所使。
[] 由離能住立所住故,非能住識可名所住,如非即王可名王座。(sthātuḥ parihāreṇa sthitividhānāt /nahi sthātaiva sthitir ucyate / yathā na rājaiva rājāsanam iti /)

1.5.3.2 第二釋
[] 復次,若識乘策此法,此法名識住,由船人道理故,說諸法為識住,非識自乘策識故,不說識為住,毗婆沙師說如此。
[] 或若有法,識所乘御,如入船理,說名識住,非識即能乘御自體,是故不說識為識住,毗婆沙師所說如是。(yāṃś ca dharmānabhiruhya vijñānaṃ vāhayati naunāvikanyāyena te dharmā vijñānasthitaya uktāḥ /natu vijñānaṃ vijñānam evāruhya vāhayatyato noktam iti vaibhāṣikāḥ /)

1.5.3.3 難、答
[] 若爾,經中說:於識食,有愛、有欲,若於中有愛有欲,於中識即乘住。
[] 若爾,何故餘契經言:於識食中,有喜、有染?有喜染故,識住其中,識所乘御。(yatarhi sūtra uktaṃ "vijñāne āhare asti nandī asti rāga iti / yatrāsti nandī asti rāgaḥ pratiṣṭhataṃ tatra vijñānamadhiruḍham" iti / tatkatham /)

[]此經云何七種識住、五陰為性?
[] 又如何言前七識住、五蘊為體?("sapta ca vijñānasthitayaḥ pañcaskandhasaṃgṛhītā" iti tatkatham /)

[] 此經復云何有如此?雖然不分別,生處所攝五陰中有受樂識生時,亦說識為識住。
[] 雖有是說,而於生處所攝蘊中,不別分析,總生喜染故,識轉時亦名識住,非獨說識。(evaṃ tarhy abhedenopapattyāyatanasaṃgṛhīteṣu skandheṣu sābhirāmāyāṃ vijñānapravṛttā vijñānaṃ vijñānasthitiḥ /)

[] 若如色等,各各能起識染污,若單識不能為如此,是故於四識住,不說單識為識住。
[] 然色等蘊,一一能生種種喜染令識依著,獨識不然,故言非住,是故於此四識住中,識非識住,於餘可說。(pratyekaṃ tu yathā rūpādayo vijñānasya saṃkleśāya bhavanti /tasmāc catasṛṣu vijñānasthitiṣu kevalam // vijñānaṃ na sthitiḥ proktaṃ)

1.5.3.4 第三釋
[] 復次,佛世尊說四識住為田,一切有取識為種子,不可安立種子為種子田,佛世尊意可了別如此。
[] 又佛意說此四識住猶如良田,總說一切有取諸識猶如種子,不可種子立為良田,仰測世尊教意如是。(api ca kṣetrabhāvena bhagavatā catasro vijñānasthitayo deśitāḥ / bījabhāvena ca sopādānaṃ vijñānaṃ kṛtsnam eveti na punar vījaṃ bījasya kṣetrabhāvena vyavasthāpayāṃ vabhūvety abhiprāyaṃ parikalapayāmāsa /)

1.5.3.5 第四釋
[] 偈曰:住等眾生名
[] 頌曰:說獨識非住

[] 釋曰:是法為共生,識好最勝田,是法說之為識住。
[] 又法與識可俱時生為識良田,可立識住,識蘊不爾,故非識住。(ye dharmāḥ sahavarttino vijñānasya te 'sya kṣetrabhāvena sādhīyāṃso bhavantīti ta evāsya sthitaya uktāḥ /)

1.5.4 七識住和四識住的關係
1.5.4.1 有漏無漏分別
[] 為以七識住攝四識住不?為以四識住攝七識住不?
[] 如是所說七種、四種識住,雖殊而皆有漏。(atha kathaṃ saptabhir vijñānasthitibhiś catasro vijñānasthitayaḥ saṃgṛhītāś cātasṛbhir vā sapta /)

1.5.4.2 相攝關係
[] 偈曰:各異

[] 釋曰:七不攝四,四不攝七。
[] 為七攝四,四攝七耶?(naiva hi saptabhiś catasro nāpi catasṛbhiḥ sapta /)

[] 偈曰:四句攝
[] 頌曰:有漏四句攝 (catuṣkoṭi tu saṃgrahe /)

[] 釋曰:若思量應知四句相攝,有法七所攝非四所攝等。
[] 非遍相攝,可為四句,謂審觀察應知二門體互寬陜得成四句。(sagrahe vicāryamāṇe catuṣkoṭikaṃ veditavyam /syāt saptabhiḥ saṃgṛhītaṃ na catasṛbhir ity evamādi /)

[] 第一句者,七識住中識。
[] 第一句者,謂七中識。(prathamāḥ koṭiḥ saptasu yad dhijñānam /)

[] 第二句者,惡道、第四定、有頂識所離諸陰。
[] 第二句者,謂諸惡處、第四靜慮及有頂中,除識餘蘊。(dvitīyā apāyeṣu caturthe dhyāne bhavāgre ca vijñānavarjyāḥ skanchāḥ /)

[] 第三句者,謂第七識住四陰。
[] 第三句者,七中四蘊。(tṛtīyā saptasu catvāraḥ skandhāś)

[] 第四句者,除前三句。
[] 第四句者,謂除前相。(caturthyetānākārān sthāpayitvā /)


8.於中有四生,有情謂卵等,人傍生具四,地獄及諸天。中有唯化生,鬼通胎化二。
catasro yonayas tatra sattvānām aṇḍajādayaḥ // VAkK_3.8cd //
caturdhā nara tiryañcaḥ nārakā upapādukāḥ /
antarābhavadevāś ca pretā api jarāyujāḥ // VAkK_3.9 //

2 有情的種類和其轉生輪
2.1 四生
2.1.1 四生
[] 前所說三界有五道等差別,於中應知。
[] 於前所說諸界趣中,應知其生略有四種,何等為四?何處有何?(yac caitat gatyādibhedabhinnaṃ traidhātukam uktaṃ veditavyāḥ /)

[] 偈曰:於中有四雜 眾生謂卵等
[] 頌曰:於中有四生 有情謂卵等 (catasro yonayas tatra sattvānām aṇḍajādayaḥ //)

[] 釋曰:卵生、胎生、溼生、化生。
[] 論曰:謂有情類卵生、胎生、濕生、化生,是名為四。(aṇḍajā yonir jarāyujā saṃsvedajā upapādukā yoniḥ /)

[] 雜者何義?雜,生為義,於中眾生相雜生,由生等故。
[] 生謂生類,諸有情中雖餘類雜而生類等。(yonir nāma jātiḥ /yuvānty asyāṃ sattvā miśrībhavanti prasavasāmyād iti yoniḥ /)

2.1.1.1 卵生
[] 何者卵生?是眾生從卵出,如鵝、鶴、孔雀、鸚鵡、舍利等。
[] 云何卵生?謂有情類生從卵穀,是名卵生,如鵝、孔雀、鸚鵡、鴈等。(aṇḍajā yoniḥ katamā /ye sattvā aṇḍebhyo jāyante /tadyathā haṃsakrauñcacakravākamayūraśukaśārikādayaḥ /)

2.1.1.2 胎生
[] 何者胎生?是眾生從胎出,如象、馬、牛、驢、駝等。
[] 云何胎生?謂有情類生從胎藏,是名胎生,如象、馬、牛、豬、羊、驢等。(jarāyujā yoiḥ katamā /ye sattvā jarāyor jāyante /tadyathā hastyaśvagogahiṣakharavarāhādayaḥ /)

2.1.1.3 濕生
[] 何者溼生?是眾生從四大氣所生,如虫、蚊、蜻蛉等。
[] 云何濕生?謂有情類生從濕氣,是名濕生,如蟲、飛蛾、蚊、蚰蜒等。(saṃsvedajā yoniḥ katamā /ye sattvā bhūsaṃsvedājjāyante /tadyathā kṛmikīṭapataṅgamaśakādayaḥ /)

2.1.1.4 化生
[] 何者化生?是眾生不減具根圓,得是及身分,一時俱生,如天、地獄、中陰等。
[] 云何化生?謂有情類生無所託,是名化生,如那落迦、天、中有等,具根無欠,支分頓生,無而欻有,故名為化。(upapādukā yoniḥ katamā /ye sattvā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ sakṛdupajāyante / ata eva upapadane(read. upapādane) sādhukāritvādupapādukā ity ucyante /tadyathā devanārakāntarābhavikādayaḥ /)

2.1.2 五趣等和四生的關係
[] 復次,於一一道中有幾種生?偈曰:人畜具四生
[] 頌曰:人傍生具四 (atha kasyāṃ gatau kati yonayaḥ saṃvidyanta ity āha caturdhā naratiryañcaḥ)

[] 人、傍生趣各具四種。

2.1.2.1 人的四生
[] 釋曰:人道有四生,卵生者,如世羅優波、世羅二比丘從鶴鳥生,又彌伽羅母三十二子,又如般遮羅王生五百子。
[] 人卵生者,謂如世羅波、世羅生從鶴卵,鹿母所生三十二子,般遮羅王五百子等。(manuṣyāścaturvidhāḥ /aṇḍajās tāvad yathā kroñcīniryātau śailopaśailau sthavirau mṛgāramātuś ca dvāśiṃt putrāḥ pañcālarājasya ca pañca putraśatāni /jarāyujā yathedānīm /)

[] 胎生者,如今世人。
[] 人胎生者,如今世人。(jarāyujā yathedānīm /)

[] 溼生者,如頂生王、者婁優波遮婁王、迦富多摩梨尼夫人、菴羅夫人等。
[] 人濕生者,如曼馱多遮盧鄔波遮盧、鴿鬘菴羅衛等。(saṃsvedajās tadyathā māndhātucāruśpacārūpacārukapotamālinyābhrapālyādayaḥ /)

[] 化生者,如劫初生人。
[] 人化生者,唯劫初人。(upapādukāḥ punaḥ prāthamakalpikāḥ /)

2.1.2.2 旁生的四生
[] 畜生亦有四種,可見有三種,若化生,如龍、伽婁羅鳥等。
[] 傍生三種共所現見,化生,如龍、揭路荼等。(evaṃ tiryañco 'pi caturvidhāḥ /trividhā dṛśyanta eva /upapādukāstu nāgasuparṇi prabṛtayaḥ /)

2.1.2.3 地獄諸天中有
[] 偈曰:地獄但化生 中陰及諸天
[] 頌曰:地獄及諸天 中有唯化生 (nārakā upapādukāḥ /antarābhavadevāś ca)

[] 釋曰:一切地獄眾生、中陰眾生、諸天,皆是化生。
[] 一切地獄、諸天、中有皆唯化生。(sarve nārakā antarābhavikāḥ devāś copapādukā eva /)

2.1.2.4 鬼趣
[] 偈曰:鬼神亦胎生
[] 頌曰:鬼通胎化二 (pretā api jarāyujāḥ //)

[] 釋曰:亦言即顯有化生。
[] 鬼趣唯通胎、化二種。(apiśabdād apy upapādukā iti /)

[] 胎生者,如女餓鬼白淨命目乾連云:我夜生五子 晝時亦生五 生已皆食盡 如此我無飽
[] 鬼胎生者,如餓鬼女白目連云:我夜生五子 隨生皆自食 晝生五亦然 雖盡而無飽 (āyuṣmate mahāmaudgalyāyanāya pretī nivedayate "pañca putrān ahaṃ rātrau divā paña tathā parān /bhakṣayāmi janitvā tān nāsti tṛptistathāpi me //)

2.1.3 有關化生最勝論
[] 何生於一切中最勝?化生。
[] 一切生中何生最勝?應言最勝唯是化生。("katamā yoniḥ sarvasādhvī /upapādukā /)

2.1.3.1 難、答
[] 若爾,云何最後生菩薩,已至得生自在,唯受胎生?
[] 若爾,何緣後身菩薩得生自在,而受胎生?(atha kim arthaṃ paramabhaviko bodhisattvaḥ prāptopapattivaśitve 'pi jarāyurjāṃ yonir bhajate /)

[] 若作如此,見大利益。
[] 現受胎生有大利故。(evaṃ hi kriyamāṇe mahāntamarthaṃ paśyati /)

2.1.4 特別是後身菩薩受胎生的大利
[] 利益者,由親屬相關故,令無量大家釋迦種得入正法。
[] 謂為引導諸大釋種親屬,相因令入正法。(jñātisaṃvandhena mahataḥ śākyavaṃśasya dharme 'vataraṇārthaṃ )

[] 此人是轉輪王種姓,但由此名欲生他恭敬尊重,及背邪歸正。
[] 又引餘類令知菩薩是輪王種,生敬慕心,因得捨邪,趣於正法。(cakravarttivaṃśyo 'yam iti cānyeṣāṃ bahumānādarāvarjanārthaṃ)

[] 在於人道,亦得如此希有勝利,我等今云何下心?為起受化眾生正勤心。
[] 又令所化生增上心,彼既是人,能成大義,我曹亦爾,何為不能因發正勤專修正法?(manuṣyabhūtā api caināṃ siddhiṃ gacchantīti vineyānā mutsāhārtham /)

[] 若不爾,家姓則不可識,世間應作此計:此眾生是何幻惑?為天?為鬼?
[] 又若不爾,族姓難知,恐疑幻化,為天?為鬼?(itarathā hy aprajñāyamānakulagotraḥ ko 'py ayaṃ māyāpuruṣa ity evaṃ parikalpayeyur devaḥ piśāca iti vā)

[] 外道亦說此言:一百劫盡如此幻惑人出於世,作幻化事,噉食世間,為離此謗故受胎生。
[] 如外道論矯設謗言:過百劫後,當有大幻出現於世,噉食世間,故受胎生,息諸疑謗。(yathā 'nyatīrthyā apabhāṣante kalpaśatasyātyayād evaṃ vidho māyāvī loke prādurbhūya māyayā lokaṃ bhakṣayatīti /)

2.1.4.1 異說
[] 有余師說:為安立身界尸履故受胎生。
[] 有餘師說:為留身界故受胎生。(apare tv āhuḥ /śarīradhātūnām avasthāpanārthaṃ)

[] 於中人及余眾生,作供養事竟,由此福德過於千遍,恆受天生,後得解脫。
[] 令無量人及諸異類一興供養,千返生天及證解脫。(yeṣu manuṣyā anye ca prajāṃ vijñāya sahasraśaḥ svargaṃ ca prāptā apavargaṃ ceti)

[] 何以故?化生眾生無外種子故,若死身不得住,如燈光已滅,靜無復余,化生亦爾。
[] 若受化生無外種故,身纔殞逝無復遺形,如滅燈光即無所見。(upapādukānāṃ hi sattvānāṃ bāhyabījābhāvān mṛtānāṃ kāyo nāvatiṣṭhate niśānta iva tailapradyoto 'ntardhīyate /)

2.1.4.2 世親破
[] 若是人信世尊,有成願通慧,此救不然。
[] 若人信佛,有持願通,能久留身,此不成釋。(ādhiṣṭhānikīm ṛddhiṃ bhagavata icchatāṃ na yukta ekṣa parihāraḥ /)

2.1.5 特別是有關化生的死後無遺
2.1.5.1 問、答
[] 從別問更生別問。若化生眾生,屍骸不可得,經中云何說:化生伽婁羅取化生龍為食?
[] 因論生論。若化生身如滅燈光死無遺者。何故契經說:化生揭路荼取化生龍為充所食?(praśnāt praśnāntaram upajāyate /yady apy upapādukānāṃ kāyanidhanaṃ na prajñayate katham uktaṃ sūtre "upapādukaḥ suparṇī upapādukaṃ nāgamuddharati bhakṣārtham"iti /)

[] 不解故無失,復有食乃至未死,若死無復飽。
[] 以不知故,為食取龍,不說充飢,斯有何失?或龍未死暫得充飢,死已還飢,暫食何咎?(novataṃ bhakṣayatīty api sūddharati bhakṣārtham ajñatvād ity adoṣaḥ /bhakṣayati vā yāvanna mṛto bhavati na punar mṛtasyāsya tṛṣyatīti /)

2.1.5.2 四生中化生最多
[] 何生於一切中最多?唯化生,何以故?此具二道、三道中一分,一切中間悉化生
[] 於四生內何者最多?唯化生,何以故?三趣少分及二趣全,一切中有皆化生故。(katamā yoniḥ sarvavahvī /upapādukaiva /sā hi dvigatī tisṛṇāṃ ca pradeśaḥ sarve cāntarābhāvikā iti /)


9.死生二有中,五蘊名中有,未至應至處,故中有非生。
mṛtyupapattibhavayor antarā bhavatīha yaḥ /
gamyadeśānupetatvān nopapanno 'ntarābhavaḥ // VAkK_3.10 //

2.2 中有
2.2.1 中有
[] 何法名中陰?偈曰:死有及生有 在中間五陰
[] 此中何法說名中有?何緣中有非即名生?頌曰:死生二有中 五蘊名中有 (ko 'yam antarābhāvo nāma /mṛtyūpapattibhavayor antarā bhavatīha vaḥ /)

2.2.2 中有之名
[] 釋曰:前死有後生有,於中間所得身,為至余處,說此身名中有,在二道中間故。
[] 論曰:於死有後在生有前,即彼中間有自體起,為至生處,故起此身,二趣中間,故名中有。(maraṇabhavasyopapattibhavasya cāntarā ya ātmabhāvo 'bhinirvarttate deśāntarīpapattisamprāptaye so 'ntarābhava ity ucyate /gatyantarālatvāt /)

2.2.3 中有非生
[] 若身已有,云何非生?
[] 此身已起,何不名生?(katham ayaṃ jātaś ca nāma nopapanno bhavati /)

[] 偈曰:未至應至故 未生名中有
[] 頌曰:未至應至處 故中有非生 (gamyadeśānupetatvān nopapanno 'ntarābhavaḥ //)

[] 釋曰:若至所應至處,方得名生。
[] 生謂當來所應至處,依所至義建立生名。(upapattigato gyapapanna ity ucyate /)

[] 此眾生已離本生,未至應至處,於中間雖有,未得名生。
[] 此中有身,其體雖起而未至彼,故不名生。(pader gatyarthatvāt /nacāyaṃ gamyadeśam upagatontarābhāvas tasmān nopapannaḥ /)

[] 何處是此眾生應往是處?業所引果報,明了顯現及究竟,是所住處,若至此處名生。
[] 何謂當來所應至處?所引異熟究竟、分明,是謂當來所應至處。(kaḥ punar asau deśo gantavyaḥ /yatra ākṣiptasya vipākasyābhivyaktiḥ samāptiś ca /)


10.如穀等相續,處無間續生,像實有不成,不等故非譬。
vrīhisantānasādharmyād avicchinnabhavodbhavaḥ /
pratibimbam asiddhatvād asāmyāc cānidarśanam // VAkK_3.11 //

2.3 中有實有說的論據
2.3.1 中有存在的立證
[] 余部說:生有與死有斷絕。
[] 有餘部說:從死至生處容間絕,故無中有。(vicchinna evopapattibhavo maraṇabhavāt saṃbhavatīti nikāyāntarīyāḥ /)

[] 此執非可許,何以故?由道理及阿含故,此中依道理說。
[] 此不應許,所以者何?依理、教故。(tadenneṣyate /kiṃ kāraṇam /yuktitaś ca āgamataś ca /tatra tāvat yuktiṃ niśrityocyate /)

[] 偈曰:似穀相續故 無間於後生
[] 理教者何?頌曰:如穀等相續 處無間續生 (vrīhisantānasādharmvād avicchinnabhavodbhavaḥ /)

2.3.2 理證
[] 釋曰:諸法次第相續生,由不斷故,於余處生,此可証見。
[] 論曰:且依正理中有非無,現見世間相續轉法,要處無間剎那續生。(santānavarttināṃ hi dharmāṇām avicchedena deśāntareṣu prādurbhāvo dṛṣṭas)

[] 譬如穀相續,是故眾生相續次第無斷絕,於余處生,此義可然。
[] 且如世間穀等相續,有情相續理亦應然,剎那續生處必無間。(tadyathā vrīhisantānasya /tasmād asyāpi sattvasantānasyāvicchedena deśāntareṣu prādurbhāvo bhaviṣṇuḥ /)

2.3.2.1 無中有論者的問難
[] 若爾,諸法斷絕於余處生,此可証見。
[] 豈不現見有法續生,而於其中處亦有間。(vicchinno 'pi dṛṣṭaḥ prādurbhāvas)

[] 譬如於鏡等中從本生影,亦可証見,如此從死有,生有斷絕生,此亦可然。
[] 如依鏡等從質像生,如是有情死有生有處,雖有間,何妨續生?(tadyathā ādarśādiṣu bimvāt pratibimbasya / evaṃ maraṇabhavād upapattibhavasya syāt /)

2.3.2.2 難破總說
[] 偈曰:影非成實故 不等故非譬
[] 頌曰:像實有不成 不等故非譬 (pratibimbam asiddhatvād asāmyācchānidarśanam //)

[] 實有諸像,理不成故;又非等故為喻不成。

[] 釋曰:影是何法?有別物生,是色中一類,是義不然,非成實故。
[] 謂別色生說名為像,其體實有,理所不成。(pratibimbaṃ nāmānyad evotpadyate dharmāntaram ity asiddham etat /)

[] 若成實有物,不相似故,故亦不堪為譬。
[] 設成非等,故不成喻。(siddhāv api ca satyām asāmyād anidarśanaṃ bhavati /)


11.一處無二並,非相續二生,說有健達縛,及五七經故。
sahaikatra dvayābhāvāt asantānād dvayodayāt /
kaṇṭhokteś cāsti gandharvāt pañcokteḥ gatisūtrataḥ // VAkK_3.12 //

2.3.2.3 難破的理由第一
[] 云何非成實?
[] 言像不成,故非喻者。(kathaṃ tāvat siddham /)

[] 偈曰:共一處二無
[] 頌曰:一處無二並 (sahaikatra dvayābhāvāt)

[] 釋曰:於余一處見鏡色及影色,此一處中無道理二影俱有,依止四大異故。
[] 以一處所無二並故,謂於一處鏡色及像並見現前,二色不應同處並有,依異大故。(tatraiva hi deśe ādarśarūpaṃ dṛśyate pratibimbaṃ ca /na caikatra deśe rūpadvayasyāsti sahabhāva āśrayabhūtabhedāt /)

[] 復次,別方定故,於一水處互向自面,所有諸色互對生影,於一色中二人共看,不應有俱時各見,此中余色得生,是義不然。
[] 又陜水上兩岸色形,同處一時俱現二像,居兩岸者互見分明,曾無一處並見二色,不應謂此二色俱生。(tathā digbhedavyavasthiter ekasmin vāpy ambudeśesv ābhimukhadeśasthānāṃ rūpāṇām anyo 'nyaṃ pratibimbakam upalabhyate na tv ekatra rūpe dvayoḥ paśyatoḥ sahadarśanaṃ na bhavatīti na tatra rūpāntaropapattir yuktā /)

[] 復次,影及光不曾見於一處俱有,曾見鏡在影中,日光顯然,若影是實有,光不應得於中生,以相違故。
[] 又影與光未嘗同處,然曾見鏡懸置影中,光像顯然現於鏡面,不應於此謂二並生。(chāyāt apayoś ca dvayoḥ sahaikatrabhāvo na dṛṣṭaḥ /upalabhyate ca chāyāstha ādarśa sūryasya pratibimbakam iti na yukto 'sya tatra prādurbhāvaḥ /)

[] 復次,共一處二無者,何者為二?謂鏡面及月圓,於別處見鏡面,於別處見鏡中月圓,如井中水。
[] 或言一處無二並者,鏡面、月像謂之為二,近遠別見,如觀井水。(atha vā "sahaikatra dvayābhāvād" iti katam asya dvayasya / ādarśatalasyendupratibimbakasya ca /anyatraiva hi deśe ādarśatalaṃ bhavaty anyatraivāntargataṃ candrapratibimbakaṃ dṛśyate dūpa ivodakam /)

[] 此月影若於中生,不應見在余處,是故此影實無所有。
[] 若有並生,如何別見?故知諸像於理實無。(tac ca tatropapadyamānaṃ nānyatropalabhyate /ato nāstyeva tat kiṃcit /)

[] 諸法聚集有如此勢力,謂非有顯現似有。
[] 然諸因緣和合勢力,令如是見。(sāmagryās tu sa tasyāstādṛśaḥ prabhāvo yattathā darśanaṃ bhavati //)

[] 何以故?諸法功能差別,難可思議,如此不成實故,不堪為譬。
[] 以諸法性功能差別,難可思議,已弁不成,所以非喻,言非等故,亦非喻者。(acintyo hi dharmāṇāṃ hi dharmāṇāṃ śaktibhedaḥ /evaṃ tāvaṃd asiddhatvāt /)

2.3.2.4 難破的理由第二
[] 云何由不相似故,不堪為譬?(katham asāmyād anidarśanaṃ bhavati /)

[] 偈曰:無相續
[] 頌曰:非相續 (asantānād)

[] 釋曰:影非本物相續,與鏡相續相應故,與本俱有故。
[] 以質與像非相續故,謂質與像非一相續,唯依鏡等有像現故,像與本質,俱時有故。(nahi bimbasya pratibimbakaṃ santānabhūtam ādarśasantānasaṃvaddhatvāt sahabhāvāc ca /)

[] 如生有約死有成,相續無間無絕,生於余處故,影無如此相續,是故影譬不等。
[] 如死、生有是一相續,前後無間,餘處續生,質、像相望,無此相續,以不相似故,不成喻。(yathā maraṇasyopapattibhavaḥ /santānaṃ ca pratyavicchedena deśāntareṣu prādurbhāva udārhato nāsantānam ity asāmyaṃ dṛṣṭāntasya pratibimbasya ca /)

[] 偈曰:二生
[] 頌曰:二生 (dvayodayāt /)

[] 釋曰:從二種因,影得生,謂從本物及鏡,依此最勝二因,影得生。
[] 又所現像,由二生故,謂二緣故,諸像得生,一者本質、二者鏡等,二中勝者像,依彼生。(dvābhyāṃ hi kāraṇābhyāṃ pratibimbasyodayo bhavati /bimbāc cādarśāc ceti yat prādhānaṃ kāraṇaṃ tadāśrityotpadyate /)

[] 生有不爾,從二因生,謂從死有及從余勝法,復由此義,影譬不等。
[] 生有無容由二緣起,唯有死有,無別勝依,故所引喻,非等於法。(na caivam upapattibhavasyāpi dvābhyāṃ kāraṇābhyāṃ saṃbhavo maraṇabhavāc cānyatś ca pradhānabhūtādityato 'py ayam asamāno dṛṣṭāntaḥ /)

[] 不應說如此:有外色無意赤白為勝因。
[] 亦不可說:以外非情精血等緣為勝依性。(na ca yuktam uktaṃ bāhyam eva cetanaṃ śukraśoṇitaṃ pradhānakāraṇam iti /)

[] 若化生眾生,於空中受生,復分別何因如此,由道理不可許。
[] 由化生者空中欻生,於中計何為勝依性?已依正理對破彼宗。(yatra cāndhakāṇa eva prādurbhāva upapādukānāṃ tatra kiṃ parikalpyate /evaṃ tāvad yuktito neṣyate /)

[] 從死陰斷絕無相續生陰得起,由此道理,是故有中陰。
[] 從死至生處容間絕,是故中有決定非無。(na marāṇabhavād vicchinna upapattibhavaprādurbhāvaḥ /tasmād asty evāntarābhavaḥ /)

2.3.3 教證
[] 偈曰:由經
[] 頌曰:說有

[] 釋曰:由經知有中陰。
[] 次依聖教證有中有。(kaṇṭhokteś cāsti)

2.3.3.1 七有經之證
[] 經中說:七種有:地獄有、畜生有、鬼神有、天有、人有、業有、中有。
[] 謂契經言:有有七種:即五趣有、業有、中有。(sūtra uktaṃ "sapta bhavāḥ /narakabhavas tiryagbhavaḥ pretabhavo devabhavo manuṣyabhavaḥ karmabhavo 'ntarābhava iti /)

2.3.3.2 健達縛經之證
[] 此經非彼受誦。
[] 若此契經,彼部不誦。(naitatsūtraṃ tair āmnāyate /)

[] 復由別經,說有中陰。
[] 豈亦不誦健達縛經?(itas tarhi gandharvāt)

[] 偈曰:乾闥婆
[] 頌曰:健達縛

[] 釋曰:三處現前故,於母胎中眾生得受生。
[] 如契經言:入母胎者要由三事俱現在前。("trayāṇāṃ sthānānāṃ saṃmukhībhāvāt mātuḥ kukṣau garbhasyāvakrāntir bhavati /)

[] 何者為三?一母四大調適有時,二父母互起愛心和合,三乾闥婆正至欲託生。
[] 一者母身是時調適,二者父母交愛和合,三健達縛正現在前。(mātā kalyāspi bhavati ṛtumatī ca / mātāpitarau raktau bhavataḥ sanipatitau ca /gandharvaś ca pratyupasthito bhātī"ti /)

[] 若除中陰,此中何法名乾闥婆?
[] 除中有身,何健達縛前蘊已壞,何現在前?(antarābhavaṃ hitvā ko 'nyo gandharvaḥ /)

2.3.3.3 掌馬族經之證
[] 若此經非彼所受誦,故執如此:云何陰壞得至其中?(etad api naiva tair āmnāyate /kathaṃ tarhi /"skandhabhedaś ca pratyupasthito bhavatī"ti /)

[] 復次,若汝執無中陰,云何會釋阿輸羅耶那經?
[] 若此契經彼亦不誦,復云何釋掌馬族經?(yady evam āśvalāyanasūtraṃ kathaṃ nīyate /)

[] 經云:汝等能知不?是乾闥婆正至於中,為剎帝利?為婆羅門?為鞞舍?為首陀羅。為從東方來?南、西、北方來?廣說如經。
[] 如彼經言:汝今知不?此健達縛正現前者,為婆羅門?為剎帝利?為是吠舍?為戍達羅?為東方來?為南、西、北?("jānanta bhavanto yo 'sau gandharvaḥ pratyupasthitaḥ /kṣatriyo vā 'sau brāhmaṇo vā vaiśyo vā śūdro vā /yadi vā pūrvasyā diśa āgato yadi vā dakṣiṇasyā paścimāyā uttrasyā" iti /)

[] 此中何法名乾闥婆?五陰破壞云何得來?
[] 前蘊已壞,不可言來,此所言來,固唯中有。(nahi skandhabhedasyāgamanaṃ yujyate /)

2.3.3.4 五不還經之證
[] 如此之經汝可不讀耶?若汝言我不受此經,此義復云何?
[] 若復不誦如是契經,五不還經當云何釋?(athaitadapi na paṭhacyate /itas tarhi /)

[] 偈曰:說五
[] 頌曰:及五 (pañcokteḥ /)

[] 釋曰:佛世尊說:有五種阿那含,中滅、生滅、無行滅、有行滅、上流滅。
[] 如契經說:有五不還,一者中般、二者生般、三無行般、四者行般、五者上流。("pañcānāgāmina" ity uktaṃ bhagavatā /antarāparinirvāyī upapadyaparinirvāyī anabhisaṃskāraparinirvāyī ūrdhvastrotāś ceti /)

[] 若無中有,云何得名中滅?
[] 中有若無,何名中般?(asaty antarābhave katham antarāparinirvāyī nāma syāt /)

2.3.3.5 異解
[] 有諸天名中,至於彼般涅槃,故名中滅。
[] 有餘師執:有天名中,住彼般涅槃,是故名中般。(antarā nāma devāḥ santīty eke /)

2.3.3.6 世親的批評
[] 若爾,亦應有天名生等,至於彼般涅槃,汝等亦應作如此執,是故此非好執。
[] 是則應許有生等天,既不許然,故執非善。(upapadyādayo 'pi hi nāma devā evaṃ sati prasajyate /tasmānyeyaṃ kalpanā sādhvī /)

[] 復次,偈曰:行經故
[] 頌曰:七經故 (itaś ca gatisūtrataḥ //)

2.3.3.7 善人往來經
[] 釋曰:於經中說:有七種賢聖行。
[] 又經說:有七善士趣。("sapta satpuruṣagatayaḥ" ity atra sūtre /)


[] 於中說中人有三,由時節、處所、勝負差別故。
[] 謂於前五中般分三,由處及時、近中遠故。(antarāparinirvāyiṇas traya uktāḥ / kāladeśaprakarṣabhedena /)

[] 譬如有鐵,小火星纔出即滅,初人亦爾。
[] 譬如鐵火小星迸時纔起,近即滅,初善士亦爾。(tadyathā parīttaḥ sakalikāgnir abhinivarttamāna eva parinirvāyād evaṃ prathamaḥ /)

[] 譬如有鐵,火星出遠方滅,第二人亦爾。
[] 譬如鐵火,小星迸時起,至中及滅,二善士亦爾。(tadyathā 'yaḥ prapāṭikā utpatanty eva nirvāyād evaṃ dvitīyaḥ /)

[] 譬如有鐵,火星出去最遠,墮未至地而滅,第三人亦爾。
[] 譬如鐵火,大星迸時,遠未墮而滅,三善士亦爾。(tadyathā 'yaḥ prapātikā utplutya pṛthivyām apatitaiva nirvāyād evaṃ tṛtīyaḥ /)

[] 如汝所執:若有天名中,則無如此三品,時節、處所、勝負差別,是故此執唯漫分別。
[] 非彼所執別有中天,有此時處三品差別,故彼所執定非應理。(na caivam antarā nāma devās triprakārāḥ kāladeśaprakarṣabhinnāḥ santīti kalpanaiv eyaṃ kevalā //)

2.3.3.8 第一異說
[] 有余師說:於壽量中間立三人,或執近諸天邊,若人滅盡諸惑,說名中滅。
[] 有餘復說:或壽量中間,或近天中間,斷餘煩惱成阿羅漢,是名中般。(anye punar āhuḥ /āyupramāṇāntare vā devasamīpāntare vā yaḥ kleśān prajahāti so 'ntarāparinirvāyī /)

[] 此人或行入界般涅槃,或行入想般涅槃,或行入覺般涅槃,是故成三。
[] 由至界位,或想,或尋而般涅槃,故有三品。(sa punar dhātugato vā parinirvāti saṃjñāgato vā vitarkagato vā /tena trividho bhavatīti /)

2.3.3.9 第二異說
[] 復次,初人於色界中,攝聚同分已,般涅槃。
[] 或取色界眾同分已,即般涅槃,是名第一。(prathamo vā rūpadhātau nikāyasabhāgaparigrahaṃ kṛtvā parinirvāti /)

[] 第二人受富樂已,般涅槃。
[] 從是次後受天樂已,方般涅槃,是名第二。(dvitīyo devasamṛddhiṃ cānubhūya /)

[] 第三人入誦法藏堂已,般涅槃。
[] 復從此後入天法會,乃般涅槃,是名第三。(tṛtīyo devānāṃ dharmasaṃgītim anupraviśya/)

[] 若爾,生滅何相?此人入多時相應誦法藏堂已,方般涅槃,多故減壽命,然後般涅槃,非初受生即般涅槃。
[] 入法會已,復經多時,方般涅槃,是名生般,或減多壽方般涅槃,非創生時,故名生般。(upapadyaparinirvāyī punaḥ prakarṣayuktāṃ saṃgītim anupraviśya parinirvāti bhūyasā vā āyurūpahatya nopapannamātra eveti)

2.3.3.10 世親破異說
[] 如此一切與火星譬皆不相應,行處所無勝負差別故。
[] 如是所說與火星喻皆不相應,所以者何?以彼處行無差別故。(ta ete sarve 'pi śakalikādidṛṣṭāntair na saṃvadhyante /deśagativiśeṣābhāvāt /)

[] 若爾,於無色界,亦應說有中滅人,亦於壽量中間般涅槃故。
[] 又無色界亦應說有中般涅槃,由彼亦有壽量中間般涅槃故。(ārupyeṣv api cāntarāparinirvāyī paṭhyetāyuḥpramāṇāntare parinirvāṇāt /)

[] 由不說故,是故此執惟自分別。
[] 然不說彼有中般者,如嗢拖南伽他中說:總集眾聖賢 四靜慮各十 三無色各七 唯六謂非想 故彼所執皆虛妄。(na ca paṭhyate /"dhyānaiś catasro daśikā ārupyaiḥ saptikātrayam / saṃjñayā ṣaṭṭikāṃ kṛtvā vargo bhavati samuditaḥ //ity etasyāyurdānagāthāyām /tasmād etad api sarvaṃ kalpanāmātram /)

2.3.3.11 (中有實有論)
[] 若汝不讀誦如此等經,我今何所作?大師已般涅槃,正教無主,已多種分破,乃至今時,於文於義隨欲分破,此猶不息。
[] 若復不誦如是等經,無上法王久已滅度,諸大法將亦般涅槃,聖教支離已成多部,其於文義異執交馳,取捨任情,于今轉盛,哀哉汝等固守愚迷,違理拒教,可傷之甚。(athaitāny api sūtrāṇi tair nāmnāyante / kim idānīṃ kurmoṃ yac chāstā ca parinirvṛtaḥ śāsanaṃ cedamanāyakaṃ bahudhā bhinnaṃ bhidyate cādyāpi yathecchaṃ granthataś cārthataś ca /)

[] 若人受如此等阿含,為証為量,中陰於此人得成。
[] 諸有馮前理教為量,中有於彼,實有極成。(yeṣāṃ tu tāvad ayam āgamaḥ pramāṇaṃ teṣām āgamato 'pi siddho 'ntarābhavaḥ /)

2.3.3.12 無中有論者之問難、世親通釋
[] 若爾,云何說:頭師魔由現身入大阿毗指獄?
[] 若爾,云何契經中說:造極惡業度使魔羅,現身顛墜無間地獄?(yat tarhi sūtra uktam "atha ca punar dūpī māraḥ svaśarīreṇāvicau mahānarake prapatita" iti /)

[] 此魔王生未死,地獄火炎已來燒身,方捨壽命,由中有身乃入地獄,經意如此。
[] 此經意說:彼命未捨,地獄猛焰已燒其身,因此命終,受彼中有,乘茲仍墮無間地獄。(tat katham iti /sa hi jīvann eva nārakībhirjvālābhirāliṅgitaḥ / kālalṃ kṛtvā 'ntarābhavenāvīrci prāpta ity ayaṃ tatrābhiprayaḥ /)

[] 何以故?若業最劇,圓滿此業,不得待捨身。
[] 由彼惡業勢力增強,不待命終,苦相已至。(atyudīrṇaparipūrṇāni hi karmāṇi kāyasya nikṣepaṃ na pratīkṣante /)

[] 何以故?若業最劇,圓滿此業,不得待捨身,是故此魔現報先熟,生報後熟。
[] 由彼惡業勢力增強,不待命終,苦相已至,先受現受,後受生受。(ato 'sya dṛṣṭadharmavedanīyaṃ karga pūrvaṃ vīpakvaṃ paścād upapadyavedanīyam iti /)

2.3.3.13 無中有論者之問難、世親的通經
[] 復次,此義今云何可會釋:有五無間業,若人已作,已長,次第無間必生地獄?
[] 何故經說:一類有情於五無間業,作乃增長已,無間必定生那落迦。(idam idānīṃ kathaṃ nīyate "pañcānantaryāṇi karmāṇi yāni kṛtvopacitya samanantaraṃ narakeṣūpapadyata" iti /)

[] 不往余道,此是經意,於中為顯此業必受生報。
[] 此經意遮彼往異趣,及顯彼業定順生受。(ānyāṃ gatimagatvety abhiprāyaḥ /upapadyavedanīyatvaṃ tatra karmaṇo dyotitam /)

2.3.3.14 世親反難、世親自意
[] 若如文分別,但應稱五業,不得說余句,應至如此。
[] 若但執文,應要具五,方生地獄,非隨闕一,或餘業因,便成大過。(atha yathārutaṃ kalpyate /pañcaiva kṛtvā naikam iti prāpyoti /kriyānantaraṃ ca /)

[] 若作業無間,命即應斷,無暫活義,何人不許中有生義?
[] 又言:無間生那落迦,應作即生,不待身壞,或誰不許中有是生?(na kālāntaraṃ jīvitvā ko vā 'ntarābhavasyopapadyamānatvaṃ necchati /)

[] 雖然從死有無間,由中有生於地獄趣,向生有故。
[] 那落迦名亦通中有,死有無間中有起時,亦得名生,生方便故。(antarā bhavenaiva hy asau maraṇāntaraṃ narakeṣūpapadyate /abhimukhatvāt /)

[] 是故,不說為生有。
[] 經言:無間生那落迦;不言:爾時即是生有。(na ca brūma upapanno bhavatīti /)

2.3.3.15 無中有論者之問難、世親通曉
[] 若爾云何釋此偈:已度四位至衰耄 二生汝今近閻魔 於其中間必無住 路中資糧咄不有
[] 若爾,經頌復云何通?如經頌言:再生汝今過盛位 至衰將近琰魔王 欲往前路無資糧 求住中間無所止 (iyaṃ tarhi gāthā kathaṃ nīyate "upanītatayā jarāturaḥ saṃprāpto hi mamāntikaṃ dvija / vāso 'pi hi nāsti te 'ntarā pātheyaṃ ca na vidyate tave" ti //)

[] 若有中有,如何世尊言彼中間無有所止?

[] 此偈顯於人道中,無中間住,生滅次第無礙故。
[] 此頌意顯彼於人中,速歸磨滅,無暫停義。(atrāpi manuṣyeṣv antarāvāso nāstīty abhiprāyaḥ/)

[] 復次,於中有中無住,為至生處行無礙故,偈意如此。
[] 或彼中有為至所生,亦無暫停,行無礙故。(aṣavā 'ntarābhave 'py asya vāso nāsty upapattideśasaṃprāptipratigamanādhiṣṭhānād iti /)

2.3.3.16 無中有家問、世親反問
[] 若如此是意,若如此非意。
[] 寧知經意如此非餘?(ayam atrābhiprāyo nāyam abhiprāya iti duta evaitat /)

[] 此分判依何道理得成?
[] 汝復焉知,如餘非此。(tulya eṣa bhavato 'py anuyogaḥ /)

2.3.3.17 無中有家言、世親難絕
[] 汝亦同此難。
[] 二責既等,何乃偏徵?

[] 是故,於此二義,如前所說經,無相違故,故不可偏以此偈証無中陰義。
[] 二釋於經並無違害,如何偏證中有是無?(tasmād ubhayasminn api pakṣe yathottasūtrāvirodhānn a bhavaty etad antarābhavasyābhāve jñāpakam /)

[] 復次,證名言者,是行無行。
[] 凡引證言,理無異趣,此有異趣,為證不成。(jñāpakaṃ hi nāmāgatikā gatir iti /)