2012年11月16日 星期五

法集要頌經瞋恚品第二十

20. krodha瞋恚品
1. cf.dhp221
[] krodhaṃ jahed viprajahec ca mānaṃ samyojanaṃ sarvam atikrameta |
taṃ nāmne rūpe ca asajyamānam akiṃcanaṃ nānupatanti saṃgāḥ ||
[] When one has cast off anger, cast off selfishness, leaving beliind every description of bondage, without any fondness for name and form, free from everything, he cannot fall into the way of passions.
[] 除瞋去我慢,遠離諸煩惱,不染彼名色,冤家無有伴。
[梵文分析]
krodhaṃ jahed viprajahec ca mānaṃ samyojanaṃ sarvam atikrameta |
瞋 除 去 與 我慢 結 一切 遠離
taṃ nāmne rūpe ca asajyamānam akiṃcanaṃ na anupatanti saṃgāḥ ||
彼 名 色 與 不染 無有 不 隨 染著
除瞋去我慢,遠離諸煩惱,不染彼名色,染著不隨一無所有者。
[出曜經] 除恚去憍慢,超度諸結使,不染著名色,除有何有哉?
除恚去憍慢者,夫人瞋恚敗善行人,所以競利多少亡家破國種族滅盡皆由恚,以憍慢滅已滅當滅,是故說:除恚去憍慢也。
超度諸結使者,瞋恚憍慢結使為本,除本則無有枝葉,是故說:超度諸結使。
不染著名色者,盡除雖有名色存,眾生有樂想,皆由名色與共相毀訾,我色像名望勝卿,卿色象名望不勝我,是故說:不染著名色。
除有何有哉者,所謂有者結使名號,未能度有至無,為使所使、為結所結、為縛所縛;彼修行人以虛寂止觀,永盡無餘度有至無,是故說:除有何有哉也。

2.
[] krodhaṃ jahed utpatitaṃ rāgaṃ jātaṃ nivārayet |
avidyāṃ prajahed dhīraḥ satyābhisamayāt sukham ||
[] Casting away rising anger, casting away the passions as soon as they show themselves, the steadfast man casting away all ignorance, will find happiness in the perception of the truth.
[梵文分析]
krodhaṃ jahed utpatitaṃ rāgaṃ jātaṃ nivārayet |
恚 除 已生 貪 已生 捨離
avidyāṃ prajahed dhīraḥ satya-abhisamayāt sukham ||
無明 除 智者 諦 現觀 樂
已生恚應除,已生貪應捨,智者應除無明,現觀諦故得樂。
[出曜經] 降恚勿令起,欲生當制之,漸斷無明根,修諦第一樂。
降恚勿令起者,恚熾如火當念速滅,若令滋長者多所傷敗,恚生則禍至,猶人把火逆風自燒身,是故說:降恚勿令起也。
欲生當制之者,欲心適生即求方便令不生,如彼毒蛇方欲出穴,即當制御令不暴逸,欲心如是,即生便滅使不滋長,是故說:欲生當制之也。
漸斷無明根者,無明者世間之大冥,覆蔽心識不得開舒,當求方便以勇猛心斷根不生,是故說:漸斷無明根也。
修諦第一樂者,行者所以不速成道,猶其婬怒癡染污身心,此三結使由四諦斷,不獲諦人不能除此三事,從無數世以來未曾獲無為樂,得四諦者爾乃為樂,是故說:修諦第一樂。

3.
[] krodhaṃ hatvā sukhaṃ śete krodhaṃ hatvā na śocati |
krodhasya viṣamūlasya madhuraghnasya bhikṣavaḥ |
vadhaṃ āryāḥ praśaṃsanti taṃ ca hatvā na śocati ||
[] If one has cast away anger, his sleep is peaceful ; if one has cast away anger, he knows no sorrow. Bhixus, destroy anger, which is the root of the poison ; the elect declare that they who have overcome it, are without sorrow.
[] 除恚得善眠,恚盡不懷憂,恚為毒根本,苾芻為甘甜。賢聖悉能除,斷彼善眠睡。
[梵文分析]
krodhaṃ hatvā sukhaṃ śete krodhaṃ hatvā na śocati |
恚 除 樂 眠 恚 除 不 懷憂
krodhasya viṣamūlasya madhura-ghnasya bhikṣavaḥ |
恚 毒根本 甘甜 除 苾芻
vadhaṃ āryāḥ praśaṃsanti taṃ ca hatvā na śocati ||
恚 聖 稱 此 與 除 不 懷憂
除恚得善眠,恚盡不懷憂,恚為毒根本,苾芻除已甘(?)。聖者除此瞋,能稱不有憂。
[出曜經]
斷恚得善眠,恚盡不懷憂,恚為毒根本,甘甜為比丘,賢聖能悉除,斷彼善眠睡。
斷恚得善眠者,夫人瞋恚晝夜不睡,如遇蛇嚙、如病發動、如失喪財貨,此恚之相貌。人無瞋恚不見眾惱,安臥睡眠天曉不悟,如服甘露心識淡然,是故說:斷恚得睡眠也。
恚盡不懷憂者,人懷恚怒現在前時,晝夜愁慼如喪親親、如失財寶,恚已得除無復愁憂苦惱,是故說:恚盡不懷憂也。
恚為毒根本者,毒中根者莫過於恚,人當恚盛,覆諸功德不得露現,是故說:恚為毒根本也。
甘甜為比丘者,已拔毒根本無復毒栽更生美藥,如彼甘露去諸穢惡,是故說:甘甜為比丘也。
賢聖能悉除,斷彼善睡眠者,所謂賢聖者諸佛弟子,眾惡悉除諸善普會,滅恚生本更不造新,意不興念念此恚想,善得睡眠無復憂慮,是故說:賢聖能悉除,斷彼善睡眠也。

4.
[] yat tu rocayati kruddho duṣkṛtaṃ sukṛtaṃ tv iti |
paścāt sa vigate krodhe spṛṣṭvāgnim iva tapyate ||
[] "There is nothing better than to master one's anger." This is a great saying, for pain comes after anger, as it does when one has been burnt with fire.
[] 人興恚怒心,作諸不善業。後恚若得除,智火漸熾盛。
[梵文分析]
yat tu rocayati kruddho duṣkṛtaṃ sukṛtaṃ tv iti |
若 然 樂 恚 惡作 善作 然
paścāt sa vigate krodhe spṛṣṭvā agnim iva tapyate ||
後 彼 遠離 瞋 觸 火 如 燒
若瞋恚者樂於惡作,然卻說善作,彼於瞋消失後,將受如觸火後的灼熱。
[出曜經] 人興恚怒,作善不善,後恚已除,追念昔事,如火熾然。
人興恚怒,作善不善者,如人為恚怒所纏,心意倒錯無所識知,猶如盲者不睹高岸平地,彼恚怒人亦復如是,為恚怒所纏,不見善與不善、好之與惡,是故說:人興恚怒,作善不善也。
後恚已除,追念昔事,如火熾然者,猶如失道之士時變為要,瞋恚之人速悔為上,內懷慚愧即自悔責:恚為虛詐何為興怒?怒怒相報終無休已,如火熾然。心意變悔,羞為恚所使,是故說:後恚已除,追念昔事,如火熾然也。

5.
[] ahrīkaś cānavatrāpī cāvrataś caiva roṣaṇaḥ |
krodhena hy abhibhūtasya dvīpaṃ nāstīha kiṃcana ||
A. ahrīkyo ’py anavatrāpī bhavati krodhano ’vrataḥ |
krodhena cābhibhūtasya na dvīpo bhavati kaścana ||
[] He who is not chaste, without modesty, who gives way to anger, who is without restraint, he who is thus subdued by passion, who is there that cares for him ?
[] 慚無復無愧,復好生瞋怒,為瞋所纏縛,如闇失明燈。
[梵文分析]
ahrīkaś ca anavatrāpī ca avrataś ca eva roṣaṇaḥ |
無慚 與 無愧 與 無戒 與 實 瞋
krodhena hy abhibhūtasya dvīpaṃ na asti iha kiṃcana ||
瞋 實 所敗 燈 不 有 此 一些
無慚復無愧,無戒復好瞋,為瞋所敗者,於中無有燈。
[出曜經] 無慚無愧,復好恚怒,為瞋所纏,如冥失明。
無慚無愧者,人之恚盛不別尊卑,無有慚恥,如顛惑狂,眾人圍繞終日嗤弄不自覺知,匿事發露誑言無本,是故說:無慚無愧也。
復好恚怒者,彼恚怒人,行無清白心懷穢濁,無由得修梵行,是故說:復好恚怒也。瞋恚所纏,如冥失明者,彼恚怒人瞋怒熾盛,觀晝如闇天地悉冥,無所復睹己無身光,雖復千日競照何益於己?是故說:為恚所纏,如冥失明也。

6.
[] abalaṃ hi balaṃ tasya yasya krodhe balaṃ balam |
kruddhasya dharmahīnasya pratipattir na vidyate ||
[] He who has but the strength of the ignorant has a strength which is not one. It is not likely that the fool who knows nothing of the law can attain perfection.
[] 彼力非為力,以恚為力者,恚為凡朽法,不知善響應。
[梵文分析]
abalaṃ hi balaṃ tasya yasya krodhe balaṃ balam |
無力 實 力 彼 若 瞋 力 力
kruddhasya dharma-hīnasya pratipattir na vidyate ||
瞋 法 劣 圓滿 不 有
若以瞋力為力,彼力實無力,瞋為低劣法,不能至圓滿。
[出曜經] 彼力非為力,以恚為力者,恚為凡朽法,不覺善響應。
彼力非為力,以恚為力者,所以瞋恚由非義興,內自思惟:吾所行是,彼所行非。會至眾詰問前卻,乃為小兒所嗤。方自覺悟退追不是,所謂貴勝理直則勝,瞋恚力者不可恃怙,亦無牢固,敗人善性。是故說:彼力非為力,以恚為力者也。
恚為凡朽法,不覺善響應者,盡滅善本出語成惡,不慮前後觸類興罵語常麤[-+],以瞋恚為首。夫人有德遠近稱慶,必有善響所在流布。今論此人,但聞惡聲無有善響,雖少多有善,為恚所覆不得顯露,是故說:恚為凡朽法,不覺善響應也。
1.雜阿含1110
我常觀察彼 制彼愚夫者 見愚者瞋盛 智以靜默伏
非力而為力 是彼愚癡力 愚癡違遠法 於道則無有
若使有大力 能忍於劣者 是則為上忍 無力何有忍
於他極罵辱 大力者能忍 是則為上忍 無力何所忍
於己及他人 善護大恐怖 知彼瞋恚盛 還自守靜默
於二義俱備 自利亦利他 謂言愚夫者 以不見法故
愚夫謂勝忍 重增其惡口 未知忍彼罵 於彼常得勝
於勝己行忍 是名恐怖忍 於等者行忍 是名忍諍忍
於劣者行忍 是則為上忍
2.別譯雜阿含039
我觀制禁愚 莫過於忍默 瞋恚熾盛時 唯忍最能制
愚者謂有力 而實是無力 愚不識善惡 無法可禁制
我身有勇力 能忍愚劣者 是名第一忍 忍中之善者
微者於有力 不得不行者 是名怖畏忍 不名為實忍
威力得自在 為他所毀罵 默然不加報 是名為勝忍
微劣怖威力 默然不能報 是名為怖畏 不名為行忍
孾愚無智等 惡害以加他 見他默然忍 便以己為勝
賢聖有智者 謂忍最為勝 是以聖賢眾 恒讚忍功德
除己并與他 滅除諸難畏 見他瞋恚盛 但能行默忍
彼瞋自然滅 不煩刀杖力 彼此得大利 自利亦利他
愚者謂忍怯 賢智之所讚 忍於勝己者 怖畏患害故
若於等己諍 畏俱害故忍 能忍卑劣者 忍中最為上
3.PTS: SN, I, 220. Vepacittisuttaṃ
Bhiyyo bālā pabhijjeyyuṃ, no cassa paṭisedhako;
tasmā bhusena daṇḍena, dhīro bālaṃ nisedhaye”ti.
Etadeva ahaṃ maññe, bālassa paṭisedhanaṃ;
paraṃ saṅkupitaṃ ñatvā, yo sato upasammatī”ti.
Etadeva titikkhāya, vajjaṃ passāmi vāsava;
yadā naṃ maññati bālo, bhayā myāyaṃ titikkhati;
ajjhāruhati dummedho, gova bhiyyo palāyinan”ti.
Kāmaṃ maññatu vā mā vā, bhayā myāyaṃ titikkhati;
sadatthaparamā atthā, khantyā bhiyyo na vijjati.
Yo have balavā santo, dubbalassa titikkhati;
tamāhu paramaṃ khantiṃ, niccaṃ khamati dubbalo.
Abalaṃ taṃ balaṃ āhu, yassa bālabalaṃ balaṃ;
balassa dhammaguttassa, paṭivattā na vijjati.
Tasseva tena pāpiyo, yo kuddhaṃ paṭikujjhati;
kuddhaṃ appaṭikujjhanto, saṅgāmaṃ jeti dujjayaṃ.
Ubhinnamatthaṃ carati, attano ca parassa ca;
paraṃ saṅkupitaṃ ñatvā, yo sato upasammati.
Ubhinnaṃ tikicchantānaṃ, attano ca parassa ca;
janā maññanti bāloti, ye dhammassa akovidā”ti.
4.Enomoto 1994
abalaṃ hi balaṃ tasya yasya krodhe balaṃ balam |
kruddhasya dharmahīnasya pratipattir na vidyate ||
yas tv ayaṃ balavān bhūtvā durbalasya titīkṣat(i) |
t(ā)m āhuḥ paramāṃ kṣāntiṃ nityaṃ kṣamati durbala(ḥ) ||
atyukto hi parair yo vai balavān saṃtitīkṣati |
tām āhu(ḥ) paramāṃ kṣāntiṃ nityaṃ kṣamati durbalaḥ ||
ātmānaṃ ca paraṃ caiva m(a)h(ato rakṣa)te bhayāt |
yaḥ paraṃ kupitaṃ jñātvā svayaṃ tatropaśāmyati ||
ubhārthe caramāṇaṃ taṃ hy ātmanasya parasya ca |
abalaṃ manyate bālo dharmeṣv avavicakṣaṇaḥ ||
jayaṃ hi manyate bālo vacobhiḥ paruṣair vadan |
ni(t)y(a)m iva jay(as ta)sya yo 'tivākyaṃ titīkṣati ||
śreṣṭhasya vākyaṃ kṣamate bhayena saṃrambhahetoḥ sadṛśasya caiva |
yo vai nihīna(sya vaca)ḥ (kṣame)ta tām uttamāṃ kṣāntim ihāhur āryāḥ ||

7.
[] yas tv ayaṃ balavān bhūtvā durbalasya titīkṣati |
tāṃ āhuḥ paramāṃ kṣāntiṃ nityaṃ kṣamati durbalaḥ ||
[] He who having strength is patient with those who are weak, him I call the most patient of men, submitting always to the opinions of the weak.
[] 有力近猛軍,無力退怯弱,能忍為上將,宜當忍勿羸。
[梵文分析]
yas tv ayaṃ balavān bhūtvā durbalasya titīkṣati |
若 然 此 有力 是 無力 忍
tāṃ āhuḥ paramāṃ kṣāntiṃ nityaṃ kṣamati durbalaḥ ||
此 說 上 忍 常 忍 無力
若是有力者,能忍無力者,稱此為上忍,宜當忍勿羸。
[出曜經] 有力近兵,無力近軟,夫忍為上,宜常忍羸。
有力近兵,無力近軟者,自恃力勢謂為第一,為弱者輕忍不還報,設當打捶亦不興恚,力力相從羸羸相就,力者終不設意,於羸羸者反更舉意向強,是故說:有力近兵,無力近軟也。
夫忍為上,宜常忍羸者,所謂忍者,不見過咎是與不是乃名為忍,不恃已強陵易弱者,設當輕易弱者,便為眾人所見嗤笑,是故說:夫忍為上,宜常忍羸。

8.
[] yaḥ pareṣāṃ prabhūḥ saṃs tu durbalān saṃtitīkṣati |
tāṃ āhuḥ paramāṃ kṣāntiṃ nityaṃ kṣamati durbalaḥ ||
[] He who, though he is lord over others, is patient with those who are weak, him I call the most patient of men, submitting always to the opinions of the weak.
[] 舉眾共輕之,有力名為忍,能忍最為上,宜當懷忍羸。
[梵文分析]
yaḥ pareṣāṃ prabhūḥ saṃs tu durbalān saṃtitīkṣati |
若 他 勝 ? 無力 忍
tāṃ āhuḥ paramāṃ kṣāntiṃ nityaṃ kṣamati durbalaḥ ||
此 說 上 忍 常 忍 無力
若彼勝他人,能忍無力者,稱此為上忍,宜當忍勿羸。
[出曜經] 舉眾輕之,有力者忍,夫忍為上,宜常忍羸。
舉眾輕之者,或有一人為眾所輕,其中有黠慧者便能忍之。何以故?彼人單弱無所歸趣,豈復在是一人當興瞋恚?是故說:舉眾輕之,有力者忍也。
夫忍為上,宜常忍羸者,忍為第一力,世間無過者,雖神通鑒照成道相好皆是忍力,達明今世後世徹照無外亦由忍力,是故說:夫忍為上,宜常忍羸。

9.
[] atyukto hi parair yo vai balavān saṃtitīkṣati |
tāṃ āhuḥ paramāṃ kṣāntiṃ nityaṃ kṣamati durbalaḥ ||
[] He who, having been chided, is patient though he be strong, him I call the most patient of men, submitting always to the opinions of the weak.
[梵文分析]
atyukto hi parair yo vai balavān saṃtitīkṣati |
指責 實 他 若 實 有力 忍
tāṃ āhuḥ paramāṃ kṣāntiṃ nityaṃ kṣamati durbalaḥ ||
此 說 上 忍 常 忍 無力
若彼實有力,能忍他人責,稱此為上忍,宜當忍勿羸。

10.
[] ātmānaṃ ca paraṃ caiva mahato rakṣate bhayāt |
yaḥ paraṃ kupitaṃ jñātvā svayaṃ tatropaśāmyati ||
[] He who, knowing that his enemy is angered, remains peaceful himself, preserves himself and others from great dangers.
[] 自我與彼人,大畏不可救,如知彼瞋恚,宜滅己中瑕。
[梵文分析]
ātmānaṃ ca paraṃ ca eva mahato rakṣate bhayāt |
自 與 他 與 實 大 護 怖畏
yaḥ paraṃ kupitaṃ jñātvā svayaṃ tatra upaśāmyati ||
若 他 瞋 已知 自己 此 寂靜
守護自與彼,遠離大怖畏,若知彼瞋恚,應令己寂靜。
[出曜經] 自我與彼人,大畏不可救,如知彼瞋恚,宜滅己中瑕。
自我與彼人,大畏不可救者,夫人思惟先自察己,然後觀彼相其顏色,即能分別,斯性弊惡、斯性良善,恒自謹慎不造惡行,恐後世報受苦無量,從今世至後世無有解脫。是故說:自我與彼人,大畏不可救也。
如知彼瞋恚,宜滅己中瑕者,知彼瞋恚顏色隆盛,己便默然內自思惟:設我與彼競者則非其儀,我今宜默,與彼諍為?是故說:如知彼瞋恚,宜滅己中瑕也。

11.
[] ubhayoś carate so ’rthaṃ ātmanasya parasya ca |
yaḥ paraṃ kupitaṃ jñātvā svayaṃ tatropaśāmyati ||
[] He who, knowing that his enemy is angered, remains peaceful himself, does that which is beneficial both to himself and to the other.
[] 二俱行其義,我與彼亦然,如知彼瞋恚,宜忍彼中瑕。
[梵文分析]
ubhayoś carate so ’rthaṃ ātmanasya parasya ca |
二 行 彼 義 自 他 與
yaḥ paraṃ kupitaṃ jñātvā svayaṃ tatra upaśāmyati ||
若 他 瞋 已知 自己 此 寂靜
彼應行二義,有益於自他,若知彼瞋恚,應令己寂靜。
[出曜經] 二俱行其義,我與彼亦然,如知彼瞋恚,宜滅己中瑕。
二俱行其義,我與彼亦然者,亦自為己復為他人,亦自護己復護他身,恒自思惟避於二事:一者恐現身受殃,二者恐後得報。是故說:二俱行其義,我與彼亦然也。
如知彼瞋恚,宜滅己中瑕者,躬見前人瞋恚隆怒,或見把持瓦石欲來見害,己亦防備瓦石拒之,如有一人手執白杖欲往鬥諍,手所執杖即化為刀,其人見以即投刀于地。時有國王在高樓上遙見此人,始以把草復化為刀,尋復見之即投于地。王尋遣信喚來詰問:「汝何以故前如把草草化為刀?所以投刀於地。」其人白王:「曾聞佛經言,佛告侍者:『吾將淪虛寂滅無為,時後五鼎沸世,眾生共諍捉推瓦石即化為刀劍。』臣積善來久,不敢為惡原首,是故投刀于地。王聞此語,大自感激歎未曾有,即賞彼人給與民戶。是故說:如知彼瞋恚,宜滅己中瑕也。

12.
[] ubhārthe caramāṇaṃ taṃ hy ātmanasya parasya ca |
abalaṃ manyate bālo dharmeṣv avavicakṣaṇaḥ ||
[] He who acts thus for the benefit of himself and others, they who know not the law, lightly think "He is a fool!"
[] 俱行於二義,我忍彼亦然,愚謂我無力,觀法亦復爾。
[梵文分析]
ubha-arthe caramāṇaṃ taṃ hy ātmanasya parasya ca |
二 義 行 此 實 自 他 與
abalaṃ manyate bālo dharmeṣv avavicakṣaṇaḥ ||
無力 想 愚 法 未通達
當彼行二義,有益於自他,於法未通達的愚者,認為此人無力。
[出曜經] 俱行二義,我為彼然,愚謂無力,觀法亦然。
俱行二義,我為彼然者,常護己身亦護彼人,如護寶貨,內自思惟降伏己心不嬈前人,亦使彼人不來得我,彼此將護不令有失,是故說:俱行二義,我為彼然也。
愚謂無力,觀法亦然者,愚者意闇不察來變,謂鬥者常鬥未始有解,和者常和未始諍說,智者觀見非鬥者必有損,雖得稱勝莫若本無鬥,是故說:愚謂無力,觀法亦然。

13.
[] jayaṃ hi manyate bālo vacobhiḥ paruṣair vadan |
nityam iva jayas tasya yo ’tivākyaṃ titīkṣati ||
[] 若愚勝於智,麁言及惡語,欲常得勝者,於言宜寂默。
[梵文分析]
jayaṃ hi manyate bālo vacobhiḥ paruṣair vadan |
勝 實 想 愚 語 麁惡 說
nityam iva jayas tasya yo ’tivākyaṃ titīkṣati ||
常 如 勝 彼 若 責罵 忍
愚者說惡語,卻認彼為勝,若能忍責罵,彼則常得勝。
[出曜經] 若愚勝智,麤言惡說,欲常勝者,於言宜默。
若愚勝智,麤言惡說者,常惡同友壞敗良善,發言惡至終日無善,惡惡相隨積罪如山,同類歎譽各諍勝如,此名穢濁不至究竟,是故說:若愚勝智,麤言惡說也。
欲常勝者,於言宜默者,賢聖默然智者所歎,惡來加己不以為慼,若得榮寵不以為歡,罵不報罵行忍為業,若撾捶者默受不報,是故說:常欲勝者,於言宜默也。

14.
[] śreṣṭhasya vākyaṃ kṣamate bhayena saṃrambhahetoḥ sadṛśasya caiva |
yo vai nihīnasya vacaḥ kṣameta tām uttamāṃ kṣāntim ihāhur āryāḥ ||
[] The words of the superior man are patient through fear (of the consequences) ; the patience that endures abuse and provocations, which endures humiliating words, that patience is the best, the sage says.
[] 常習智者教,不與愚人集,能忍穢陋言,故說忍中上。
[梵文分析]
śreṣṭhasya vākyaṃ kṣamate bhayena saṃrambha-hetoḥ sadṛśasya ca eva |
勝 言 忍 怖畏 諍 因 類似 與 實
yo vai nihīnasya vacaḥ kṣameta tām uttamāṃ kṣāntim iha āhur āryāḥ ||
若 實 劣 言 忍 此 最上 忍 此 說 聖
於勝己行忍,是名恐怖忍,於等者行忍,是名忍諍忍,於劣者行忍,聖說為上忍。
[出曜經] 當習智者教,不與愚者集,能忍穢漏言,故說忍中上。
當習智者教,觀勝己人慎莫違彼教,猶尚不與卑賤共諍,況復與勝己者諍乎?此事不然。何以故?智慧之人為尊為上無有過者。是故說:當習智者教也。
不與愚者集,以類相從,善入善聚惡入惡友,善者聞惡見則避之,惡者聞善便欲毀蔑,諸佛賢聖及諸得道者,歎說不鬥諍之德,是故說:不與愚者集。
能忍穢漏言者,弊惡之人不自惜身,為人所憎性行卒暴,與彼諍者為人所嗤,既自毀辱朋友不歡為人所責,云何以金寶身貿彼瓦石?是以智者以忍為默。是故說:能忍穢漏言也。
故說忍中上者,賢聖之人具足眾業,善本無漏皆悉成就,見彼穢行自攝其心:我今何為復與彼同?遇聖無數由忍得成,晝夜防備如處熾然,意念修善日欲增多,若復過惡日損使滅,是故說忍中上。

15.
[] kruddho vācaṃ na bhāṣeta pariṣatsv atha vā mithaḥ |
krodhābhibhūtaḥ puruṣaḥ svam arthaṃ hi na budhyate ||
[] The fool who is angered and who thinks to triumph by using abusive language, is always vanquished by him whose words are patient.
[] 恚者不發言,處眾若屏處,人恚以熾然,終己不自覺。
[梵文分析]
kruddho vācaṃ na bhāṣeta pariṣatsv atha vā mithaḥ |
瞋 言 不 說 眾 然 或 屏處
krodha-abhibhūtaḥ puruṣaḥ svam arthaṃ hi na budhyate ||
瞋 所敗 人 自 義 實 不 覺
恚者不發言,處眾或屏處,為恚所敗者,不能覺自義。
[出曜經] 恚者不發言,處眾若屏處,人恚以熾然,終已不自覺。
恚者不發言者,受此人形積無數行乃得成辦,既得人身舌根具足,常當歎說佛法聖眾,承事二親敬奉師尊,晝夜誦習深妙契經。何以故?佛亦引喻,舌為劍戟招致殃禍,由舌蚩言喪滅門族,舌有十號言為殊異,為人重任未始離舌。是故說:恚者不發言也。
處眾若屏處者,夫習學人常自謹慎護口過失,若在大眾及在屏處,出言柔軟不傷彼意,前言覆後理不煩重,是故說:處眾若屏處也。
人恚為熾然,終己不自覺者,如彼惡人喜怒發動,恚蓋所覆不自照見,但自損辱無益於世,垢膩自纏不自拔濯,一日為惡乃積億劫之殃,況復終身行惡,望欲得道終己不可得。是故說:人恚以熾然,終己不自覺也。

16. cf.dhp224
[] satyaṃ vaden na ca krudhyed dadyād alpād api svayam |
sthānair ebhis tribhir yukto devānām antikaṃ vrajet ||
[] Speak the truth ; yield not to anger ; give to him who begs, even though it be but a little : by living up to these three (rules of conduct) thou wilt go to the abode of the gods.
[] 諦說不瞋恚,乞者念以施,三分有定處,自然處天宮。
[梵文分析]
satyaṃ vaden na ca krudhyed dadyād alpād api svayam |
諦 說 不 與 瞋 施 少 縱使 自己
sthānair ebhis tribhir yukto devānām antikaṃ vrajet ||
處 此 三 相應 天 近 往
說真實語、不瞋恚,應親自施與,縱使很少;具備這三事,鄰近於諸天。
[出曜經] 諦說不瞋恚,乞者念以施,三分有定處,自然處天宮。
諦說不瞋恚者,人行至誠人所恭敬,為數千萬人所見念待,斯由不瞋致斯德也。
乞者念以施,不懷慳吝,有來乞亦不逆意者,此乃名曰開泰人也。乞者不為貪求欲後世緣,緣積善滿自然得聖道,是故說:乞者念以施也。
三分有定處,自然處天宮者,三業是行不枯朽,必生天上人中,往反周旋不處卑賤。猶如有人從觀至觀、從園至園,五樂自娛終無憂慼,便能閉地獄餓鬼畜生門,開天人徑路,轉進功業便至無為。是故說:三分有定處,自然處天宮也。

17. cf. 20.
[] śāntasya hi kutaḥ krodho dāntasya samajīvinaḥ |
samyagājñā vimuktasya krodho nāsti prajānataḥ ||
[] He who is overcome by anger sees not what is good for himself ; if you would free yourself of transmigration, speak not angry words.
[] 息意何有恚,自撿壽中明,等智定解脫,知已無有恚。
[梵文分析]
śāntasya hi kutaḥ krodho dāntasya samajīvinaḥ |
已靜 實 何 瞋 已伏 正命
samyagājñā vimuktasya krodho na asti prajānataḥ ||
正智 解脫 瞋 不 是 知
已息、已伏、正命者何有恚?正智、已解脫、知者無有恚。
[出曜經] 息意何有恚,自撿壽中明,等智定解脫,知已無有恚。
息意何有恚者,學人息心降麤弊意,心如死灰身如朽木,見前恚樂不以經懷,心如安明不可移動,是故說:息意何有恚也。
自撿壽中明者,學人自檢自養其壽,恒以無漏而自榮護,不貪世榮有悕望,是故說:
自撿壽中明。
等智定解脫,知已無有恚者,彼修行人,平等解脫不以無等,無等解脫者,斯是世俗斷欲人也,平等解脫人終無恚怒,所有恚怒結使之垢永已除盡,是故說:等智定解脫,知已無有恚也。

18.
[] tasyaiva pāpaṃ bhavati yaḥ kruddhe krudhyate punaḥ |
kruddheṣv akruddhamānas tu saṃgrāmaṃ durjayaṃ jayet ||
[] He who, having been angered, gives way to anger again, is sinful ; but he who, having been angered, gives way to it no more, has won a mighty victory.
[] 若為惡意者,怒有怒果報,怒不報其怒,勝其彼鬪負。
[梵文分析]
tasya eva pāpaṃ bhavati yaḥ kruddhe krudhyate punaḥ |
彼 實 惡 是 若 瞋 瞋 再
kruddheṣv akruddha-mānas tu saṃgrāmaṃ durjayaṃ jayet ||
瞋 無瞋 慢 然 軍 難勝 勝
若於瞋復瞋,彼實為惡,於瞋無瞋慢,能勝難勝軍。
[出曜經] 夫為惡者,怒有怒報,怒不報怒,勝彼鬥負。
夫為惡者,怒有怒報者,行惡之人彼此受殃,猶野火行值前被然,先恚怒者令生恚怒,
先惡心者令生惡心,是故說:夫為惡者,怒有怒報也。
怒不報怒,勝彼鬥負者,昔波斯匿王寵養諸奴,遣使攻伐他國,善解戰法所往皆伏。後諸妻婦請道人供養求願,復為說微妙法,皆得須陀洹道。後征人還,婦等語諸夫曰:「君征去後,我等請諸道人供養求願,願君安隱早歸。為我說法,我等已得須陀洹道,君等更可請之。」即如婦言請諸道人供養說法,諸夫復得阿那含道。彼界復有賊寇,王教召諸群奴令往攻擊,奴輩聞之內自思惟:「我等各各皆得道諦,慈愍一切不害生類,云何當往攻伐彼敵?」復重思惟:「設不應命受王教者,身自喪滅殃及妻息,寧就彼死,不在存此罪及妻息。」即皆嚴駕往向彼敵,諸天龍神感應,摧破彼眾安隱還家,國主歡喜四遠寧泰。是故說:怒不報怒,勝彼鬥負也。

19. cf.dhp223
[] akrodhena jayet krodham asādhuṃ sādhunā jayet |
jayet kadaryaṃ dānena satyena tv anṛtaṃ jayet ||
[] Overcome anger by not being angered; overcome evil by good ; overcome avarice by liberality ; overcome falsehoods by truth.
[] 忍辱勝於怨,善勝不善者,勝者能施善,真誠勝欺善。
[梵文分析]
akrodhena jayet krodham asādhuṃ sādhunā jayet |
不瞋 勝 瞋 不善 善 勝
jayet kadaryaṃ dānena satyena tv anṛtaṃ jayet ||
慳吝 施 諦 然 虛妄 勝
不瞋勝於瞋,善勝不善者,施勝於慳,諦勝於虛妄。
[出曜經] 忍辱勝怨,善勝不善,勝者能施,真誠勝欺。
忍辱勝怨者,昔阿闍世王集四種兵,往攻舍衛城,時波斯匿王復集四種兵,出外戰鬥摧破大眾,生擒阿闍世身,將至如來所白世尊曰:「姊子阿闍世,叛逆無道橫興惡意攻伐我國,本無怨讎自生怨讎,本無鬥諍自生鬥諍,今原赦其罪放還本國。何以故?為我大姊見放之。」是故說:忍辱勝怨也。
善勝不善者,無功德人喜自稱說:「吾所知多,彼所知少。」實無技術稱言有之,實無方略自言多方,臨事之際攝腹如步屈之蟲。若見智者無然獨立,如死肉聚無復神識。是以智者勸人積學,學者寧神之寶宅,心意自在通達四遠,由學得成,營家立國法度邪非,斯由學也。是故說:善勝不善也。
勝者能施者,所謂勝者勝彼慳貪,人不立德本者嫉彼妒賢,見人惠施代惜財貨,恒作是念:「我施彼者後何所望?」唯有立信之人乃能惠施,亦不選擇不願果報,乞者填門不立禁限,四遠雲集不距微細,是故說:勝者能施也。
真誠勝欺者,真誠行人宗室眷屬,所在稱揚無不聞者,妄語之人人見不歡人所憎嫉,是故說:真誠勝欺。

20.
[] akruddhasya kutaḥ krodho dāntasya samajīvinaḥ |
samyag ājñā vimuktasya krodhas tasya na vidyate ||
[] He who is controlled and who leads a righteous life, by what could he be angered ? The wise, who have perfect wisdom and who are emancipated, are without ancrer.
[梵文分析]
akruddhasya kutaḥ krodho dāntasya samajīvinaḥ |
samyag ājñā vimuktasya krodhas tasya na vidyate ||
無瞋、已伏、正命者何有恚?正智、已解脫者彼無有恚。

21.
[] akrodhaś cāvihiṃsā ca vasaty āryeṣu sarvadā |
sadā pāpajane krodhas tiṣṭhati parvato yathā ||
[] The elect associate always with him who is without anger, without wickedness ; they who are wicked and given to anger (live alone), weighed down as if by a mountain.
[] 無恚亦不害,恒念真實行,愚者自生恚,結冤常存在。 
[梵文分析]
akrodhaś ca avihiṃsā ca vasaty āryeṣu sarvadā |
無瞋 與 無害 與 住 聖 時
sadā pāpajane krodhas tiṣṭhati parvato yathā ||
時 惡人 瞋 住 山 如
無瞋與無害,恆時住聖中,瞋如山般,時住惡人中。
[出曜經] 無恚亦不害,恒念真誠行,愚者自生恚,結怨常存在。
無恚亦不害,恒念真誠行者,彼修行人知時知法,可避知避可就知就,所說真誠為世人所敬不誑惑人,是故說:無恚亦不害,恒念真誠行也。
愚者自生恚,結怨常存在者,愚人所習瞋恚為首,存在心懷未始捨離,猶如鑿石作字文章分明,不為暴風所滅,是故說:愚者自生恚,結怨常存在也。

22. cf.dhp222
[] yas tv ihotpatitaṃ krodhaṃ rathaṃ bhrāntam iva dhārayet |
vadāmi sārathiṃ taṃ tu raśmigrāho ’yam anyathā ||
[] He who holds in rising anger, as he would guide a chariot on the road, him I call an accomplished driver ; the vulgar crowd only hold the reins.
[] 恚能自制斷,如止奔走車,是為善調御,去冥入光明。
[梵文分析]
yas tv iha utpatitaṃ krodhaṃ rathaṃ bhrāntam iva dhārayet |
若 然 此 已生 瞋 車 奔 如 持
vadāmi sārathiṃ taṃ tu raśmi-grāho ’yam anyathā ||
我說 調御者 此 然 韁 執 此 餘
若能抑忿發,如止急行車,是 名善御者,餘為執韁人。
[出曜經] 恚能自制,如止奔車,是為善御,去冥入明。
恚能自制,如止奔車者,恚怒即生還能制者,此名人中雄也,猶如馬車奔逸,御者能止此名善御,是故說:恚能自制,如止奔車也。
是為善御,去冥入明者,此善御者非御車御,亦非象馬御,所謂御者,能自攝意念不分散息心不起,志趣無為不著世累,為人重任作良祐福田,可敬可貴為供養最,是故說:是為善御,去冥入明也。