2012年11月12日 星期一

阿毘達磨俱舍論卷第二十四


5.3 一來果
[] 如此未滅修惑住果人,說名七生為勝。
[] 已辯住果未斷修惑,名為預流生極七返。(evaṃ tāvad akṣīṇabhāvanāheyaḥ phalasthaḥ saptakṛtvaḥ paramo bhavati /)

[] 今次應辯斷位眾聖,且應建立一來向果。

[] 偈曰:若滅三四品 二三生家家
[] 頌曰:斷欲三四品 三二生家家 (tricaturvidham uktas tu dvitrijanmā kulaṃ kulaḥ //)

5.3.1 一來向特別是家家的聖者
5.3.1.1 家家聖者的三條件
[] 釋曰:是須陀洹人由三因緣轉成家家。
[] 論曰:即預流者進斷修惑,若三緣具轉名家家。(sa eva srotāapannastribhiḥ /)

[] 一由滅惑故,成三四品惑滅故。
[] 一由斷惑,斷欲修斷三四品故。(kleśaprahāṇatas tricatuḥ parakāraprahīṇatvāt /)

[] 二由得惑對治無流根故。
[] 二由成根得能治彼無漏根故。(indriyatas tatpratipakṣānāsravendriyalābhāt /)

[] 三由生,二三生為餘故。
[] 三由受生,更受欲有三二生故。(janmato dvitrijanmāvaśeṣatvāt /)

5.3.1.2 頌說的釋名
[] 於偈中但顯二因,須陀洹人後得滅時,得惑對治無流根義,不由說成故。
[] 頌中但說初、後緣者,預流果後說進斷惑,成能治彼諸無漏根,義准已成,故不具說。(śloke tu dvayor grahaṇaṃ srotāapannasya paścāt prahīṇe sati tatpratipakṣānāsravendriyasyānuktasiddhatvāt /)

[] 是生有時最少,過此不應生故,是故但說生。
[] 然復應說三二生者,以有增進於所受生或少或無或過此故。(janma tu kadācid alpīyaḥ syāt / pareṇa bhavyatvād / ato 'sya grahaṇam /)

5.3.1.3 無斷五品家家的原因
[] 云何不立由滅第五品?五品滅時,第六品必定滅故。
[] 何緣此無斷五品者?以斷第五必斷第六。(kasmān na pañcaprakāraprahāṇāt / tatprahāṇe ṣaṣṭhasyāvaśyaṃ prahāṇāt)

[] 何以故?非一品惑能障觀行人所應得果,如於一間人不度界故。
[] 非一品惑能障得果,猶如一間未越果故。(na hi tasyaikaḥ prakāraḥ phalaṃ vighnayituṃ samarthaḥ /ekavīcikasyeva dhātvan atikramāt /)

5.3.2 種種的家家
5.3.2.1 天家家
[] 是家家人有二種。
[] 應知總有二種家家。(sa eva kulaṃ kulo dvividhaḥ /)

[] 一天家家:若人生於天,往二、三家般涅槃,或於此天,或於彼天。
[] 一天家家:謂欲天趣,生三、二家,而證圓寂,或一天處或二或三。(devakulaṃ kulo yo deveṣa dve trīṇi vā kulāni saṃśritya parinirvāti tatra vā 'nyatra vā devanikāye /)

5.3.2.2 人家家
[] 二人家家:於人道亦爾,或於此洲,或於彼洲。
[] 二人家家:謂於人趣,生三、二家,而證圓寂,或一洲處或二或三。(manuṣya kulaṃ kulo yo manuṣyeṣu tatra vā 'nyatra va dvīpe parinirvāti /)

5.3.2.3 一來向
[] 復次,此得初果人。
[] 即預流者。(sa eva punaḥ phalasthaḥ)

[] 偈曰:已滅至五品 是向第二果
[] [頌曰:斷至五二向 ] (āpañcamaprakāraghno dvitīyapratīpannakaḥ /)

[] 釋曰:若人得果已,已滅修惑一品,乃至五品心,正在第六品,應知此人向第二果。
[] 進斷欲界一品修惑,乃至五品,應知轉名一來果向。(yasya phalasthasyaikaprakāro yāvat pañcamaḥ prahīṇo bhavati asau dvitīyaphalapratipannako veditavyaḥ /)

5.3.3 一來果的聖者
[] 偈曰:已滅第六品 則成斯陀含
[] [頌曰:斷六一來果] (kṣīṇaṣaṣṭhaprakāras tu sakṛdāgāmyasau punaḥ //)

[] 釋曰:此得果人已滅第六品,心正在第七品,說名至第二果。
[] 若斷第六,成一來果。(dvitīyaphalaprāpto bhavati /)

[] 由一往生天,更一來生人故,說名斯陀含。
[] 彼往天上,一來人間,而般涅槃,名一來果。(devān gatvā sakṛnmanuṣyalokāgamanāt sakṛdāgāmī /)

5.3.3.1 薄貪瞋癡
[] 過此無生故。
[] 過此以後更無生故。(pareṇa janmāghāvāt /)

[] 欲、瞋、痴三品惑薄弱故,今唯軟品為餘故。
[] 此或名曰薄貪、瞋、痴,唯餘下品貪瞋痴故。(rāgadveṣamohānāṃ ca tanutvād ity ucyate / mṛduprakārāvaśeṣatvāt /)

5.4 不還果
5.4.1 不還果一般
[] 已辯一來向果差別,次應建立不還向果。

[] 是得果人偈曰:已滅七八品 一生名一間 則向第三果
[] 頌曰:斷七或八品 一生名一間 此即第三向 (sa eva punaḥ phalasthaḥ / kṣīṇasaptāṣṭadoṣāṃśa ekajanmaikavīcikaḥ / tṛtīyapratipannaś ca)

5.4.1.1 不還向特別是一間
5.4.1.1.1 一間的三條件
[] 釋曰:由三種因緣,斯陀含人轉成一間人。
[] 論曰:即一來者進斷餘惑,若三緣具轉名一間。(tribhiḥ kāraṇaiḥ / sa eva sakṛdāgāmyekavīcido veditavyaḥ /)

[] 一由七、八品惑滅故。
[] 一由斷惑,斷欲修斷七八品故。(saptāṣṭaprakāraprahāṇāt /)

[] 二由得惑對治無流根故。
[] 二由成根得能治彼無漏故。(tatpratipakṣānāsravendriyalābhād)

[] 三由一生為餘故。
[] 三由受生,更受欲有餘一生故。(ekajanmāvaśeṣatvāt /)

5.4.1.1.2 頌的釋名
[] 頌中但說初、後二緣,不說成根,義如前釋。

5.4.1.1.3 障第九品惑得果的理由
[] 云何一品惑能障此人阿那含果?
[] 如何一品惑障得不還果?(katham asyaikaḥ prakāraḥ phalaṃ vidhnayitum śaknoti /)

[] 由此人應度下界故。
[] 由彼若斷,便越界故。(dhātvatikramāt /)

[] 如前所說,於三位中三種業起為障。
[] 前說三時,業極為障。(avasthātra ye hi karmāṇi vidhnāyopatiṣṭhanta" ity uktaṃ prāk/)

[] 如業能障,應知惑亦爾。
[] 應知煩惱亦與業同。(yathā karmāṇy evaṃ kleśā api veditavyā iti /)

[] 由應度業果、報果及等流果地故,故惑、業皆為障。
[] 越彼等流異熟地故。(vipākaniḥṣyandaphalabhūmyatikramāt /)

5.4.1.1.4 一間的釋名
[] 間者障義。此障唯一,在唯一生障此人般涅槃故。
[] 間謂間隔。彼餘一生為間隔故,不證圓寂。(vīcirnāmāntaraṃ tasya caikajamavyavahitatvāt nirvāṇasya)

[] 唯一惑障此人得阿那含果故,故名一間。
[] 或餘一品欲修所斷或為間隔故,不得不還果,有一間者說名一間。(ekakleśaprakāravyavahitatvād vā 'nāgāmiphalasyaiko vīcirasyety ekavīcikaḥ /)

5.4.1.1.5 不還向
[] 滅七、八品,其義如此。
[] 即斷修惑七、八品者,應知亦名不還果向。(tṛtīyaphalapratipannakaś caikavīciko veditavyaḥ prahīṇasaptāṣṭaprakāraḥ /)

[] 若未入四諦觀前,已滅第三四七八品惑。
[] 先斷三、四、七、八品惑入見諦者。(pūrvaprahīṇaprakāras tu)

[] 後方証果,不成家家,亦非一間,乃至由果勝道未現前起。
[] 後得果時,乃至未修後勝果道,仍不名曰家家、一間,未成治彼無漏根故。(phalaprāptau na tāvat kulaṃ kulo bhavaty ekavīciko vā yāvat phalaviśiṣto mārgo na samukhīkṛtaḥ /)

5.4.1.2 不還果的聖者
[] 偈曰:滅九阿那含
[] [頌曰:斷九不還果] (so 'nāgāmī navakṣayāt //)

[] 釋曰:得果人由滅第九品惑,應知名阿那含,於欲界不更來故。
[] 若斷第九,成不還果,必不還來生欲界故。(sa eva punaḥ phalastho navaprakāraprahāṇād anāgāmī upadiṣṭaḥ / kāmadhātvanāgamanāt /)

5.4.1.2.1 五下結斷
[] 由五下分結惑滅盡故,此五滅由合數故說。
[] 此惑名曰五下結斷。("pañcānām avarabhāgīyānāṃ saṃyojanānāṃ prahāṇād"ity ucyate prahāṇasaṃkulanāt /)

[] 何以故?於前必已滅三,後滅二故。
[] 雖必先斷或二或三,然於此時總集斷故。(avaśyaṃ dve trīṇi vā pūrvaṃ prahīṇāni bhavanti )

5.4.2 七種不還
[] 依不還位,諸契經中以種種門建立差別。今次應辯彼差別相。

[] 偈曰:此中生有行 無行般涅槃 上流
[] 頌曰:此中生有行 無行般涅槃 上流 (so 'ntarotpannasaṃskārāsaṃskāraparinirvṛtiḥ / ūrdhvasrotāś ca)

5.4.2.1 在色界行五種不還
[] 論曰:此不還者總說有七。

[] 且行色界差別有五:一中般涅槃、二生般涅槃、三有行般涅槃、四無行般涅槃、五者上流。

5.4.2.1.1 總釋
[] 釋曰:此人於中間般涅槃故,說名中滅。
[] 此於中間般涅槃故,說此名曰中般涅槃。(antarā parinirvṛtir asyety antarāparinirvrtiḥ /)

[] 如此已生,即般涅槃,故名生滅。不由行般涅槃,由行般涅槃。此義應知。
[] 如是應知此於生已,此由有行,此由無行般涅槃故,名生般等。此上流故名為上流。(evam utpannasya saṃskāreṇāsaṃskāreṇeti yojyam /)

5.4.2.2 中般涅槃
[] 此阿那含人有五種。(sa evānāgāmī punaḥ pañcadhā bhavati /)

[] 中間滅者於中陰般涅槃
[] 言中般者謂往色界,住中有位,便般涅槃。(antarāparinirvāyī yo 'ntarābhave parinirvāti /)

5.4.2.3 生般涅槃
[] 生滅者唯已生不久,般涅槃。
[] 言生般者謂往色界,生已不久,便般涅槃。(upapadyaparinirvāyī ya upapannamātrī na cirāt parinirvāty)

[] 由熟修運載道故。
[] 以具勤修速進道故。(abhiyuktavāhimārgatvāt /)

[] 此滅由有餘涅槃。
[] 此中,所說般涅槃者謂有餘依。(sopadhiśeṣanirvāṇena /)

5.4.2.3.1 異說
[] 有餘師說:具二涅槃。
[] 有餘師說:亦無餘依。(so 'pi nirūpadhiśeṣeṇety apare /)

5.4.2.3.2 異說批評
[] 是義不然。此人於捨命無自在故。
[] 此不應理。彼於捨壽無自在故。(nāyur utsargāvaśitvāt /)

5.4.2.4 有行般涅槃
[] 彼說有行滅者:若人受生已,於修不息加行。
[] 有行般者:謂往色界,生已,長時加行不息。(sābhisaṃskāraparinirvāyī kila upapadyāprati prasrabdhaprayogaḥ /)

[] 由多功用般涅槃,恆修習運載道故。
[] 由有功用方般涅槃,此唯有勤修無速進道故。(sābhisaṃskāraṃ parinirvāty abhiyuktāvāhimārgatvāt /)

5.4.2.5 無行般涅槃
[] 無行滅者:不由多功用,後般涅槃。尊重修運載道故。
[] 無行般者:謂往色界,生已,經久加行懈息,不多功用便般涅槃。以闕勤修速進道故。
(anabhisaṃskāraparinirvāyī tvaṃ nabhisaṃskāreṇābhiyogavāhimārgābhāvāt /)

5.4.2.5.1 異說
[] 餘師說:由有為、無為道,般涅槃故。
[] 有說:此二有差別者。由緣有為、無為聖道,如其次第得涅槃故。(saṃskṛtāsaṃskṛtālambanamārganirvāṇād ity apare /)

5.4.2.5.2 論主批評有行、無行
[] 是義不然。由太甚過失故。
[] 此說非理。太過失故。(tat tu na / atiprasaṅgāt /)

[] 於經中先說非行滅,後說行滅。如此次第與理相應。
[] 然契經中先說無行,後說有行般涅槃者。如是次第與理相應。(sūtre tv anābhisaṃskāraparinirvāyī pūrva paṭhacyate / tathaiva ca yujyate /)

[] 運載、非運載道,由熟修、不熟修所成故。
[] 有速進道、無速進道,無行、有行而成辦故。(vāhyavāhimārgayor anabhisaṃskārābhisaṃskārasādhyatvād)

[] 是故滅不由功用得、由功用得。
[] 不由功用得、由功用得故。(ayatnayatnaprāptitaḥ /)

[] 生滅者載能運載道及最上品道、諸惑最軟品。
[] 生般涅槃得最速進、最上品道,隨眠最劣故,生不久便般涅槃。(upapadyaparinirvāyiṇas tu vāhitaro 'dhimātrataraś ca mārgo mṛdutarāś cānuśayā iti /)

5.4.2.6 上流
[] 上流者:往上受生,是受生處,於中不般涅槃。
[] 謂欲界歿,往色界生,未即於中能證圓寂,要轉生上方般涅槃。(ūrdhvasrotā yasyordhvaṃ gatir na tatriva parinirvāṇaṃ yatropapannaḥ /)

[] 流者行義。
[] [言上流者是上行義,以流與行其義一故。] (sroto gatir ity eko 'rthaḥ /)

5.4.2.6.1 二種上流
[] 偈曰:此於定 雜修行無下
[] [頌曰:若雜修 能往色究竟] (sa dhyāne vyavakīrṇo 'kaniṣṭhagaḥ //)

[] 釋曰:是上流人,由因、果有二種:謂由因、由果。
[] 即此上流差別有二:由因及果有差別故。(ūrdhvasrotā dvivadho hetutaḥ phalataś ca /)

[] 由因者:有雜修定、不雜修定為因故。
[] 因差別者:此於靜慮由有雜修、無雜修故。(hetuto vyavakīrṇāvyavakīrṇadhyānatvāt /)

[] 由果者:阿迦尼師吒為勝,有頂為勝故。
[] 果差別者:色究竟天及有頂天為極處故。(phalato 'kaniṣṭhabhavāgraparamatvāt)

5.4.2.7 特別是雜修靜慮的上流
[] 此中,若人雜修定為因,則往生阿迦尼師吒,於彼般涅槃。
[] 謂若於靜慮有雜修者,能往色究竟,方般涅槃。(tatra yena dhyānaṃ vyavakīrṇaṃ so 'kaniṣṭhān gatvā parinirvāti /)

[] 偈曰:超出半超出 遍退
[] [頌曰:超半超遍歿] (sa pluto 'rdhaplutaḥ sarvacyutaś ca)

[] 釋曰:阿迦尼師吒為勝。上流人有三種,由超出等差別故。
[] 即此,復有三種差別:全超、半超、遍歿異故。(sa punar eṣo 'kaniṣṭhaparama ūrdhvaṃ srotās trividhaḥ / plutādibhedāt /)

5.4.2.7.1(一)全超
[] 此中,超出者:於欲界,雜修定,已退上三定,由噉初定味。
[] 言全超者:謂在欲界,於四靜慮已具雜修,遇緣退失上三靜慮,以初靜慮愛味為緣。(tatra pluto nāma ya iha dhyānāni vyayakīrya dhyānacyāt parihīṇaṃ prathamaṃ dhyānamāsvādya)

[] 捨命,生梵眾天,由隨宿世串修故。
[] 命終,上生梵眾天處,由於先世串習勢力。(brahmakāyikekṣūpapannaḥ pūrvābhyāsavaśāc)

[] 於中,更雜修第四定,從彼捨命,生阿迦尼師吒。
[] 復能雜修第四靜慮,從彼處歿,生色究竟。(caturthaṃ dhyānaṃ vyavakīrya tasmāt pracyuto 'kaniṣṭheṣūpapadyate /)

[] 此人於中間沒,上出,是名超出。
[] 最初處歿,生最後天,頓越中間,是全超義。(eṣa himadhyāni majjanāt plutaḥ /)

5.4.2.7.2(二)半超
[] 半超出者:從初定生淨居已,乃至超一別處,方生阿迦尼師吒。
[] 言半超者:從彼漸次生下淨居,乃至中間能越一處,生色究竟。超非全故,名為半超。(ardhapluto nāma yas tataḥ śuddhāvāseṣūpapadya madhyād ekam api sthānāntaraṃ vilaṅghacyākaniṣṭhān praviśati /)

[] 聖人必不生大梵處,由是僻見處故,於一切一生故。
[] 聖必不生大梵天處,僻見處故,一導師故。(mahābrahmasv āryo nopapadyate dṛṣṭisthānatvād ekanāyakatvāc ceti /)

5.4.2.7.3(三)遍沒
[] 遍退者:若人行於一切處,更受第二生,由行增勝故。
[] 言遍歿者:從彼漸次於一切處,皆遍受生,最後方能生色究竟,一切處死故名遍歿。(sarvacyuto nāma yaḥ sarvāṇi sthānāntarāṇi saṃcaryākaniṣṭhān praviśati /)

5.4.2.7.4 不還者不再生一處
[] [若爾...於已生處]
[] 無不還者於已生處,受第二生。(na ca kadācid anāgāmī / tatraivolpatyāyatane dvitīyaṃ janmābhinirvartayati /)

[] 由彼於生,容求勝進,非等劣故。

[] [此人阿那含義則得圓滿,...一向不更來故。]
[] 即由此故,不還義滿,必不還生會生處故。(viśeṣagāmitvāt / evaṃ cāsya paripūrṇam anāgāmitvaṃ bhavati /)

[] 尚不生本處,況有生於下?(yatropapannas tasyādhas tatra cātyantam anāgamanāt /)

5.4.2.8 特別是不雜修上流
[] 如此雜修定,應知行阿迦尼師吒。
[] 應知此謂二上流中,由有雜修靜慮因故,往色究竟般涅槃者。(evaṃ tāvad dhacyāne vyavakīrṇe 'kaniṣṭago veditavyaḥ /)

[] 復次,偈曰:餘行頂
[] [頌曰:餘能往有頂] (tataḥ anyo bhavāgragaḥ /)

[] 釋曰:非雜修定上流人以有頂為勝。
[] 餘於靜慮無雜修者,能往有頂,方般涅槃。(avyavakīrṇadhyāna ūrdhvaṃ srotā bhavāgraniṣṭho bhavati /)

[] 何以故?此人隨定定品,起噉味心。
[] 謂彼先無雜修靜慮,由於諸定愛味為緣。(sa hi samāpattyantarāṇy āsvādayan)

[] 生一切處已,唯不入五淨居天。
[] 此歿,遍生色界諸處,唯不能往五淨居天。(sarvasthānāntareṣūpapadyāpraviśyaiva śuddhāv)

[] 由次第受三無色處生,後往生有頂,皆般涅槃。
[] 色界命終,於三無色次第生已,後生有頂,方般涅槃。(asānārupyakramotpattito bhavāgraṃ gatvā parinirvāti /)

5.4.2.8.1 二種上流結語
[] 此是奢摩他行人,前是毗缽舍那行人。
[] 二上流中,前是觀行,後是止行。樂慧、樂定有差別故。(śamathacarito hy eṣaḥ / pūrvakas tu vipaśyanācaritaḥ /)

5.4.2.8.2 在上流不還的上下地之般涅槃的可能性
[] 上流人於中間,般涅槃。我見此義不違理。
[] 二上流者於下地中,得般涅槃。見不違理。(antarāpi tu parinirvāṇam ūrdhvaṃ srotaso yujyamānaṃ paśyāmaḥ /)

[] 而說阿迦尼師吒及有頂勝者,過此無行處故。
[] 而言此往色究竟天及有頂為極處者,由此過彼無行處故。(akaniṣṭhabhavāgraparamatvaṃ tu pareṇa gatyabhāvād)

[] 譬如說須陀洹七生為勝,如此五人皆是行色界阿那含。
[] 如預流者極七返生,此五名為行色界者。(yathā sapta kṛtvaḥ paramatvaṃ srotāapannasyeti/ ime tāvat pañca rūpopagā anāgāminaḥ / )

5.4.2.9 到無色界不還
[] 偈曰:行無色餘四
[] [頌曰:行無色有四] (ārupyagaś caturdhānyaḥ)

[] 釋曰:有別阿那含行於無色界:若已離欲、色界,捨色界生,受無色界生。
[] 行無色者差別有四:謂在欲界,離色界貪,從此命終,生於無色。(anya ārupyago 'nāgāmī yo rūpavītarāga itaś ca cyutvārupyeṣūpapadyate /)

[] 此人復有四種,由生滅等差別故。
[] 此中差別唯有四種,由生般涅槃有差別故。(sa punaś caturvidha upapadyādiparinirvāyibhedāt /)

[] 如此阿那含人合成六人。
[] 此并前五,成六不還。(ta ete ṣaḍanāgāmino bhavanti /)

5.4.2.10 現般涅槃
[] 偈曰:欲界滅復別
[] [頌曰:住此般涅槃] (tataḥ iha nirvāpako 'paraḥ //)

[] 釋曰:有餘阿那含,於今生即般涅槃,此名現法般涅槃。是名第七。
[] 復有不行色、無色界,即住於此,能般涅槃,名現般涅槃。并前六為七。(ihaiva janmany aparaḥ parinirvāti / sa dṛṣṭadharmaparinirvāyo saptamaḥ /)

5.4.3 九種不還
[] 於行色界五不還中,復有異門顯其差別。

[] 偈曰:三人更分三 應知九色行
[] 頌曰:行色界有九 謂三分各三 (punas trīṃs trividhān kṛtvā nava rūpopagāḥ smṛtāḥ /)

[] 釋曰:復次,三種阿那含各有三差別故,是故行色界阿那含有九人。
[] 論曰:即行色界五種不還總立為三,各分三種故成九種。(punas trayāṇām anāgāmināṃ tridhā bhedād rūpopagā navānāgāmino bhavanti /)

5.4.3.1 中、生、上流的三之三
[] 三種者謂中滅、生滅、上流。
[] 何等為三?中、生、上流有差別故。(katam eṣāṃ trayāṇām / antaropapadyaparinirvāyiṇor ūrdhvasrotasaś ca /)

5.4.3.1.1 中般的三種
[] 云何各三差別?中滅者速疾、非速疾、久時般涅槃故。由三鐵星譬所分別故。
[] 云何三種各分為三?且中般涅槃分為三種:速、非速、經久得般涅槃。由三火星喻所顯故。(kathaṃ tridhābhedāt / antarāparinirvāyiṇas tāvad āśvanāśuciraparinirvāṇāt dṛṣṭāntatrayeṇa /)

5.4.3.1.2 生般的三種
[] 生滅者生、無行、有行般涅槃故。
[] 生般涅槃亦分三種:生、有行等般涅槃故。(upapadyaparinirvāyiṇa upapadyābhisaṃskārān abhisaṃskāraparinirvāṇāt /)

[] 何以故?此三同受生已,後般涅槃故,是故三人同稱生滅。
[] 此皆生已,得般涅槃,是故並應名為生般。(sarve hy ete trayo 'py upapanna parinirvāṇād upapadyaparinirvāyiṇaḥ /)

5.4.3.1.3 上流的三種
[] 上流者超出等差別故,故成三人。
[] 於上流中亦分三種:超、半超等有差別故。(ūrdhvaṃ srotasaḥ plutādibhedāt /)

5.4.3.2 三種不還的總及九之別的根據
[] 一切三速疾、非速疾、久時般涅槃故,是故更互有差別。
[] 然諸三種一切皆由速、非速、經久得般涅槃故,更互相望無雜亂失。(sarveṣāṃ vā trayāṇām āśvanāśuciraparinirvāṇād iti tritvam /)

[] 偈曰:復彼人差別 業惑根異故
[] [頌曰:業惑根有殊 故成三九別] (tadviśeṣaḥ punaḥ karmakleśendriyaviśeṣataḥ //)

[] 釋曰:此三種、九種阿那含人,由業、惑、根差別,故彼有差別。
[] 如是三種、九種不還,由業、惑、根有差別,故有速、非速、經久不同。(teṣāṃ punas trayāṇāṃ navānāṃ cānāgāmināṃ karmakleśenriyaviśeṣād viśeṣaḥ /)

[] 此三人有報、生報、後報差別業故。
[] 且總成三,由造、增長、順起生、後業差別故。(trayāṇāṃ tāvad abhinirvṛttyupapadyāparaparyāyavedanīyakarmopacitatvād)

[] 復次,於彼相續,軟、中、上惑數數行差別故。
[] 如其次第,下、中、上品煩惱現行有差別故。(yathākramaṃ mṛdumadhyādhimātra kleśasamudācāra tvād)

[] 復次,此三人各有上、中、軟根差別故。
[] 及上、中、下根差別故。(adhimātramadhyam udvindriyatvāc ca /)

[] 是故此三人,如理各有差別。
[] 此三,一一如其所應,亦業、惑根有差別故。各有三別,故成九種。(teṣām api navānāṃ prtyekamata eva yathāyogaṃ viśeṣaḥ /)

[] 是前二、三,由惑、由根差別,故有異。
[] 謂初、二、三由惑、根別各成三種,非由業異。(prathamayos trikayoḥ kleśendriyaviśeṣāt pūrvavat /)

[] 後三由後報業差別,故有異。
[] 後三亦由順後受業有差別故,分成三種。(paścim asya trikasyāparaparyāyavedanīyakarmaviśeṣāc ceti /)

[] 故說如是行色不還,業、惑根殊,成三、九別。(ta ete navaprakārakleśendriyatvānnavānāgāmino bhavanti /)

5.4.4 七善士趣
[] 若爾,云何經中說有七種賢聖人行?
[] 若爾,何故諸契經中佛唯說有七善士趣?(kathaṃ tarhi sūtre sapta satpuruṣagatayo deśitāḥ )

[] 偈曰:上流非差別 說七賢聖行
[] 頌曰:立七善士趣 由上流無別 (ūrdhvaṃ sroturabhedena sapta sadgatayo matāḥ /)

5.4.4.1 七善士趣建立
[] 論曰:中生各三,上流為一。

[] 釋曰:上流為法,故名上流。
[] 有上流法,故名上流。(ūrdhvaṃ sravaṇadharmā ūrdhvaṃ srotā /)

[] 由說此人無分別故,經中說七賢聖行。
[] [經依立七善士趣...] 由此義同且立為一。(tasyābhedanirdeśāt sapta satpuruṣagatayaḥ sūtre 'bhihitāḥ /)

5.4.4.2 唯不還建立善士趣的理由
[] 云何依如此上流行,說為七賢聖行?不說餘有學人行?
[] 何獨依此立善士趣?不依所餘有學聖者?(kasmāt punar etā eva satpuruṣagatayo nānyāḥ śaikṣagatayaḥ /)

[] 趣是行義。所餘有學皆行善業,無差別故。

[] 唯此人於餘地有行,餘人則不有。(etā hi gatayo yeṣāṃ teṣāṃ)

[] 此人但行善業,不行不善業。
[] 唯此七種皆行善業,不行惡業,餘則不然。(saty eva karmāṇi vṛttiḥ kuśale asatyavṛttir akuśale/)

[] 若人行此行,唯往不來。
[] 又唯七種行往上界,不復還來。(etāś ca gatīrgatānāṃ na punaḥ pratyāgatir asti /)

[] 如所說三義,於餘聖人皆無。
[] 餘則不爾。(na tv etad yathoktam anyatrāsti /)

[] 是故,偈曰:善惡行不行 由往不更還
[] [頌曰:善惡行不行 有往無還故] (ataḥ sadasadvṛttyavṛttibhyāṃ gatā pratyāgateś ca tāḥ //)

[] 釋曰:故於上流,立七賢聖行。於餘,不立。
[] 故獨依此,立善士趣。(sapta satpuruṣagatayo nānyā iti /)

5.4.4.2.1 引經難
[] 若爾,云何經中說:何者為賢聖人?
[] 若爾,何故契經中言:云何善士?(yat tarhi sūtre evoktaṃ "satpuruṣāḥ katamaḥ /)

[] 有學人與正見相應。廣說如經。
[] 謂若成就有學正見,乃至廣說。(śaikṣyaḥ samyagdṛṣṭacyā samanvāgata" iti vistaraḥ /)

5.4.4.2.2 通經
[] 於餘人亦有賢聖義,此由別意說有。
[] 諸餘有學若就異門,亦可說為有善士性。(anyeṣām apy asti pāryāyikaṃ satpuruṣatvam /)

[] 謂永至得不作五種惡護,又已多滅惡性惑故。
[] 以諸有學於五種惡,皆獲得畢竟不作律儀故,不善煩惱多已斷故。(pañcavidhasya pāpasyātyantamakaraṇasaṃvarapratilambhāt prāyeṇākuśalaprahāṇāc ca /)

[] 若不由別意,立賢聖人義,彼人是此論說。
[] 立善士趣不就異門,約唯行善,不行惡故。唯託勝因,往上果故。(yeṣāṃ tu niṣparyāyeṇa teṣām ihādhhikāraḥ /)

5.4.5 經生的聖者
[] 復次,已轉生阿那含為有如此差別不?不有。
[] 諸在聖位曾經生者。亦有此等差別相耶?不爾。(kiṃ punaḥ parivṛttajanmano 'py anāgāmina eṣa bhedo 'sti /)

[] 由此義,偈曰:欲界轉生聖 不往生餘界
[] 云何?頌曰:經欲界生聖 不往餘界生 (yasmāt na parāvṛttajanmāryaḥ kāme dhātvantaropagaḥ /)

5.4.5.1 經生聖者的特質
5.4.5.1.1 欲界經生的聖者
[] 釋曰:於欲界中,已轉別生聖人必不得往生餘界。
[] 論曰:若在聖位經欲界生,必不往生色、無色界。(kāmadhātau parāvṛttajanmāntara āryo na dhātvantaraṃ gacchati /)

[] 何以故?若至阿那含,於此生必定般涅槃故。
[] 由彼證得不還果已,定於現身般涅槃故。(anāgāmi phalaṃ prāpya tatraiva janmani parinirvāṇāt /)

5.4.5.1.2 色界經生的聖者
[] 於色界中,若轉生聖人有時入無色界。
[] 若於色界經生聖者,容有上生無色界義。(rūpadhātau tu parāvṛttajanma kadācid ārupyān praviśati /)

[] 若上流有頂為勝。
[] 如行色界極有頂者。(ya ūrdhvaṃ srotā bhavāgraparamaḥ /)

5.4.5.1.3 通以下經意
[] 若爾,云何天帝釋說:是所聞天名阿迦尼師吒,世尊弟子於我邊沒,往彼受生?
[] 然,天帝釋作如是言:曾聞有天名色究竟,我後退落當生於彼。(yat tarhi śakreṇoktaṃ "ye te devā akaniṣṭhā iti viśrutāḥ / ante me hīyamānasya tatropapattir bhaviṣyati" /)

[] 毗婆沙師說。由不解阿毗達磨藏,故說此言。
[] 毗婆沙師作如是釋。彼由不了對法相故。(abhidharmān abhijñatvād iti vaibhāṣikāḥ /)

[] 云何佛、世尊不遮此言?為隨順帝釋喜心,是故不遮
[] 為令喜故,佛亦不遮。(bhavatā "apy anivāraṇaṃ saṃharṣaṇīyatvād" iti /)

5.4.5.2 有關經生的聖者無練根及退墮
[] 偈曰:此及上生人 無練根并退
[] [頌曰:此及往上生 無練根并退] (sa cordhvajaś ca naivākṣasaṃcāraparihāṇibhāk //)

[] 釋曰:此者是於欲界轉生聖人,及有別聖人往上界受生,此等人無練根修行,又無因緣得退。
[] 即此已經欲界生者,及已從此往上界生諸聖,必無練根并退。(sa ca kāmadhātau parivṛttajanmā ūrdhvadhātūpapannaś cāryo naivendriyāṇi saṃcarati nāpi kathaṃ cit parihīyate /)

[] 云何不許欲界轉生人,及往生色、無色界人練根及退事?
[] 何緣不許經欲界生及上生聖者有練根并退?(kiṃ punaḥ kāraṇaṃ parivṛttajanmāntāsyāryasya rūpārupyapraveśendriyasaṃcāraparihāṇayo neṣyante /)

[] 由轉別生宿住故根漸成熟,得勝類依止。由此二義,無練根及退事。
[] 以必無故,何緣必無?經生習根極成熟故,及得殊勝所依止故。(yasmān na santi / kasmān na santi janmāntaraparivāsenendriyāṇāṃ paripakvataratvād āśrayaviśeṣalābhāc ca /)

5.4.5.3 未離欲的聖者在中有無般涅槃的理由
[] 復次,未得離欲有學人,云何不成中滅?
[] 何緣有學未離欲貪無中有中般涅槃者?(atha kasmād vītarāgaḥ śaikṣo nāntarāye parinirvāyī bhavati /)

[] 由道未成熟故,
[] 以彼聖道未淳熟故,(mārgasyājitatvād)

[] 由思不即現前故,
[] 未易能令現在前故,(asaṃmukhībhāvataḥ)

[] 隨眠惑非劣品故,
[] 所有隨眠非極劣故。(anuśayānāṃ ca nātimandatvāt)

[] 欲界難出離故。毗婆沙師說如此。
[] 毗婆沙者如是釋。諸欲界法極難越故。(duḥsamatikrāmatvāt kāmavātor iti vaibhāṣikāḥ /)

[] 此人所應作事甚多。
[] 彼尚有餘多所作故。(bahu hy anena kartavyaṃ bhavati /)

[] 一應滅惡、無記性煩惱。
[] 謂應進斷不善、無記二煩惱故。(akuśalām yākṛtakleśaprahāṇaṃ)

[] 二應至得第二、第三沙門果。
[] 及應進得若二、若三沙門果故。(dvitriśrāmaṇyaphalaprāptis)

[] 三應出離三界。
[] 并應總越三界法故。(tridhātusamatikramaś ca /)

[] 若在中陰不能成就如此事。
[] 住中有位無如是能。(tac cāntarābhavastho na śaktaḥ kartum iti /)

5.4.6 有關雜修靜慮
[] 於前已說,若修雜定,此人必生阿迦尼師吒天。
[] 前說上流雜修靜慮為因,能往色究竟天。(yad uktaṃ "sa dhyāne vyavakīrṇe 'kaniṣṭhaga" iti )

[] 此中何定應先雜修?
[] 先應雜修何等靜慮?由何等位知雜修成?復為何緣雜修靜慮?(atha katamad dhacyānaṃ prathamato vyavakīryate /)

5.4.6.1 雜修之初及其理由
[] 偈曰:先雜修後定
[] 頌曰:先雜修第四 (ākīryate caturthaṃ prāk)

[] 釋曰:若人欲雜修諸定,必先雜修第四定。
[] 論曰:諸欲雜修四靜慮者,必先雜修第四靜慮。

[] 何以故?此定隨一切事、一切樂行中,最勝故。
[] 以彼等持最堪能故,諸樂行中彼最勝故。(sa hi sarvakarmaṇyaḥ samādhiḥ sukhapratipadāmagracyatvāt /)

5.4.6.2 能修之人
[] 若雜修必由如此方便或阿羅漢人,或阿那含人。
[] 如是雜修諸靜慮者,是阿羅漢或是不還。(evaṃ ca punaḥ vyavakīryate / arhann anāgāmī vā)

5.4.6.3 雜修的加行和圓成
5.4.6.3.1(一)加行
[] 先修習與多相續相應無流第四定。
[] 彼必先入第四靜慮,多念無漏相續現前。(pravāhayuktam anāsravaṃ caturthaṃ dhyānaṃ samāpadyate /)

[] 出此觀已,次修習與多相續相應有流第四定。出此觀已,更入無流第四定。
[] 從此引生多念有漏。後,復多念無漏現前。(tasmād vacyutthāya pravāhayuktaṃ tadeva sāsravaṃ samāpadyate punaś cānāsravam /)

[] 由此次第漸漸減無流、有流相續。
[] 如是旋還後後漸減。(evaṃ pravāhāprahāsena)

[] 乃至二剎那入無流觀,二剎那入有流觀,更二剎那入無流觀,此名雜修定加行。
[] 乃至最後二念無漏,次引二念有漏現前,無間復生二念無漏,名雜修定加行成滿。(yadā kila dvau kṣaṇāvanāsravau samāpadyate dvau sāsravau punaś cānāsravāvayaṃ vyavakiraṇasya prayogaḥ /)

5.4.6.3.2(二)根本圓行
[] 偈曰:成由一念雜
[] [頌曰:成由一念雜] (niṣpatti kṣaṇamiśraṇāt /)

[] 釋曰:若人無流剎那後,無間現前修有流。有流剎那後,無間現前修無流。
[] 次後唯從一念無漏,引起一念有漏現前無間。復生一念無漏。(yadā tv anāsravasya kṣayasyānantaraṃ sāsravaṃ saṃmukhīkaroti sāsravasyānāsravam /)

[] 如此有流剎那由二無流剎那雜故,此雜修得成。
[] 如是有漏中間剎那,前、後剎那無漏雜故,名雜修定根本圓成。(evaṃ sāsravasya kṣaṇasyānāsravābhyāṃ miśraṇāt vyavakiraṇaṃ niṣpannaṃ bhavatīti vaibhāṣikāḥ /)

[] 前二剎那似無間道,第三剎那似解脫道。
[] 前二剎那似無間道,第三剎那似解脫道。(dvau hi kṣaṇāvānantaryamārgasadṛśau tṛtī yo vimuktimārgasadṛśa iti /)

[] 如此方便,得雜修第四定。

5.4.6.4 下三定的雜修
[] 如此雜修第四定已。由此功能,所餘諸定皆可雜修。
[] 如是雜修第四定已。乘此勢力,隨其所應亦能雜修下三靜慮。(evaṃ caturthaṃ dhyānaṃ vyavakīrya tadbalenānyāny api vyavakīryante /)

5.4.6.5 修定之處
[] 此雜修於何處成?於欲界三洲。
[] 先於欲界人趣三洲。(kāmadhātau triṣu dvīpeṣu prathamaṃ vyavakīryate /)

[] 先學雜修,得已若退,後於色界更雜修。
[] 如是雜修諸靜慮已,後若退失生色界中,亦能如前雜修靜慮。(paścāt parihīṇena rūpadhātau)
[36223-36224] (aśakyaṃ tu kṣaṇavyavakiraṇam anyatra buddhāt /)
[36224-36225] (ata icchātaḥ pravāhatrayasamāpattito niṣpannaṃ bhavatīti paśyāmaḥ /)

5.4.6.6 雜修的目的
5.4.6.6.1 修不還的目的
[] 復次雜修四定其用云何?偈曰:為生及遊戲 并怖畏惑退
[] [頌曰:為受生現樂 及遮煩惱退] (kim arthaṃ punar dhyānaṃ vyavakīryate / upapattivihārārthaṃ kleśabhīrutayā 'pi ca //)

[] 釋曰:由三因緣聖人雜修諸定。
[] 雜修靜慮為三種緣。(tribhiḥ kāraṇair dhyānaṃ vyavakiranti /)

[] 一為受生、二為現樂、三為遮止起煩惱退。

[] 若利根阿那含人求得淨居天生,為於現法安樂住。
[] 謂不還中諸利退者為現法樂及生淨居。(tīkṣṇendriyā anāgāminaḥ śuddhāvāsopapattyarthaṃ dṛṣṭadharmasukhavihārārthaṃ ca /)

[] 若鈍根阿那含由怖畏諸惑,欲極遠出離,噉味相應諸定,為不更退故。
[] 諸鈍根者亦為遮退,彼畏退故,如是雜修令味相應,等持遠故。(mṛdvindriyāḥ kleśabhirutayā cāsvādanāsaṃprayuktasamādhidūrīkaraṇād aparihīṇārtham /)

5.4.6.6.2 修羅漢的目的
[] 若阿羅漢人利根為於現法安樂住。
[] 諸阿羅漢若利根者為現法樂。(arhantas tu tīkṣaṇendriyā dṛṣṭadharmasukhavihārārtham /)

[] 若鈍根由怖畏諸惑,求不更退故修此定。
[] 若鈍根者亦為遮防起煩惱退。(mṛdvindriyāḥ kleśabhīrutvāc cāparihīṇārtham /)

5.4.7 五淨居天
[] 復次,淨居天生云何唯五是所說雜修第四定?
[] 雜修靜慮為生淨居。何緣淨居處唯有五?(atha kasmāt pañcaiva śuddhāvāsopapattayaḥ / yad etad vacyavakīrṇabhāvitaṃ caturthaṃ dhyānam uktam)

[] 偈曰:由雜修五品 淨居生有五
[] 頌曰:由雜修五品 生有五淨居 (tatpāñcavidhyāt pañcaiva śuddhāvāsopapattayaḥ /)

5.4.7.1 雜修的五品和五淨居
[] 釋曰:此雜修唯有五品:謂軟、中、上、上中、上上差別故。
[] 論曰:由雜薰修第四靜慮有五品故。淨居唯五,何謂五品?謂下、中、上、上勝、上極品差別故。(s sā hi vyavakīrṇabhāvanā pañcaprakārā mṛdumadhyādhimātrataratamabhedāt /)

[] 第一番修三心令現前,謂無流、有流、無流。
[] 此中初品三心現前便得成滿,謂初無漏、次起有漏、後起無漏。(prathamāyāṃ trīṇi cittāni saṃmukhīdriyante / anāsravaṃ sāsravam anāsravaṃ ca /)

[] 第二番六心。
[] 第二品六。(dvitīyāyāṃ ṣaṭ /)

[] 第三番九心。
[] 第三品九。(tṛtīyāyāṃ nava /)

[] 第四番十二心。
[] 第四品十二。(caturthyāṃ dvādaśa /)

[] 第五番十五心。
[] 第五品十五。(pañcamyāṃ pañcadaśa /)

[] 如此十五修以五淨居天為果。
[] 如是五品雜修靜慮如其次第感五淨居。(tāsāṃ yathāsaṃkhyaṃ pañca śuddhāvāsāḥ phalam )

[] 於中,隨一切有流故,得生彼;隨無流,不得生下。
[] 應知此中無漏勢力薰修有漏,令感淨居。(yat tatra sāsravaṃ tad vaśāt teṣūpapattiḥ /)

5.4.7.2 異說
[] 有餘師說:由信等諸根次第增上故,得生五天。
[] 有餘師言:由信等五次第增上,感五淨居。(śraddhādīndriyādhikyāt pañcety apare /)

5.4.8 身證
5.4.8.1 身證不還
[] 經說:不還有名身證名。何勝德立身證名?

[] 偈曰:得滅定那含 說名為身証
[] 頌曰:得滅定不還 轉名為身證 (nirodhalābhyanāgāmī kāyasākṣī punar mataḥ //)

5.4.8.1.1 滅定得
[] 釋曰:滅至得於此人有,或成此人,故說得滅。
[] 論曰:有滅定得,名得滅定。(nirodhalābho 'syāstīti nirodhalābhī /)

5.4.8.1.2 身證釋名
[] 若阿那含人得滅心定,說名身証。
[] 即不還者若於身中有滅定得,轉名身證。(yo hi kaścid anāgāmī nirodhasamāpattilābhī sa kāyasākṣīty ucyate /)

[] 由身證似涅槃法故。
[] 謂不還者由身證得似涅槃法,故名身證。(nirvāṇasadṛśasya dharmasya kāyena sākṣātkaraṇāt)

5.4.8.2 稱作身證的理由
[] 云何由身得證?
[] 如何說彼但名身證?(kathaṃ punaḥ kāyena sākṣātkaroti /)

5.4.8.2.1 有部說
[] 由心無故,由依身生故。
[] 以心無故,依身生故。(cittābhāvāt kāyāśrayotpatteḥ /)

5.4.8.2.2 世親簡取說
[] 理實應言:彼從滅定起,得先未得有識身寂靜。(evaṃ tu bhavitavyam / sa hi tasmād vyutthāyāpratilabdhapūrvā savijñānakāṃ kāyaśāntiṃ pratilabhate /)

[] 便作是思:此滅盡定最為寂靜,極似涅槃。(yato 'syaivaṃ bhavati śāntā vata nirodhasamāpattir nirvāṇasadṛśī vata nirodhasamāpattir iti /)

[] 如是證得身之寂靜,故名身證。(evam anena tasyāḥ śāntatvaṃ kāyena sākṣatkṛtaṃ bhavati)

[] 由得及智現前,證得身寂靜故。(prāptijñānasākṣātkriyābhyāṃ pratyakṣīkāro hi sākṣātkriyā )

5.4.8.3 有經的十八有學說和身證
[] 於餘經說:有十八有學人。彼中云何不說身證?由因緣無故。
[] 契經說有十八有學。何緣於中不說身證?依因無故。(aṣṭādaśa śaikṣā" ity atra sūtre kiṃ kāraṇaṃ kāyasākṣī noktaḥ / kāraṇābhāvāt /)

[] 無何因緣?有三種無流學及無流學果。由此二差別故,安立有學人差別。
[] 何謂依因?謂諸無漏三學及果。依彼差別,立有學故。(kiṃ punaḥ kāraṇam /anāsravās tisraḥ śaikṣās tatphāṃ ca / tadviśeṣeṇa hi śaikṣāṇāṃ vyavasthānam /)

[] 滅心定、非有學、非無學果亦爾。是故由得此定,不可立為有學人差別。
[] 滅定、非學亦非學果。故不約成彼,說有學差別。(nirodhasamāpattiś ca naivaśaikṣānāśikṣā phalam / ato na tadyogāc dhaikṣaviśeṣa uktaḥ /)

5.4.9 特別是有關不還的種類
[] 若如粗分別阿那含人差別,應如前分別。
[] 不還差別粗相如是。(eṣa tāvad anāgāmināṃ yathāsthūlaṃ bhedaḥ /)

[] 若依細分別分分開之,數成多千。
[] 若細分析,數成多千。(sūkṣmaṃ tu bhidyamānāḥ sahasraśo bhidyante /)

5.4.9.1 就中般涅槃不還
[] 此義云何?中滅人有三,由軟、中、上根差別。
[] 其義云何?且如中般約根建立,便成三種,下、中、上根有差別故。(antarāparinirvāyiṇas trayo mṛdumadhyādhimātrendriyabhedāt /)

[] 由地差別成四。
[] 約地建立則成四種,往初定等有差別故。(bhūmibhedāc catvāraḥ /)

[] 退法等性差別成六。
[] 約種性建立則成六種,退法種性等有差別故。(parihāṇadharmādigotrabhedāt ṣaṭ /)

[] 由別處差別成十六。
[] 約處建立成十六種,梵眾天等處差別故。(sthānāntarabhedāt ṣoḍaśa)

[] 由地離欲差別成三十六。於欲界具縛聖人,乃至於第四定,得八品離欲。
[] 約地離染成三十六。色界具縛乃至已離第四靜慮、八品染故。(bhūmivairāgyabhedāt ṣaṭtriṃśat / rūpadhatau sakalābandhano yāvac caturthadhyānāṣṭaprakāravītarāgaḥ /)

[] 約處、性、離欲、根差別故,成二千五百九十二。云何如此?
[] 約處、種性、離染、根建立,總成二千五百九十二。云何如是?(sthānāntaragotravairāgyendriyabhedād vānavatāni pañcaviṃśatiḥ śatāni / kathaṃ kṛtvā /)

5.4.9.2 約處
[] 於一處有六性,性性各有九人。
[] 且於一處種性有六,一一種性約離染門差別成九。(ekasmin sthāne ṣaṭ gotrāṇi / gotre gotre nava pudgalāḥ)

[] 從具縛位乃至離欲、八品惑。
[] 謂隨何地?且縛為初乃至已離八品為後。(sakalabandhano yāvad aṣṭaprakāravītarāgaḥ)

[] 從自所得定,六、九成五十四;十六、五十四成八百六十四。
[] 如是六、九成五十四;以十六處乘五十四,成八百六十四。(svasmāt sthānāt ṣaṇṇṇavakāni catuṣpañcāśat ṣoḍaśa catuṣpoañcāśatkāni catuḥṣaṣṭānyaṣṭau śatāni /)

[] 次由根差別。復為三倍。
[] 以根乘之復成三倍,故總成二千九百九十二。(indriyabhedāt punas triguṇā ity)

5.4.9.3 五種不還的總數
[] 若作如此計,於下定得九品離欲人。此人於上地說為具縛。
[] 諸離下地九品染者,即說名為上地具縛,為成一一地離染數等故。(evaṃ kṛtvā yo 'dharadhyāne navaprakāravītarāgaḥ sa uttare sakalabandhana uktaḥ / samagaṇanārtham /)

[] 若平等計,如中滅乃至上流亦爾。
[] 如是乃至上流亦爾。(yathāntarāparinirvāyiṇa evaṃ yavad ūrdhvasrotasa ity)

[] 若合數一切人,四十減十三千阿那含
[] 總計五種積數合成一萬二千九百六十。(abhisamasya sarve catvāriṃśadūnāni trayo daśasahasrāpy anāgāmināṃ bhavanti /)

6 無學道
6.1 有關阿羅漢向果和有學、無學等
6.1.1 阿羅漢向、金剛喻定和阿羅漢果等
[] 偈曰:滅有頂八品 成阿羅漢向
[] 已辯第三向果差別,次應建立第四向果。頌曰:上界修惑中 斷初定一品 至有頂八品 皆阿羅漢向 (ābhavāgrāṣṭabhāgakṣidarhattve pratipakṣakaḥ /)

6.1.1.1 阿羅漢向
[] 釋曰:阿那含義流至此。
[] 論曰:即不還者進斷色界及無色界修所斷惑。(anāgāmīty adhikṛtam /)

[] 阿那含人從於初定離欲一品惑,乃至滅有頂八品惑,此人成阿羅漢向。
[] 從斷初定一品為初,至斷有頂八品為後,應知轉名阿羅漢向。(sa khalv ayam anāgāmī prathamadhyānaikaprakāravairāgyāt prabṛti yāvat bhavāgrāṣṭaprakāraprahāṇād arhattvapratipannako bhavanti /)

6.1.1.2 金剛喻定
[] 偈曰:第九無間道
[] [頌曰:第九無間道]( navam asyāpyānantaryapathe)

[] 釋曰:能滅有頂第九品惑無間道中,此人亦是阿羅漢向。
[] 即此所說阿羅漢向中,斷有頂惑第九無間道。(navam asyāpi bhāvāgrikasya prakārasya prahāṇāyān antaryamārge so 'rhattvapratipannaka eva /)

[] 偈曰:此名金剛定
[] [頌曰:名金剛喻定] (vajropamaś ca saḥ //)

[] 釋曰:此者是能滅第九品惑無間道說名金剛譬三摩提。
[] 亦說名為金剛喻定。(sa cānantaryamārgo vajropamaḥ samādhir ity ucyeta /)

[] 能破一切惑,無惑能破之。
[] 一切隨眠皆能破故。(sarvānuśayabheditvāt /)

[] 此道不破一切惑,由已破故。
[] 先已破故,不破一切。(bhinnatvād asau na punaḥ sarvān bhinatti /)

[] 能破一切惑。
[] 實有能破一切功能。(sarvās tu bhettuṃ samarthaḥ /)

[] 一切無間道中最上上品故。
[] 諸能斷惑無間道中,此定相應最為勝故。(sarvān antaryamārgāṇām adhimātratamatvāt /)

6.1.1.3 金剛喻定的多種
6.1.1.3.1 智、行和緣的差別
6.1.1.3.2 第一說
[] 餘師說:金剛譬定有多種差別。
[] 金剛喻定說有多種。(vajropamānāṃ tu bahubhedaṃ varṇayanti /)

[] 謂斷有頂第九品惑,無間道生,通依九地,故說此定、智行緣別。

[] 非至定所攝。緣有頂苦集為境,苦集類智行相應有八。
[] 未至地攝有五十二。謂苦集類智緣有頂苦集,各有四行,相應有八。(anāgāmyasaṃgṛhītā bhāvāgrikaduḥkhasamudāyālambanair duḥkhasamudayānvayajñānākāraiḥ saṃprayuktā aṣṭau /)

[] 滅道法智行相應有八。
[] 滅道法智各有四行,相應有八。(nirodhamārgadharmajñānākāraiḥ saṃprayuktā aṣṭau /)

[] 滅類智行相應。緣初定滅為境,有四;乃至緣有頂滅為境,有四。
[] 滅類智緣八地。滅一一各有四行,相應合三十二。(nirodhānvayajñānākāraiḥ saṃprayuktāḥ prathamadhyānanirodhālambanāś catvāraḥ / evaṃ yāvat bhavāgranirodhālambanāś catvāraḥ /)

[] 道類智行相應有四。合緣一切類智品為境故。
[] 道類智緣八地,道總有四行相應有四。以治八地類智品道同類相因必總緣故。(mārgānvayajñānākāraiḥ saṃprayuktāś catvāraḥ / kṛtsnasyānvayajñānapakṣasyālambanāt /)

[] 此金剛三摩提由智行境界差別故,成五十二金剛三摩提。
[] 如未至攝有五十二。(ta ime jñānākārālambanabhedabhinnā dvāpañcāśadvajropamā bhavanti)

[] 如非至定所攝,乃至第四定所攝亦爾。
[] 中四靜應知亦爾。(yathā 'nāgāmyasaṃgṛhītā evaṃ yāvac caturthadhyānasaṃgṛhītāḥ /)

[] 空、識、無所有無邊入所攝,如理應知:有二十八、二十四、二十。
[] 空處二十八;識處二十四;無所有處二十。(ākāśavijñyānānantyākiṃcanyāyatanasaṃgṛhītā yathāsaṃkhyam aṣṭāviṃśatiś caturviṃśativiṃśatiś ca bhavanti /)

[] 於無色界所依止法智,及緣下地滅為境類智無故。
[] 以依無色無有法智,及緣下滅滅類智故。(teṣu dharmajñānasyādhobhūminirodhālambanasya cānvayajñānasyābhāvāt /)

[] 下地對治道為境,互為因故。
[] 然緣下地對治道者,以同品道互為因故。(adhobhūmipratipakṣālambanaṃ tu bhavati / tasyānyo 'nyahetutvād iti /)

6.1.1.3.3 第二說
[] 有餘師執:道類智一一地對治,亦是此三摩提所緣境。(yeṣāṃ tu mārgānvayajñānam apy ekaikabhūmipratipakṣālambanam)

[] 於彼師非至定所攝金剛三摩提,更增二十八故,成八十金剛三摩提。
[] 有說:此定智行緣別。未至地攝有八十種:謂道類智緣八地道,亦各別有四行相,應由此於前增二十八。(iṣṭaṃ teṣām aṣṭāviṃśatim adhikān prakṣīpyānāgamyasaṃgṛhītā aśītir vajropamā bhavanti /)

[] 乃至第四定所攝亦爾。
[] 如未至攝有八十種中,四靜慮應知亦爾。(evaṃ yāvac caturthadhyāna saṃgṛhītāḥ /)

[] 於空處等依止,次第有四十、三十二、二十四三摩提。
[] 空處四十;識處三十二;無所有處二十四。(ākāśānantyāyatanādiṣu yathākramaṃ catvāriṃśat dvātriṃśac caturviśatiś ca bhavanti /)

6.1.1.3.4 第三說
[] 復有欲令金剛喻定智行緣別。未至地攝總有一百六十四種:謂滅類智緣八地,滅有別,有總各四行相,應由此於初增百一十二。

[] 如未至攝百六十四中,四靜慮應知亦然。

[] 空處五十二;識處三十六;無所有處二十四。

6.1.1.3.5 種性根等的差別
[] 復次,由性、根差別,此三摩提更成多種。
[] 若就種性、根等分別,更成多種,如理應思。(punar gotrendriyabhedāt bhūyāṃso bhavanti )

6.1.1.4 金剛喻定和盡智
[] 是所說有頂第九品惑,此由金剛三摩提所滅。
[] 此定既能斷有頂地第九品惑。(yas tv asau bhāvāgriko navamaḥ prakāra ukto yasya vajropamena prahāṇaṃ)

[] 偈曰;由得第九滅 盡智
[] [頌曰:盡得俱盡智] (tatkṣayāptyā kṣayajñānaṃ)

[] 釋曰:餘第九品惑滅離至得,俱起智,名盡智。
[] 能引此惑盡得,俱行盡智令起。(tasya punar navam asya prakārasya saha kṣayaprāptyā kṣayajṇyānam utpadyate /)

[] 金剛喻定是斷惑中最後無間道所生;盡智是斷惑中最後解脫道。

6.1.1.4.1 盡智的釋名
[] 即是從金剛三摩提無間後所生解脫道,是故名盡智。由與一切流盡共起故。
[] 由此解脫道與諸漏盡得最初俱生故名盡智。(vajropamasamādher anantaraṃ paścimo vimuktimārgaḥ / ata eva tatkṣayajñānaṃ sarvāsravakṣayaprāptisahajatvāt prathamataḥ /)

6.1.1.5 阿羅漢果和無學
[] 由此智於初。偈曰:無學應
[] [頌曰:成無學應果] (aśaikṣo 'rhann asau tadā /)

[] 釋曰:此人於前是阿羅漢向,盡智生時,即成無學名阿羅漢。
[] 如是盡智至已生時,便成無學阿羅漢果。(utpanne ca punaḥ kṣayajñāne so 'rhattvapratipannakaḥ aśaikṣo bhavaty)

[] 由至得阿羅漢果故,為得別果無有別學更應修學,故名無學。
[] 已得無學應果法故,為得別果所應修學此無有,故得無學名。(arhaś cārhattvaphalaprāptaḥ / phalāntaraṃ prati punaḥ śikṣitavyābhāvād aśaikṣaḥ /)

6.1.1.5.1 阿羅漢果的釋名
[] 是故為作他利益事相應,故名阿羅漢。
[] 即此唯應作他事故。(ata eva sa paramārtaṃ karaṇārthatvāt)

[] 一切有欲人所應恭敬故,名阿羅漢。
[] 諸有染者所應供故,依此義立阿羅漢名。(sarvasarāgapūjārhattvāc cārhann iti)

6.1.1.6 有學
[] 是故此義自成:謂所說七人名有學。
[] 義准已成,前來所辯四向三果皆名有學。(siddhaṃ bhavaty anye sapta pūrvoktāḥ pudgalāḥ śaikṣā iti /)

6.1.1.6.1 三學
[] 彼云何名有學?為得流盡,恆學三學為法。
[] 何緣前七得有學名?為得漏盡,常樂學故。(kena te śaikṣāḥ / āsravakṣayāya nityaṃ śikṣaṇaśīlatvāc)

[] 謂依戒學、依心學、依慧學,此三學戒、定、慧為性。
[] 學要有三:一增上戒、二增上心、三增上慧。以戒、定、慧為三自體。(chikṣātraye adhiśīlam adhicittam adhiprajñaṃ ca / tāḥ punaḥ śīlasamādhiprajñāsvabhāvāḥ /)

6.1.1.6.2 難、釋
[] () 若爾,凡夫亦應成有學。
[] 若爾,異生應名有學。(pṛthagjano 'pi śaikṣaḥ prāpnoti /)

[] () 是義不然。未如實見知四諦理故,後時更作邪學故。
[] 不爾。未如實見知諦理故,彼容後時失正學故。(na / yathābhūtaṃ satyāprajñānāt punaś cāpaśikṣaṇāt /)

[] 是故佛、世尊於經中重說尸婆柯:彼學三學。學三學故。說名有學。
[] 由此善逝再說學言,如契經中:佛告憺怕:學所應學,學所應學。我唯說此名有學者。(ata eva dvirabhidhānaṃ sūtre "śikṣāyāṃ śikṣate śikṣāyāṃ śikṣata iti śivakatasmāc chaikkṣa ityu cyata" iti /)

6.1.1.6.3 釋經
[] 此重說有何義?若人正學非邪學。若人如前學,後學亦爾。
[] 為令了知學正所學,無有退失,名有學者故。薄伽梵重說學言。(yaḥ śikṣata eva nāpaśikṣate sa śaikṣa ity avadhāraṇaṃ yathā vijñāyeta /)

6.1.1.6.4 難、答
[] () 若爾,自性住聖人。云何以學為法?
[] 聖者住本性。如何名有學?(prakṛtistha āryaḥ kathaṃ śikṣaṇaśīlaḥ /)

[] () 由意欲故,是有學。譬如行人暫息,學至得不相離故。
[] 學意未滿故。如行者暫息,或學法得常隨逐故。(āśayataḥ / sthitādhvagavat prāptyanuṣaṅgataś ca ṣikṣā trayasya /)

6.1.2 學法和無學法
[] 復次何者為有學法?一切有學人無流法。
[] 學法云何?謂有學者無漏有為法。(atha śaikṣā dharmāḥ katame / śaikṣasyān āsravāḥ /)

[] 何者為無學法?一切無學人無流法。
[] 無學法云何?謂無學者無漏有為法。(aśaikṣāḥ katame / aśaikṣasyān āsravāḥ /)

6.1.2.1 涅槃不名為學、無學的原因
[] 涅槃云何非有學?無學及凡夫與此相應故。
[] 云何涅槃不名為學?無學異生亦成就故。(nirvāṇaṃ kasmān na śaikṣam / aśaikṣapṛthagjanayor api tadyogāt /)

[] 云何非無學?有學及凡夫與此相應故。
[] 此復何緣不名無學?有學異生亦成就故。(kasmān nāśaikṣam / śaikṣapṛthagjanayor api tadyogāt /)

6.1.3 八聖者
[] 合一切有學、無學成八人。
[] 如是有學及無學者總成八聖補特伽羅。(ta ete sarva evāṣṭāv āryapudgalā bhavanti /)

[] 向果道人有四,至得果人有四。
[] 行向、住果各有四故。(pratipannakāś catvāraś ca phale sthitāḥ /)

[] 一為證得須陀洹果行於道、二證得須陀洹果,
[] 謂為證得預流果向,(tadyathā srotāapattiphalasākṣātkriyāyai pratipannakaḥ srotāapannaḥ /)

[] 乃至七為證得阿羅漢果行於道,八證得阿羅漢果。
[] 乃至所證阿羅漢果。(evaṃ yāvad arhattvaphalasākṣātkriyāyai pratiṃpannako 'rhann iti /)

6.1.3.1 八聖之體
[] 此人由名故成八,若由實物唯五。
[] 名雖有八,事唯有五。(nāmata ete 'ṣṭau bhavanti / dravyatas tu pañca /)

[] 前一是向果道人,後四是住果人。
[] 謂住四果及初果向。(prathamaḥ pratipannakaś catvāraś ca phalasthāḥ /)

[] 所餘向人不出三果成立,故屬三果攝。
[] 以後三果向不離前果故。(śeṣāṇāṃ pratipannakānāṃ triphalasthāvyatir ekāt /)

6.1.3.2 超越證的聖者
[] 此義依次第得說。
[] 此依漸次得果者說。(anupūrvādhigamaṃ praty evam ucyate /)

[] 復次,若先多滅及離欲欲界人有三種。
[] 若倍離欲、全離欲者,(bhūyaḥkāmavītarāgau tu)

[] 於見道中,成斯陀含向及阿那含向。此非須陀洹、斯陀含攝。
[] 住見道中,名為一來、不還果向,非前果攝。(syātāṃ darśanamārge sakudāgāmyanāgāmiphalapratipannakau na ca srotāapanna sakṛdāgāmināv iti /)

6.2 治道和種種相
6.2.1 有漏、無漏道和離染
6.2.1.1 做為修道二種的有漏無漏道
[] 何以故?於前已說,修道有二種:一世道、二出世道。
[] 如前所說,修道二種,有漏、無漏有差別故。(dvividho hi bhāvanāmārga ukto laukiko lokottaraś ceti /)

[] 有學人由何道得離欲?從何界得離欲?
[] 由何等道?離何地染?(kenāyaṃ śaikṣaṃḥ kuto vairāgyaṃ prāpnoti /)

[] 偈曰:由出世離欲 有頂
[] 頌曰:有頂由無漏 (lokottareṇa vairāgyaṃ bhavāgrāt)

6.2.1.2 唯無漏道斷有頂惑的理由
[] 釋曰:從有頂若得離欲,必定是有學由出世道,不由世道。
[] 論曰:唯無漏道離有頂染,非有漏道。(na laukikena /)

[] 云何如此?從有頂上無復世故,依自地道非對治故。
[] 所以者何?此上更無世俗道故,自地不能治地故。(kiṃ kāraṇam / tata ūrdhvaṃ laukikābhāvāt svabhūmikasya vā pratipakṣatvāt /)

[] 自地道云何不能對治?自地惑所隨眠故。
[] 自地煩惱所隨增故。(kasmān na pratipakṣaḥ / tatkleśānuśayitatvāt /)

[] 若惑於此道類中隨眠,不可立此道類能滅此惑。
[] 若彼煩惱於此隨增,此必不能治彼煩惱。(yo hi kleśo yatra vastuny anuśete na tasya tadvas tu prahāṇāya saṃvartate)

[] 若道是此惑對治,此惑則不得於此道中隨眠故,依自地道不得為自地惑對治。
[] 若此力能對治於彼,則彼於此必不隨增故,自地道不治自地。(yasya ca yaḥ pratipakṣo na tatra sa kleśo 'nuśete iti /)

6.2.1.2.1 依餘八地的二道之離染
[] 偈曰:餘二種
[] [頌曰:餘由二離染] (anyato dvidhā //)

[] 釋曰:除有頂於一切地離欲中有二種:由世、出世道。凡夫及學人皆得離欲。
[] 離餘八地通由二道:世、出世道,俱為離故。(bhavāgrād anyataḥ sarvato bhūmelaukikenāpi vairāgyaṃ lokottareṇāpi /)

6.2.2 有漏、無漏道和離繫得
6.2.2.1 有學聖者的有漏無漏道和離繫得
[] 此中,偈曰:由世道聖人 離欲至得二
[] 既通由二離八地染,各有幾種離繫得耶?頌曰:聖二離八修 各二離繫得 (tatra punaḥ laukikenāryavairāgye visaṃyogāptayo dvidhā /)

[] 釋曰:由世間道。若聖人至得離欲,則有二種滅離至得起,一世間至得、二出世至得。
[] 論曰:諸有學聖用有漏道,離下八地修斷染時,能具引生二離繫得。(laukikena mārgeṇāryavairāgyaṃ gacchato dvividhā visaṃyogaprāptaya utpadyante laukikyo lokottarāś ca /)

6.2.2.2 有餘的異說
[] 偈曰:餘說由出世 (lokottareṇa cety eke)

[] 釋曰:由出世道。若聖人得離欲,滅離至得亦有二種。餘師說如此。
[] 用無漏道,離彼亦然,由二種道同所作故。有餘師釋。(lokottareṇāpy evam ity apare /)

[] 何以故?偈曰:捨惑不應故 (kiṃ kāraṇam / tyavate kleśāsamanvayāt //)

[] 釋曰:若聖人由聖道至得離欲。若世間至得不生。
[] 以無漏道離彼染時,何緣證知亦生有漏離繫得者?(yadi hy āryamārgeṇa vairāgyaṃ prāpnuvato laukikī visaṃyogaprāpotirnotpadyate)


[] 此義中,若人由聖道離欲無所有無邊入。
[] 有捨無漏得煩惱不成故。謂有學聖以無漏道離彼染時,若不引生同治有漏離繫得者,則以聖道具離八地。(evaṃ sati ya āryamārgeṇākiṃcanyāyatanād vītarāgo)

[] 依上諸定,更修練根行。
[] 後依靜慮得轉根時。(dhyānaṃ niśrityendriyāṇi saṃcarati)

[] 此人由具捨前道,果道一向無故,與上地惑滅離應不相應。
[] 頓捨先來諸鈍聖道,唯得靜慮利果聖道,上惑離繫應皆不成。(sakṛtsnapūrvamārgatyāgāt kevala phalamārgalābhāc cordhvabhūmikleśavisaṃyogenāsamanvāgataḥ syāt /)

[] 若捨此已,應更與彼惑相應。
[] 是則還應成彼煩惱。(tyakte ca tasmin taiḥ kleśaiḥ samanvāgataḥ syād iti /)

6.2.2.3 論主的批評
[] 偈曰:有頂半解脫 如上生不應 (bhavāgrādhavimuktor dhvajātavat tv asamanvayaḥ /)

[] 釋曰:此人雖無世間滅離至得,亦不得與彼惑相應。
[] 此證非理。所以者何?彼聖設無有漏斷得,亦不成就上地煩惱。(asatyām api tu tasyāṃ laukikyāṃ visaṃyogaprāptau na taiḥ samanvāgamaḥ syāt /)

[] 譬如有學人於有頂惑以得半解脫。
[] 如分離有頂得轉根時及異生上生不成惑故。

[] 於中必無世間滅離至得,由修練根行故。
[] 謂如分離有頂地染後依靜慮得轉根時。(tadyathā bhavāgrād ardhaprakāravimuktasyāsatyām api tu laukikyāṃ tadvisaṃyogaprāptau tyaktāyām api cendriyasaṃcāreṇa)

[] 已捨出世至得,與彼地惑亦不相應。
[] 無漏斷得既已頓捨,彼地離繫無有漏得,而彼地惑亦不成就。(lokottarāyāṃ na punas taiḥ kleśaiḥ samanvāgamo bhavati /)

[] 復次,如凡夫生初定地以上,由捨欲界惑滅離至得,與彼惑不更相應。
[] 又如異生生二定等,雖捨欲界等煩惱斷得,而不成就欲界等煩惱。(yathā ca pṛthagjanasya prathamadhyānabhūmer ūrdhvaṃ jātasya kāmāvacarakleśavisaṃyogaprāptityāgān)

[] 於彼亦爾,是故此執非證。
[] 此亦應然,故不成證。(na punas taiḥ samanvāgamo bhavatīty ajñāpakam etat /)

[] 既說聖者二離八修,各能引生二離繫得。

[] 義准異生用有漏道,唯能引起有漏斷得。

[] 并諸聖者用無漏道,離見斷惑;及有頂修唯能引生無漏斷得。

6.2.3 有漏、無漏道和離染的依地關係
[] 復由何地?從何地得離欲?偈曰:由無流非至 離欲一切地
[] 由何地道?離何地染?頌曰:無漏未至道 能離一切地 餘八離自上 有漏離次下 (katapayā punar bhūmyā kuto vairāgyaṃ bhavati / anāsraveṇa vairāgyamanāgāmyena sarvataḥ //)

6.2.3.1 諸地的無漏道和離染
[] 釋曰:若依非至定地,修無流道,能離欲一切地,乃至有頂。
[] 論曰:諸無漏道若未至攝,能離欲界,乃至有頂。(ābhavāgrāt /)

[] 若人依近分定,得下地離欲。
[] 靜慮中間及四靜慮三無色攝,隨其所應各能離自及上地染,不離下離已故。(atha yaḥ sāmantakaṃ niśrityādharabhūmivairāgyaṃ prāpnoti)

6.2.3.2 諸地的有漏道和離染
[] 諸有漏道一切唯能離次下地,非自地、等自地煩惱所隨增故,勢劣故,已離故。

6.2.4 無間、解脫道和八近分定的離染
[] 為如無間道,一切解脫道亦從近分定起不?
[] 諸依近分離下地染,如無間道皆近分攝,諸解脫道亦近分耶?(kimasyānantaryamāgavat sarve vimuktimārgāḥ sāmantakād bhavanti /)

[] 非。何為?偈曰:從定近分後 脫道三地勝
[] 不爾。云何?頌曰:近分離下染 初三後解脫 (nety āha / kiṃ tarhi / dhyānāt sāmantakādvā 'ntyo muktimārgas tribhūjaye /)

6.2.4.1 八近分定
[] 論曰:諸道所依近分有八:謂四靜慮、無色下邊。

6.2.4.2 近分定的所離九
[] 釋曰:一切眾生生地有九種:謂欲界、四色定、四無色定。
[] 所離有九:謂欲、八定。(nava hy apapattibhūmayaḥ / sarvakāmadhātur aṣṭau ca dhyānārupyāḥ)

6.2.4.3 依近分定的離染的第九解脫道之近分根本分別
[] 此中,從欲界離欲,乃至第二定離欲,名三地勝。
[] 初三近分離下三染。(tatra yāvat dvitīyadhyānavairāgyaṃ tribhūmijayaḥ /)

[] 於此三地中,最後解脫道或從近分定起,或從根本定起。
[] 第九解脫現在前時,或入根本或即近分。(tasmin paścimo vimuktimārgaḥ sāmantakād bhavati dhyānād vā maulāt /)

[] 偈曰:非上近分
[] [頌曰:根本或近分 上地唯根本]( nordhvaṃ sāmantakāt)

[] 釋曰:從三地勝以上,一切最後解脫道皆從根本定起,悉不從近分定起,捨根平等故。
[] 上五近分各離下染。第九解脫現在前時,必入根本,非即近分,近分根本等捨根故。(tribhūmijayād ūrdhvaṃ maulād eva na punaḥ sāmantakād upekṣendriyasāmānyāt /)

6.2.4.4 理由
[] 於三定中近分及根本,由受根異故。
[] 下三靜慮近分根本,受根異故。(triṣu hi dhyāneṣu sāmantakamaulayor indriyabhedāt)

[] 有餘人不能得入根本定,通修行根難成故。
[] 有不能入,轉入異受少艱難故。(kaścin na śaknoti maulaṃ dhyānaṃ praveṣṭum / indriyasaṃcārasya duṣkaratvāt /)

[] 是故於離欲三地,最後解脫道,亦得從近分定起。(atas tribhūmivairāgye dhyānasāmantakād apyanyo vimuktimārgo bhavati /)

[] 由無流非至定得離欲一切地。("anāsraveṇa vairāgyamanāgamyena sarvata" ity uktam anyais tu noktam /)

[] 離下染時必欣上故,若受無異必入根本。

6.2.5 道特別是有漏道的所緣和行相
6.2.5.1 無漏道
[] 此義已說,由餘地未說,故今應說。偈曰:聖由八自上滅 (ata ucyate āryair aṣṭābhiḥ svordhvabhūjayaḥ //)

[] 釋曰:若由八種無流定得離欲,謂色定、中間定、無色定。(anāsravairaṣṭābhir dhyānadhyānāntarārupyaiḥ)

[] 從自地及上地皆得離欲,非從下地,先已離欲故。(svasyā ūrdhvāyāś ca bhūmer vairāgyaṃ nādharāyā vītarāgatvāt /)

[] 此中,出世、無間道、解脫道緣四諦為境故,如諦十六相起,此義自成。
[] 諸出世道、無間、解脫前既已說,緣四諦境,十六行相,義准自成。(tatra lokottarā ānantaryavimuktimārgāḥ satyālambanatvāt satyākārapravṛttā iti siddham /)

6.2.5.2 有漏道的所緣和行相
[] 偈曰:解脫無間道 世間如次第 寂靜粗重等
[] 世道緣何?作何行相?頌曰:世無間解脫 如次緣下上 (vimuktyānantaryapathā laukikās tu yathākramam / śāntādyudārādyākārāḥ)

[] 釋曰:解脫道起寂靜等為相,無間道起粗重等為相。(vimuktimārgāḥ śāntādyākārā ānantaryamārgā audārikādyākārāḥ /)

[] 此二道如其次第。(te punar yathākramam)

[] [偈曰:想上下地境]
[] [頌曰:如次緣下上 作粗苦障行 及靜妙離三] (uktarādharagocarāḥ //)

[] 第一緣上地為境起,第二緣下地為境起。
[] 論曰:世俗無間及解脫道如次能緣下地、上地為粗苦障及靜妙離。

[] 若解脫道思量上地,則緣寂靜、美妙、出離隨一相故。
[] 若諸解脫道緣彼次上地諸有漏法,作靜、妙等三行相中,隨一行相。(vimuktimārgā uttarāṃ bhūmiṃ śāntataḥ praṇītato niḥsarṇataś cākārayanti saṃbhavataḥ /)

[] 若無間道思量下地,則緣粗重、逼惱、厚壁隨一相故。
[] 謂諸無間道緣自次下地諸有漏法,作粗、苦等三行相中,隨一行相。(ānantaryamārgā adharāṃ bhūmim audārikato duḥkhilataḥ sthūlabhittikataś ca /)

6.2.5.3 粗等的行相
6.2.5.3.1 粗行相
[] 由不寂靜,故名粗重。
[] 非寂靜,故說名為粗。(aśāntatvād audarikato mahābhisaṃskārataratvāt /)

6.2.5.3.2 苦行相
[] 由大功用所成,非美妙,故名逼惱。
[] 由大劬勞方能越,故非美妙,故說名為苦。(apraṇītatvāt duḥkhilato bahudauṣṭhulyataratvena pratikūlabhāvāt /)

6.2.5.3.3 障行相
[] 由多過失能違逆故,不得出離此地,故名厚壁。
[] 由多粗重能違害故,非出離故,說名為障。(sthūlabhittikatastayaiva tadbhūmyaniḥsaraṇāt)

[] 譬如罪人不離牢獄,重障故。
[] 由此能礙越自地故,如獄厚壁能障出離。(bhittyaniḥsaraṇavat /)

6.2.5.3.4 靜、妙、離
[] 翻此相應知寂靜、美妙、出離相義。
[] 靜、妙、離三翻此應釋。(eṣāṃ viparyayeṇa śāntapraṇītaniḥsaraṇākārāḥ /)

6.3 有關生盡智後之智
6.3.1 盡智後起的智無學智
[] 說隨本應餘義已。
[] 傍論已了,應辯本義。(gatamānuṣaṅgikam / idaṃ tu vaktavyam /)

[] 復次,從盡智無間後,何智得生?偈曰:若不壞盡智 後無生
[] 盡智無間有何智生?頌曰:不動盡智後 必起無生智 (atha kṣayajñānākan antaraṃ kim utpadyate yady akopyaḥ kṣayajñānād anutpādamatiḥ)

6.3.2 不動性羅漢和無生智
[] 釋曰:若人成不壞法阿羅漢,從盡智無間後,無生智必生,非盡智無學正見生。
[] 論曰:不動種性諸阿羅漢,盡智無間起無生智,非更有盡智無學正見生。(akopyadharmā cedarhan bhavati kṣayajñānāt samanantaramanutpād ajñānamasyotpadyate /)

[] [偈曰:不生 盡智或無學 正見]
[] [頌曰:餘盡或正見] (na cet / kṣayajñānamaśaikṣī vā dṛṣtiḥ)

6.3.3 餘的五阿羅漢之後智
[] 若非不壞法人,從盡智更生盡智,或生無學正見。
[] 除不動法餘阿羅漢,盡智無間有盡智生,或即引生無學正見。(na ced akopyadharmā bhavati kṣayajñānāt kṣavajñānam evotpadyate aśaikṣī vā samyagdṛṣṭiḥ /)

[] 非無生智,有退墮故。
[] 非無生智,後容退故。(na tv anutpād ajñānaṃ parihāṇisaṃbhavāt /)

6.3.3.1 不動性羅漢和正見
[] 復次,此無學、正見於不壞阿羅漢,為必不生耶?
[] 前不動種性無正見生耶?(kiṃ puna rakopyadharmaṇaḥ sā naivotpadyate /)

[] 偈曰:此通應
[] [頌曰:此應果皆有] (sarvasya sā 'rhataḥ //)

[] 釋曰:若不壞法阿羅漢,從無生智後,有時無生智更生,有時無學正見生。
[] 謂不動法無生智後,有無生智起,或無學正見。(akopyadharmaṇo 'py anutpādajñānāt kadācid anutpād ajñānam evotpadyate kadācid aśaikṣī samyagdṛṣṭiḥ /)

[] 何以故?此正見於一切阿羅漢,皆通無差別。
[] [有正見生而不說者,一切應果皆有此故。]

6.4 道果
6.4.1 道和沙門性和沙門果
[] 是前所說四果,此果屬何法?
[] 前說四果是誰果耶?(yāny etāni catvāri phalāny uktāni kasyaitāni phalāni /)

[] 是沙門若果。何法名沙門若?
[] 此四應知是沙門果。何謂沙門性?此果體是何?果位差別總有幾種?(śramaṇyaphalāni / kim idaṃ śrāmaṇyaṃ nāma /)

[] 偈曰:沙門無垢道
[] 頌曰:淨道沙門性 (śrāvaṇyamamalo mārgaḥ)

6.4.1.1 沙門性及沙門
[] 釋曰:若道是無流,稱為沙門。
[] 論曰:諸無漏道是沙門性。(anāsravo mārgaḥ śramaṇyam /)

[] 釋曰:若由此道人成沙門那,由能寂靜惑故。
[] 論曰:懷此道者名曰沙門,以能勤勞息煩惱故。(tena hi śramaṇo bhavati / kleśasaṃśamanāt )

6.4.1.1.1 引證
[] 如經言:此人能寂靜多種惡法、不應慧法、染污法隨順生死能感後有,乃至老死,故名沙門那。
[] 如契經說:以能勤勞息除種種惡不善法,廣說乃至,故名沙門。("śamitā anena bhavanti anekavidhāḥ ṣāpakā akuśalā dharmā vistareṇa yāvaj jarāmaraṇīyās tasmāc chramaṇa ity ucyata" iti sūtre vacanāt /)

[] 凡夫非必定能寂靜眾惡故,非真實沙門那。
[] 異生不能無異究竟趣涅槃故,非真沙門。(anatyantaśamanānna pṛthagjanaḥ paramārthaśramaṇaḥ /)

6.4.1.2 沙門果的體和其數
[] 復次,此沙門若何法為果?偈曰:有為無為果
[] [頌曰:有為無為果] (tasya punaḥ śrāmaṇyasya / saṃskṛtāsaṃskṛtaṃ phalam /)

[] 釋曰:有為、無為法是沙門若果。
[] 有為無為是沙門果。(saṃskṛtāsaṃskṛtāni hi śrāmaṇyaphalāni)

[] 此果於前已說有四種:謂須陀洹、斯陀含、阿那含、阿羅漢。
[] 契經說此差別有四。(punaś catvāry uktāni sūtre /)

[] 如經言:比丘沙門若果有四。廣說如經。

[] 復次,此果有幾種?偈曰:彼一減九十
[] [頌曰:此有八十九] (api tu ekānnanavatistāni)

[] 釋曰:此沙門若、沙門若果、有為、無為各八十九。
[] 理實就位有八十九。

[] 此是何法?偈曰:解脫道與滅
[] [頌曰:解脫道及滅] (kāni punas tāni muktimārgāh saha kṣayaiḥ //)

[] 釋曰:為滅見惑,有八無間道、八解脫道。
[] 皆解脫道,擇滅為性,謂為永斷見所斷惑,有八無間、八解脫道。(darśanaheyaprahāṇāyāṣṭāv ānantryamārgā aṣṭau vimuktimārgā)

[] 為滅修惑,於九地各有九品無間道,各滅九品惑,各有九品解脫道。
[] 及為永斷修所斷惑,有八十一無間、八十一解脫道。(bhāvanāheyaprahāṇāya navasu bhūmiṣu pratyekaṃ nava prakārāṇāṃ kleśānāṃ prahāṇāya tāvanta evānantaryamārgā vimuktimārgāś ca /)

6.4.1.3 沙門性和有沙門果的分別
[] 此中,一切無間道名沙門若。
[] 諸無間道唯沙門性。(tatrānantaryamārgāḥ śrāmaṇyaṃ)

[] 一切解脫道名有為沙門若果,是無間道等流果及功力果故
[] 諸解脫道亦是沙門有為果體,是彼等流、士用果故。(vimuktimārgāḥ saṃskṛtāni śrāmaṇyaphalāni / tanniṣyandapuruṣakāraphalatvāt /)

6.4.1.3.1 擇滅
[] 諸惑滅離名無為沙門若果。由如此義,有為、無為果各有一減九十。
[] 一一擇滅唯是沙門無為果體。是彼離繫、士用果故,如是合成八十九種。(teṣāṃ kleśānāṃ prahāṇānyasaṃskṛtāni śrāmaṇyaphalāni / evam ekānn anavatir bhavanti /)

6.4.2 四果建立和五因
[] 若爾,於佛、世尊此義應合分別。
[] 若爾,世尊何不具說?(evaṃ tarhi buddhasyopasaṃkhyānaṃ kartavyaṃ jāyate /)

[] 不可分別若果甚多。
[] 果雖有多而不說者。(na kartavyam / yady api bhūyāṃsi phalāni)

[] 偈曰:成立四種果 由五因具有
[] 頌曰:五因立四果 (catuṣphalavyavasthā tu pañcakāraṇasaṃbhavāt /)

6.4.2.1 四果建立的五因
[] 釋曰:於滅道位中,若具有五因。於此位中,佛、世尊安立沙門若果。
[] 論曰:若斷道位具足五因,佛於經中建立為果。(yasyāṃ hi prahāṇamārgāvasthāyāṃ pañca kāraṇāni saṃbhavanti tasyāṃ kā bhagavatā phalaṃ vyavasthāpitam /)

[] 何者五因?偈曰:捨前得別道 得通滅果果 及至得八智 修習十六行
[] [頌曰:捨曾得勝道 集斷得八智 頓修十六行] (katamāni pañca / pūrvatyāgo 'nyamārgāptiḥ kṣayasaṃkalanaṃ phale // jñānāṣṭakasya lābho 'tha ṣoḍaśākārabhāvanā /)

[] 釋曰:一先捨離前道。
[] 言五因者:一捨曾道:謂捨先得果向道故。(pūrvamārgatyāgo)

[] 二至得未曾得道:由捨離至得向道道果故。
[] 二得勝道:謂得果攝殊勝道故。('pūrvamārgāptiḥ pratipannakaphalamārgatyāgalābhāt /)

[] 三合數至得滅:由一至得,至得一切滅故。
[] 三總集斷:謂總一得諸斷故。(prahāṇasaṃkalanaṃ sarvasyaikaprāptilābhāt /)

[] 四一時得八智故。
[] 四得八智:謂得四法、四類智故。(yugapadaṣṭajñānalābhaś caturvidhanāṃ dharmānvayajñānānām /)

[] 五四法智及類智。修習十六諦相:謂無常等相。
[] 五能頓修十六行相:謂能頓修無常等故。(ṣoḍaśākārabhāvanā anityādyākārāṇām /)

[] 如此五因,果果皆有此五因,不可於佛果中立。
[] 於四果位皆具五因。餘位不然,故佛不說。(imāni hi pañca kāraṇāni phale phale bhavanti )

6.4.3 有關一來不還的二果
6.4.3.1 有漏道所得的一來不還果是沙門性的原因
[] 若唯無流道名沙門若。云何世道所得二種果,名沙門若果?
[] 若唯淨道是沙門性。有漏道力所得二果如何亦沙門果攝?(yady anāsravo mārgaḥ śrāmaṇyaṃ kathaṃ laukikamārgaprāptaṃ phaladvayaṃ śrāmaṇyaphalaṃ yujyate /)

[] 偈曰:世道得離故 得無流持果
[] 頌曰:世道所得斷 聖所得雜故 無漏得持故 亦名沙門果 (laukikāptaṃ tu miśratvānāsravāptiḥ dhṛteḥ phalalm //)

6.4.3.2 一來果和不還果的成分
[] 釋曰:於二果中,不唯以世道滅為果:謂斯陀含果、阿那含果。
[] 論曰:以世俗道得二果時,此果非唯以世俗道所得擇滅為斷果性。(na hi tatra laukikamārgaphalam eva prahāṇaṃ sakṛdāgāmiphalaṃ vā bhavaty anāgāmiphalaṃ vā /)

[] 云何?見道果滅於中相離。
[] 兼以見道所得擇滅於中相雜。(kiṃ tarhi / darśanamārgaphalam api prahāṇaṃ tatra miśrīkriyate /)

[] 同一至得,攝一切滅為一一果故。
[] 總成一果,同一果道得所得故。(sarvasya tatphalasaṃgṛhītaikavisaṃyogaprāptilābhāt /)

6.4.3.3 引證
[] 是故經中說:何者為斯陀含果?謂三結滅離及欲瞋痴薄弱。
[] 由此契經言:云何一來果?謂斷三結,薄貪瞋痴。(ata eva hi sūtra uktaṃ "sakṛdāgāmiphalaṃ katamat / yat trayāṇāṃ saṃyojanānāṃ prahāṇaṃ rāgadveṣamohānāṃ ca tatutvam iti /)

[] 何者為阿那含果?調五下分結滅離。
[] 云何不還果?謂斷五下結。(anāgāmiphalaṃ katamat /yaduta pañcānām avarabhāgīyānāṃ samyojanānāṃ prahāṇam"iti /)

6.4.3.4 有漏所得果的無漏之支持
[] 由無流道至得滅離故,故此道被持
[] 又世俗道所得擇滅,無漏斷得所任持故。(anāsravayā ca visaṃyogāprāptyā tatprahāṇaṃ sadhāryate /)

[] 由無流道力,至死不退失故,是故此滅如理應成沙門若果。是前所說名沙門若果。
[] 由此力所持退不命終故,亦得名為沙門果體。(tadbalena parihīṇāmaraṇāt / ato 'py asya maraṇaṃ yuktaṃ śrāmaṇyaphalam / yad eva caitacchrāmaṇyayuktaṃ /)

6.4.4 沙門性的異名特別是有關轉法輪
[] 復次,此偈曰:婆羅門梵輪 說此梵轉故
[] 此沙門性有異名耶?亦有。云何?頌曰:所說沙門性 亦名婆羅門 亦名為梵輪 真梵所轉故 (brāhmaṇyaṃ brahmacakraṃ ca tad eva)

6.4.4.1 婆羅門
[] 釋曰:由能遺蕩諸惑故,說名婆羅門。
[] 論曰:即前所說真沙門性,經亦說名婆羅門性,以能遺除諸煩惱故。(kleśānāṃ vāhanād vāhmaṇyaṃ)

6.4.4.2 梵輪
[] 或說名梵輪,由梵轉故。
[] 即此亦說名為梵輪,是真梵王力所轉故。(brahmacakraṃ tu brahmāvartanāt /)

[] 與無上梵法相應故,說佛、世尊名夫嵐摩。
[] 佛與無上梵德相應,是故世尊獨應名梵。(anuttarabrahmaṇyayogāt bhagavān brahmā /)

[] 如經中說:世尊是夫嵐摩,如此寂靜,如此清涼。廣說如經。
[] 由契經說:佛亦名梵,亦名寂靜,亦名清涼。("eṣa hi bhagavān brahmā ity api śāntaḥ śītībhūta ity apī"ti sūtrāt /)

[] 故佛、世尊名夫嵐摩。此輪是佛、世尊輪故名梵輪,唯佛、世尊所轉故。(tasyedaṃ cakram iti brāhmaṃ tena prartitatvāt /)

6.4.4.3 法輪
[] 偈曰:法輪名見道
[] [頌曰:於中唯見道 說名為法輪] (dharmacakraṃ tu dṛṅmārgaḥ)

[] 釋曰:輪者何義?因此得行,故說名輪。(caṅkramaṇāc cakraṃ)

6.4.4.3.1 見道和輪
[] 即於此中,唯依見道。世尊有處說名法輪,如世間輪有速等相。

[] 由見道似輪故,說此法名輪。
[] 見道似彼,故名法輪。(tat sādharmyād darśanamārgo dharmacakram /)

[] 云何相似?偈曰:疾行等輻等
[] 見道如何與彼相似?[頌曰:由速等似輪 或具輻等故] (katham asya sādharmyam / āśugatvādyarādibhiḥ //)

[] 釋曰:由疾行故似輪。
[] 由速行等似彼輪故:謂見諦道速疾行故。(āśugatvāt)

[] 由捨此,趣彼故。
[] 有捨取故。(tyajanakramaṇāt)

[] 由未伏,能伏。
[] 降未伏故。(ajitajayajitād)

[] 已伏,鎮令不失故。
[] 鎮已伏故。(hyavasanād)

[] 由從下向上,從上向下故。
[] 上、下轉故。(utpatananipattanāc ca /)

[] 由此疾行等義故言似輪。
[] 具此五相似世間輪。

6.4.4.3.2 妙音說
[] 由輻等義者:八分聖道。由輻等義似輪故,大德瞿沙說此名輪。
[] 尊者妙音作如是說:如世間輪有輻等相,八支聖道似彼名輪。(evam āśugatvādibhiḥ arādibhiḥ sādharmyād āryāṣṭāṅṅgo mārgaś cakram iti bhadantaghoṣakaḥ /)

[] 正見、正覺、正進、正念,此四法似輻。
[] 謂正見、正思惟、正勤、正念似世輪輻。(samyagdṛṣṭisaṃkalpavyāyāmasmṛtayo hyarasthānīyāḥ /)

[] 正語、正業、正命,此三法似轂。
[] 正語、正業、正命似轂。(samyagvākkarmāntājīvā nābhisthānīyāḥ)

[] 正定此一法似輞。
[] 正定似輞。(samādhir nemisthānīya iti)

[] 是故見道,說名法輸。立此見道為法輪。
[] 故名法輪。(darśanamārgo dharmacakram iti /)

6.4.4.3.3 法輪局限於見道的根據
[] 以何法為證?於聖憍陳如見道生時,由說言世尊已轉法輪故。
[] 寧知法輪是唯見道?憍陳那等見道生時,說名已轉正法輪故。(kuta etat āryakauṇḍinyasya tad utpattau "pravarttitaṃ dharmacakram"iti vacanāt /)

6.4.4.4 特別是三轉十二行相
6.4.4.4.1 三轉
[] 云何三轉十二相?
[] 云何三轉十二行相?(kathaṃ tattriparivartaṃ dvādaśākāraṃ ca /)

[] 此法是苦聖諦,此諦必應知,此法已知。如此三轉。
[] 此苦聖諦,此應遍知,此已遍知。是名三轉。(idaṃ duḥkham āryasatyam / tat khalu parijñeyaṃ tat khalu parijñātam ity ete trayaḥ parivartāḥ /)

6.4.4.4.2 一行相
[] 於一一轉中,法眼成、智成、明成、慧成。
[] 即於如是一一轉時,別別發生眼、智、明、覺。說此名曰十二行相。(ekaikasmiṃś ca parivarte cakṣur udapādi jñānaṃ vidyā buddhir udapādi ity ete dvādaśākārāḥ /)

[] 如此三轉及四相,諦諦皆有。由同三及十二故,說三轉十二相。
[] 如是三轉十二行相,諦諦皆有。然數等故,但說三轉十二行相。(pratisatyem evaṃ bhavanti / trikadvādaśakasādharmyāt tu triparivartaṃ dvādaśākāram uktam /)

[] 譬如說聰慧於二處、七處。
[] 如說二法、七處善等。(dvayasaptasthānakauśalādeśanāvat /)

[] 由此轉見道、修道、無學道如數已顯現。毗婆沙師說如此。
[] 由此三轉如次顯示見道、修道、無學道三。毗婆沙師所說如是。(ebhiś ca parivartair darśanabhāvanāśaikṣamārgā yathāsaṃkhyaṃ darśatā iti vaibhāṣikāḥ /)

6.4.4.5 論主對法輪的批評和解釋
6.4.4.5.1 一切的三轉十二行相是法輪
[] 若執如此,不但見道有三轉十二相。
[] 若爾,三轉十二行相非唯見道。(yady evaṃ na tarhi darśanamārga eva triparivartto dvādaśākāra iti)

[] 云何安立此為法輪?
[] 如何可說唯於見道,立法輪名?(katham asau dharmacakraṃ vyavasthāpyate /)

[] 是法門本名法輪,此中,亦具有三轉十二相。
[] 是故唯應即此三轉十二行相所有法門名為法輪,可應正理。(tasmāt sa eva dharmaparyāyo dharmacakraṃ triparir taṃ dvādaśākāraṃ ca yujyate /)

[] 若爾,云何三轉?於中三番轉四諦故。
[] 如何三輪?三周轉故。(kathaṃ ca punas triparivartam / satyānāṃ triḥ parivarttanāt /)

[] 云何十二相?三番思想四聖諦故。
[] 如何具足十二行相?三周循歷四聖諦故。(kathaṃ dvādaśākāram / caturṇāṃ satyānāṃ tridhākaraṇāt /)

[] 謂此法名苦聖諦及集、滅、道聖諦。
[] 謂此是苦、此是集、此是滅、此是道。(duḥkhaṃ samudayo nirodho mārga iti /)

[] 此法必應知,必應滅,必應證,必應修。
[] 此應遍知,此應永斷,此應作證,此應修習。(parijñeyaṃ praheyaṃ sākṣātkartavyaṃ bhāvayitavyam iti /)

[] 此法已知,已滅,已證,已修。
[] 此已遍知,此已永斷,此已作證,此已修習。(parijñātaṃ prahīṇaṃ sākṣātkṛtaṃ bhāvitam iti /)

6.4.4.6 轉的意義
[] 云何說名轉?由行度他相續,令彼解此義故。
[] 云何名輪?由此法門往他相續令解義故。(tasya punaḥ pravartanaṃ parasaṃtāne gamanamarthajñāpanāt /)

[] 復次,一切聖道皆是法輪。由能行度於弟子相續故。
[] 或諸聖道皆是法輪。於所化身中轉故。(atha vā sarva evāryamārgo dharmacakraṃ vineyasaṃtānakramaṇāt /)

[] 此法於他相續,由生見道故,正被轉,說已轉。
[] 於他相續見道生時,已至轉初,故名已轉。(tat tu parasaṃtāne darśanamārgotpādanād vartayitum ārabdham ataḥ pravartitam ity ucyate /)

6.4.5 得沙門果的依身
6.4.5.1 得果的依身
[] 復次,於何界中得幾沙門若果?偈曰:欲三
[] 何沙門果依何界得?頌曰:三依欲 (atha kasmin dhātau kati śrāmaṇyaphalāni prāpyante / kāme trayāptiḥ)

[] 釋曰:唯於欲界中得三果,於餘無
[] 論曰:前三但依欲界身得。(kāmadhātāv eva trayāṇāṃ śrāmaṇyaphalānāṃ prāptirnān yatra)

[] [偈曰:三界後]
[] [頌曰:後三] (antyasya triṣu)

[]最後沙門若果:謂阿羅漢。此果於三界通得。
[] 得阿羅漢依三界身。(antyaṃ śrāmaṇyaphalam arhatvaṃ tasya triṣu dhātuṣu prāptiḥ /)

6.4.5.2 不還果唯依欲身的原因
[] 此前二果未離欲人所得故,於上不得。此義應理
[] 前之二果未離欲故,非依上得。理且可然。(phaladvayasya tāvad avītarāgaprāpyatvād ūrdhvam aprāptir yuktā /)

[] 第三果云何於上不應得?
[] 第三云何非依上得?由理教故。(tṛtīyasya tu kasmād aprāptiḥ /)

6.4.5.2.1 理證
[] 偈曰:上界無見道
[] [頌曰:由上無見道]( nordhvaṃ hi dṛkpathaḥ /)

[] 釋曰:於欲界上無見道。
[] 且理云何?依上界身無見道故。(ūrdhvaṃ hi kāmadhātor darśanamārgo nāsti /)

[] 若離此道已得離欲人至得阿那含果,無有是處。
[] 非離見道已離欲者可有超證不還果義。(na ca tena vinā 'sti vītarāgasyānāgāmi phalaprāptir ity etat kāraṇam /)

[] 由此義,是故但於欲界有三果。

6.4.5.2.2 上界見道的原因
[] 由何因於上地無見道?於無色界正聞無故,不能緣下界境故,故無見道。
[] 何緣上界必無見道?且無色中無正聞故,又彼界中不緣下故。(kiṃ punaḥ kāraṇaṃ tatra darśanamārgo nāsti / ārupyeṣu tāvat śravaṇābhāvādadho dhātvanālambanāc ca /)

[] 於色界中,偈曰:無厭故此作 彼究竟經故
[] [頌曰:無聞無緣下 無厭及經故] (rūpadhātau tu asaṃvegādiha vidhā tatra niṣṭheti cāgamāt )

[] 釋曰:色界凡夫由愛著三摩跋提樂,由無苦受故,不生厭惡心。
[] 色界異生著勝定樂,又無苦受,不生厭故。(rūpāvacarā hi pṛthagjanāḥ samāpattim ukhasaṅgā duḥkhavedanābhāvāc ca na saṃvijante /)

[] 若離厭惡,無別道理能引生聖道,如此等名道理。
[] 非無有厭能得見道。(na ca vinā saṃgenāryamārgaḥ śakto labdhum / iyaṃ tāvad yuktiḥ /)

6.4.5.2.3 教證
[] 亦有阿含為證。經言有五人:於此造作,於彼究竟。何者為五?中滅乃至上流。
[] 教復云何?由經說故。經言:有五補特伽羅,此處通達,彼處究竟。所謂中般乃至上流。(āgamo 'py ayaṃ "pañcānāṃ pudgalānām iha vidhā tatra niṣṭhā antarāparinirvāyiṇo yāvad ūrdhvaṃsrotasa" iti /)

[] 造作者:謂初發修見道,是涅槃正方便故。
[] 此通達言唯目見道,是證圓寂初加行故。(vidhā hi mārgarambho nirvāṇopāyatvāt /)

[] 究竟者:謂至得阿羅漢果。

[] 由此經故,知於上界無見道。
[] 由此見道上界定無。