2012年11月12日 星期一

阿毘達磨俱舍論卷第十四


15.無表三律儀,不律儀非二,律儀別解脫,靜慮及道生。
avijñaptis tridhā jñeyā saṃvarāsaṃvaretarā /
saṃvaraḥ prātimokṣākhyo dhyānajo 'nāsravastathā // VAkK_4.13 //

1.9.10 表業和轉隨轉的關係
1.9.10.1 徵、難
[] 若爾何有?
[] 設爾何失?(kiṃ cātaḥ /)

[] 若如能生,於欲界中,應有有覆無記有教業,身見、邊見所生起故。
[] 若如轉者,則欲界中,應有有覆無記表業,身見、邊見能為轉故。(yathā pravartakaṃ cet / ihāpi nivṛtāvyākṛtā vijñaptiḥ prāpnoti / satkāyāntagrāhadṛṣṭipravartitatvāt /)

[] 若爾,一切見諦惑亦無但能生,此中,應說差別道理。
[] 或應簡別非一切種見所斷心,皆能為轉。(na vā sarvaṃ darśanaprahātavyaṃ pravartakam iti viśeṣaṇaṃ vaktavyam /)

[] 若如共剎那,若人起惡心或無記心有教,波羅提木叉不應成善。
[] 若如隨轉,惡、無記心俱得,別解脫表應非善性。於此徵難應設劬勞。(yathānuvartakaṃ cet akuśalāvyākṛtacittasya prātimokṣavijñaptiḥ kuśalā na prāpnoti /)

1.9.10.2 論主會通
[] 如能成,有教亦爾。
[] 應言如轉心,表成善等性。(yathā pravartaka tathā vijñaptir)

[] 不如見諦所滅,修道所滅心為隔故。
[] 然非如彼見斷轉心,修斷轉心為間隔故。(na tu yathā darśanaprahātavyam / bhāvanā heyāntaritatvāt /)

1.9.10.3 會論主所引之經
[] 若不由隨共剎那緣起,判有教善惡等,不應說如此。
[] 若表不由隨轉心力,成善等者,則不應言。(yadi nānuvartakavaśād vijñapteḥ kuśalāditvaṃ na tarhīdaṃ vaktavyam /)

[] 於經中,佛、世尊依生因緣起說,非依共剎那緣起說。是故,於欲界無有覆無記有教業。
[] 彼經但據前因等起,非據剎那,故欲界中,定無有覆無記表業。(hetusamutthānaṃ saṃdhāyoktaṃ sūtre na tatkṣaṇasamutthānam / ato nāstīha nivatāvyākṛtā vijñaptir iti /)

[] 若爾,應說:如此依別法所攝生因緣起說。
[] 但應說言:彼經唯據餘心所間因等起說故。(evaṃ vaktavyam / anyavyavahitaṃ hetusamutthānaṃ saṃdhāyoktam iti /)

[] 見斷心雖能為轉,而於欲界定無有覆無記表業。

1.10 三種無表
1.10.1 無表的相
[] 此諍已竟,如前所說,有二種無教。
[] 傍論已了,復應辯前表、無表相。(avasitaḥ prasaṅgaḥ / sā tu pūrvoktā /)

[] 今說,偈曰:無教應知三 護不護異二
[] 頌曰:無表三律儀 不律儀非二 (avijñaptis triṣā jñeyā saṃvarāsaṃvaretarā /)

1.10.2 無表的三種
[] 釋曰:此無教:一名護、二名不護、三異此二謂非護非非護。
[] 論曰:此中,無表略說有三:一者律儀、二不律儀、三者非二謂非律儀非不律儀。(saṃvaraś cāsaṃvaraś ca / tābhyāṃ cetaro naivasaṃvaro nāsaṃvaraḥ /)

1.10.3 律儀的意義
[] 能遮,能滅破戒相續,故剎那護。
[] 能遮,能滅惡戒相續,故名律儀。(dauḥśīlyaprasarasya saṃvaraṇaṃ saṃrodhaḥ saṃvaraḥ /)

1.11 律儀
1.11.1 律儀的種類
[] 偈曰:護波羅提木叉 定生及無流
[] 如是律儀差別有幾?頌曰:律儀別解脫 靜慮及道生(tatra punaḥ saṃvaraḥ prātimokṣākhyo dhyānajo 'nāsravas tathā //4-13//)

[] 釋曰:此護有三品:波羅提木叉護者,若生此界,謂欲界戒。
[] 論曰:律儀差別略有三種:一、別解脫律儀,謂欲纏戒。(trividhaḥ saṃvaraḥ / prātimokṣasaṃvara ihatyānāṃ kāmāvacaraṃ śīlam /)

[] 定護者謂色界戒。
[] 二、靜慮生律儀謂色纏戒。(dhyānasaṃvaro rūpāvacaraṃ śīlam /)

[] 無流護者謂無流戒。
[] 三、道生律儀謂無漏戒。(anāsravasaṃvaro 'nāsravaṃ śīlam /)


16.初律儀八種,實體唯有四,形轉名異故,各別不相違。
aṣṭadhā prātimokṣākhyaḥ dravyatas tu caturvidhaḥ /
liṅgato nāmasaṃcārāt pṛthak te cāvirodhinaḥ // VAkK_4.14 //

1.11.2 別解脫律儀
1.11.2.1 別解脫律儀的差別
1.11.2.1.1 八種別解脫戒
[] 偈曰:木叉戒八種
[] 初律儀相差別云何?頌曰:初律儀八種 (tatra punaḥ aṣṭadhā pratimokṣākhyaḥ)

[] 釋曰:何者為八?比丘戒、比丘尼戒、式叉摩那戒、沙彌戒、沙彌尼戒、優婆塞戒、優婆夷戒、優波婆娑戒。
[] 論曰:別解脫律儀相差別有八:一苾芻芻律儀、二苾芻尼律儀、三正學律儀、四勤策律儀、五勤策女律儀、六近事律儀、七近事女律儀、八近住律儀。(bhikṣusaṃvaro bhikṣuṇīsaṃvaraḥ śikṣamāṇāsaṃvaraḥ śriāmaṇerasaṃvaraḥ śrāmaṇerīsaṃvaraḥ upāsakasaṃvara upāsikāsaṃvara upavāsasaṃvaraś ca /)

[] 此八種護剎那波羅提木叉戒,由名此護有八。
[] 如是八種律儀相差別,總名第一別解脫律儀。(eṣo 'ṣṭavidhasaṃvaraḥ prātimokṣasaṃvara ity ākhyāyate / nāmata eṣo 'ṣṭavidhaḥ /)

1.11.2.2 八戒的體
[] 若約實物其數云何?偈曰:由實物有四
[] 頌曰:[實體唯有四] (dravyatas tu caturvidhaḥ /)

[] 釋曰:四者謂比丘戒、沙彌戒、優婆塞戒、優波婆娑戒。
[] 雖有八名,實體唯四:一苾芻律儀、二勤策律儀、三近事律儀、四近住律儀。(bhikṣusaṃvaraḥ śramaṇerasaṃvara upāsakasaṃvara upavāsasaṃvaraś ca /)

[] 此波羅提木叉護,若約實物唯有此四,體相定同故。
[] 唯此四種別解脫律儀皆有體實,相各別故。(ity eṣa caturvidhaḥ prātimokṣasaṃvaras tu dravyataḥ / pratiniyatalakṣaṇatvāt /)

[] 比丘尼戒與沙彌戒不異,式叉摩那戒沙彌尼戒與沙彌戒不異,優婆夷戒與優婆塞戒不異。
[] 所以者何?離苾芻律儀,無別苾芻尼律儀。離勤策律儀無別中近事女律儀。(bhikṣusaṃvarād bhikṣuṇīsaṃvaro nānyaḥ śrāmaṇerasaṃvarāc ca śikṣamāṇāśrāmaṇerīsaṃvarau / upāsakasaṃvarād upāsikāsaṃvaro nānyaḥ /)

1.11.2.3 戒體的異名同體分別
[] 何以知然?偈曰:由根名異故
[] 頌曰:[形轉名異故] (kathaṃ jñāyate / liṅgato nāmasaṃcārāt)

[] 釋曰:根者是相,能別男、女異說。
[] 云何知然?由形改轉,體雖無捨得,而名有異故。形謂形相,即男、女根。(liṅgam iti vyañjanasyākhyā yena strīpuruṣau liṅgāc cete /)

[] 由此根故,比丘、比丘尼等立有別名。
[] 由此二根男女形別,但由形轉,令諸律儀名為苾芻、苾芻尼等。(liṅgato hi bhikṣubhikṣuṇyādīnāṃ nāmasaṃcāro bhavati /)

[] 云何如此?若轉根,比丘成比丘尼,比丘尼成比丘,沙彌成沙彌尼,若沙彌尼式叉摩那成沙彌,優婆塞成優婆夷,優婆夷成優婆塞。
[] 謂轉根位,令本苾芻律儀名苾芻尼律儀,或苾芻尼律儀名苾芻律儀,令本勤策律儀名勤策女律儀,或勤策女律儀及正學律儀名勤策律儀,令本近事律儀名近事女律儀,或近事女律儀名近事律儀。(kathaṃ kṛtvā / parivṛtte hi vyañjane bhikṣur bhikṣuṇīty ucyate bhikṣuṇī ca punar bhikṣuḥ / śrāmaṇerīty ucyate śrāmaṇerī ca punaḥ śikṣamāṇā ca śrāmaṇeraḥ / upāsaka upāsikety ucyate upāsikā ca punar upāsaka iti /)

[] 於轉根時,無有因緣,為捨前戒。無有因緣,更得新戒。
[] 非轉根位,有捨先得,得先未得律儀因緣。(na ca vyañjanaparivṛttau pūrvasaṃvaratyāge kāraṇam asti nāpy apūrvasaṃvarapratilambhe /)

[] 是故,四種護體性不異於三。
[] 故四律儀非異三體。(tasmād abhinna eṣāṃ caturṇā saṃvarāṇāṃ tribhyaḥ svabhāvaḥ /)

1.11.2.4 戒體相互間的關係
1.11.2.4.1 問、答
[] 若人從優婆塞戒受沙彌戒,從沙彌戒受比丘戒。
[] 若從近事律儀受勤策律儀,復從勤策律儀受苾芻律儀。(ya upāsakasaṃvarāc Zrāmaṇerasaṃvaraṃ samādatte tasmāc ca punar bhikṣusaṃvaraṃ)

[] 為此護由遠離增長故,說各各不同。
[] 此三律儀為由增足遠離,方便立別別名。(kiṃ te saṃvarā virativṛddhiyogādanyo 'nya ucyante)

[] 譬如五、十、二十。及如陀那羅、婆底羅等,為諸護各各具生。
[] 如隻雙金錢及五、十、二十,為體各別,具足頓生。(pañcadaśaviṃśativat dīnāraśateravac ca āhosvit pṛthag eva te sakalā jāyante /)

[] 偈曰:彼各
[] 頌曰:[各別] (āha / pṛthak)

[] 釋曰:此三種戒不相雜,各有別相生起。
[] 三種律儀體不相雜,其相各別,具足頓生。(avyāmiśrā eva te pṛthaglakṣaṇā upajāyante /)

[] 於三戒中,有三種離殺生護,乃至三種離飲酒護,所餘亦爾。
[] 三律儀中,具三離殺,乃至具足三離飲酒,餘數多少隨其所應。(triṣu saṃvareṣu tisraḥ prāṇātipātaviratayo yāvan madyapānaviratayaḥ / evaṃ śeṣāḥ /)

1.11.2.4.2 問、答
[] 三種遠離有何差別?
[] 既爾,相望同類何別?(ko nu tāsāṃ viśeṣaḥ /)

[] 由緣起異故,遠離有差別。
[] 由因緣別相望,有異。(nidānaviśeṣād viśeṣaḥ /)

1.11.2.4.3 徵、答
[] 如如求欲受持多種學處,如此如此遠離醉亂放逸處,能遠離眾多殺生等因緣。
[] 其事云何?如如求受多種學處,如是如是能離多種憍逸處時,即離眾多殺等緣起。 (kathaṃ kṛtvā / yathā yathā hi bahutarāṇi śikṣāpadāni samāditsate tathā tathā bahutarebhyo maddapramādapadebhyo nivartamāno bahutarebhyaḥ prāṇātipātādīnāṃ nidānebhyo nivartate)

[] 於遠離緣起恆能得住,是故由緣起異,遠離有差別。
[] 以諸遠離依因緣發故,因緣別,遠離有異。(viratīnāṃ ca nidāneṣu pravartata iti nidānaviśeṣād viratīnāṃ viśeṣaḥ /)

[] 若無如此義,若人捨比丘戒,應即捨三戒,前二入第三攝故。
[] 若無此事,捨苾芻律儀,爾時,則應三律儀皆捨,前二攝在後一中故。(evaṃ cāsati bhikṣusaṃvaraṃ prātyādakṣāṇastrīn api saṃvarānvijahyād dvayor api tatrāntarbhāvāt /)

[] 此義非所許,是故三護各有別體。
[] 既不許然,故三各別。(na caitad iṣṭam / tasmāt pṛthag eva te saṃvarāḥ /)

[] 偈曰:不相違
[] 頌曰:[不相違] (te cāvirodhinaḥ //4-14//)

[] 釋曰:此三共生不由受後護,棄捨前護。
[] 然此三種互不相違。於一身中俱時而轉,非由受後,捨前律儀。(te ca trayo 'pi saha vartante / nottarasaṃvarasamdhānāt pūrvakasya tyāgaḥ /)

[] 何以故?勿由捨比丘所受護,即非優婆塞。
[] 勿捨苾芻戒,便非近事等。(mā bhūt bhikṣusaṃvaraparityāgād anupāsaka eveti /)


17.受離五十八,一切所應離,立近事近住,勤策及苾芻。
pañcāṣṭadaśasarvebhyo varjyebhyo viratigrahāt /
upāsakopavāsasthaśramaṇoddeśabhikṣutā // VAkK_4.15 //

1.11.3 近事近住勤策苾芻的四種戒之安立
[] 云何成優婆塞?云何成優波婆娑?乃至云何成比丘?
[] 近事、近住、勤策、苾芻四種律儀,云何安立?(kathaṃ cāyam upāsako bhavati katham upavāsastho yāvat bhikṣuḥ /)
[] 偈曰:五八十一切 惡處受離故 優婆塞布薩 沙彌及比丘
[] 頌曰:受離五八十 一切所應離 立近事近住 勤策及苾芻 (pañcāṣṭadaśamarvebhyo varjyabhyo viratigrahāt / upāsakopavāsasthaśramaṇoddeśabhikṣutā //4-15//)

1.11.3.1 近事律儀
[] 釋曰:此說應知如次第。
[] 論曰:應知此中如數次第。(yathāsaṃkhyam anudeśo veditavyaḥ /)

[] 於五種所應遠離法,受持遠離故,是人即住優婆塞護。
[] 依四遠離立四律儀,謂受離五所應遠離,安立第一近事律儀。(pañcabhyo varjanīyebhyo dharmebhyo viratisamādānād upāsakasaṃvarastho bhavati /)

1.11.3.1.1 五種所應離
[] 五所應遠離者,謂殺生、不與取、邪淫行、妄語、飲酒類醉處。
[] 何等名為五所應離?一者殺生、二不與取、三欲邪行、四虛誑語、五飲諸酒。(prāṇātipātādadattādānāt kāmamithyācārāt mṛṣāvādāt surāmaireyamadyapānāc ca /)

1.11.3.3 近住律儀
[] 於八種所應遠離法,受持遠離故,是人即住優波婆娑護。
[] 若受離八所應遠離,安立第二近住律儀。(aṣṭābhyo viratisamādānād upavāsasthaḥ /)

1.11.3.3.1 八種所應離
[] 八所應遠離者,謂殺生、不與取、非梵行、妄語、令醉飲、著香花觀聽舞歌等、眠坐高勝臥處、非時食。
[] 何等名為八所應離?一者殺生、二不與取、三非梵行、四虛誑語、五飲諸酒、六塗飾香鬘歌舞觀聽、七眠坐高廣嚴麗床座、八食非時食。(prāṇātipātādattādānābrahmacaryamṛṣāvādamadyapānebhyo gandhamālyavilepananṛtyagītavāditrād uccaśayanamahāśayanād akālabhojanāc ca /)

1.11.3.4 勤策律儀
[] 於十種所應遠離法,受持遠離故,是人即住沙彌護。
[] 若受離十所應遠離,安立第三勤策律儀。(daśabhyo viratisamādānāc chrāmaṇero bhavati /)

1.11.3.4.1 十種所應離
[] 十所應遠離者,是前所說八,又受畜金銀等,著香花觀聽舞歌等,分為二故,成十。
[] 何等名為十所應離?謂於前八,塗飾香鬘歌舞觀聽開為二種,復加受畜金銀等富以為第十。(ebhya eva jātarūparajatapratigrahāc ca / nṛtyagītavāditragandhamātyavilepanaṃ cātra dvayīkṛtya daśa bhavanti /)

1.11.3.5 苾芻律儀
[] 一切所應遠離身口二業,由受持遠離故,是人即住比丘護。
[] 若受離一切應離身語業,安立第四苾芻律儀。(sarvebhya eva varjanīyebhyaḥ kāyavākkarmabhyaḥ viratisamādānāt bhikṣur ity ucyate /)


18.俱得名尸羅,妙行業律儀,唯初表無表,名別解業道。
śīlaṃ sucaritaṃ karma saṃvaraś cocyate punaḥ /
ādye vijñaptyavijñapto prātimokṣakriyāpathaḥ // VAkK_4.16 //

1.11.4 別解脫戒的異名
[] 此波羅提木叉戒。偈曰:尸羅善行業 或說守護等
[] 別解脫律儀名差別者。頌曰:俱得名戶羅 妙行業律儀 (sa eṣa prātimokṣasaṃvaraḥ / śīlaṃ sucaritaṃ karma saṃvaraś cocyate)

1.11.4.1 尸羅
[] 釋曰:能平不平等事故,名尸羅。
[] 論曰:能平險業故,名尸羅。(viṣamakarmaṇāṃ viratisamādānāc chīlam /)

[] 若依尼六多論,由冷故名尸羅。
[] 訓釋詞者:謂清涼故。(śītalatvād iti niruktiḥ /)

[] 如佛說偈:受持戒最樂 名色無燒熱
[] 如伽他言:受持戒樂 身無熱煩惱 故名尸羅。("sukhaśīlasamādānaṃ kāyo na paridahyata" iti gāthāvacanāt /)

1.11.4.2 妙行
[] 聰慧人所稱讚故,名善行。
[] 智者稱揚故,名妙行。(vidvat praśastatvāt sucaritam /)

1.11.4.3
[] 所造為性故,名業。
[] 所作自體故,名為業。(kriyāsvabhāvatvāt karma /)

1.11.4.3.1 問、答
[] 於前為不說耶?無教者稱無作,云何名業?
[] 豈不無表亦名不作?如何今說所作自體?(nanu cāvijñaptir akriyety ucyate / sā kathaṃ kriyā bhavati /)

[] 由善受此有慚羞人,約惡法說,名無作。
[] 有慚恥者受無表力,不造眾惡故,名不作。(na kurvanti tayā samāttayā lajjinaḥ pāpam ity akriyety ucyate /)

[] 此故意教業所作故,說名業。
[] 表思所造,得所作名。(sāpi tu vijñpticittābhyāṃ kriyata iti kriyā bhavati /)

1.11.4.3.2 異說
[] 餘師說:是業因業果故,說名業。
[] 有餘釋言:是作因故,是作果故,名作無失。(kriyāhetutvāt kriyāphalatvāc cety apare /)

1.11.4.4 律儀
[] 如此由通義,立波羅提木叉護等別名。
[] 能防身語故,名律儀。(saṃvara iti kāyavācoḥ saṃvaraṇāt / evaṃ tāvad aviśeṣeṇa prātimokṣasaṃvaraḥ saṃśabdyate /)

1.11.4.5 別解脫和業道
1.11.4.5.1 別解脫
[] 復次,偈曰:初有教無教 波木叉業道
[] 頌曰:[唯初表無表 名別解業道] (punaḥ/ ādye vijñaptyavijñapto prātimokṣakiyāpathaḥ //4-16//)

[] 釋曰:若人正善受戒,初剎那有教、無教,說名波羅提木叉。
[] 如是應知,別解脫戒通初、後位,無差別名。唯初剎那表及無表得別解脫及業道名。謂受戒時,初表、無表。(saṃvarasamādānasya prathame vijñaptyavijñaptī prātimokṣa ity ucyate /)

[] 能受者因此解脫眾惡故,解脫者棄捨為義,此亦名波羅提木叉護。
[] 別別棄捨種種惡故,依初別捨義,立別解脫名。(pāpasya tena prātimokṣaṇād utsarjanād ity arthaḥ / svārthe vṛddhividhānād vaikṛtavaiśasavat /)

1.11.4.5.2 業道
[] 從初乃至後時,皆能遮防身口惡業故。
[] 即於爾時所作究竟,依業暢義,立業道名,故初剎那名別解脫,亦得名曰別解律儀,亦得名為根本業道。(prātimokṣasaṃvara ity api kāyavāksaṃvaraṇāt karmapatha ity ucyate / maulasaṃgṛhītatvāt /)

[] 從第二剎那以去,但名波羅提木叉護,不得名波羅提木叉。
[] 從第二念乃至未捨,不名別解脫,名別解律儀。(dvitīyādiṣu kṣaṇeṣui prātimokṣasaṃvara eva na prātimokṣaḥ /)

[] 根本業名波羅提木叉,非後分業,業道亦爾。
[] 不名業道,名為後起。(pṛṣṭhaṃ ca na maulaḥ karmapathaḥ /)


19.八成別解脫,得靜慮聖者,成靜慮道生,後二隨心轉。
prātimokṣānvitā aṣṭau dhyānajena tadanvitaḥ /
anāsraveṇāryasattvāḥ antyau cittānuvartinau // VAkK_4.17 //

1.11.5 根機和律儀的關係
[] 復次,如此等護,何護?何人互相應?
[] 誰成就何律儀?(athaiṣāṃ saṃvarāṇāṃ kena kaḥ samanvāgataḥ /)

1.11.5.1 八眾的別解脫戒成就
[] 偈曰:應波木叉八
[] 頌曰:八成別解脫 (prātimokṣānvitā aṣṭau)

[] 釋曰:與波羅提木叉護相應有八部:謂比丘、比丘尼乃至優波婆娑住為第八。
[] 論曰:八眾皆成就別解脫律儀:謂從苾芻乃至近住。(prātimokṣasaṃvareṇāṣṭau nikāyāḥ samanvāgatā bhikṣur bhikṣuṇī yāvad upavāsastho 'ṣṭamaḥ /)

1.11.5.2 外道和戒律、答
[] 外道為無所受戒耶?
[] 外道無有所受戒耶?(kiṃ khalu vāhyakānāṃ samādānaśīlaṃ nāsti /)

[] 有戒,非波羅提木叉護。
[] 雖有,不名別解脫戒。(asti natu prātimokṣasaṃvaraḥ /)

[] 何以故?彼戒非一向為解脫眾惡,起愛著三有故。
[] 由彼所受無有功能永脫諸惡,依著有故。(kiṃ kāraṇam / nahi tadatyantaṃ pāpasya pratimokṣaṇāya saṃvartate / bhavasaṃniśritatvāt /)

1.11.5.3 靜慮生律儀
[] 偈曰:定生護得定
[] 頌曰:[得靜慮聖者 成靜慮道生] (dhyānajena tadanvitaḥ /)

[] 釋曰:從定生於定生是護,名定生護。
[] 靜慮生者謂此律儀從靜慮生,或依靜慮。(dhyānād dhyāne vā jāto dhyānajaḥ /)

[] 若人與定相應,是人必與定生護相應。
[] 若得靜慮者,定成此律儀。(yo dhyānena samanvāgataḥ so 'vaśyaṃ dhyānasaṃvareṇa /)

[] 此中,近分定立為定,故說定生,譬如城邑近處亦名郭邑。
[] 諸靜慮邊亦名靜慮,如近村邑得村名故。(sāmantakam apy atra dhyānaṃ kṛtvocyate / yathā grāmasāmantakam api grāma ity ucyate /)

[] 如世言:於此郭邑,有舍利田,有餘穀田。
[] 有說言:於此村邑,有稻田等,此亦應然。(asty asmin grāme śāleyaṃ kṣetram asti braiheyam iti /)

1.11.5.4 道生的律儀
[] 偈曰:無流護聖人
[] 頌曰:[得靜慮聖者成靜慮道生] (anāsraveṇāryasattvāḥ)

[] 釋曰:一切聖人與無流護相應,聖人謂有學、無學。
[] 道生律儀,聖有成就。此復有二謂學、無學。(āryapudgalā anāsraveṇa saṃvareṇa samanvāgatāḥ / te punaḥ śaikṣāśaikṣāḥ /)

1.11.5.5 隨心轉的二律儀
[] 於前俱有因中,已說二護隨心生滅。
[] 於前分別俱有因,中說二律儀是隨心轉。(yad uktaṃ "sahabhūhetāv ucyamāne dvau saṃvarau cittānuvartināv" iti /)

[] 於彼說何二護於三中?
[] 於此三內,其二者何?(katamo tau / eṣām eva trayāṇām)

[] 偈曰:後二隨心起
[] 頌曰:[後二隨心轉] (antyau cittānuvartinau //4-17//)

[] 釋曰:定後無流後隨心生住滅,波羅提木叉護則不爾。
[] 謂靜慮生及道生二,非別解脫。(dhyānasaṃvaro 'nāsravasaṃvaraś ca / na pratimokṣasaṃvaraḥ /)

[] 何以故?若異緣心人,此亦得生,後二不爾。
[] 所以者何?異心無心,亦恆轉故。(kiṃ kāraṇam / anyacittācittakasyāpy anuvṛtteḥ /)


20.未至九無間,俱生二名斷,正知正念合,名意根律儀。
anāgamye prahāṇākhyau tāvān antaryamārgajau /
saṃprajñānasmṛtī dve tu manaindriyasaṃvarau // VAkK_4.18 //

1.11.6 斷律儀
1.11.6.1 斷律儀及其建立
[] 復次,此二或名滅護。
[] 靜慮無漏二種律儀,亦名斷律儀。(punas tāveva dhyānānāsravasaṃvarau prahāṇasaṃvarākhyāṃ labhete /)

[] 此名在何位?
[] 依何位建立?(kasyāmavasthāyām ity āha)

1.11.6.2 斷律儀的體
[] 偈曰:於未來二滅 九次第道生
[] 頌曰:未至九無間 俱生二名斷 (anāgamye prahāṇākhyau tāvānantaryamārgajau /)

[] 釋曰:於未來定中,定護無流護,若在九次第道中,說名滅護。
[] 論曰:未至定中,九無間道俱生靜慮無漏律儀。(anāgamye tau dhyānānāsravasaṃvarau navasvānantaryamārgeṣu prahāṇasaṃvarāv ity ucyete /)

[] 何以故?此二能滅破戒,及能滅發起破戒護惑故。
[] 以能永斷欲纏惡戒及能起惑,名斷律儀。(tābhyāṃ dauḥśīlyasya tatsamutthāpakānāṃ ca kleśānāṃ prahāṇāt /)

1.11.6.3 靜慮律儀和斷律儀的關係
[] 是故,有定護非滅護,此有四句。
[] 由此,或有靜慮律儀非斷律儀,應作四句。(ata eva syād dhyānasaṃvaro na prahāṇasaṃvara iti catuṣkoṭikaṃ kriyate //)

[] 第一句者,除未來定及無間道,有流定護。
[] 第一句者,除未至定九無間道有漏律儀,所餘有漏靜慮律儀。(prathamā koṭir anāgamyānantaryamārgavarjyaḥ sāsravo dhyānasaṃvaraḥ /)

[] 第二句者,非至定及無間道,無流護。
[] 第二句者,依未至定九無間道,無漏律儀。(dvitīyā anāgamyānantaryamārgeṣv anāsravaḥ /)

[] 第三句者,非至定及無間道,有流護。
[] 第三句者,依未至定九無間道,有漏律儀。(tṛtīyā anāgamyānantaryamārgeṣu sāsravaḥ /)

[] 第四句者,除非至定及無間道,無流護。
[] 第四句者,除未至定九無間道無漏律儀,所餘一切無漏律儀。(caturthī anāgamyānantaryamārgavarjyo 'nāsravasaṃvaraḥ /)

1.11.6.4 道生律儀和斷律儀的關係
[] 如此,有無流護非滅護,亦有四句,如理應知。
[] 如是,或有無漏律儀非斷律儀,應作四句,准前四句如應當知。(evaṃ syād anāsravasaṃvaro na prahāṇasaṃvara iti catuṣkoṭikaṃ yathā yogaṃ veditavyam /)

1.11.7 意律儀和根律儀
1.11.7.1 經說的意律儀和根律儀
[] 若爾,佛、世尊所說偈:由身護善哉 口護亦善哉 依意護善哉 一切護善哉
[] 若爾,世尊所脫略戒:身律儀善哉 善哉語律儀 意律儀善哉 善哉遍律儀 (yat tarhi bhagavatoktaṃ "kāyena saṃvarah sādhu sādhu vācā 'tha saṃvaraḥ / manasā saṃvaraḥ sādhu sādhu sarvatra saṃvarah //iti /)

[] 復有,別說:比丘眼根善護,所守護住。
[] 又,契經說:應善守護,應善安住眼根律儀。(yac coktaṃ "cakṣurindriyeṇa saṃvarasaṃvṛto viharato"ti /)

[] 此意護根護,自性云何?此二非無教戒性。
[] 此意根律儀,以何為自性?此二自性非無表色。(etau manaindriyasaṃvarau kiṃ svabhāvau / naitāv avijñaptiśīlasvabhāvau /)

1.11.7.2 意和根的律儀自性
[] 云何?偈曰:合善慧正念 各說意根護
[] 若爾,是何?頌曰:正知正念合 名意根律儀 (kiṃ tarhi / saṃprajñānasmṛtī dve tu manaindriyasaṃvarau //4-18//)

[] 釋曰:為顯二護各具二性故,合、離欲顯次第。
[] 論曰:為顯如是二種律儀俱以正知、正念為體故,列名已,復說合言謂意律儀。(pratyekaṃ dvisvabhāvajñapanārthaṃ punar dvigrahaṇaṃ mā yathāsaṃkhyaṃ vijñāyīti)

[] 意護以善慧、正念為性,根護亦爾。
[] 謂意律儀慧、念為體,即合二種為根律儀故,離合言顯勿如次。(manaḥsaṃvaro 'pi smṛtisaṃprajñānasvabhāva iti / indriyasaṃvaro 'pi /)
21.住別解無表,未捨恒成現,剎那後成過,不律儀亦然。
prātimokṣasthito nityamatyāgā dvartamānayā /
avijñaptyānvitaḥ pūrvāt kṣaṇādūrdhvamatītayā // VAkK_4.19 //

1.12 表、無表、律儀、不律儀的成就
1.12.1 無表的律儀和不律儀的成就
1.12.1.1 約表、無表之世的成就
[] 此義今應思,何人與何有教無教?幾時得相應?
[] 今應思擇,表及無表誰成就何?齊何時分?(idaṃ vicāryate / kaḥ katamayā vijñaptyā 'vijñaptyā vā kiyantaṃ kālaṃ samanvāgata iti /)

1.12.1.2 無表的成就
[] 此中,偈曰:若住波木叉 與現應至捨 與無教相應
[] 且辯成無表律儀、不律儀,頌曰:住別解無表 未捨恆成現 (tatra prātimokṣasthito nityam atyāgād vartamānayā / avijñaptyā 'nvitaḥ)

1.12.1.3 別解脫戒的成就
[] 釋曰:若人住波羅提木叉護,乃至未捨無教,於中間恆與現世無教相應。
[] 論曰:住別解脫補特伽羅,未捨以來,恆成現世此別解脫律儀無表。(yaḥ prātimokṣāsaṃvarasthaḥ pudgala uktah sa yāvat tām avijñaptir na tyajati tāvat tayā vartamānayā nityaṃ samanvāgataḥ /)

[] 偈曰:前念後與過
[] 頌曰:[剎那後成過] (pūrvāt kṣaṇād ūrdhvam atītayā //4-19//)

[] 釋曰:從初剎那後,與過去無教亦得相應,乃至棄捨,此句應知一切處如說。
[] 初剎那後亦成過去,前未捨言遍流至後。(prathamāt kṣaṇād ūrdhvam ato tayā 'pi samanāgataḥ / atyāgād iti sarvatrādhikṛtaṃ veditavyam /)

[] 無散無表有成未來,不隨心色勢微劣故。

1.12.1.4 不律儀的成就
[] 住波羅提木叉護人,偈曰:住不護亦爾
[] 如說安住別解律儀,[頌曰:不律儀亦然] (yathā prātimokṣasaṃvarastha uktaḥ tathaivāsaṃvarastho 'pi)

[] 釋曰:若人住於不護,乃至未捨不護,於中恆與現世不護無教相應。
[] 住不律儀應知亦爾,謂至未捨惡戒以來恆成現世惡戒無表。(asaṃvarastho 'pi yāvad asaṃvaraṃ na tyajati tāvan nityam avijñaptyā vartamānayā samanvāgataḥ /)

[] 從初剎那後,亦與過去相應。
[] 初剎那後,亦成過去。(kṣaṇād ūrdhvam atītayā 'pi /)

1.12.1.5 靜慮律儀的成就
[] 偈曰:有定護相應 與過去未來
[] 頌曰:[得靜慮律儀 恆成就過未] (dhyānasaṃvaravān sadā / atītājātayā)

[] 釋曰:若得定生護,恆與過去、未來無教相應,乃至未棄捨。
[] 諸有護得靜慮律儀,乃至未捨恆成過、未。(dhyānasaṃvarasya lābhī nityam atītānāgatābhyām avijñaptibhyāṃ samanvāgataḥ ātyāgāt /)

[] 何以故?若過去生中,所棄捨過去定生護,於初剎那中即得。
[] 餘生所失過去定律儀,今初剎那必還得彼故。(prathame hi kṣaṇe sa janmāntaratyaktaṃ dhyānasaṃvaram atītaṃ labhate /)

1.12.1.6 聖者的無漏律儀之成就
[] 偈曰:聖初非與過
[] 頌曰:[聖初除過去] (āryas tu prathame nābhyatītayā //4-20//)

[] 釋曰:若聖人與無流護亦爾,此是聖人差別。
[] 一切聖者無漏律儀,過去、未來亦恆成就,有差別者。(āryas tu pudgalo 'py evam anāsravyā / ayaṃ tu viśeṣaḥ /)

[] 謂若初得無流護,則不與過去相應,於前世未曾得無流道故。
[] 謂初剎那必成未來,非成過去,此類聖道先未起故。(sa prathame kṣaṇe nātītayā samanvāgato mārgasya pūrvam anutpāditatvāt /)

1.12.1.7 特別是定、道俱戒的現在之成就
[] 偈曰:住定及聖道 與現世相應
[] 頌曰:[住定道成中] (samāhitāryamārgasthau tau yuktau vartamānayā /)

[] 釋曰:若人與定護、無流護相應,若入定觀及聖道觀,是人次第與現世無教相應。
[] 若有現住靜慮、彼道,如次成現在靜慮、道律儀。(tau dhyānānāsravasaṃvarānvitau samāhitaryamārgasamāpannau vartamānayā avijñaptyā samanvāgatau yathākramaṃ)

[] 若出觀,則不爾。
[] 非出觀時,有成現在。(na tu vyutthitau /)

1.12.2 住處中者的非二律儀之成就
1.12.2.1 住處中者的成就
[] 若人住於護、不護,此事已說。若約中住人云何?偈曰:中住若有二初中
[] 已辯安住善、惡律儀。住中云何?頌曰:住中有無表 初成中 (saṃvarāsaṃvarasthānāṃ tāvad eṣa vṛttāntaḥ / athedānīṃ madhyasthasya / madhyasthasyāsti cedādau madhyayā)

1.12.2.2 處中的律儀
[] 釋曰:若人不住於護、不護,說此人名中住。
[] 論曰:言住中者謂非律儀、非不律儀。(yo naiva saṃvare nāsaṃvare sthitaḥ sa madhyasthaḥ )

[] 此人不必定有無教。
[] 彼所起業,未必一切皆有無表。(tasya nāvaśyam avijñaptir asti /)

1.12.2.2.1 初剎那的成就
[] 若有,惡戒及戒分所攝無教,於初與中相應。
[] 若有無表,即是善戒或是惡戒種類所攝,彼初剎那但成現在。(yasya tv asti dauḥśīlyaśīlāṅgadisaṃgṛhītā sa ādau madhyayā samanvāgataḥ /)

[] 此現世在過去、未來中,故名中。
[] 然現在世處過、未中,故以成中,說成現在。(vartamānā hy avijñaptir atītānāgatayor madhyād)

1.12.2.2.2 後剎那的成就
[] 偈曰:後二時
[] 頌曰:[後二] (ūrdhvaṃ dvikālayā //4-21//)

[] 釋曰:從初剎那後,則與過去相應。又與現世相應,乃至棄捨。
[] 初剎那後,未捨以來,恆成過、現二世無表。(prathamāt kṣaṇād ūrdhvam atītayā vartamānayā ca / ātyāgād iti vartate /)

1.12.3 律儀、不律儀者和處中的善惡的無表之成就關係
1.12.3.1 律儀、不律儀者和處中的善惡
[] 若人住於不護,為有時與善無教相應不?若人住於護,為有時與惡無教相應不?
[] 若有安住律、不律儀亦有成惡、善無表不?(kim asaṃvarasthaḥ kadācit kuśalayā vijñaptyā samanvāgato bhavati saṃvarastho vā punar akuśalayā bhavati /)

[] 若相應,復幾時?
[] 設有成就,為經幾時?(bhavan kadā kiṃ yantaṃ vā kālam ity āha)

[] 偈曰:住不護與善 住護復與惡 與無教相應 乃至淨污疾
[] 頌曰:住律不律儀 起染淨無表 初成中後二 至染淨勢終 (asaṃvarasthaḥ śubhayā 'śubhayā saṃvare sthitaḥ / avijñaptyānvito yāvat prasādakleśavegavāt //4-22//)

1.12.3.2 律儀不律儀者的善惡業之發得
[] 釋曰:若人住於不護,由善信心強,疾作禮塔等事,則生善無教。
[] 論曰:[住不律儀,由淳淨信,作禮佛等諸勝善業,由此亦發諸善無表。] (yena prasādavegenāsaṃvarasthasya kuśalā 'vijñyaptir utpadyate)

[] 若人住於護,由煩惱心強,疾作打、縛他等事,則生惡無教。
[] 論曰:若住律儀,由勝煩惱,作殺、縛等諸不善業,由此便發不善無表。(stavavandanāśikriyāṃ kurvataḥ yena ca kleśavegena saṃvarasthasyākuśalā 'vijñaptir utpadyate vadhavandhanatāḍanādikriyāṃ kurvataḥ)

1.12.3.3 其成就的期間
[] 此二乃至相續未斷,無教於此時,恆相續生。
[] 乃至此二心未斷來,所發無表,恆時相續。(tau yāvad anuvartete tāvat te apy avijñaptī /)

[] 此人於初剎那,與現世無教相應,於餘剎那與過去亦相應。
[] 然其初念,唯成現在,自遮以後,通成過、現。(sa ādye kṣaṇe vartamānayaivāvijñaptyā samanvāgato bhavaty anyeṣv ato tayā 'pi /)

1.12.4 表業的律儀、不律儀的成就
[] 分別說無教已。
[] 已辯無表,成表云何?(avijñaptyadhikāraḥ samāptaḥ /)

1.12.4.1 表業的成就
[] 偈曰:復一切與教 正作與中應
[] 頌曰:表正作成中 (vijñaptyā tu punaḥ sarve kurvanto madhyayānvitāḥ /)

1.12.4.2 善惡的表業之成就
[] 釋曰:一切人不於護、不護及中住,乃至造有教業未竟,是時中與現世有教相應。
[] 論曰:諸有安住律、不律儀及住中者,乃至正作諸表業來,恆成現表。(sarve saṃvarāsaṃvaramadhyasthā yāvad vijñaptir kurvanti tāvat tayā vartamānayā samanvāgatāḥ /)

[] 偈曰:剎那後與過 至捨
[] 頌曰:[後成過] (atītayā kṣaṇād ūrdhvam ātyāgāt)

[] 釋曰:從初剎那後,乃至捨,與過去有教相應。
[] 初剎那後,至未捨來,恆成過去。(prathamāt kṣaṇād ūrdhvam ātyāgād atītayā vijñaptyā samanvāgato bhavati /)

[] 偈曰:非來應
[] 頌曰:[非未] (nāsty ajātayā //4-23//)

[] 釋曰:無人與未來有教相應。
[] 必無成就未來表者,如無表釋。(anāgatayā tu vijñaptyā na kaścit samanvāgataḥ /)

1.12.4.3 無記的表業成就
[] 偈曰:與有覆無覆 與過去不相應
[] 頌曰:[有覆及無覆 唯成就現在] (nivṛtānivṛtābhyāṃ ca nātīnābhyāṃ samanvitaḥ /)

[] 釋曰:若有教或有覆或無覆,與過去不相應,未來亦爾。
[] 有覆、無覆二無記表,定無有能成就過未。(atītābhyām api nivṛtānivṛtāvyākṛtābhyāṃ vijñaptibhyāṃ na kaścit samanvāgataḥ /)

[] 若法勢力弱,至得亦弱,不得相續。
[] 法力既劣,得力亦微,是故無能逆追成者。(durbalasya hi dharmasya prāptir api durbalā nānubandhībhavati /)

1.12.4.3.1 二無記劣的理由
[] 此勢力弱,何法所作?心所作。
[] 此法力劣,誰之所為?是心所為。(kiṃ kṛtaṃ tasyā daurbalyam / cittakṛtam /)

1.12.4.3.2 能等起心不能成過未
[] 若爾,心所作有覆無記,勿勢力弱。
[] 若爾,有覆無記心等勿成過、未。(cittasyāpi tarhi nivṛtāvyākṛtasya mā bhūt /)

[] 是義不然。身口業昧鈍故,依他成故。
[] 此責非理。表昧鈍故,依他起故。(naitad evam / jaḍā hi vijñaptiḥ paratantrā ca/ )

[] 心則不爾,此無覆有教,亦由弱力故意所起,是故其力最弱。
[] 心等不然,無記表業從劣心起,其力倍劣彼能起心,故表與心成有差別。(na caivaṃ cittam / sā hi vijñaptir durbalenotthāpitā durbalatarā bhavati /)

1.12.5 不律儀的異名
[] 於前已說,有人住於不護。
[] 如前所說,住不律儀。(asaṃvarastha ity uktam /)

[] 何法名不護?偈曰:不護及惡行 惡戒或業道
[] 此不律儀名差別者。頌曰:惡行惡戒業 業道不律儀 (ko 'yam asaṃvaro nāma / asaṃvaro duścaritaṃ dauḥśīlyaṃ karmaṃ tatpathaḥ //4-24//)

[] 釋曰:如此等是不護眾名。
[] 論曰:此惡行等五種異名,是不律儀名之差別。(asaṃvarasyeme paryāyaśabdāḥ /)

[] 此中,不能禁制惡中身、口。故名不護。(tatra kāyavācarasaṃvaraṇād asaṃvaraḥ /)

[] 聰慧人所訶故,得非可愛果報故,故名惡行。
[] 是諸智者所訶厭故,果非愛故,立惡行名。(sadbhiḥ kutsitatvād aniṣṭaphalatvād duścaritam )

[] 善戒對治故,故名惡戒。
[] 障淨尸羅,故名惡戒。(śīlavipakṣād dauḥśīlyam /)

[] 身口所造,故名業。
[] 身語所造,故名為業。(kāyavākkarmatvāt karma /)

1.12.5.1 不律儀
[] 根本所攝,故名業道。
[] 根本所攝,故名業道。(maulasaṃgṛhītatvāt karmapathaḥ /)

[] 不禁身語名不律儀,然業道名唯目初念。

[] 有人與有教相應,不與無教相應,此義有四句。
[] 通初後位,立餘四名。或成表業,非無表等,應作四句。(syād vijñaptyā samanvāgato nāvijñaptyeti catuṣkoṭikam /)

1.12.6 表業和無表業的成就關係
1.12.6.1 第一句
[] 此中,偈曰:但與教相應 中住下心作
[] 其事云何?頌曰:成表非無表 住中劣思作 (tatra tāvat / vijñaptyaivānvitaḥ kurvan madhyastho mṛducetanaḥ /)

[] 釋曰:若故意弱,或作善或作惡。此人住於非護,非不護。
[] 論曰:唯成就表非無表者,謂住非律儀,非不律儀,以微劣思造善,造惡。(mṛdvacyā cetanayā kuśalam akuśalaṃ vā kurvan naivasaṃvaranāsaṃvarasthito)

[] 但與有教相應,不與無教相應。何況作無記,除有攝福德業處及業遠。
[] 唯發表業,尚無無表。況無記思所發表業,除有依福及成業道。(vijñaptyaiva samanāgato bhavati nāvijñaptyā prāg evāvyākṛte anyatraupadhikapuñyakriyāvastukarmapathemyaḥ /)

1.12.6.2 第二句
[] 偈曰:捨未生有教 餘無教聖人
[] 頌曰:[捨未生表聖 成無表非表] (tyaktānutpannavijñaptir avijñaptyāryapudgalaḥ //4-25//)

[] 釋曰:但與無教相應,不與有教相應者。若聖人已易生,若未作身口業,或已捨身口業,與二相應者。
[] 唯成無表非表業者,謂易生聖補特伽羅,表業未生或生已捨。(avijñaptyaiva samanvāgato na vijñaptyā yenāryapudgalena janmāntaraparivṛttau na tāvad vijñaptaṃ vā punar vihīnam /)

1.12.6.3 第三、四句
[] 若人住波羅提木叉護,起身口業,或住非護非非護,由最上品故意,或作善或作惡。

[] 與二不相應者,除前三句。
[] 俱成非句,如應當知。

1.13 得戒的緣
1.13.1 得戒的緣別
[] 說住護不護及中人,安立至得有教無教義已。云何能得此護?
[] 說住律儀不律儀等,成就表業無表業已。此諸律儀由何而得?(uktaṃ saṃvarāsaṃvaramadhyasthānāṃ vijñaptyavijñaptisamanvāgamanavyavasthānam / athaite saṃvarāḥ kathaṃ labhyante /)

[] 偈曰:定生由定地得
[] 頌曰:定生得定地 (dhyānajo dhyanabhūmyaiva labhyate)

1.13.1.1 靜慮律儀
[] 釋曰:是時若得有流定地心,或根本定或近分定。
[] 論曰:靜慮律儀由得有漏根本、近分靜慮地心。(yadā dhyānabhūmikaṃ cittaṃ pratilabhyate mīlīyaṃ sāmantakīyaṃ vā sāsravaṃ)

[] 是時,即得定生護,以一時俱起故。
[] 爾時,便得,與心俱故。(tadā dhyānasaṃvaro 'pi sahabhūtatvāt /)

1.13.1.2 無漏律儀
[] 偈曰:由聖依此無流
[] 頌曰:[彼聖得道生] (anāsravastayā / āryayā)

[] 釋曰:若得此定地無流所依,即得無流護。
[] 漏律儀由得無漏根本、近分靜慮地心。(tayaiva dhyānabhūmyā 'nāsravayā labhyamānayā 'nāsravaḥ saṃvaro labhyate /)

[] 爾時,便得,亦心俱故。彼聲為顯前靜慮心,復說聖言,簡取無漏。

[] 此中,有六定地,或皆無流,謂四定、非至、中間。此義後當說。
[] 六靜慮地有無漏心,謂未至、中間及四根本定,非三近分。如後當辯。(tatra ṣaṭ dhyānabhūmayo 'nāsravā bhavanti catvāri dhyānāni anāgamyasyānantaraṃ ceti paścāt pravedayiṣyāmaḥ /)

1.13.1.3 別解脫律儀
[] 偈曰:波木叉 由互令他等
[] 頌曰:[別解脫律儀 得由他教等] (prātimokṣākhyaḥ paravijñapanādibhiḥ //4-26//)

[] 釋曰:波羅提木叉護者,由令他方得。
[] 無別解脫律儀,由他教等得。(prātimokṣasaṃvaras tu paravijñaptito labhyate /)

[] 若他令彼,彼亦令他。
[] 能教他者說名為他,從如是他教力發戒,故說此戒由他教得。(yady enaṃ paro vijñapayati asau ca param /)

1.13.1.4 他教的二種
[] 此或從大眾得,或從一人得。
[] 此復二種,謂從僧伽、補特伽羅,有差別故。(sa punaḥ saṃghād vā pudgalād vā /)

[] 從大眾得者,謂比丘、比丘尼、式叉摩那護。
[] 從僧伽得者,謂苾芻、苾芻尼及正學戒。(saṃghād bhīkṣubhikṣuṇīśikṣamāṇāsaṃvarāḥ)

[] 從一人得者,謂所餘諸護。
[] 從補特伽羅得者,謂餘五種戒。(pudgalād anye /)

1.13.2 特別是毘奈耶毘婆沙師的十種得戒法
[] 有毗那耶毗婆沙師說:受大戒有十種,為攝此故說等。
[] 諸毗奈耶毗婆沙師說:有十種得具戒法,為攝彼故,復說等言。(daśaidhā upasaṃpad iti vinayavibhāṣikāḥ / tasya ūpasaṃgrahaṇārtham ādiśabdaḥ /)

[] 何者為十?一由自然,得大戒。如佛、婆伽婆及獨覺。
[] 何者為十?一由自然。謂佛、獨覺。(svayaṃbhūtvena buddhānāṃ pratyekabuddhānāṃ ca)

[] 二由入正定聚,得大戒。如憍陳如等五比丘,得苦法智忍時。
[] 二由得入正性離生。謂五苾芻。(niyāmāvakrā antyā pañcakānām)

[] 三由呼善來比丘,得大戒。如耶舍等。
[] 三由佛命善來苾芻。謂耶舍等。(ehibhikṣukayā yaśaḥprabhṛtīnām)

[] 四由信受大師,得大戒。如摩訶迦葉。
[] 四由信受佛為大師。謂大迦葉。(śāstur abhyupagamān mahākāśyapasya)

[] 五由答問難,得大戒。如須陀夷。
[] 五由善巧酬答所問。謂蘇陀夷。(praśnārādhanena sodāyinaḥ)

[] 六由信受八尊法,得大戒。如大瞿耽彌。
[] 六由敬受八尊重法。謂大生主。(gurudharmābhyupagamena mahāprajāpatyāh)

[] 七由遣使,得大戒。如達摩陳那比丘尼。
[] 七由遣使。謂法授尼。(dūtena dharmadinnāyāḥ)

[] 八由能持毗那耶為第五,於邊地國得大戒。
[] 八由持律為第五人。謂於邊國。(vinayadharapañcamena pratyantimeṣu janapadeṣu)

[] 九由十部於中國,得大戒。
[] 九由十眾。謂於中國。(daśavargeṇa madhyeṣu janapadeṣu)

[] 十由三說三歸,得大戒。如六十賢部共集受戒。
[] 十由三說歸佛法僧。謂六十賢部共集受具戒。(śaraṇagamanaṃ traivāci ena ṣaṣṭibhadavargapūgopasaṃpāditānām iti)

[] 是諸人波羅提木叉護,非定隨有教。
[] 如是所得別解律儀,非必定依表業而發。(teṣāṃ nāvaśyaṃ vijñaptyadhīnaḥ prātimokṣasaṃvaraḥ /)

1.14 在受戒時對戒的接續之要求
1.14.1 別解脫律儀
1.14.1.1 別解脫戒和期限
[] 呼波羅提木叉護,若欲受幾時應受?
[] 又此所說別解律儀,應齊幾時要期而受?(sa punar eṣa prātimokṣāsaṃvaraḥ samādīyamānaḥ kiyantaṃ kālaṃ samādātavyaḥ /)

[] 偈曰:隨受命善受 正護或日夜
[] 頌曰:別解脫律儀 盡壽或晝夜 (yāvajjīvaṃ samādānam ahorātraṃ ca saṃvṛteḥ /)

[] 釋曰:七部所持波羅提木叉護,隨有命應受。
[] 論曰:七眾所持別解脫戒,唯應盡壽要期而受。(saptanaikāyikasya prātimokṣasaṃvarasya yāvajjīvaṃ samādānam)

[] 優波婆娑護,一日一夜受時決定。
[] 近住所持別解脫戒,唯一晝夜要期而受,此時定爾。 (upavāsasaṃvarasyāhorātramityeṣa niyamaḥ /)

1.14.1.1.1 戒持續的極限
[] 如此護時邊有二種,謂壽命邊、日夜邊。
[] 所以者何?戒時邊際但有二種,一壽命邊際,二晝夜邊際。(kiṃ kāraṇam / dvau hi kālaparyantau / ahorātraparyanto jīvitaparyantaś ca /)

[] 於日夜重說,故成半月護。
[] 重說晝夜為半月等。(ahārotrāṇāṃ paunaruvatyena pakṣādayaḥ /)

1.14.1.1.2 時的體
[] 何法名時?此名顯有為法義。
[] 時名是何法?謂諸行增語。(kālo nāma ka eṣa dharmaḥ /saṃskāraparidīpanādhivacanam etat)

[] 於四洲,是光位說名曰,暗位說名夜。
[] 於四洲中,光位、暗位如其次第立晝夜名。(ālokāvasthā hi dvīpeṣu divasa ity ucyate / tamo 'vasthā rātriḥ /)

1.14.1.2 近住一晝夜的諍
1.14.1.2.1 經部問、有部答
[] 此義可然,謂從命終後,雖復有受,護不得生。
[] 二邊際中,盡壽可爾。於命終後,雖有要期,而不能生別解脫戒。(yuktaṃ tāvaj jīvitād urdhvaṃ saty api samādāne saṃvarasyānutpattiḥ /)

[] 依止非同分故,由此依止於中不能起加行故,不能令憶本行故。
[] 依身別故,別依身中無加行故,無憶念故。(visabhāgatvād āśrayasya tena ca tatrāprayogād asmaraṇāc ca /)

[] 若人一日一夜後,或五日或十日,受優波婆娑護。
[] 一晝夜後或五戒十晝夜等中,受近住戒。(athāhorātrād ūrdhvaṃ pañcarātraṃ daśarātraṃ vā upavāsasamādānasya)

[] 於多優波婆娑護生中,何法能遮?
[] 何法為障令彼眾多近住律儀非亦得起?(kaḥ prativandho vahūnāmupavāsasaṃvarāṇām utpattau /)

[] 應有法能遮,由如來於經中說:優波婆娑護但一日一夜。
[] 必應有法能為障礙,以薄伽梵於契經中說:近住律儀唯一晝夜。(ittham asti prativandho yad bhagavān ahorātrikam evopavāsaṃ sūtre śāstisma /)

1.14.1.2.2 經部反問、有部徵
[] 此義今應思,為如來見一日一夜後優波婆娑護,不得生故。但說優波婆娑護一日一夜為?
[] 於如是義應共尋思,為佛正觀一晝夜後,理無容起近住律儀,故於經中說一晝夜?(idam idānīṃ saṃpradhāryam / kiṃ tāvad ahorātrādūrdhvaṃ saṃvarasyānutpattir paśyatā tathāgatenāhorātrika upavāso deśita utāho)

[] 為安立難調伏根眾生,正受優波婆娑護,止於一日一夜中?
[] 為觀所化根難調者,但應授與一晝夜戒?(durbalendriyāṇām ahorātrake 'pi saṃvarasamādānena saṃniyojanārtham iti /)

[] 如此事云何?可思度。
[] 依何理教作如是言?(kutas tv etad evaṃ tarkyate /)

1.14.1.2.3 經部答、有部結宗
[] 此時若護得生,與何道理相違?此事後不曾見如來為一人說故。
[] 過此戒生,不違理故。(ahorātrāt pareṇāpi saṃvarotpattau yuktyavirodhāt /)

[] 毗婆沙師:非如來所說,則不敢說。
[] 毗婆沙者作如是言:曾無契經說,過晝夜有別受得近住律儀。是故我宗不許斯義。(tad etat kasya cid apy ahorātrād ūrdhvam adeśanāṃ necchanti vaibhāṣikāḥ /)

1.14.2 不律儀的期限
1.14.2.1 不律儀的期限
[] 不護決定時云何?偈曰:無日夜不護
[] 依何邊際得不律儀?頌曰:惡戒無晝夜 (asaṃvarasyedānīṃ kaḥ kālaniyamaḥ / nāsaṃvaro 'stya horātraṃ)

1.14.2.1.1 無盡壽要期一晝夜的不律儀
[] 釋曰:由此人樂一期作惡業,是故不護生。不得止一日一夜,不如優波婆娑護。
[] 論曰:要期盡壽,造諸惡業得不律儀,非一晝夜,如近住戒。(yāvajjīvaṃ pāpakarmābhyupagamād asaṃvara upajāyate nāhorātraṃ yathopavārāḥ /)

[] 何以故?如彼執。偈曰:由不受如此
[] 所以者何?謂此非如善戒受故。頌曰:[謂非如善受] (kiṃ kāraṇam / na kilaivaṃ pragṛhyate //4-27//)

[] 釋曰:無人受不護,如受優波婆娑護。
[] 謂必無有立限,對師受不律儀,如近住戒。(na kila kaś cid evam asaṃvaraṃ samādatte yathopavāsaṃ)

[] 願我一日一夜中,受持不護。由此業是聽慧人所訶。
[] 我一晝夜定受不律儀。此是智人所訶厭業故。(kac cid aham ahorātram asaṃvṛtaḥ syām iti / kutsitatvāt karmaṇaḥ /)

1.14.2.1.2
[] 若爾,亦無如此受持。
[] 若爾,亦無有立限對師。(evaṃ caiva na kaś cid ādatte)

[] 願我一期中,受持不護。
[] 我乃至命終,定受惡戒。 (kac cid ahaṃ yāvajīvam asaṃvṛtaḥ syām iti /)

[] 是故勿一期得不護。
[] 勿盡形壽得不律儀。(yāvajjīvam apy asya lābho na syāt /)

1.14.2.1.3 通釋
[] 雖不受持,如此由一向違善,故意作此惡事,故得不護,不由暫時違善故意得。
[] 雖無對師要期盡壽作諸惡業,由起畢竟壞善意樂,得不律儀,非起暫時壞善意樂。(yady api naivam ādatte tathāpy atyantavipannenāśayena tāṃ kriyāṃ prakurvann asaṃvaraṃ pratilabhate na kālāntaravipannena /)

[] 是故皆得一生不護。
[] 無師令彼得不律義,故不律義無一晝夜。

[] 優波婆娑護雖心不一向,由求受故意力,是故一日一夜,得隨所求故。
[] 然近住戒由現對師要期受力,雖無畢竟壞惡意樂,而得律儀。(upavāsasaṃvaras tu samādānavalādhānādanātyantike 'py āśaye labhyata eva / saṃvarārthitvāt /)

[] 若有人求得不護,暫時受不護,必得不護。
[] 設有對師要期暫受不律儀者,亦必應得。(yadi punaḥ kaś cid asaṃvareṇāpy arthī kālāntaram asaṃvaraṃ samādadīta so 'vaśyaṃ labheta /)

[] 此義非所曾見故,不可立如此。
[] 然未曾見,故不立有。(na tu dṛṣṭam iti naivaṃ vyavasthāpyate /)

1.14.2.1.4 經部說
[] 經部師說:如護無教非有實物,不護亦爾,非有實物。(avijñaptivad asaṃvaro 'pi nāsti dravyata iti sautrāntikāḥ /)
[] 經部師說:如善律儀無別實物名為無表,此不律儀亦應非實。

[] 此不護以求惡事,故意為體,共隨續事。(sa eva tu pāpakriyābhisaṃdhir asaṃvaraḥ /)
[] 即欲造惡不善意樂相續不捨,名不律儀。

[] 因此,若人雖起善心,猶說有不護,以不棄捨此故。
[] 由此後時,善心雖起,而名成就不律儀者,以不捨此阿世耶故。(sānuvandho yataḥ kuśalacitto 'pi tadvān ucyate / tasyānirākṛtatvāt /)

1.15 近住律儀
1.15.1 近住戒的受方
1.15.1.1 近住戒的受方
[] 復次,此優波婆娑護,若人欲一日一夜受,受法云何?
[] 說一晝夜近住律儀,欲正受時,當如何受?(athāhorātraṃ gṛhyamāṇa upavāsaḥ kathaṃ grahītavyaḥ /)

[] 偈曰:晨朝從他受 下坐隨後說 布薩護具分 離莊飾晝夜
[] 頌曰:近住於晨旦 下座從師受 隨教說具支 離嚴師晝夜 (kālyaṃ grāhyo 'nyato nīcaiḥ sthitenoktānuvāditā / upavāsaḥ samagrāṅgo nirbhuṣeṇāniśākṣayāt //4-28//)

1.15.1.1.2 受戒之時
[] 釋曰:晨朝者謂日初出時,此護時最促,唯一日一夜故。
[] 論曰:近住律儀於晨旦受,謂受此戒要日出時,此戒要經一晝夜故。(kālyaṃ tāvat sūryodayakāle ahorātrikatvāt saṃvarasya /)

[] 若人先已作求受意,謂我恆於第八日等時,必應受優波婆娑護。
[] 諸有先作如是要期,謂我恆於月八日等,必當受此近住律儀。(yas tu pūrvakṛtasamādāno nityam aṣṭabhyām upaceṣyāmīti sa bhuktvāpi gṛhlīyāt /)

[] 若食已,亦得受。
[] 若旦有礙緣,齋竟,亦得受。(anyataś ca grahītavyo)

[] 亦應從他受,不得自受,由此觀他故。
[] [此必從師,無容自受。](na svayam evāparāpekṣayā)

[] 若有犯因緣,為不犯故。
[] [以後,若遇諸犯戒緣,由愧戒師,能不違犯。] (satsv api pratyayeṣv anatikramārtham /)

1.15.1.1.3 受戒時、受者的作法
[] 下坐者,或蹲或跪,下心合掌,除病時。
[] 言下座者,謂在師前,居卑劣座,或蹲或跪,曲躬合掌,唯除有病。(nīcaiḥ sthitenotkuṭṭakekna vā jānupātena vā kapotakamañjaliṃ kṛtvā 'nyatra glānyāt /)

[] 若人無恭敬心,諸善護則不生。
[] 若不恭敬,不發律儀。(agauravasya hi saṃvaro notpadyate /)

1.15.1.1.4 一定從師
[] 此必從師無容自受,以後,若遇諸犯戒緣,由愧戒師能不違犯。

1.15.1.1.5 從師之教
[] 隨施戒人語,後說,勿前勿俱。
[] 受此戒者,應隨師教,受者後說,勿前勿俱。(dātuś ca vacanam anubruvīta / na pūrvaṃ na yugapat /)

[] 若爾,可說從他受。若不爾,受、施皆不成。
[] 如是,方成從師教受。異此,授、受二俱不成。(evaṃ hy asau parasmāt gṛhīto bhavati / anyathā hi dānagrahaṇaṃ na sidhyet /)

1.15.1.1.6 八支受持
[] 若受,必須具分受,不可減。
[] 具受八支,方成近住,隨有所闕,近住不成。(samagrāṅgaś cāṣṭāṅga eva grahītavyo na vikalāṅgaḥ / nirbhūṣeṇa ca /)

1.15.1.1.7 落飾
[] 分離莊飾者,離日舊莊飾。
[] 受此律儀,必離嚴飾。(ājasrikam abhyalaṃkāraṃ muktvā /)

[] 何以故?若常所用莊飾,不生極醉亂心,如心莊飾。
[] 憍逸處故,常嚴身具不必須捨,緣彼不能生甚憍逸,如新異故。(ājasriko hy alaṃkāro nātyarthaṃ madamād adhāti /)

1.15.1.1.8 受時之間
[] 若受,必須盡一日夜,至明旦
[] 受此律儀,必須晝夜,謂至明旦日初出時。(ārātriparikṣayāc ca grahītavyo yāvat punaḥ sūryodayāt /)

1.15.1.1.9 總結
[] 若不如此法受,旦生善行,不得優波婆娑護。
[] 若不如斯依法法受者,但生妙行,不得律義。(ato 'nyathā gṛhītaḥ sucaritamātraṃ syān na tūpavāsasaṃvaraḥ /)

[] 此善行能感可愛果報。

[] 若執如此,行獵、行邪淫人於夜於日受優波婆娑護,必有果報,不違道理。
[] 又若如斯盡晝夜受,具制屠、獵、姦、盜有情,近住律儀深成有用。(evaṃ ca kṛtvā aurabhrikapāradārikayo rātridivasdopavāsakayoḥ sāphalyaṃ prayujyate /)

1.15.1.2 名義
[] 優波婆娑者何義?由此護,此人近阿羅漢邊住,由隨學阿羅漢法故。
[] 言近住者,謂此律儀近阿羅漢住,以隨學彼故。(arhatāṃ samīpe vasantyanenety upavāsas teṣām anuśikṣaṇāt /)

1.15.1.2.1 異說
[] 又,近隨有命護邊住故。
[] 有說:此近盡壽戒住。(yāvajjīvikasaṃvarasamīipe vasantyanenety apare /)

1.15.1.2.2 異名
[] 或說名布沙他,生長單薄善根眾生,復淨善根故,名布沙他。
[] 如是律儀或名長養,長養薄少善根有情,令其善根漸增多故。(alpakuśalamūlānāṃ kuśalamūlapoṣaṇāt poṣadha iti vā /)

[] 如偈言:由此能長養 自他淨善心 故佛如來說 此名布沙他
[] 如有頌言:由此能長養 自他善淨心 是故薄伽梵 說此名長養 ("poṣaṃ dadhāti manasaḥ kuśalasya yasmād uktas tato bhagavatā kila poṣādho 'yam "iti /)

1.15.2 八支具足的理由
1.15.2.1 八支具足的理由
[] 云何受此護,必須具八分?
[] 何緣受此,必具八支?(kim arthaṃ punar aṣṭāṅgāny upādīyante /)

[] 偈曰:戒分無放逸 分修分次第 前四一後三
[] 頌曰:戒不逸禁支 四一三如次 (yasmāt śīlāṅgāny apramādāṅga vratāṅgāni yathākramam / catvāry ekaṃ tathā trīṇi)

1.15.2.1.1 尸羅支
[] 釋曰:前四名戒分,從離殺生乃至離妄語,此四離性罪故。
[] 論曰:八中,前四是尸羅支,謂離殺生至虛誑語,由此四種離性罪故。(catvāri tāvac chīlāṅāni yāvan mṛṣāvād aviratiḥ / prakṛtisāvadyaviratitvāt /)

1.15.2.1.2 不放逸支
[] 次一名不放逸分,謂離飲酒。
[] 次有一種是不放逸支,謂離飲諸酒,生放逸處。(ekam apramādāṅga madyapānād viratiḥ /)

[] 若人善受具戒,由飲酒醉亂,能擾動諸學處海,由放逸故。
[] 雖受尸羅,若飲諸酒,則心放逸,犯尸羅故。(samāttaśīlo 'pi madyapaḥ pramādyeta / )

1.15.2.1.3 禁約支
[] 後三名修分,乃至離非時食,能隨助厭離心為功德故。
[] 後有三種是禁約支,謂離塗飾香鬘乃至食非時食,以能隨順厭離心故。(trīṇi vṛtāṅgāni yāvad akālabhojanād viratiḥ / saṃvegānuguṇatvāt /)

1.15.2.1.4 受如上三支的理由
[] 若不受無放逸分及修分,有何過失?
[] 何緣具受如是三支?(kiṃ punar ebhir apramādāṅgavṛtāṅgair anupāttaiḥ syāt /)

[] 偈曰:由此失念醉
[] 頌曰:[為防諸性罪 失念及憍逸] (smṛtināśo madaś ca taiḥ //4-29//)

[] 若不具支,便不能離性罪,失念憍逸過失,謂初離殺至虛誑語,能防性罪,離貪瞋痴所起殺等諸惡業故。

[] 釋曰:若人飲酒,即忘失是事非事念。
[] 次離飲酒能防失念,以飲酒時,能令忘失應不應作諸事業故。(madyaṃ hi pivataḥ kāryā kāryasmṛtir eva naśyet /)

[] 後離三種,能防憍逸。

[] 若人受用高勝臥處及舞歌音樂等,心醉亂即生。於此二中,隨用一處,破戒不遠。
[] 以若受用種種香鬘高廣床座,習近歌舞,心便憍舉,尋即毀戒。由遠彼故,心便離憍。(uccaśayanamahāśayananṛttagītādikaṃ pratisevamānasya madaḥ saṃbhavet / mattasya ca dauḥśīlyam adūraṃ bhavet /)

[] 若人依時食,由離先所習非時食,憶持優波婆娑護即起,厭離心亦生。
[] 若有能持依時食者,以能遮止恆食時故,便憶自受近住律儀,能於世間深生厭離。(kāle punar bhuñjānasyocitabhaktakālaparihārād upavāsasmṛtiḥ saṃvegaś copaṣṭhite /)

[] 若無第八,此二則不有。
[] 若非時食二事俱無,數食能令心縱逸故。(tad abhāvād ubhayaṃ na syād iti /)

1.15.2.1.5 異說、破
[] 有餘人說:唯離非時食,於此八中,說名優波婆娑。
[] 有餘師說:離非時食,名為齋體。(decit tu khalv akālabhojanāt prativiratim evopavāsaṃ manyante /)

[] 所餘八為此分聞,觀聽舞歌著香花等分為二。
[] 餘有八種,說名齋支。塗飾香鬘舞歌觀聽分為二故。(tasya śeṣāny aṣṭāṅgānīti / nṛtyagotavād itraṃ gandhamālyavilepanaṃ ca dvayaṃ kṛtvā /)

[] 若執如此,則為經所遠。
[] 若作此執,便違契經。(evaṃ tu sati sūtrapāṭho na yujyeta /)

[] 經云:由離非時食,是第八分。我今隨學、隨行諸聖阿羅漢。
[] 經中說:離非時食已,便作是說:此第八支我今隨聖阿羅漢學,隨行、隨作。(akālabhojanād virati muktvā "anenāham aṣṭamāṅgena teṣām āryāṇām arhatāṃ śikṣāyām anuśikṣe anuvidhīya" iti )

1.15.2.1.6 問、經部釋
[] 若爾,何別法名優波婆娑?
[] 若爾,有何別齋體而說此八名齋支?(kas tarhi so 'nya upavāso yasyemāny aṅgāni /)

[] 以此八為分,是聚處隨一一法說名分,譬如車分及四分軍、五分散。
[] 總摽齋號,別說為支,以別成總,得支名故,如車眾分及四支軍、五支散等。(samudāyasyāvayavā aṅgāni / yathā sthasyāṅgāni caturaṅgo valakāyaḥ pañcāṅgaṃ tūryaṃ)

[] 應知八分優波婆娑亦爾。
[] 齋戒八支應知亦爾。(tathā 'ṣṭāṅga upavāso draṣṭavyaḥ /)

1.15.2.1.7 毗婆沙師說
[] 毗婆沙師說:離非時食,是優波婆娑,亦是優波婆娑分。
[] 毗婆沙師作如是說:離非時食,是齋,亦齋支,所餘七支是齋支非齋。(akālabhojanāt prativiratir upavāsa upavāsāṅgaṃ ca)

[] 譬如正見是聖道,亦是聖道分。
[] 如正見是道,亦道支,餘七支是道支,非道。(yathā samyagdṛṣṭir mārgo mārgāṅgaṃ ca /)

[] 擇法覺分是覺,亦是覺分。
[] 擇法覺是覺,亦覺支,餘六支是覺支,非覺。(dharmapravicayasaṃbodhyaṅgaṃ bodhir bodhyaṅgaṃ)

[] 三摩提是定,亦是定分。
[] 三摩地是靜慮,亦靜慮支,所餘支是靜慮支,非靜慮。(samādhir dhyānaṃ dhyānāṅgaṃ ceti vaibhāṣikāḥ /)

1.15.2.1.8 論主破
[] 宿舊諸師說:不可立正見等為彼分。
[] 如是所說不應正理,不可正見等即正見等支。(natu teṣām eva samyagdṛṣṭacyādīnāṃ ta evāṅgatvāya kalpanta iti /)

[] 若前生正見等,於後生成分,初剎那生聖道不應成八分。
[] 若謂前生正見等,為後生正見等支,則初剎那聖道等應不具有八支等。(pūrvakāḥ samyagdṛṣṭacyādaya uttareṣām aṅgaṃ yadi syuḥ prathamakṣaṇotpanna āryamārgo nāṣṭāṅgaḥ syāt )

1.15.3 受近住戒的資格
[] 為唯優婆塞有優波婆娑護?為餘人亦有?
[] 為唯近事得受近住?為餘亦有受近住耶?(kiṃ khalv ayam upavāsakasyaivopavāsa āhosvid anyasyāpi /)

[] 亦有。偈曰:餘人有布薩 若無三歸無
[] 頌曰:近住餘亦有 不受三歸無 (anyasyāpy upavāso 'sti śaraṇaṃ tv agatasya na /)

[] 釋曰:若人非優婆塞,於一日夜中,歸依佛法僧已,後受優波婆娑護。
[] 論曰:諸有未受近事律儀,一晝夜中,歸依三寶,說三歸已,受近住戒。(anupavāsako 'pi yas tam ahorātraṃ buddhadharmasaṃgān śaraṇaṃ gatvopavāsaṃ gṛhāti)

[] 此人則得此護,異此則不得,除不知。
[] 彼亦受得近住律儀,異此則無,除不知者。(tasyotpadyate upavāsasaṃvaro nānyathā / anyatrājñānāt /)

1.16 近事和近事律儀
1.16.1 三歸依和近事
1.16.1.1 三歸和近事
[] 經中說:佛言:摩訶那摩!若人在家白衣丈夫,與男根相應。
[] 如契經說:佛告:大名!諸有在家白衣男子,男根成就。(sūtra uktaṃ "yataś ca mahānāman gṛhī avadātavasanaḥ puruṣaḥ puruṣendriyeṇa samanvāgato)

[] 歸依佛,歸依法,歸依僧,亦說此言:順大德憶持。我今是優婆塞摩訶那摩。唯由此量,此人成優婆塞。
[] 歸佛法僧,起殷淨心,發誠諦語,自稱:我是鄔波索迦,願尊憶持,慈悲護念。齊是名曰鄔波索迦。(buddhaṃ śaraṇaṃ gacchati dharmaṃ saṃghaṃ śaraṇaṃ gacchati vācaṃ ca bhāṣate upavāsakaṃ ca māṃ dharaya / iyatā upāvāsako bhavatī"ti /)

[] 為由受三歸,即成優婆塞?為不爾?
[] 為但受三歸,即成近事?(tat kiṃ śaraṇagamanād evopavāsako bhavati /)

1.16.1.1.1 健馱羅師的一說
[] 外國諸師說:非。
[] 外國諸師說:唯此即成。(bhavatīti vahirdeśakāḥ /)

1.16.1.1.2 迦國師說
[] 罽賓國師說:離五戒,則不成優婆塞。
[] 迦濕彌羅國諸論師言:離近事律儀,則非近事。(na vinā saṃvareṇeti kāśmīrāḥ /)

1.16.1.1.3 難、迦國師答
[] 若爾,經中說云何?
[] 若爾,應與此經相違。(yat tarhi sūtra uktam /)

[] 此中無相違,由此言五戒發故。
[] 此不相違,已發戒故。(nāsty ata virodhaḥ / yasmād asyotpadyate tata eva)

1.16.2 近事發戒之時
1.16.2.1 近事發戒之時
1.16.2.1.1 問、有部答
[] 何時發戒?

[] 是故,偈曰:由稱優婆塞護
[] 頌曰:稱近事發戒 (upāsakatvopagamāt saṃvṛt)

[] 釋曰:由信受,自稱名是優婆塞,此人則發優婆塞護。(upāsakatvābhyupagamād evāsyopāsakasaṃvaro jāyate /)

[] 是時,信受已,自稱言:大德憶持,我是優婆塞。
[] 論曰:起殷淨心,發誠諦語,自稱:我是鄔波索迦,願尊憶持,慈悲護念。("yad evābhyupagacchaty upāsakaṃ māṃ)

[] 爾時,即發近事律儀,稱近事等言,便發律儀故。

1.16.2.1.2 引證
[] 從今時隨有命,我離命,離奪命等事。
[] 以經復說:我從今時,乃至命終,捨生言故。(dhārayety ādyagreṇa yāvajjīvaṃ prāṇāpetam"iti )

[] 由除中間語故,但言離命。
[] 此經意說:捨殺生等,略去殺等,但說捨生。(prāṇātipātādyapetam ity artho madhyapadalopāt /)

[] 已得戒人,為令識可持非可持故,後為說戒。
[] 故於前時,已得五戒,彼雖已得近事律儀,為令了知所應學處故,復為說離殺生等五種戒相,令識堅持。(laghusaṃvarasyāpi vyutpādanārthaṃ śikṣāpadānām)

[] 偈曰:說如比丘護
[] 頌曰:說如苾芻等 (uktis tu bhikṣuvat //)

[] 釋曰:已得具戒,更令受學處。
[] 如得苾芻具足戒已,說重學處,令識堅持。(yathaivaṃ bhikṣur labdhasaṃvaro 'pi punaḥ śikṣāpadāni grāhyate /)

[] 沙彌亦爾,為令識戒相,從此從彼汝今應護。
[] 勤策亦此應爾。(śrāmaṇeraś ca vyutpādanārtham itaś cāmutaś ca te saṃvara iti)

[] 優婆塞亦爾,離五護無別優婆塞。
[] 是故,近事必具律儀。(tathopavāsako 'pi na tu vinā saṃvareṇopāsako 'sti /)

1.16.2.1.3 經文會釋
[] 偈曰:一切若有護 一處等云何
[] 頌曰:若皆具律儀 何言一分等 (sarve cet saṃvṛtā ekadeśakāryādayaḥ katham /)

1.16.2.1.4 經部難、有部答
[] 釋曰:若一切優婆塞,皆住優婆塞護。
[] 論曰:若諸近事皆具律儀。(yadi sarva evopāsakā upāsakasaṃvarasthāḥ)

[] 云何佛、婆伽婆說四種優婆塞:一持一處、二持少處、三持多處、四持具處?
[] 何緣世尊言有四種:一能學一分、二能學少分、三能學多分、四能學滿分?(kathaṃ bhagavatā ekadeśakārī pradeśakārī yad bhūyaḥkārī pūripūrṇakārī copāsaka uktaḥ /)

[] 偈曰:能持故說爾
[] 頌曰:謂約能持說 (tatpālanāt kila proktāḥ)

[] 釋曰:若人能持,隨所應持。於中,說此人為能持故。
[] 謂約能持故,作是說。能持先所受故,說能學言。(yo hi yac chikṣāpadaṃ pālayati sa tatkārīty uktaḥ /)

[] 說一切優婆塞本有護。(sarve tu samaṃ saṃvarasthāḥ /)

[] 不爾,應言受一分等,理實約受等具律儀,以具律儀,故名近事。

1.16.2.1.5 經部難、有部徵問
[] 今此執,違經起。
[] 如是所執,違越契經。(idam utsūtraṃ vartate /)

[] 云何違經?
[] 如何違經?(kim atrotsūtram /)

1.16.2.1.6 經部出過、有部徵
[] 由信受稱言,即得五護謂彼說離命。
[] 謂無經說:自稱我是近事等言,便發五戒。 (upāsakatvābhyupagamād eva saṃvaralābho yasmāt prāṇatipātam ity āheti /)

[] 此言云何違經?經言不爾。
[] 此經不說:我從今者,乃至命終,捨生言故。(na hy evaṃ sūtrapāṭhaḥ ukto)

[] 經言云何?
[] 經如何說?

1.16.2.1.7 經部答
[] 如摩訶那摩經說。
[] 如大名經。(yathā mahānāmasūtre pāṭhaḥ /)

[] 於中是明優婆塞相,於餘處則無。
[] 唯此經中說近事相,餘經不爾,故違越經。(tatraiva copāsakalakṣaṇopadeśo nānyatra /)

[] 是處說如此文:隨有命至於命,我今專信,願尊憶持。
[] 然餘經說:我從今時乃至命終,捨生歸淨,是歸三寶,發誠信言。(yatra tv eṣa pāṭho "yāvajjīvaṃ prāṇāpetaṃ śaraṇagatam abhiprasannam"iti /)

[] 於此文中,見四諦人顯示見知種類,由壽命信受正法。
[] 此中,顯示以見諦者,由得證淨,舉命自要,表於正法深懷愛重。(tatra te dṛṣṭasatyā "avetyaprasādānvayaṃ prāṇair api saddharmopagamanaṃ sma /)

[] 若為救壽命,我亦無義更捨正法。
[] 乃至為救自生命緣,終不捨於如來正法。(jīvitahetor apy abhavyā vayam enaṃ dharmaṃ parityaktum" iti /)

[] 此文不為顯優婆塞相。如汝所說文句,謂為離命。於餘處,非所曾見。
[] 非彼為欲說近事相。故說如是捨生等言。(na tv eṣa lakṣaṇopadeśaḥ saṃvarasya / prāṇāpetaṃ tu na kva cit paṭhcyate /)

[] 何人能從此不明了文:持一處等文?
[] 設說,亦非分明理教。誰能准此不明了文:便信前時,已發五戒?(kaś caitadaparisphuṭārthaṃ paṭhet /)

1.16.2.1.8 難經部、有部之釋經
[] 若依破戒人,說此文句。於中,問亦不相應,何況答?
[] 又約持犯戒,說學一等分,尚不應問,況應為答?(ekadeśakāryādīṃs tu khaṇḍitaśikṣānadhikṛtya praśna eva na yujyate /)

[] 何以故?何人已解優婆塞護?不解如此?
[] 誰有已解近事律儀必具五支,而不能解於所學處持一非餘?乃至具持名一分等。(kuto visarjanamāveṇikadharmāṇām / ko hy apāsakasaṃvaraṃ jānan etan na jñāsyate yo hi yac chikṣāpadaṃ na khaṇḍayati sa tatkārī bhavatīti /)

1.16.2.1.9 世親自釋經
[] 若人不破此戒,是人持此戒。

[] 若人不識優婆塞護量,依能持如此護量人故問,此問則應理。
[] 由彼未解近事律儀受量少多,故應請問。(upāsakasaṃvarasya tu parimāṇānabhijñāṃs tan mātraśikṣākṣamān pratyeṣa praśno yujyate /)

[] 問言:世尊幾量為優婆塞持一處?乃至幾量為優婆塞持具處?
[] 凡有幾種鄔波索迦能學學處?答言:有四鄔波索迦,謂能學一分等,猶未能了。復問何名能學一分,乃至廣說?("kiyatā bhadantopāsaka ekadeśakārī bhavati yāvat paripūrṇakārī bhavati /")

1.16.2.1.10 有部難、經部反責
[] 毗婆沙師說:若離護,亦成優婆塞。
[] 若闕律儀,得名近事。(yadi tarhi vinā saṃvareṇopāsakaḥ syād)

[] 若不具受護,亦應成比丘及沙彌。
[] 苾芻、勤策闕亦應成。彼既不成,此亦應爾。(vikalena vā bhikṣuśrāmaṇerāv api syātām /)

[] 猶如優婆塞、優婆塞等護分量決定,云何?
[] 何緣近事乃至苾芻所受律儀支量定爾?(kathaṃ tāvad eṣām upāsakasaṃvarādīnām aṅgapratiniyamo bhavati /)

1.16.2.1.11 有部答、經部例釋
[] 隨大師分別所立,分別決判立優婆塞等異。汝亦應許,由隨大師分別所立。
[] 由佛教力施設故然。(śāstṛprajñaptivaśāt / upāsakatvādipratiniyamo 'pi śāstṛprajñaptivaśād iṣyatām /)

[] 何以故?若未有護,如世尊安立優婆塞,安立沙彌比丘,則不如此。
[] 若爾,何緣不許由佛教力施設,雖闕律儀而名近事非苾芻等?(vināpi hi saṃvareṇopāsakaḥ prajñaptito na tu bhikṣuśrāmaṇerāv iti)

1.16.2.1.12 歸本宗
[] 罽賓國師:不許此義。
[] 迦濕彌羅國毗婆沙師:不許闕律儀得成近事。(te tv etan necchanti kāśmīrāḥ /)

1.16.3 特別是律儀上、中、下三品的差別基礎
1.16.3.1 三品差別的基礎
[] 一切護,偈曰:下中上如意
[] 此近事等一切律儀,由何得成下中上品?頌曰:下中上隨心 (sarveṣāṃ tu saṃvarāṇām / mṛdvāditvaṃ yathā manaḥ //)

1.16.3.2 依各機的心
[] 釋曰:八部所持護,有下中上品,云何得成?由求受故,意有差別。
[] 論曰:八眾所受別解脫律儀,皆隨受心,有下中上品。(mṛdumadhyādhimātratvaṃ sasaṃtānacittavaśāt /)

[] 若作如此執,阿羅漢波羅提木叉護應最下劣,凡夫應最上品。
[] 由如是理,諸阿羅漢或有成就下品律儀,然諸異生或成上品。(evaṃ ca kṛtvā 'rhato 'pi mṛduḥ prātimokṣasaṃvaraḥ syāt pṛthagjanasyādhimātraḥ /)

1.16.4 特別是三歸依的體用
1.16.4.1 近事律儀和三歸戒
[] 若唯受護,不受三歸,得成優婆塞不?
[] 為有但受近事律儀,不受三歸,成近事不?(kiṃ punaḥ saṃvaragrahaṇād evopāsakaḥ syād vinā śaraṇagamanaiḥ /)

[] 不得,除無知。
[] 不成近事,除有不知。(na syād anyatrājñānāt /)

1.16.4.2 三歸的體
[] 若人歸依佛、法、僧,此人歸依何法?
[] 諸有歸依佛、法、僧者,為歸何等?(yo buddhadharmasaṃghāñ charaṇaṃ gacchati kim asau śaraṇaṃ gacchati /)

[] 偈曰:能成佛僧法 無學及二種 歸依及涅槃 歸依佛法僧
[] 頌曰:歸依成佛僧 無學二種法 及涅槃擇滅 是說具三歸 (buddhasaṃghakarāndharmān aśaikṣānubhayāṃś ca saḥ / nirvāṇaṃ ceti śaraṇaṃ yo yāti śāraṇatrayam //)

1.16.4.3 歸依佛
[] 釋曰:若人歸依佛,必歸依能成佛無學諸法。
[] 論曰:歸依佛者,謂但歸依能成佛無學法。(yo buddhaṃ śaraṇaṃ gacchati aśaikṣān asau budhakarakāndharmāñ charaṇaṃ gacchati)

[] 何者能成法?由彼法勝故此身說為佛。
[] 由彼勝故身得佛名。(yeṣāṃ prādhānyena sa ātmabhāvo budhā ity ucyate)

[] 或由得彼法,於一切覺中,有勝能故,說此人為佛。
[] 或由得彼法,佛能覺一切。(yeṣāṃ vā lābhena sarvāvabodhasāmarthyād buddho bhavati /)

1.16.4.3.1 無學法
[] 此法何相?盡智等共伴類,色身前後無差別故。
[] 何等名為佛無學法?謂盡智等及彼隨行,非色等身前後等故。(ke punas te / kṣayajñānād ayaḥ saparivārāḥ / rūpakāyasya pūrvaṃ paścāc cāviśeṣāt /)

1.16.4.3.2 歸依佛的通局
[] 若歸依佛,為歸依一佛?為歸依一切佛?
[] 為歸一佛?一切佛耶?(kiṃ sarvabuddhān athaikam /)

[] 若依道理,歸依一切佛,道相不異故。
[] 理實應言歸一切佛,以諸佛道相無異故。(lakṣaṇataḥ sarvabudhān / mārgasyāvilakṣāṇatvāt )

1.16.4.4 歸依僧
[] 若人歸依僧,此人即歸依能成僧有學、無學諸法。
[] 歸依僧者,謂通歸依諸能成僧學、無學法。(yaḥ saṃghaṃ śaraṇaṃ gacchati śaikṣāśaikṣān asau saṃghakarakānharmān gacchati)

[] 由得彼法,八道果人成僧,不可破故。
[] 由得彼故,僧成八種補特伽羅,不可破故。(yeṣāṃ lābhenāṣṭau pudgalāḥ saṃghībhavanti / abhedatvāt /)

1.16.4.4.1 歸依僧的通局
[] 若歸依僧,為歸依一僧?為歸依一切僧?
[] 為歸一佛僧?一切佛僧耶?(kiṃ sarvasaṃghān athaikam /)

[] 若依道理,歸依一切僧,道相不異故。
[] 理實通歸一切佛僧,以諸僧道相無異故。(lakṣaṇataḥ sarvasaṃghān mārgasyāvilakṣaṇatvāt )

[] 經中說:於未來世中,當有名僧,此人亦歸依此僧。
[] 然契經說:當來有僧汝應歸者。(yat tu sūtra uktaṃ "yo 'py asau bhaviṣyaty anāgate 'dhvani saṃdho nāma tam api śaraṇaṃ gacchām"iti /)

[] 此言為顯現在僧寶最勝功德。
[] 彼經但為顯示當來現見僧寶。(tatpratyakṣabhāvinaḥ saṃvaratvasyodbhāvanārtham /)

1.16.4.5 歸依法
[] 若人歸依法,此人即歸依涅槃:所謂擇滅
[] 歸依法者,謂歸涅槃。此涅槃言:唯顯擇滅。(yo dharmaṃ śaraṇaṃ gacchati asau nirvāṇaṃ śaraṇaṃ gacchati pratisaṃkhyānirodham /)

[] 自他相續中惑及苦寂靜為一相故。
[] 自他相續煩惱及苦寂滅一相,故通歸依。(svaparasaṃtānakleśānāṃ duḥkhasya ca śāntyekalakṣaṇātvāt /)

1.16.4.5.1
[] 若定以無學法為佛,云何於如來邊起惡心,出佛身血,得無間業?
[] 若唯無學法即是佛者,如何於佛所惡心出血,但損生身,成無間罪?(yady aśaikṣā dharmā eva buddhaḥ kathaṃ tathāgatasyāntike dukṣṭacittarudhirotpādanādānantaryaṃ bhavati /)

1.16.4.5.2 毘婆沙之說
[] 由損害依止故,彼法亦被損害。毗婆沙師說如此。
[] 毗婆沙者作是釋言:壞彼所依,彼隨壞故。(āśrayavipādanāt te 'pi vipāditā bhavantīti vaibhāṣikāḥ /)

1.16.4.5.3 論主的評量
[] 阿毗達磨藏不說如此:唯無學法是名佛。
[] 然尋本論,不見有言:唯無學法即名為佛。(śāstraṃ tu naivaṃ vācakam aśaikṣā dharmā eva buddha iti /)

[] 說云何:成佛諸法名佛。
[] 但言:無學法能成於佛。 (kiṃ tarhi / buddhakarakā iti /)

[] 不遮依止為佛故,是故此難不成難。
[] 既不遮佛體,亦攝依身,故於此中不容前難。(ata āśrayasya buddhatvāpratiṣedhādacodyam evaitat /)

[] 若不爾,佛在世心,則不成佛,僧亦應爾。
[] 若異此者,應佛與僧住世俗心,非僧,非佛。(anyathā hi laukikacittastho na buddhaḥ syān na saṃghaḥ)

[] 唯戒能成比丘,是故戒是比丘。
[] 又應唯執成苾芻戒,即是苾芻。(śīlam eva ca bhikṣukarakaṃ bhikṣuḥ syāt /)

1.16.4.5.4 論主的和會
[] 如人供養比丘,則供養能成比丘戒。
[] 然如有欲供養苾芻者,彼唯供養成苾芻尸羅。(yathā tu yo bhikṣūn pūjayati bhikṣukarakam asau śīlaṃ pūjayati /)

[] 如此,若人歸依佛,則唯歸依能成佛無學法。
[] 如是,有欲歸依佛者,亦應但歸成佛無學法。(evaṃ yo buddhaṃ śaraṇaṃ gacchaty aśaikṣān asau buddhakarakāndharmān śaraṇaṃ gacchati /)

1.16.4.5.5 異說
[] 有餘師說:若人歸依佛,此人即歸依十八不共法。
[] 有餘師說:歸依佛者,總歸依如來十八不共法。(yo buddhaṃ śaraṇaṃ gacchati so 'ṣṭādaśāveṇikān buddhadharmān ity apare /)

1.16.4.6 能歸依的體
[] 歸依體性云何?有教言語為性。
[] 此能歸依何法為體?語表為體。(kiṃ svabhāvāni śaraṇagamanāni / vāgvijñaptisvabhāvāni /)

1.16.4.7 歸依的意義
[] 歸依者何義?救濟為義。由依止此三,永解脫一切苦故。
[] 如是歸依以何為義?救濟為義。由彼為依,能永解脫一切苦故。(kaḥ punaḥ śaraṇārthaḥ / trāṇārthaḥ śaraṇārthaḥ / tadāśrayeṇa sarvaduḥkhātyantanirmokṣāt /)

[] 如佛世尊所說偈:多人求歸依 諸山及密林 園苑樹支提 怖畏所逼惱
[] 如世尊言:眾人怖所逼 多歸依諸山 園苑及叢林 孤樹制多等 (uktaṃ hi bhagavatā "vahavaḥ śaraṇaṃ yānti parvatāṃś ca vanāni ca ārāmānvṛkṣāṃś caityāṃś ca manuṣyā bhayavarjitāḥ //)

[] 此歸依非勝 此歸依非上 若至此歸依 不解脫眾苦
[] 此歸依非勝 此歸依非尊 不因此歸依 能解說眾苦 (na tv etac charaṇaṃ śreṣṭhaṃ naitac charaṇam uttamam / naitac charaṇam āgamya sarvaduḥkhāt pramucyate //)

[] 若人歸依佛 歸依法及僧 四種聖諦義 依慧恆觀察
[] 諸有歸依佛 及歸依法僧 於四聖諦中 恆以慧觀察 (yas tu buddhaṃ ca dharmaṃ ca saṃdhaṃ ca śaraṇaṃ gataḥ / catvāri cāryasatyāni paśyati prajñayā yadā //)

[] 苦及苦生集 一向過離苦 具八分聖道 趣向苦寂靜
[] 知苦知苦集 知永超眾苦 知八支聖道 趣安隱涅槃 (duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramam / āryaṃ cāṣṭāṅgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminam //)

[] 此歸依最勝 此歸依為上 若至此歸依 則解脫眾苦
[] 此歸依最勝 此歸依最尊 必因此歸依 能解脫眾苦 (etad dhi śaraṇaṃ śreṣṭham etac charaṇam uttamam / etac charaṇam āgamya sarvaduḥkhāt pramucyate //"iti /)

[] 是故信受歸依,行於一切受護為入門。
[] 是故歸依,普於一切受律儀處為方便門。(eta eva śaraṇagamanāni sarvasaṃvarasamādāneṣu dvārabhūtāni /)

1.16.5 特別是近事律儀和欲邪行
1.16.5.1 近事律儀和邪婬
[] 復有何因,佛於餘護中,立遠離淫欲為學處?
[] 何緣世尊於餘律儀處,立離非梵行為其所學?(kiṃ punaḥ kāraṇam anyeṣu saṃvareṣv abrahmacaryād viratiḥ śikṣāpadaṃ vyavasthāpitam)

[] 於優婆塞護中,立遠離邪淫為學處?
[] 唯於近事一律儀中,但制令其離欲邪行?(upāsakasya tu kāmamithyācārāt /)

[] 偈曰:邪淫最可訶 易作得不作
[] 頌曰:邪行最可訶 易難得不作 (mithyācārātigarhyatvāt saukaryād akriyāptitaḥ /)

1.16.5.1.1 訶責
[] 釋曰:邪淫於世間最可訶,為侵壞他婦故,能引惡道業故。
[] 論曰:唯欲邪行世極訶責,以能侵毀他妻等故,威惡趣故。(kāmamithyācāro hi loke 'tyantaṃ garhitaḥ / pareṣāṃ daropaghātād āpāyikatvāc ca /)

1.16.5.1.2 易離
[] 淫欲不爾。
[] 非非梵行。(na athā 'brahmacaryam /)

[] 若在家人遠離邪淫,此事易作。
[] 又欲邪行易遠離故。(sukarā ca kāmamithyācārād viratir)

[] 遠離淫欲,此事難作。
[] 諸在家者耽著欲故難,非梵行難可受持。

[] 由不能行難行事,故不出家。
[] 觀彼不能長時修學,故制彼難非梵行。(gṛhānadhyāvasatāṃ duṣkarātvabrahmacaryād iti duṣkaraṃ karttuṃ notsaheran /)

1.16.5.1.3 得不作
[] 諸聖人於邪淫性得不作護。
[] 又諸聖者於欲邪行一切,定得不作律儀。(āryāś cākaraṇasaṃvaraṃ kāmamithyācārāt pratilabhante /)

[] 於餘生,自性不犯故,於淫欲不爾。
[] 經生聖者亦不行故,離非梵行則不如是。(janmāntareṣv apy anadhyācaraṇān na tv abrahmacryād ity)

[] 是故,於優婆塞護中,立難邪淫為學處。
[] 故於近事所受律儀,但為制立離欲邪行。(upāsakasyāpi tasmād eva viratiḥ śikṣāpadaṃ vyavasthāpitaṃ)

[] 勿別轉生聖人犯優婆塞護分。
[] 勿經生聖者犯近事律儀。(mā bhūt parivṛttajanmāntaraḥ śaikṣa upāsakasaṃvarāṅgeṣv asaṃvṛta iti /)

1.16.5.1.4 不作律儀
[] 何以故?決定不作,名不作護。
[] 不作律儀,謂定不作。(akriyāniyamo hy akaraṇasaṃvaraḥ /)

1.16.5.2 離邪欲行戒和未來的妻妾
[] 若人已成優婆塞,方聚妻妾。此人於彼為得護不?說得。
[] 諸有先受近事律儀,後娶妻妾。於彼妻妾先受戒時,得律儀不?理實應得。(ya upāsakāḥ santo bhāryāḥ pariṇayanti kiṃ tais tābhyo 'pi saṃvaraḥ pratilabdho 'tha na / pratilabdho)

[] 勿於一處得護。云何於彼不破戒護?
[] 勿但於一分得別解律儀。若爾,云何後非犯戒?(mā bhūt pradeśikasaṃvaralābha iti / kathaṃ saṃvarakṣabho na bhavati /)

[] 偈曰:如受意得護 非於相續得
[] 頌曰:得律儀如誓 非總於相續(yasmāt yathābhyupagamaṃ lābhaḥ saṃvarasya na saṃtateḥ)

1.16.5.3 受誓和律儀
[] 釋曰:如彼受護故意,得護亦爾。受護故意云何?謂我今永離邪淫。
[] 論曰:如本受誓,而得律儀。本受誓云何?謂離欲邪行。(yathā hy eṣām abhyupagamas tathā saṃvaralābhaḥ / kathaṃ caiṣām abhyupagamaḥ / kāmamithyācārād viramāmīti /)

[] 非於彼相續謂:我今不應作淫欲。
[] 非於一切有情相續言:我皆當離非梵行。(na tv atra saṃtāne mayā brahmacaryaṃ na kartavyam ity)

[] 是故受五戒人,以彼為依止,於離邪淫分得護,不從於彼離淫欲得。
[] 由此,普於有情相續唯得離欲邪行戒,非離非梵行律儀故。(ata evaiṣāṃ tadadhiṣṭhāt kāmamithyācārāṅgād eva saṃvaralābho nābrahmacaryād iti)

[] 是故由成自婦行淫欲,不違破護。
[] 後納妻妾,非毀犯前戒。(nāsti bhāryībhūtāyāṃ saṃvarakṣobhaḥ /)

1.16.6 特別是近時律儀和虛誑語、離間語等
1.16.6.1 離虛誑語
[] 云何唯離妄語,於優婆塞護,立為學處,不立離兩舌等?
[] 何緣但制離虛誑語,非離間語等為近事律儀?(atha kasmāt mṛṣāvādād viratir evopāsakasaṃvaraśikṣāpadaṃ na paiśunyādiviratiḥ /)

[] 由前三証:謂妄語最可訶,易作,得不作。
[] 亦由前說三種因故:謂虛誑語最可訶故,諸在家者易遠離故,一切聖者得不作故。(ebhir eva ca tribhiḥ kāraṇaiḥ /"mṛṣāvādātigarhyatvāt saukaryād akriyāptitaḥ /"))

[] 偈曰:通起妄語故 過一切學處
[] 復有別因。頌曰:以開虛誑語 便越諸學處 (mṛṣāvādaprasaṅgāc ca sarvaśikṣāvyatikrame /)

[] 釋曰:於一切違犯學處中,若被檢問,妄語即起:謂我不作。
[] 論曰:越諸學處,被檢問時,若開虛誑語,便言:我不作。(sarvatra hi śikṣātikrame samanuyujyamānasyopasthitam idaṃ bhavati nāham evam ahārṣam iti)

[] 如此由妄語,通起隨犯,無更起義,故大師約此義。
[] 因斯於戒多所違越,故佛為欲令彼堅持於一切律儀,制離虛誑語。 (mṛṣāvādasya prasaṅgo bhavat yato mṛṣāvādād viratir vidhīyate)

[] 謂云何犯戒人如實發露顯示自失故,立離妄語為語。
[] 云何令彼若犯戒時,便自發露,能防後犯。(kathaṃ kṛtātikramo 'py ātmani māviṣkuryād iti)

1.16.7 近事和遮罪
1.16.7.1 近事和遮罪
1.16.7.1.1 問、徵
[] 復有何因於假制罪中護,不立為優婆塞學處?
[] 復以何緣不於遠離遮罪,建立近事律儀?(kiṃ punaḥ kāraṇaṃ pratikṣepaṇasāvadyāc chikṣāpadasya na vyavasthāpitam /)

[] 彼說立。偈曰:假制罪中唯 離酒 (pratikṣepaṇasāvadyān madyād eva)

1.16.7.1.2 問、答
[] 誰言此中不離遮罪?離何遮罪?謂離飲酒。

1.16.7.2 離飲酒戒
[] 釋曰:何因唯離酒為戒,不離餘?
[] 何緣於彼諸遮罪中,不制離餘,唯遮飲酒?(kiṃ kāraṇaṃ madyād eva nānyasmāt /)

[] 偈曰:為護餘
[] 頌曰:遮中唯離酒 為護餘律儀 (anyaguptaye //)

1.16.7.2.1 離飲酒制定的理由
[] 釋曰:何以故?若人飲酒,則不能守餘護分。
[] 論曰:諸飲酒者心多縱逸,不能守護諸餘律儀,故為護餘,令離飲酒。(madyaṃ pivato 'nyāny apy aṅgāny aguptāni syuḥ /)

1.16.7.2.2 遮罪和飲酒
[] 云何知飲酒是假制罪?無自性罪相故。
[] 寧知飲酒遮罪攝耶?由此中無性罪相故。(kathaṃ punar madyapānaṃ pratikṣepaṇasāvadyaṃ gamyate / prakṛtisāvadyalakṣaṇābhāvāt /)

[] 性罪相者,若起染污心,方犯此罪,是名性罪。
[] 以諸性罪唯染心行。(prakṛtisāvadyaṃ hi kliṣṭenaiva cittenādhyācaryate /)

[] 有時唯作對治病意,飲酒如量,不令醉。
[] 為療病時,雖飲諸酒,不為醉亂,能無染心。(śakyaṃ tu madyaṃ pratīkārabuddhacyaiva pātuṃ yāvan na madayet /)

1.16.7.3 飲酒性罪說的論諍
1.16.7.3.1 難、從遮罪說答
[] 若爾,此心已成染污,本知此能令醉而故飲。
[] 豈不先知酒能醉亂,而故欲飲,即是染心。(kliṣṭam eva tac cittaṃ yan madanīyaṃ jñātvā pivati /)

[] 非染污。由知如量,不令醉故飲。
[] 此非染心,由自知量,為療病故,分限而飲,不令醉亂,故非染心。(na tat kliṣtaṃ yad amadanīyamātrāṃ viditvā pivati /)

1.16.7.3.2 性罪說之證
[] 一切毗那耶藏師說:飲酒是性罪。
[] 諸持律者言:飲酒是性罪。(prakṛtisāvadyaṃ madyam iti vinayadharāḥ /)

[] 如律文言:世尊!云何應治病人?佛言:優波離!除性罪。
[] 如彼尊者鄔波離言:我當如何供給病者?世尊告曰:唯除性罪,餘隨所應,皆可供給。("kathaṃ bhadanta glāna upasthātavyaḥ / prakṛtisāvadyamupālin sthāpayitvā" ity uktaṃ bhagavatā)

[] 何者性罪?是我為優婆塞所立學處。

[] 復次,釋迦病時,世尊不許飲酒。
[] 然有染疾釋種須酒,世尊不開彼飲酒故。(śākyeṣu ca glāneṣu madyapānaṃ nābhyanujñātam)

[] 復次經言:比丘!若人說我為師,由芽端酒亦不應飲,故知飲酒是性罪。
[] 又契經說:諸有苾芻稱我為師,不應飲酒,乃至極少如一茅端所霑酒量亦不應飲,故知飲酒是性罪攝。(idaṃ coktaṃ māṃ bhikṣavaḥ śāstāram uddiśadbhiḥ kuśāgreṇāpi madyaṃ na pātavyam" ity ataḥ prakṛtisāvadyam iti jñāyate /)

[] 復次,聖人已轉別性,本性不犯此故,如殺生等。
[] 又,諸聖者雖易,多生亦不犯故,如殺生等。(āryaiś ca janmāntaragatair apy anadhyācārāt / prāṇivadhādivat /)

[] 復次,由說此是身惡行。
[] 又,經說是身惡行故。(kāyaduścaritavacanād durgatigamanāc ceti /)

1.16.7.3.3 對法諸師的通釋
[] 阿毗達磨師說:不爾。
[] 對法諸師言:非性罪。(nety ābhidhārmikāḥ /)

[] 何以故?有時為病人許開假制罪。
[] 然為病者總開遮戒。(utsargavihitasyāpi glāneṣu prajñaptisāvadyasya)

[] 而重遮飲酒。此何所以為離非所許應至故,能令醉量不定故。
[] 復於異時遮飲酒者,為防因此犯性罪故,又令醉亂量無定限。(punar madyasyāpavādaḥ prasaṅgaparihārārthaṃ /)

[] 是故由芽端飲亦不許。
[] 故遮乃至飲茅端所霑量。(ata eva kuśāgrapānapratiṣedhaḥ /)

[] 非聖人所犯者,由諸聖人慚羞失念事,因此失念。
[] 又一切聖皆不飲者,以諸聖者具慚羞故,飲酒能令失正念故。(āryair anadhyācaraṇaṃ hlīmattvāt tena ca smṛtināśāt /)

[] 是故一滴亦不許飲,以量不定故,譬如惡毒。
[] 乃至少分亦不飲者,以如毒藥量無定故。(alpakasyāpy apānam aniyamād viṣavat /)

[] 說:身惡行者,放逸依處故。
[] 又經說:是身惡行者,酒是一切放逸處故。(duścaritavacanaṃ pramādasthānatvāt /)

[] 是故於中立放逸依處名,於餘處不立,彼處自性罪故。
[] 由是獨立放逸處名,餘不立此名,皆是性罪故。(ata evātra pramādasthānagrahaṇaṃ nānyeṣu teṣāṃ prakṛtisāvadyatvāt /)

[] 若過量數習,世尊說由此入惡道,是義云何?
[] 然說數習墮惡趣者。(atyāsevitena durgatigaman ābhidhānam /)

[] 由愛習此,數數惡行相續生故,能引感惡道業故,特生惡道。
[] 顯數飲酒能令身中諸不善法相續轉故,又能引發惡趣業故,或能令彼轉增盛故。 (tatprasaṅgenābhīkṣṇam akuśalasaṃtatipravṛtterāpāyikasya karmaṇa ākṣepād vṛttilābhād vā /)

[] 酒、酒類、令醉放逸依處,此句有何義?
[] 如契經說:窣羅、迷麗耶、末陀放逸處,依何義說?(surāmaireyamadyapramādasthānam iti ko 'rthaḥ /)

1.16.7.4 特別是作為放逸處的窣羅、迷麗耶、末陀酒
[] 酒謂飲酒。
[] 遮食成酒名為窣羅。(surā anāsavaḥ /)

[] 酒類謂餘物酒。
[] 遮餘物所成名麗耶酒。(maireyaṃ dravāsavaḥ /)

[] 此二有時未至及已度令醉位,不名令醉。為除此故,說令醉。
[] 即前二酒未熟,已壞不能令醉,不名末陀。若令醉時,名末陀酒。簡無用位,重立此名。(te ca kadācid aprāptacyutamadyabhāve bhavataḥ ity ato madyagrahaṇam /)

[] 檳榔子及俱陀婆穀亦能令醉。為除此故,說酒及酒類。
[] 然以檳榔及稗子等亦能令醉。為簡彼故,須說窣羅、迷麗耶、酒。(pūgaphalakodravādayo 'pi madayantīti surāmaireyagrahaṇam /)

[] 雖是假制罪,為顯因緣,令殷重急除故,說放逸依處。
[] 雖是遮罪,而令放逸,廣造眾惡,為令殷重遮斷故,說放逸處言。 (prajñaptisāvadyasyādareṇa praheyatve kāraṇajñāpanārthaṃ pramādasthānavacanam /)

[] 一切惡行所依故。
[] 酒是放逸所依處故。(sarvapramādāpadatvād iti /)