2012年11月12日 星期一

阿毘達磨俱舍論卷第十


3.8 特別是就無明而論
3.8.1 無明體實有論
3.8.1.1 無明義
[] 是故先說者何義?非明是名無明。
[] 無明何義?謂體非明。(athāvidyeti ko 'rthaḥ /yā na vidyā /)

3.8.1.1.1 難、答
[] 若爾,有過量失,眼等亦應成無明,若爾,明無應是無明。
[] 若爾,無明應是眼等,既爾,此義應謂明無。(cakṣurādiṣv api prasaṅgaḥ /vidyāyā abhāvas tarhi /)

[] 若爾,應以無所有為無明,此二執不相應故。
[] 若爾,無明體應非有。(evaṃ sati na kiṃcit syāt /na caitat yuktam /)

[] 應以別法為無明。
[] 為顯有體,義不濫餘。

3.8.1.2 無明的實體實有論
3.8.1.2.1 非親友
[] 別法者,偈曰:明翻別無明 如非親實等
[] 頌曰:明所治無明 如非親實等 (tasmāt vidyāvipakṣo dharmo 'nyo 'vidyā 'mitrānṛtādivat/)

[] 釋曰:翻親有別人,是親對治說名非親,非隨余所有及非親無。
[] 論曰:如諸親友所對怨敵,親友相違名非親友,非異親友,非親友無。(yathā mitraviparyayeṇa tadvipakṣabhūtaḥ kaścid amitro bhavati na tu yaḥ kaścid anyo mitrānnāpi mitrābhāvaḥ /)

3.8.1.2.2 非實
[] 非實者,如言說及不虛有言語能對治,此說名非實。
[] 諦語名實,此所對治虛誑言論名為非實,非異於實,亦非實無。(ṛtaṃ cocyate satyam /tadvipakṣabhūtaṃ vākyam anṛtaṃ bhavati /)

3.8.1.2.3 非法、非義、非事
[] 非法、非利、非事等,能對治法等余法,是名非法等,非余、非無。
[] 等言為顯非法、非義、非事等性,非異、非無。(adharmānarthākāryādayaś ca dharmādipratidvandvabhūtāḥ/)

3.8.1.2.4 無明
[] 無明亦爾,有別法能對治明名無明。
[] 如是無明別有實體,是明所治,非異、非無。(evam avidyā 'pi vidyāyāḥ pratidvandvabhūtadharmāntaram iti draṣṭavyam /)


27.說為結等故,非惡慧見故,與見相應故,說能染慧故。
saṃyojanādivacanāt kuprajñā cen na darśanāt /
dṛṣṭes tatsaṃprayuktatvāt prajñopakleśadeśanāt // VAkK_3.29 //

3.8.1.2.5 問、答
[] 此義云何可知?
[] 云何知然?(kuta etat /)

[] 由說為因緣故,復次,偈曰:由說為結等
[] 說行緣故,復有誠證。頌曰:說為結等故 (pratyayabhāvenopadeśāt /api ca saṃyojanādivacanāt)

3.8.1.2.6 經證
[] 釋曰:有余經說:無明為結、縛、隨眠、流相應。
[] 論曰:經說:無明以為結、縛、隨眠及漏、軛、瀑流等。(saṃyojanaṃ vandhanam anuśaya ogho yogaś cāvidyocyate sūtreṣu /)

[] 若唯無所有,不應說如此等義,亦不可立為眼等,故實有別法名無明。
[] 非餘眼等及體全無,可得說為結、縛等事,故有別法說名無明。(na cābhāvamātraṃ tathā bhavitum arhati / na cāpi cakṣurādayaḥ /tasmād dharmāntaram evāvidyā /)

3.8.1.2.7 無明是惡慧說
[] 若爾,如世言:惡婦說無婦,惡子說無子。無明亦應爾惡,明名無明
[] 如惡妻子名無妻子,如是惡慧應名無明。(yathā tarhi kubhāryā abhāryety ucyate duputraś cāputraḥ /evam avidyā 'py astu /)

3.8.1.2.8 世親破斥異說
[] 於偈曰:非惡明見故
[] 頌曰:非惡慧見故 (kuprajñā cenna darśanāt /)

[] 釋曰:若汝言非者,可訶,義可訶,說明說名無明是義。
[] 彼非無明有是見故。

[] 不然,何以故?若智可訶必有染污,此即以見為性故,不應成無明。
[] 諸染污慧名為惡慧,於中有見,故非無明。(kutsitā hi prajña kliṣṭā /sā ca dṛṣṭisvabhāvā iti nāvidyā yujyate /)

3.8.1.2.9 救、破
[] 若爾,此智應即是無明。
[] 若爾,非見慧應許是無明。(yā tarhi na dṛṣṭiḥ sā bhaviṣyati /)

[] 不可立此智為無明,何以故?
[] 不爾。(sā 'pi bhavituṃ nārhati /kiṃ kāraṇam /)

[] 偈曰:見共相應故
[] 頌曰:與見相應故 (dṛṣṭes tatsaṃprayuktatvāt)

[] 釋曰:若無明成惡慧性,諸見不應與無明相應,二智不得一時相應起故。
[] 無明見相應故,無明若是慧,應見不相應,無二慧體共相應故。(avidyā cet prajñā 'bhaviṣyan na dṛṣṭistayā yujyate saṃprāyokṣyat /dvayoḥ prajñādravyayor asaṃprayogāt /)

[] 復次,偈曰:說能染智故
[] 頌曰:說能染慧故 (itaś ca prajñopakleśadeśanāt //)

[] 釋曰:經言由欲染污心不解脫,由無明染污慧不清淨。
[] 又說無明能染慧故,如契經言:貪欲染心令不解脫,無明染慧令不清淨。("rāgopakliṣṭaṃ cittaṃ nāvam ucyate avidyopakliṣṭā prajñā na viśudhyato"ty uktam sūtre /)

[] 若此是慧不應成慧染污,如心有別染污與心性異,謂欲無明於慧亦爾。
[] 非慧還能染於慧體,如貪異類能染於心,無明亦應異慧能染。(na ca saiva prajñā tasyāḥ prajñāyā upakleśo yukta iti /yathā cittasyānyo bhinnajātīya upakleśo rāga evaṃ prajñāyā avidyā /)

3.8.1.2.10 救、世親評取
[] 云何不許如此:由善慧與染污慧相雜,是故不清淨,故說此為彼染污。
[] 如何不許:諸污染慧間雜善慧,令不清淨說為能染。(kiṃ punar evaṃ neṣyate /kliṣṭayā prajñayā kuśalā prajñā vyavkīryamāṇā na viśudhyati /ato 'sau tasyā upakleśa iti /)

[] 是心欲所染說不解脫,為決定欲所變異耶?由欲所害故不得解脫,若人治轉欲燻修即得解脫。
[] 如貪染心令不解脫,豈必現起與心相應方說能染?然由貪力損縛於心令不解脫,後縛滅彼貪熏習時心便解脫。(yadvāpi rāgopakliṣṭaṃ cittaṃ na vimucyate / kiṃ tadavaśyaṃ rāgaparyavasthitaṃ bhavati / uapahataṃ tu tattathā rāgeṇa bhavati yan na vimucyate / tāṃ punar bhāvanāṃ vyāvartayato vimucyate /)

[] 如此無明所染污慧不清淨,我等分別由無明害故慧不清淨。
[] 如是無明染污於慧令不清淨,非慧相應,但由無明損濁於慧,如是分別何理相違?(evam avidyopakliṣṭā prajñā na viśudhyatīty avidyopahatāṃ pariklpayāmaḥ /)

[] 若欲分別,何人相遮?諸師說:無明與智別類,如欲與心。
[] 誰復能遮自所分別?然異慧類別有無明,如貪異心,此說為善。(ko hi parikalpayan vāryate /jātyantaram eva tv avidyāṃ varṇayanti /)

3.8.1.2.11 一切煩惱是無明說、破
[] 若有人執一切惑名無明,應以前道理破此執。
[] 有執煩惱皆是無明,此亦應同前理遮遣。(yo 'pi manyate "sarvakleśā avidye"ti tasyāpy ata eva vyudāsaḥ /)

[] 何以故?若無明是一切惑性類,不應於結等義中立為別惑;若即是見,不應說與見相應。
[] 若諸煩惱皆是無明,於結等中不應別說;亦不應與見等相應。(sarvakleśasvabhāvā 'pi satī saṃyojanādiṣu pṛthagnocyeta dṛṣṭacyā ca na saṃprayujyeta /)

[] 與惑與見等互不相攝故,亦應說無明染污心,故不解脫。
[] 見等不應自相應故,或亦應說無明染心。(anyena vā kleśena dṛṣṭacyādīnāṃ paraṃparāsaṃprayogāt cittam api cāvidyopakleṣṭam evoktaṃ bhavet /)

[] 若汝言為分別差別,故作此說。
[] 若謂此中就差別說,應於染慧不說總名。(atha mataṃ viśeṣaṇārthaṃ tathoktam iti /)

3.8.1.3 無明的體相
3.8.1.3.1 問、答
[] 於慧亦應分別無明差別,我許無明是別惑,此無明以何為性?
[] 既許無明別法為體,應說此體,其相云何?(prajñāyām apy avidyāviśeṣaṇaṃ karttavyaṃ bhavet /bhavatv avidyā dharmāntaraṃ kas tu tasyāḥ svabhāvaḥ /)

[] 不能了別諦、實、業、果為性。
[] 謂不了知諦、實、業、果。(satyavannakarmaphalānām asaṃprakhyānam /)

3.8.1.3.2 問、答
[] 何法名不了別?為非了別?為了別無?若爾,二皆有失,如無明
[] 未測何相名不了知?為異了知?為此非有?二俱有過,如無明說。(etac caiva na jñāyate kim idam asaṃprakhyānaṃ nāmeti /yadi yan na saṃprakhyānaṃ saṃprakhyānābhāve 'pi tathaiva doṣo yathā avidyāyām /)

[] 若有別法,是了別對治名非了別。
[] 此謂了知所治別法。(atha saṃprakhyānavipakṣabhūtaṃ dharmāntaram /)

3.8.1.3.3 難、答
[] 如此亦不可解,是故此何物?
[] 此復難測,其相是何?(tad idaṃ tathaiva na jñāyate kiṃ tad iti /)

[] 分別法性如此等類不無,如經言:何物為眼根?謂清淨色是眼識依止。
[] 此類法爾應如是說:如餘處言:云何為眼?謂清淨色眼識所依。(evaṃ jātīyako 'pi dharmāṇāṃ nirdeśo bhavati /tadyathā "cakṣuḥ katamat /yo rūpaprasādaś cakṣurvijñānasyāśraya" iti/)

[] 復有法不可分別,而不可說無,譬如於慈觀中無貪性,不淨觀中無瞋性等。
[] 無明亦然,唯可弁用。

3.8.1.3.4 法救說、世親難
[] 大德達磨多羅說:我有如此計類名無明。
[] 大德法救說:此無明是諸有情恃我類性。(asmīti sattvamayatā 'vidyete bhadantadharmatrātaḥ /)

[] 離我慢有何別法名類?
[] 異於我慢類體是何?(kā punar asmimānādanyā mayatā /)

3.8.1.3.5 法救答、世親徵
[] 是經中所說:經云:我今由知如此,由見如此,一切愛、一切見、一切類、一切我執我所執、我慢隨眠滅盡故,不更生故,無影般涅槃,有如此類。
[] 經言:我今如是知已,如是見已,諸所有愛、諸所有見、諸所有類性、諸我我所執、我慢執隨眠,斷遍知故,無影寂滅,故知類性異於我慢。(yā 'sau sūtra uktā "so 'ham evaṃ jñātvā evaṃ dṛṣṭvā sarvāsāṃ tṛṣṇānāṃ sarvāsāṃ dṛṣṭīnāṃ sarvāsāṃ mayatānāṃ sarveṣām ahaṃkāramamakārāsmimānābhiniveśānuśayānāṃ prahāṇāt parijñānān niśchāyo nivṛta" iti/ asty eṣā mayatā /)

[] 云何決判此是無明?
[] 寧知類性即是無明?(sā tv iyam avidyeti kuta etat /)

3.8.1.3.6 法救答、世親難
[] 由不可說此類有別惑。
[] 不可說為餘煩惱故。(yata eṣā nānyaḥ kleśaḥ śakyate vaktum /)

[] 為不如此所余慢瞋等諸惑可非類耶?
[] 豈不可說為餘慢等?(nanu cānyo māna eva syāt /)

3.8.1.3.7 結、止諍
[] 此中,若更思量,有多言應說,是故須止此論。
[] 若更於此巨細研尋,言論繁雜,故應且止。(atra punar vicāryamāṇe vahu vaktavyaṃ jāyate /tasmāt tiṣṭhatv etat /)


28.名無色四蘊,觸六三和生,五相應有對,第六俱增語。
nāma tv arūpiṇaḥ skandhāḥ sparśāḥ ṣaṭ saṃnipātajāḥ /
pañcapratighasaṃsparśaḥ ṣaṣṭho 'dhivacanāvhaya // VAkK_3.30 //

3.9 論名色
3.9.1 論名色中的名
[] 復次,名色者何義?色於前已廣說,偈曰:名者無色陰
[] 名色何義?色如先弁,今唯弁名。頌曰:名無色四蘊 (atha nāmarūpam iti ko 'rthaḥ /rūpaṃ vistareṇa yathoktam /nāma tv arupiṇaḥ skandhāḥ)

3.9.2 稱無色四蘊為名的原由
[] 釋曰:云何說為名?隨屬名及根塵,於義中轉變故,故稱名。
[] 論曰:無色四蘊何故稱名?隨所立名,根境勢力於義轉變,故說為名。(kiṃ kāraṇam / nāmendriyārthavaśenārtheṣu namatīti nāma /)

[] 所隨屬何名?是世間所了別,能目種種諸義,謂牛、馬、人、色、聲等,此能目義。
[] 云何隨名勢力轉變?謂隨種種,世共立名,於彼彼義轉變詮表,即如牛、馬、色、味等名。(katamasya nāmno vaśena /yad idaṃ loke pratītaṃ teṣāṃ teṣām arthānāṃ pratyāyakaṃ gaur aśvo rūpaṃ rasa ity evamādi /)

3.9.3 問、答
[] 云何稱名?
[] 此復何緣標以名稱?(etasya punaḥ kena nāmatvam /)

[] 於種種義,由約用轉變故稱名。
[] 於彼彼境,轉變而緣,又類似名隨名顯故。(teṣu teṣv artheṣu tasya nāmno namanāt /)

3.9.4 異說
[] 有余師說:於此道中棄捨身已,能轉變,更作別生,說為名謂無色陰。
[] 有餘師說:四無色蘊捨此身已,轉趣餘生,轉變如名,故標名稱。(iha nikṣipte kāya upapattyantare namanān nāmarupiṇaḥ skandhā ity apare //)

3.10 論觸
3.10.1 六觸和其體有無論
3.10.1.1
[] 六入於前已說,觸今當說。偈曰:觸六
[] 觸何為義?頌曰:觸六 (ṣaḍāyatanam uktam /sparśo vaktavyaḥ /ṣparśāḥ ṣaṭ)

3.10.1.1.1 六觸的生起
[] 釋曰:謂眼觸乃至意觸。
[] 論曰:觸有六種。所謂眼觸乃至意觸。(cakṣuḥsaṃsparśo yāvan manaḥsaṃsparśa iti /)

[] 此六觸是何法?偈曰:和合生
[] 此復是何?頌曰:三和生 (te punaḥ saṃnipātajāḥ /trayāṇāṃ)

3.10.1.1.2 問、答
[] 釋曰:從三法和合生,謂根塵識。
[] 三和所生,謂根境識三和合故有別觸生。(saṃnipātājjātā indriyārthavijñānānām /)

[] 此義可然,五根與塵及識,共和合同時起故。
[] 且五觸生可三和合,許根境識俱時起故。(yuktaṃ tāvat pañcānām indriyāṇām arthavijñānābhyāṃ saṃnipātaḥ /sahajatvāt /)

[] 意根已謝,與未來、現世法塵意識,云何得和合?
[] 意根過去,法或未來意識、現在如何和合?(manaindriyasya punar niruddhasyānāgatavarttamānābhyāṃ dharmamanovijñānābhyāṃ kathaṃ saṃnipātaḥ /)

[] 即是此三和合,謂因果成和合義者。
[] 此即名和合,謂因果義成。(ayam eva teṣāṃ saṃnipāto yaḥ kāryakāraṇabhāvaḥ /)

[] 或成就一事為義,是一切三,於生起觸中最有勝能。
[] 或同一果故名和合,謂根、境、識三同順生觸故。(ekakāryārtho vā saṃnipātārthaḥ /sarve ca te trayo 'pi sparśotpattau praguṇā bhavantīti /)

3.10.1.2 觸體的有無論
[] 此中,諸師智慧種種起不同。
[] 諸師於此,覺慧不同。(atra punar ācāryāṇāṃ bhedaṃ gatā buddhayaḥ /)

3.10.1.2.1 經部異解、有部說
[] 有諸師說:但和合名觸。
[] 有說:三和即名為觸。(kecid dhi sakṛnnipātam eva sparśa vyācakṣate)

[] 彼亦引經為証,經云:是三法相會和合聚集,說名觸。
[] 彼引經證,如契經言:如是三法聚集和合,說名為觸。(sūtraṃ cātra jñāpakam ānayanti "iti ya eṣāṃ trayāṇāṃ dharmāṇāṃ saṃgatiḥ saṃnipātaḥ samavāyaḥ sa sparśaḥ" iti /)

[] 有余師說:有別法與心相應名觸。
[] 有說:別法與心相應三和所生說名為觸。(kecit puna ścittasaṃprayuktaṃ dharmāntaram eva sparśa vyācakṣate)

[] 彼亦引經為証,經云:六六法門,何者為法門?內入有六、外入有六、識聚有六、觸聚有六、受聚有六、愛聚有六。
[] 彼引經證,經言:云何六?六法門:一六內處、二六外處、三六識身、四六觸身、五六受身、六六愛身。(sūtraṃ cātra jñāpakam ānayanti "ṣaṭṣaṭko dharmaparyāyaḥ katamaḥ / ṣaḍādhyātmikānyāyatanāni /ṣaṭ vāhyānyāyatanāni /ṣaṭ vijñānakāyāḥ /ṣaṭ sparśakāyāḥ /ṣaṭ vedanākāyāḥ /ṣaṭ tṛṣṇākāyā" iti /)

[] 何以故?此經中從根、塵、識,別說觸聚故。
[] 此契經中根、境、識外,別說六觸,故觸別有。(atra hīndriyārthavijñānebhyaḥ sparśakāyāḥ pṛthag deśitāḥ /)

3.10.1.2.2 經部引用六六經、有部救
[] 此中,若諸師說:唯和合名觸。
[] 說即三和名為觸者。(tatra ye saṃnipātam eva sparśam āhus ta evaṃ parihāram āhuḥ /)

[] 彼救義如此:君非為別說故諸法有別類?勿從法入、受、愛等法成有別類。
[] 釋後所引六六經言:非由別說便有別體?勿受及愛非法處攝。(na vai pṛthag nirdeśāt pṛthagbhāvo bhavati /mā bhūd dharmāyatanād vedanātṛṣṇayoḥ pṛthagbhāva iti /)

[] 無如此失,異受愛等法入有故。
[] 無如是失,離愛、受觸,別有所餘法處體故。(naiṣa doṣas tadvacyatiriktasyāpi dharmāyatanasya bhāvāt //)

[] 從三成觸,無如此別三,於中可執余為是。
[] 汝宗離觸無別有三,可觸及三差別而說。(na caivaṃ sparśabhūtāt trayād anyat trayam asti yasya śeṣasyātra grahaṇaṃ syāt /)

[] 於中,若有根塵無識為余,無有別識無有根塵為余,是故若已說三更說觸,則無復義。
[] 雖有根境不發於識,而無有識不託根境,故已說三更,別說觸,便成無用。(yady api hīndriyārthau syāt āmavijñānakau na tu punar vijñānam anindriyārthakam /tasmāt triṣu nirdiṣṭeṣu punaḥ sparśasya grahaṇam anarthakaṃ prāpnoti /)

3.10.1.2.3 經部救、有部解釋經部所引的經典
[] 有余師說:非一切眼及色是眼識因,非一切眼識是眼、色事。
[] 有餘救言:非諸眼色皆諸眼識因,非諸眼識皆諸眼色果。(na khalu sarve cakṣūrupe sarvasya cakṣurvijñānasya kāraṇaṃ nāpi sarvaṃ cakṣurvijñānaṃ sarvayoś cakṣūrūpayoḥ kāryam /)

[] 是故,於中若有成因成果安立,是諸為觸。
[] 非因果者別說為三,因果所收,總立為觸。(ato yeṣāṃ kāryakāraṇābhāvas te sparśabhāve vyavasthāpitā ity eke)

[] 若諸師說觸異和合,云何避此經?經云:是三法相會和合聚集說名觸。
[] 說離三和有別觸者,釋前所引,如是三法聚集和合名觸經言。(ye punaḥ saṃnipātād anyaṃ sparśam āhus ta etat sūtraṃ kathaṃ pariharanti "iti ya eṣāṃ trayāṇāṃ saṃgatiḥ sonapātaḥ samavāyaḥ sa sparśa" iti /)

[] 彼誦經異,復次由因說果名,譬如天上樂地獄苦。
[] 我部所誦經文異此,或於因上假說果名,如說諸佛出現樂等。(na vā evaṃ paṭhanti /kiṃ tarhi /saṃgateḥ saṃnipātāt samavāyād iti paṭhanti kāraṇe va kāryopacāro 'yam iti bruvanti /)

3.10.1.2.4 歸宗
[] 此言由多立破差別故,則成漫說,須止此論。
[] 如是展轉更相難釋,言論煩多故應且止。(ativahuvistaraprasāriṇī tv eṣā kathety alaṃ prasaṅgena /)

3.10.2 有對增語二觸
3.10.2.1 有對觸和增語觸
[] 阿毗達磨師說:觸定是別法,於六觸中,偈曰:五是有礙觸 第六依言觸
[] 然對法者說:有別觸即,前六觸,復合為二,頌曰:五相應有對 第六俱增語 (anyam eva sparśaṃ varṇayanty ābhidhārmikāḥ /teṣāṃ punaḥ ṣaṇṇāṃ sparśānāṃ pañcapratighasaṃsparśaḥ ṣaṣṭho 'dhivacanāhvaya //)

3.10.2.2 有對觸
[] 釋曰:眼、耳、鼻、舌、身觸,此五名有礙觸,依止有礙根故。
[] 論曰:眼等五觸說名有對,以有對根為所依故。(cakṣuḥśrotraghrāṇajihvākāyasaṃsparśāḥ pañca pratigha saṃsparśa ity ucyate / sapratighendriyāśrayatvāt /)

3.10.2.3 增語觸
[] 第六意觸稱依言觸,何以故?依言者謂名,此名是意識長、境界,故意識得依言稱,是故意觸稱依言。
[] 第六意觸說名增語,所以然者?增語謂名,名是意觸所緣、長境,故偏就此名增語觸。(manaḥ saṃsparśaḥ ṣaṣṭhaḥ so 'dhivacanasparśa ity ucyate /kiṃ kāraṇaṃ adhivacanam ucyate nāma /tatkilāsyādhikam ālambanamayo 'dhivacanasaṃsparśa iti /)

[] 如經言:由眼識但識青不能識此是青,若由意識識青亦能識此是青,第一觸依止所顯,第二觸境界所顯。
[] 如說:眼識但能了青,不了是青,意識了青亦了是青故名為長,故有對觸名從所依,增語觸名就所緣立。(yathoktaṃ "cakṣurvijñānena nīlaṃ vijānāti no tu nīlaṃ manovijñānena nīlaṃ vijānāti nīlam iti ca vijānāt" iti /eka āśrayaprabhāvito dvitīya ālambanaprabhāvitaḥ /)

3.10.2.4 異說
[] 有余師說:意識依言於境生起,非五識,是故唯此一稱依言。
[] 有說:意識語為增上方於境轉,五識不然,是故意識獨名增語。(apare punar āhuḥ /vacanam adhikṛtyārtheṣu manovijñānasya pravṛttir na pañcānām / atas tadevādhivacanam /)

[] 與此相應觸,稱依言觸,故第一依止所顯,第二相應所顯。
[] 與此相應名增語觸,故有對觸名從所依,增語觸名就相應立。(tena saṃprayuktaḥ sparśo 'dhivacanasaṃsparśa ity eka āśrayaprabhāvito dvitīyaḥ saṃprayogaprabhāvitaḥ /)


29.明無明非二,無漏染污餘,愛恚二相應,樂等順三受。
vidyāvidyetarasparśāḥ amalakliṣṭaśeṣitāḥ /
vyāpādānunayasparśau sukhavedyādayas trayaḥ // VAkK_3.31 //

3.10.3 八觸及三觸
3.10.3.1 八觸
3.10.3.2 明等三觸或五觸
[] 復次,此六觸廣立成三觸,偈曰:明無明余觸
[] 即前六觸隨別相應,復成八種,頌曰:明無明非二 (punas ta eva ṣaṭ sparśās trayo bhavanti /vidyāvidyetarasparśāḥ)

[] 釋曰:有明觸、有無明觸、有異於二觸:謂非明、非無明觸,此觸次第應知。
[] 論曰:明、無明等相應成三:一明觸、二無明觸、三非明非無明觸,此三如次應知。(vidyāsaṃsparśo 'vidyāsaṃsparśaḥ /tābhyāṃ cānyo naivavidyānāvidyāsaṃsparśa iti /ete punar yathākramaṃ veditavyāḥ /)

[] 偈曰:無流染污余
[] 頌曰:無漏染污餘 (amalakliṣṭaśeṣitāḥ /)

[] 釋曰:若無流說為明觸,若染污說為無明觸,余明、無明相應故。
[] 即是無漏、染污、餘相應觸。(anāsravaḥ sparśo vidyāsaṃsparśaḥ kliṣṭo 'vidyāsaṃsparśo vidyā 'vidyābhyāṃ saṃprayuktatvāt /)

[] 余為非明、非無明觸,與二不相應故。(śeṣo naivavidyānāvidyāsaṃsparśa ubhābhyām asaṃprayogāt /)

[] 何者為余?謂有流、善及無覆無記。
[] 餘謂無漏及染污,餘即有漏、善、無覆無記。(kaḥ puna śeṣaḥ /kuśalasāsravo 'nivṛtāvyākṛtaś ca /)

3.10.3.2.1 愛恚等三觸
[] 復次,無明觸由數數起故,取一邊成二觸。
[] 無明觸中一分數起,依彼復立愛、恚二觸。(punar avidyāsaṃsparśasyābhīkṣṇasamudācāriṇa ekadeśasya grahaṇāt dvau sparśau bhavataḥ /)

[] 偈曰:瞋恚貪欲觸
[] 頌曰:愛恚二相應 (vyāpādānunayasparśau)

[] 釋曰:由與瞋恚、貪欲相應故。
[] 愛、恚隨眠共相應故。(vyāpādānunayābhyāṃ saṃprayogāt /)

3.10.3.3 順樂等三觸
[] 復次,由攝一切故,偈曰:樂苦捨領三
[] 頌曰:樂等順三受 (punaḥ sarvasaṃgraheṇa sukhavedyādayas trayaḥ //)

[] 釋曰:復有三觸:謂樂受所領觸、苦受所領觸、不苦不樂受所領觸,於樂受等好故。
[] 總攝一切復成三觸:一順樂受觸、二順苦受觸、三順不苦不樂受觸,此三能引樂等受故。(sukhavedanīyaḥ sparśo duḥkhavedanīyo 'duḥkhāsukhavedanīyaś ca /sukhavedanādihitatvāt /)

[] 或是樂等受所領故,或能為受行相依故,名為順受。(atha vā vedyate tad vedayituṃ vā śakyam iti vedanīyam /)

3.10.3.3.1 問、答
[] 復次,是領復易領,說此名受。
[] 如何觸為受所領行相依?(kiṃ tat /veditam /)

[] 此受於中有故,說為樂受觸,如此苦受觸、不苦不樂受觸,應知亦爾。
[] 行相極似觸,依觸而生故。(sukhaṃ vedanīyam asminn iti sukhavedanīyaḥ sparśo yatra sukhaṃ veditam asti evaṃ duḥkhāduḥkhāsukhavedanīyāy api yojyau /)

[] 若爾,此觸應成十六。
[] 如是,合成十六種觸。(ta ete ṣoḍaśa sparśā bhavanti /)


30.從此生六受,五屬身餘心,此復成十八,由意近行異。
tajjāḥ ṣaḍvedanāḥ pañca kāyikī caitasī parā /
punaś cāṣṭādaśavidhā sā manopavicārataḥ // VAkK_3.32 //

3.11 論受
3.11.1 六受
3.11.1.1 六受
[] 說觸已,受今當說,此中觸前已說六種,偈曰:從此生六受
[] 受何為義?頌曰:從此生六受 (uktaḥ sparśaḥ //vedanā vaktavyā /tatra yaḥ pūrvaṃ ṣaḍvidhaḥ sparśa uktaḥ tajjāḥ ṣaḍvedanāḥ)

[] 釋曰:六受者:眼觸所生受,耳、鼻、舌、身、意觸所生受。
[] 論曰:從前六觸生於六受:謂眼觸所生受,至意觸所生受。(cakṣuḥsaṃsparśajā vedanā śrotraghrāṇajihvākāyamanaḥsaṃsparśajā vedanāḥ /)

3.11.1.2 身受
[] 於中,偈曰:五屬身余心
[] 頌曰:五屬身餘心 (tāsāṃ punaḥ pañca kāyikī caitasī parā /)

[] 釋曰:此受從眼觸,乃至身觸生,有五,說名身受,依止有色根故。
[] 六中,前五說為身受,依色根故。(cakṣuḥśrotraghrāṇajihvākāyasaṃsparśajāḥ pañca vedanāḥ kāyikī vedanety ucyate / rupīndriyāśritatvāt /)

3.11.1.3 心受
[] 心觸生受,此一名心受,唯依止心故。
[] 意觸所生說為心受,但依心故。(manaḥsaṃsparśajā punar vedanā caitasikīty ucyate /cittamātrāśritatvāt /)

3.11.2 特別是有關受和觸生起的時間關係
3.11.2.1 受觸生起的先後論
[] 復次,若受生,為在觸後?為與觸俱?
[] 受生與觸為後?為俱?(atha kiṃ sparśād uttarakālaṃ vedanā bhavaty āhosvit samānakālam/)

3.11.2.1.1 毘婆沙說、經部難
[] 毗婆沙師說:一時俱起,互為俱有因故。
[] 毗婆沙師說:俱時起觸受,展轉俱有因故。(samānakālam iti vaibhāṣikāḥ /anyonyaṃ sahabhūhetutvāt /)

[] 云何俱生二法中,能生、所生差別得成?
[] 云何二法俱時而生,能生、所生義可成立?(kathaṃ sahotpannayor janyajanakabhāvaḥ sidhyati /)

3.11.2.1.2 有部反問、經部答
[] 云何不成?
[] 如何不立?(kathaṃ ca na sidhyati /)

[] 無能故,於已生法,余法無復能。
[] 無功能故,於已生法,餘法無能。(asāmarthyāt /jāte dharme dharmasya nāsti sāmarthayaṃ)

3.11.2.1.3 有部破、經部難
[] 此証與立義不異。
[] 此與立宗,義意無別。(pratijñā 'viśiṣṭam /)

[] 何以故?是時說:云何俱生二法中,能生、所生差別得成?於此時中,此義亦彼說:謂於已生法,余法無復能。
[] 如言:二法俱時而生,能生、所生義不成立,於已生法,餘法無能,義意同前,重說何用?(yad eva hīdaṃ sahotpannayor janyajanakabhāvo nāstīti tad evedaṃ jāte dharme dharmasya nāstīti /)

[] 若爾,更互能生故有失。
[] 若爾,便有互相生失。(anyonyajanakaprasaṅgattarhi /)

3.11.2.1.4 有部釋、經部難
[] 是所許故有何失?俱有因互為果。
[] 許故非失,我宗許二為俱有因亦互為果。(iṣṭatvād adoṣaḥ / iṣṭam eva hi sahabhūhetor anyonyaphalatvam /)

[] 此實所許,於此經中非所許,謂觸與受互為因果。
[] 仁雖許爾,而契經中不許此二互為因果。(iṣṭam idaṃ sūtre tv aniṣtaṃ sparśavedanayor anyonyaphalatvam /)

[] 曾聞如此:緣眼觸,眼觸所生受生;不曾聞:緣眼觸所生受,眼觸生。
[] 契經但說:眼觸為緣,生眼觸所生受;曾無經說:眼受為緣,生眼受所生觸。("cakṣuḥsaṃsparśa pratītya utpadyate cakṣuḥsaṃsparśajā vedanā na tu cakṣuḥpaṃsparśajāṃ vedanāṃ pratītyotpadyate cakṣuḥsaṃsparśa" iti vacanāt /)

[] 復次,是義不然,由過能生家法故。
[] 又此義非理,越能生法故。(janakadharmātikramāvcāy uktam /)

[] 若法能生小法,必別時不得俱,譬如先有種後生芽,先乳後酪,先擊後聲,先意後識。
[] 若法極成能生彼法,此法與彼時別極成,如先種後芽,先乳後酪,先擊後聲,先意後識等。(yo hi dharmo yasya dharmasya janakaḥ prasiddhaḥ sa tasmāt bhinnakālaḥ prasiddhaḥ /tadyathā pūrvaṃ bījaṃ paścād aṅkuraḥ pūrvaṃ kṣīraṃ paścād dadhi pūrvam abhighātaḥ paścāc chandaḥ pūrvaṃ manaḥ paścāt manovijñānam ity evamādi /)

3.11.2.1.5 有部釋、經部釋
[] 如此等非不成因果前後差別,同時因果亦成,譬如眼識等與眼識等四大及四大所造色。
[] 先因後果,非不極成,亦有極成同時因果,如眼識等眼色等俱四大種俱有所造色。(anyathā paraṃparāpekṣatvāt kāryakāraṇayoḥ sarvaṃ vā yugapadutpadyate na vā kadācit paścādviśeṣābhāvāt / nahi na siddhaḥ kāryakāraṇayoḥ pūrvāparābhāvaḥ /sahabhāvo 'pi tu siddhaḥ /tadyathā cakṣurvajñānādīnāṃ cakṣurūpādibhir bhūtabhautikānāṃ ca)

[] 此中先有根塵,後方有識,從先有四大及四大所造色,後時所造色生。
[] 此中亦許前根境緣,能發後識,前大造聚生後造色。(tatrāpi pūrvam indriyārthau paścāc vijñānam /pūrvakāc ca bhūtabhautikasamudāyāduttara utpadyata iti)

[] 若執如此,復有何難?
[] 何理能遮?(iṣyaprāṇe kaḥ pratiṣedhaḥ //)

3.11.2.1.6 有部難、經部的有師解
[] 若爾,如芽、影,觸受亦然。
[] 如影與身,豈非俱有?(yathā tarhi cchāyāṅkurayor evaṃ sparśavedanayo riti vaibhāṣikāḥ/)

[] 有余師說:從觸後受生。
[] 有說:觸後方有受生。(sparśād uttarakālaṃ vedanety apare /)

[] 何以故?先有根、塵次有識,是三和合為觸,緣觸後,受生於第三剎那。
[] 根、境為先,次有識起,此三合故即名為觸,第三剎那緣觸生受。(indriyārthau hi pūrvānto vijñānam /so 'sau trayāṇāṃ saṃnipātaḥ sparśaḥ sparśapratyayāt paścād vedanā tṛtīyakṣaṇa iti /)

3.11.2.1.7 有部難、前師通曉
[] 若爾,於一切識不必有受,亦非一切識有觸。
[] 若爾,應識非皆有受,諸識亦應非皆是觸。(evaṃ tarhi na sarvaṃ travajñāne vedanā prāpnoti na ca sarvaṃ vijñānaṃ sparśaḥ /)

[] 無如此失。
[] 無如是失。(naiṣa doṣaḥ /)

[] 何以故?以前觸為因,於後觸中受生故,一切觸有受。
[] 因前位觸故,後觸位受生故,諸觸時皆悉有受,所有識體無非是觸。(pūrvasparśahetukād yattaratra sparśe vedanā sarve ca sparśāḥ sarvavedanakāḥ sarvaṃ ca vijñānaṃ sparśa iti /)

3.11.2.1.8 有部非、前師徵
[] 今非道理更起。
[] 此不應理。(idam ayuktaṃ varttate /)

[] 此中,云何非道理?
[] 何理相違?(kim atrāyuktam /)

3.11.2.1.9 提出有部過、前師轉計
[] 於二觸中各有境界,以先觸為因,於後觸受生,別類境界觸所生受,應緣別境界起,此義云何可然?
[] 謂或有時二觸境別,因前受位觸生後觸位受,如何異境受從異境觸生?(yaduta bhinnālambanayor api sparśayoḥ pūrvasparśahetukottarasya vedaneti /kathaṃ nāmānyajātīyālambanasparśasaṃbhūtā vedanā 'nyāmamvanā bhaviṣyanti)

[] 復次,是心共受相應,此受與心不同境界,此義復云何成?
[] 或應許受此心相應,非與此心同緣一境。(yena vā cittena saṃprayuktā tato bhinnālamvaneti/)

[] 若爾,應立此義,是時識成觸,此識無受,從此後識有受無觸,因緣不相應故,此執何失?
[] 既爾,若許有成觸識是觸無受,於此位前有識有受,而體非觸,緣差故然,斯有何過?(astu tarhi tasmin kāle sparśabhūtaṃ vijñānam avedanakam /tasmāc va yat pūrvaṃ vijñānaṃ savedanakaṃ tanna sparśaḥ /pratyayavaidhuryād ity evaṃ sati ko doṣaḥ /)

3.11.2.1.10 有部難、前師問
[] 若爾,大地定義即破,謂於一切心十大地必俱
[] 若爾,便壞十大地法,彼定一切心品恆俱。(mahābhūmikaniyamo bhidyate /"sarvatra citte daśamahābhūmikā" iti /)

[] 此大地定義,於何處立?
[] 彼定恆俱,依何教立?(kva caiṣa niyamaḥ siddhaḥ /)

3.11.2.1.11 有部答、前師難
[] 於阿毗達磨中立。
[] 依本論立。(śāstre /)

[] 君我等以經為依,不以阿毗達磨為依,佛世尊說:汝等應依經行。
[] 我等但以契經為量,本論非量,壞之何咎?故世尊言:當依經量。(sūtrapramāṇakā vayaṃ na śāstrapramāṇakāḥ /uktaṃ hi bhagavatā "sūtrāntapratiśaraṇair bhavitavyam" iti /)

3.11.2.1.12 前師的大地法
[] 大地義不爾於一切心必有。
[] 或大地法義非要遍諸心。(na vā eṣa mahābhūmikārthaḥ sarvatra citte daśa mahābhūmikāḥ saṃbhavantīti /)

3.11.2.1.13 有部問、經部釋
[] 若爾,大地義云何?
[] 若爾,何名大地法義?(kas tarhi mahābhūmikārthaḥ /)

[] 地有三:謂有覺有觀地、無覺有觀地、無覺無觀地。
[] 謂有三地:一有尋有伺地、二無尋唯伺地、三無尋無伺地。(tisro bhūmayaḥ /savitarkā savicārā bhumiḥ)

[] 復有三地:謂善地、惡地、無記地。
[] 復有三地:一善地、二不善地、三無記地。(kuśalā bhumiḥ akuśalā 'vyākṛtā bhumiḥ /)

[] 復有三地:謂有學地、無學地、非有學非無學地。
[] 復有三地:一學地、二無學地、三非學非無學地。(punas tisraḥ /śaikṣī bhūmir aśaikṣī naivaśaikṣī bhumiḥ /)

[] 是故,於前三初地若有,是名大地。
[] 若法於前諸地皆有,名大地法。(tadya etasyāṃ sarvasyāṃ bhūmau bhavanti te mahābhūmikāḥ /)

[] 若法定於善地中有,是法說名善大地。
[] 若法唯於諸善地中有,名大善地法。(ye kuśalāyām eva te kuśalamahābhūmikāḥ /)

[] 若法定於染污地中有,是法說名惡大地。
[] 若法唯於諸染地中有,名大煩惱地法。(ye kliṣṭāyām eva te kleśamahābhūmikāḥ /)

[] 此法如應相代有,非一切時俱起。
[] 如是等法各隨所應,更代而生,非皆並起。(te punar yathāsaṃbhavaṃ paryāyeṇa natu sarve yugapad ity apare /)

[] 余師說:如此善大地等者,由應文句,是故被引,今說先不說。
[] 餘說:如是大不善地法,因誦引來,是今所增益,非本所誦。(akuśalamahābhūmikās tu pāṭhaprasaṅga nāsañjitāh / idānīṃ pūrvaṃ na paṭhacyante sma /)

3.11.2.1.14 有部難、經部釋
[] 若從觸後受生,汝應救此經。
[] 若於觸後方有受生,經云何釋?(yadi tarhi sparśād uttarakālalṃ vedanā sūtraṃ parihāryaṃ)

[] 經云:依眼緣色眼識生,三和合有觸,俱生受、想、故意等。
[] 如契經說:眼及色為緣生於眼識,三和合觸俱起受、想、思。("cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānaṃ trayāṇāṃ saṃnipātaḥ sparśaḥ sahajātā vedanā saṃjñā cetane"ti /)

[] 經中說俱生,不說與觸俱生,此何所救?
[] 但言俱起,不說觸俱,此於我宗何違須釋?(sahajātā ity ucyate na sparśasahajātā iti kim atra parihāryam /)

[] 若俱必應觸,此俱言亦曾見於次第中,如經:云何修習與慈俱起念覺分?故俱言非証。
[] 又於無間亦有俱聲,如契經說:與慈俱行修念覺支,故彼非證。(samanantare 'pi cāyaṃ sahaśabdo dṛṣṭas tadyathā "maitrīsahagataṃ smṛtisaṃbodhyaṅgaṃ bhāvayatī" ty ajñāpakam etat /)

3.11.2.1.15 有部又難、經部通
[] 是義不然,何以故於經中說:是受、是想、是故意、是識,此法並相雜、不相離。
[] 若爾,何故契經中言:是受、是想、是思、是識,如是諸法相雜、不離?(yattarhi sūtra uktaṃ "yā ca vedanā yā ca saṃjñā yā ca cetanā yac ca vijñānaṃ saṃsṛṣṭā ime dharmā nāsaṃsṛṣṭā" ity)

[] 是故無識與受不相雜。
[] 故無有識離於受等。(ato nāsti vedanābhir asaṃsṛṣṭaṃ vijñānam /)

[] 此義應思量:相雜是何義?
[] 今應審思:相雜何義?(saṃpradhāryaṃ tāvad etat ka eṣa samsṛṣṭārthaḥ /)

[] 於此經中亦說如此:是所受即是所思,是所思即是所想,是所想即是所識。
[] 此經復說:諸所受即所思,諸所思即所想,諸所想即所識。(tatra hi sūtra evam uktaṃ "tad vedayate tac cetayate yac cetayate tatsaṃprajānīte yatsaṃprajānīte tadvijānātī"ti /)

[] 此義未可解,為決四法境界?為決四法剎那?
[] 未了於此為約所緣?為約剎那?作如是說。(tatra vijñāyate kim tāvad ayam eṣām ālambananiyama ukta utāho kṣaṇaniyama iti /)

3.11.2.1.16 論主釋、論主結成
[] 壽命及暖觸俱起中,由說相雜言,決定剎那成。
[] 於壽與煖俱時起中,亦有如斯相雜言,故例知,此說定約剎那。(āyuruṣmaṇoḥ sāhabhāvye saṃsṛṣṭavacanāt siddhaḥ kṣaṇaniyamaḥ /)

[] 復有經說:三和合名觸。云何有識非三和合?有三和合非觸?
[] 又契經言:三和合觸。如何有識而非三和?或是三和而不名觸?(yac cāpi sūtra uktaṃ "trayāṇāṃ saṃnipātaḥ sparśaḥ" iti /tat kathaṃ vijñānaṃ cāsti na ca trayāṇāṃ saṃnipāto na ca sparśa iti /)

[] 是故此義必定應然:謂一切識中,有觸受等與觸俱起。
[] 故應定許:一切識俱悉皆有觸,諸所有觸無不皆與受等俱生。(tasmād avaśyaṃ sarvatra vijñāne sparśaḥ sparśasahajā ca vedanaiṣṭavyā /)

3.11.3 十八意近行
3.11.3.1 十八意行
[] 前來多種爭論,於事已足,本所依義今次當說。
[] 傍論已終,應弁本義。(alam atiprasaṅginyā kathayā /prakṛtam evānukramyatām //)

[] 於前已略說心受,偈曰:此復成十八 由心分別行
[] 頌曰:此復成十八 由意近行異 (uktā samāsena caitasikī vedanā // punaś cāṣṭādaśavidhā sā manopavicārataḥ //)

[] 釋曰:此心受更分成十八,由分別十八意行故。
[] 論曰:於前略說一心受中,由意近行異,復分成十八,應知此復聲顯乘前起後。(saiva caitasikī vedanā punar āṣṭadaśa manopavicāravyavasthānād aṣṭādadhā bhidyate /punaḥ saṃdhikaraṇaṃ cātra draṣṭavyam /)

3.11.3.1.1 問、答
[] 何者十八心分別行?
[] 此意近行十八云何?(aṣṭādaśamanopavicārāḥ katame /)

[] 有六喜分別行,有六憂分別行,有六捨分別行。
[] 謂喜、憂、捨各六近行。(ṣaṭ saumanasyopacirāḥ ṣaḍ daurmanasyopavicārāḥ ṣaḍ upekṣopavicārāḥ /)

3.11.3.1.2 問、答
[] 此云何成立?
[] 此復何緣立為十八?(katham eṣāṃ vyavasthānam /)

[] 若由自性應成三:謂喜、憂、捨分別行。
[] 若由自性應但有三:喜、憂、捨三自性異故。(yadi svabhāvataḥ /trayo bhaviṣyanti /saumanasya daurmanasyopekṣāvicārāḥ /)

[] 若由相應應成一,與意識相應故。
[] 若由相應應唯有一,一切皆與意相應故。(atha saṃprayoataḥ /eko bhaviṣyati /sarveṣāṃ manaḥ saṃprayuktatvāt /)

[] 若由境界應成六,緣色等六塵故。
[] 若由所緣應但有六,色等六境為所緣故。(athālambanataḥ /ṣaṭ bhaviṣyanti /rūpādiṣaḍvaṣayālambanatvāt /)

[] 若成立十八,必依三。
[] 此成十八,具足由三。(tribhir api sthāpanā /)

3.11.3.2 雜緣和不雜緣
[] 於中十五名色等分別行,非相雜境界,決定緣色等起故,三名法分別行,有二種心分別行。
[] 於中十五色等近行,名不雜緣,境各別故,三法近行皆通二種。(teṣāṃ pañcadaśa rūpādyupavicārā asaṃbhinnālambanāḥ pratiniyatarūpādyālambanatvāt /trayo dharmopavicārā ubhayathā /)

3.11.3.3 意近行名義
[] 此句何義?
[] 意近行名為目何義?(manopavicārā iti ko 'rthaḥ /)

3.11.3.3.1 第一說
[] 彼說:依意識喜等分別境界。
[] 傳說:喜等意為近緣,於諸境中數遊行故。(manaḥ kila pratītyaite saumanasyadayo viṣayānupavicarantīti /)

3.11.3.3.2 第二說
[] 余師說:於六塵令意分別行。由隨受故,於境界中,意數數分別行故。
[] 有說:喜等能為近緣。令意於境數遊行故。(viṣayeṣu vā mana upavicārayantīty apare / vedanāvaśena manaso viṣayeṣu punaḥ punar vicaraṇāt /)

3.11.3.4 意近行的範圍
3.11.3.4.1 問、答
[] 云何身受不說為意分別?
[] 如何身受非意近行?(kasmāt kāyikī vedanā na manopavicāraḥ /)

[] 此受不依意不能分別,由五識無分別故,是故不應為分別行。
[] 非唯依意故不名近,由無分別,故亦非行。(naiva hy asau mana evāśritā nāpy upavicārikā 'vikalpakatvād ity ayogaḥ /)

[] 第三定樂,云何不入分別行中攝?
[] 第三靜慮意地樂根,意近行中何故不攝?(tṛtīyadhyānasukhasya kasmān manopavicāreṣv agrahaṇam /)

[] 從初於欲界中無心地樂根故,能對治此苦分別行無故。
[] 傳說:初界意識相應無樂根故,又無所對苦根所攝意近行故。(āditaḥ kila kāmadhātau manobhūmikasukhendriyābhāvāt tatpratidvaṃdvena duḥkhopavicārābhāvāc ceti /)

3.11.3.4.2 難、通
[] 若彼但依心地起,此義云何?經言:由眼見色已,堪為喜處即分別行。
[] 若唯意地,何故經言:眼見色已,於順喜色起喜近行,廣說如經?(yadi manobhūmikā evaite /yattarhi sūtra uktaṃ "cakṣuṣā rūpāṇi dṛṣṭvā saumanasya sthāno yāni rūpāṇy upavicarantīty evamādiḥ / katham /)

[] 如是等依五識所引意,故說如此。
[] 依五識身所引意地喜等近行故作是說。(pañcavijñānakāyābhinirhṛtavam abhisaṃdhāyaitad uktaṃ)

[] 若實判十八,皆以意識為地,譬如不淨觀,眼識所引在於心地。
[] 如依眼識引不淨觀,此不淨觀唯意地攝。("manobhūmikā hy ete /tadyathā 'śubhā cakṣurvijñānābhinirhṛtā ca manobhūmikā ce"ti /)

[] 復次,見已乃至觸已,由此言說故,不可為難。
[] 又彼經言:眼見色已乃至廣說;故不應難。(api tu "dṛṣṭvā yāvat spṛṣṭve"ti vacanāt /acodyam evaitat /)

[] 若不見乃至不觸,起分別行,此亦意分別行。
[] 若雖非見乃至觸已,而起喜、憂、捨,亦是意近行。(ye 'py adṛṣṭvā yāvad aspṣṭvopavicaranti te 'pi manopavicārāḥ /)

[] 若不爾,於欲界中緣色界,於色等中不應有分別行。
[] 若異此者,在欲界中應無緣色界色等意近行。(itrathā hi kāmadhātau rūpadhātvālambanā rūpādyupavicārā na)

[] 緣欲界香、味、觸,於色界中分別行亦不應成。
[] 又在色界,應無緣欲香、味、觸境諸意近行。(yuḥ kāmadhātvālambanāś ca rūpadhātau gandharasaspraṣṭavyopavicārāḥ /)

[] 隨明了道理故,如此說。若人見色,於聲分別行,此亦是分別行。
[] 見色等言,隨明了說,見色等已,於聲等中起憂捨亦意近行。(yathā tu yaktataraṃ tathoktaṃ yo 'pi rūpāṇi dṛṣṭvā śabdānupavicarati so 'pi manopavicāraḥ /)

[] 隨不相濫故說,由定判根塵故。
[] 隨無雜亂故作是說,於中建立根境定故。(thātvanākulaṃ tathoktam indriyārthasya vyavacchedataḥ /)

3.11.3.5 意近行和所緣問
3.11.3.5.1 問、答
[] 為有如此色定為喜處乃至定為捨處不?
[] 為有色等於喜等三唯能順生一近行不?(kim asti rūpaṃ yat saumanasya thāno yam eva syāt yāvad upekṣāsthānīyam eva /)

[] 有約相續決定,非約境界。
[] 有就相續,非約所緣。(asti saṃtānaṃ niyamayya na bālambanam //)


31.欲緣欲十八,色十二上三,二緣欲十二。
kāme svālambanāḥ sarve rūpī dvādaśagocaraḥ /
trayāṇām uttaraḥ dhyānadvaye dvādaśa kāmagāḥ // VAkK_3.33 //

3.11.4 十八意近行的界繫分別
3.11.4.1 意近行的界繫分別
[] 於分別行中,幾與欲界相應?於中幾種?何法為境界?乃至於無色界,亦應如此問。
[] 諸意近行中,幾欲界繫?欲界意近行幾何所緣?色、無色界為問亦爾。(athaiṣāṃ manopavicārāṇāṃ kati kāmapratisaṃyuktās teṣāṃ ca kati kim ālambanā vaṃ yāvad ārupyapratisaṃyuktā vaktavyāḥ /)

[] 偈曰:一切緣欲界
[] 頌曰:欲緣欲十八 (āha kāme svālambanāḥ sarve)

3.11.4.2 欲界繫的意近行
[] 釋曰:於欲界中,具有十八,是五為一切境界。
[] 論曰:欲界所繫具有十八,緣欲界境,其數亦然。(kāmadhātau sarve 'ṣṭādaśa santi sa ca teṣāṃ sarveṣām ālambanam /)

[] 於中,偈曰:有色十二境
[] 頌曰:色十二 (teṣām eva rupī dvādaśagocaraḥ /)

[] 釋曰:色界十二意分別行境界,除六香、味分別,於彼無此二故。
[] 緣色界境唯有十二,除香味六,彼無境故。(rūpadhātur dvādaśānām ālambanaṃ ṣaṭ gandharasopavicārānapāsya /tatra tayor abhāvāt /)

[] 偈曰:三後
[] 頌曰:上三 (trayāṇām uttaraḥ)

[] 釋曰:境界從上流,若無色界,但三法分別行境界,於彼色等無故。
[] 緣無色境唯得有三,彼無色等五所緣故。(gocara iti vartate /ārupyadhātus trayāṇāṃ dharmepavicārāṇām ālambanam /tatra rūpādyabhāvāt //)

3.11.4.3 色界繫的意近行
[] 說欲界相應已,與色界相應今當說。
[] 說欲界繫已,當說色界繫。(uktāḥ kāmapratisaṃyukatāḥ /rūpapratisaṃyuktā vaktavyāḥ /)

[] 偈曰:於二定十二
[] 頌曰:二緣欲十二 (tatra tāvat dyānadvaye dvādaśa)

[] 釋曰:除六憂分別行,所余十二與二定相應。
[] 初、二靜慮唯有十二,謂除六憂,緣欲界境亦有十二。(daurmanasyopavicārānapāsya /te ca dvādaśa )

[] 云何如此?偈曰:行欲界 (kāmagāḥ //)

[] 釋曰:若彼緣欲界。(kāmān gacchantīti kāmagāḥ / kāmadhātum ālabhvanta ity arthaḥ /dṛṣṭo hi viṣayāṇāṃ grahaṇārthe gamiprayogaḥ /katham etat gamyate /evam etat gamyate iti /)


32.八自二無色,後二緣欲六,四自一上緣。
svo 'ṣṭālambanam ārūpyo dvayoḥ dhyānadvaye tu ṣaṭ /
kāmāḥ ṣaṇṇāṃ caturṇā svaḥ ekasyālambanaṃ paraḥ // VAkK_3.34 //

[] 偈曰:自八境
[] 頌曰:八自 (svo 'ṣṭālambanam)

[] 釋曰:此色界,若為自分別行境界,但八分別行境界,除香味四分別行故。
[] 除香味四,餘八自緣。(sa eva rūpadhātus teṣaṃ svaḥ /svo 'ṣṭānāṃ manopavicārāṇām ālambanaṃ gandharasopavicārāṃś caturo hitvā /)

[] 偈曰:無色二
[] 頌曰:二無色 (ārupyo dvayoḥ)

[] 釋曰:無色界為二法分別行境界。
[] 二緣無色,謂法近行。(dharmopavicārayor ālambanam /)

[] 偈曰:於二定六
[] 頌曰:後二 (dhyānadvaye tu ṣaṭ /)

[] 釋曰:於第三、第四定,但六捨分別行,無余。
[] 三、四靜慮唯六,謂捨。(tṛtīyacaturthayodhryānyoḥ ṣaḍupekṣopavicārā eva santi nānye /)

[] 此六境界,偈曰:欲界六
[] 頌曰:緣欲六 (teṣāṃ punar ālambanaṃ kāmāḥ ṣaṇṇāṃ)

[] 釋曰:若緣欲界,此成六捨分別行境界。
[] 緣欲界境亦得有六。(kāmadhātuḥ ṣaṇṇām apy ālambanam /)

[] 偈曰:自四
[] 頌曰:四自 (caturṇāṃ svaḥ)

[] 釋曰:若緣自界,但四捨分別行境界,無香味故。
[] 除香味二,餘四自緣。(rūpadhātuś caturṇāṃ tatra gandharasābhāvāt /)

[] 偈曰:余界一境界
[] 頌曰:一上緣 (ekasyālambanaṃ paraḥ //)
[] 釋曰:無色界異下二界故稱余,此唯一法分別行境界。
[] 一緣無色,謂法近行。(ārupyadhātur ekasyaiva dharmopavicārasyālambanam /)
33.初無色近分,緣色四自一,四本及三邊,唯一緣自境,十八唯有漏。
catvāro 'rūpisāmante rūpagāḥ eka ūrdhvagaḥ /
eko maule svaviṣayaḥ sarve 'ṣṭādaśa sāsravāḥ // VAkK_3.35 //

3.11.4.4 無色繫的意近行
[] 說色界相應已,與無色界相應今當說。
[] 說色界繫已,當說無色繫。(uktā rūpapratisaṃyuktāḥ /ārupyapratisaṃyuktā idānam ucyante/)

[] 偈曰:有四於色邊
[] 頌曰:初無色近分 (catvāro 'rupisāmante)

[] 釋曰:空無邊入道,說此名色邊。(ākāśānantyāyatanasāmantakam atrārupisāmantakam /)

[] 於中有四分別行,謂色、聲、觸、法分別行。
[] 空處近分唯有四種,謂捨但緣色、聲、觸、法。(tatra catvāro rūpaśabdaspraṣṭavyadharmopavicārāḥ /)

3.11.4.4.1 空無邊處的近分的近行
[] 偈曰:行色
[] 頌曰:緣色四 (te ca rūpagāḥ)

[] 釋曰:此四緣第四定為境。
[] 緣第四靜慮亦具有四種。(caturthaṃ hi dhyānam eṣām ālambanam /)

[] 若人執如此,則離四為境界。
[] 此就許有別緣者說。(yeṣāṃ tat vyavacchinnālambanam asti)

[] 若人執合第四定為境界,於中但一總境界,謂法塵分別行。
[] 若執彼地,唯總緣下,但有雜緣法意近行。(yeṣāṃ punaḥ paripiṇḍitālambanaṃ teṣāṃ tatraika eva saṃbhinnālambano dharmopavicāraḥ /)

[] 偈曰:一行上
[] 頌曰:自一 (eka ūrdhvagaḥ /)

[] 釋曰:若道分別行,緣無色界起,但一,謂法塵分別行。
[] 緣無色界唯一,謂法。(eka eva dharmopavicāras tatrārupyadhātvālambanaḥ /)

3.11.4.4.2 四根本無色和上三近分的近行
[] 偈曰:一於本
[] 頌曰:四本及三邊 唯一 (eko maule)

[] 釋曰:若於根本、無色界,但一法塵分別行,無余。
[] 四根本地及上三邊唯一,謂法。(maule punar ārupye dharmopavicāra evaiko 'sti nānyaḥ /)

[] 此行,偈曰:自境
[] 頌曰:緣自境 (sa cāpi svaviṣayaḥ)

[] 釋曰:但緣無色界,何以故?無色根本定不得取下界為境界故,此義後當顯說。
[] 但緣自境,無色根本不緣下故,彼上三邊不緣色故,不緣下義如後當弁。(ārupyadhātvālambana eva /na hi maulānām ārupyāṇām adharo dhātur ālambanam iti paścāt prativedaviṣyāmaḥ /)

3.11.5 有關十八意近行的諸問題和三十六師句
3.11.5.1 十八近行的有漏無漏分別
[] 如此等意分別行,偈曰:處十八有流
[] 此意近行通無漏耶?頌曰:十八唯有漏 (ete ca manopavicārāḥ sarve 'ṣṭādaśa sāsravāḥ/)

[] 釋曰:於中,無一分別行是無流故,言諸有流。
[] 論曰:無意近行通無漏者,故言十八唯是有漏。(nāsti kaścid anāsravah /)

3.11.5.2 意近行的成就不成就分別
[] 何人復幾意分別行共相應?
[] 誰成就幾意近行耶?(kaḥ katibhiḥ samanvāgataḥ /)

[] 若人生於欲界,未得色界善心,與一切欲界分別行相應;與初定、二定地,八分別行相應;與三定、四定,四分別行相應;悉有染污,除緣香、味境故;於無色界與一染污分別行相應。
[] 謂生欲界,若未獲得色界善心,成欲一切,初、二定八,三、四定四,無色界一,所成上界皆不下緣,唯染污故。(kāmadhātūpapanno rūpāvacarasya kuśalasya cittasyālābhī kāmāvacaraiḥ sarvaiḥ prathamadvitīyadhyānabhūmikair aṣṭābhiḥ tṛtīyacaturthadhyānabhūmikaiś caturbhiḥ kliṣṭair gandharasālambanān paryudasya ārupyāvacareṇaikena kliṣṭenaivālābhī)

[] 若人得色界心未得離欲,與欲界一切分別行相應,與初定有十分別行相應。
[] 若已獲得色界善心未離欲貪,成欲一切,初靜慮十,餘說如前。(rūpāvacarasya kuśalasya cittasyā vitarāgaḥ sarvaiḥ kāmāvacaraiḥ prathamadhyānabhumikair daśabhiḥ /)

[] 有四染污、喜分別行,除能緣香、味境故,有六種捨分別行,未來定為地。
[] 初靜慮中,唯成四喜、染,不緣下香、味境故;捨具成六,未至定中善心,得緣香味境故。(caturbhiḥ saumanasyopavicāraiḥ kliṣṭair gandharasālambanau vyudasya ṣaḍbhir upekṣopavicārair anāgamyabhūmikaiḥ /)

[] 第二、第三、第四定及無色界,分別行相應,應知如前。(dvitīyadhyānabhūmikair aṣṭābhiḥ /tṛtīyacaturthadhyānārupyabhūmikaiḥ pūrvavat /)

[] 由此道理,所余應自隨判。
[] 餘隨此理如應當知。(anayā varttanyā śeṣam anugantavyam /)

[] 若人已生定地,於欲界與一捨法分別行相應,謂欲界變化心。
[] 若生色界,唯成欲界一捨法近行,謂通果心俱。(dhyānopapannas tu kāmāvacareṇaikenopekṣādharmopavicāreṇa nirmāṇacittasaṃprayuktena samanvāgato veditavyaḥ /)

3.11.5.3 對意近行的有說
[] 有余師說:有如此意分別行義,如毗婆沙師立。
[] 有說:如是諸意近行,毗婆沙師隨義而立。(apara āhaṃ /asty evaṃ manopavicārāṇāṃ vaibhāṣikīyo 'rthaḥ /)

[] 於經中見分別行義異於此。
[] 然我所見經義有殊。(sūtrārthas tv anyathā dṛśyate /)

[] 何以故?若人從此地離欲,此人不得緣此為境起分別行。
[] 所以者何?非於此地已得離染,可緣此境起意近行。(nahi yo yasmād vītarāgaḥ sa tadālambanam upavicaratīti yuktam /)

[] 是故雖復有流,非一切喜等是意分別行。
[] 故非有漏喜、憂、捨三皆近行攝。(ataḥ sāsravā api na sarve saumanasyādayo manopavicārāḥ/)

[] 若爾,以何為分別行?若有染污,若意,由彼能分別行於境界,故彼名分別行。
[] 唯雜染者與意相牽,數行所緣,是意近行。(kiṃ tarhi /sāṃkleśikā yair mano viṣayānupavicaratīti /)

3.11.5.3.1 問、有人答
[] 云何分別行?
[] 云何與意相牽數行?(kathaṃ copavicarati /)

[] 或愛著於境,或憎惡於境,或不簡擇捨境,為對治此三故,如來說六恆住法門。
[] 或愛,或憎,或不擇捨,為對治彼,說六恆住。(anunīyate ca pratihanyate cāpratisṃkhyāya copekṣate yeṣāṃ pratipakṣeṇa ṣaṭ sātatā vihārā bhavanti /)

[] 如經言:由眼見色,不生喜心,不生憂心,住捨心,有念有智,乃至由意知諸法亦如此。
[] 謂見色已,不喜,不憂,心恆住捨,具念、正智,廣說乃至知法亦爾。(cakṣuṣā rūpāṇi dṛṣṭvā naiva sumanā bhavati na durmanā upekṣako viharati smṛtimān saṃprajānan evaṃ yāvan manasā dharmān vijñāyeti /)

[] 云何知如此?諸阿羅漢人不無世間善緣法喜根,若有染污為分別行,應知此法門為對治。
[] 非阿羅漢無有世間緣善法喜,但為遮止雜染近行,故作是說。(nahy arhato laukikaṃ nāsti kuśalaṃ dharmālambanaṃ saumanasyaṃ yat tu tatsāṃkleśikaṃ manasa upavicārabhutaṃ tasyaiva pratiṣedho lakṣyata iti /)

3.11.5.4 三十六師句之說
[] 復次,喜等或三十六寂靜足,由依愛著、出離差別故。
[] 又即喜等為三十六師句,謂為耽嗜、出離依別。(punas ta eva saumanasyādayaḥ ṣaṭtriṃśacchāstṛpadāni bhavanti /gardhanaiṣkramyāśritabhedena /)

[] 此差別是阿毗達磨所說故。
[] 此句差別大師說故。(tadbhedasya śāstrā gamitatvāt /)

[] 此中,依愛著,皆悉染污;依出離,皆悉是善。
[] 耽嗜依者,謂諸染受;出離依者,謂諸善受。(tatra gardhāśritāḥ kliṣṭā naiṣkramyāśritāḥ kuśalāḥ /)

3.11.5.4.1 受支結語
[] 如此有分名受,應知有無量差別。
[] 如是所說受有支中,應知義門無量差別。(evam etad vedanākhyaṃ bhavāṅgam anekaprakārabhedaṃ veditavyam /)


34.餘已說當說,此中說煩惱,如種復如龍,如草根樹莖,及如糠。
uktaṃ ca vakṣyate cānyat atra tu kleśā iṣyate /
bījavan nāgavan mūlavṛkṣavat tuṣavat tathā // VAkK_3.36 //

3.12 略述餘支的理由
3.12.1 今不說諸他支的理由
[] 所余諸分,不復更說,云何不說?
[] 何緣不說所餘有支?(śeṣāṇy aṅgāni punar nocyante /kiṃ kāraṇam /)

[] 由此義故,偈曰:由已說當說
[] 頌曰:餘已說當說 (yasmāt uktaṃ ca vakṣyate ca)

3.12.2 略說的理由
[] 釋曰:此中有有分,於前已說,有有分於後當說。
[] 論曰:所餘有支,或有已說,或有當說,故此不論。(anyat kiṃcid atrāṅgam uktaṃ kiṃcit paścād vakṣyate /)

3.12.3 識支
[] 此中識者,前已說,如偈言:識陰對對視 或說為意入 或說為七界 謂六識意根
[] 此中識支如先已說:識謂各了別,此即名意處等。(tatra vijñānaṃ tāvad uktaṃ "vijñānaṃ prativijñaptir manaāyatanaṃ ca tad"iti /)

3.12.4 六觸支
[] 六入者前已說,如偈言:此識依淨色 說名眼等根
[] 其六處支如先已說:彼識依淨色名眼等五根等。(ṣaḍāyatanam apy uktaṃ "tadvijñānāśrayā rūpaprasādāś cakṣurādaya" iti /)

3.12.5 行有愛取
[] 行有於業俱舍中當說,愛取於惑俱舍中當說
[] 行有二支業品當說,愛取二支隨眠品當說。(saṃskārā bhavaś ca karmakośasthāne vyākhyāsyante /tṛṣṇopādāni kleśakośasthāne /)

3.13 惑業事的十二因緣之喻說
3.13.1 惑業事和比喻
[] 如此緣生,若略說唯三:謂惑、業、果類。
[] 此諸緣起略立為三:謂煩惱、業、異熟果事。(sa caiṣa pratītyasamutpādaḥ samāsataḥ kleśakarmavastūnīti prāk jñāpitam /)

[] 此三義前已顯,偈曰:於中說諸惑 如種子及龍 如根樹及糠
[] 應寄外喻,顯別功能,頌曰:此中說煩惱 如種復如龍 如草根樹莖 及如糠 (atra tu kleśa iṣyate / bījavan nāgavan mūlavṛkṣavat tuṣavattathā //)

3.13.1.1 煩惱
[] 釋曰:此惑與種子等,云何相似?譬如從種子,芽、葉等生,如此從惑,惑、業、類生。
[] 論曰:如何此三種等相似?如從種子,芽、葉等生,從煩惱,生煩惱、業、事。(kim asya bījādibhiḥ sādharmyam /tadyathā bījād aṅkurakāṇḍapatrādīnāṃ prabhavo bhavaty evaṃ kleśāt kleśakarmavastūnām /)

[] 又如池是龍所鎮住處,恆不枯涸,如此惑龍鎮住,生池相續不斷。
[] 如龍鎮池,水恆不竭,煩惱鎮業,生續無窮。(yathā nāgādhiṣṭitaṃ saro na śuṣyaty evaṃ kleśanāgādhiṣṭhitaṃ janmasaraḥ /)

[] 又如樹未被拔根,斫斫更生,如此未拔除惑根諸道滅滅更起。
[] 如草根未拔,苗剪剪還生,未拔煩惱根,趣滅滅還起。(yathā cānapoddhṛtamūlā vanaspatayaś chinnāś chinnāḥ punar api prarohanty evam anapoddhatakleśamūlā gatayaḥ /)

[] 又如樹時時生花,生子,如此諸惑數數生惑、業、類。
[] 如從樹莖頻生枝、花、果,從諸煩惱數起惑、業、事。(yathā ca vṛkṣāḥ kālena kālaṃ puṣpaphalānāṃ prasotāro bhavanty evaṃ kleśā apy asakṛt kleśakarmavastūnāṃ hetur bhavanti /)


35.裹米業如有糠米,如草藥如花,諸異熟果事,如成熟飲食。
tuṣitaṇḍulavat karma tathaivauṣadhipuṣpavat /
siddhānnapānavad vastu // VAkK_3.37 //

3.13.1.2
[] 又如米為糠所裡,於生有功能,非單米;如此業為惑至得糠所裡,於生別生有功能,非單業;如此諸惑應知如種子等。
[] 如糠裹米能生芽等,非獨能生;或得裹業能感餘生,非獨能感;惑如種等應如是知。(yathā ca tuṣāvanaddhāstaṇḍulāḥ prarohaṇasamarthā bhavanti na kevalā evaṃ kleśaprāptatuṣāvanaddhaṃ karma janmāntaravirohaṇe samarthaṃ na kevalam ity evaṃ tāvat kleśo bījādivaddheditavyaḥ /)

[] 偈曰:如有糠米業 及如稻并花
[] 頌曰:裹米業如有糠米 如草藥如花 (tuṣitaṇḍulavat karma tathaivauṣadhipuṣpavat /)

[] 釋曰:於前已說惑似糠,今說業如有糠米。
[] 如米有糠能生芽等,業有煩惱能招異熟。(tuṣau 'syāstīti tuṣī /tuṣasthānīyaḥ kleśa uktaḥ /idānīṃ tuṣitaṇḍulasthānīyaṃ karmmocyate /)

[] 又如稻、蕉等以果熟位為邊,如此諸業已熟,不更生報。
[] 如諸草藥果熟為後邊,業果熟已,更不招異熟。(santy oṣadhayaḥ phalapākāntā evaṃ karmāṇi vipacya punar vipākānabhinirvarttayante /)

[] 又如花於生子中是近因,如此業於生果報中最為近因。
[] 如花於果為生近因,業為近因能生異熟,業如米等,應如是知。(yathā ca puṣpaṃ phalotpattavāsannaṃ kāraṇam evaṃ karmāṇi vipākotpattau veditavyāni /)

3.13.1.3
[] 偈曰:如熟飲食類
[] 頌曰:諸異熟果事 如成熟飲食 (siddhānnapānavad vastu)

[] 釋曰:如已熟食及飲,一向為受用,不可更轉為生。
[] 如熟飲食,但應受用,不可復轉,成餘飲食。(pathā siddham annaṃ pānaṃ ca kevalaṃ paribhogāya kalpyate na punar virohāya evaṃ vipākākhyaṃ vastu /)

[] 如此果報類不能於別生中,更牽別果報,若更牽報,無得解脫義。
[] 異熟果事既成熟已,不能更招餘生異熟,若諸異熟復感餘生,餘復感餘,應無解脫,事如飲食,應如是知。(nahi punar vipākād vipākāntaraṃ janmāntareṣu pravarhate /yadi hi pravardheta mokṣo na syāt /)
36.於四種有中,生有唯染污,由自地煩惱,餘三無色三。
tasmin bhavacatuṣṭaye // VAkK_3.37d //
upapattibhavaḥ kliṣṭaḥ sarvakleśaiḥ svabhūmikaiḥ /
tridhānye traya ārūpye // VAkK_3.38 //
3.14 四有和其染、不染以及他在三界的有無
[] 如此生相續依因依緣生,不過四有:謂中有、生有、先時有、死有,此四於前已釋。
[] 如是緣起煩惱、業、事,生生相續不過四有:中、生、本、死,如前已釋。(na khalv eṣa janmasaṃtāna evaṃ pratītyasamutpadyamāno bhavacatuṣṭayaṃ nātikrāmati /yadutāntarābhavam upapattibhavaṃ pūrvakālabhavaṃ maraṇabhavaṃ ca /te ca vyākhyatāḥ /)

[] 偈曰:於四種有中 生有必染污
[] 染、不染義,三界有無,今當略弁。頌曰:於四種有中 生有唯染污 (tasmin bhavacatuṣtaye // upapattibhavaḥ kliṣtaḥ ekāntena /)

3.14.1 四有的染不染分別
3.14.1.1 生有唯染
[] 釋曰:此中幾有定不定染污?若一向染污,唯是生有,由何惑?
[] 論曰:於四有中,生有唯染,由何煩惱?(katamena kleśena /)

[] 偈曰:由自地諸惑
[] 頌曰:由自地煩惱 (sarvakleśai svabhūmikaiḥ /)

[] 釋曰:若生有在此地,一切同地惑皆為染污。
[] 自地諸惑,謂此地生此地一切煩惱染污此地生有。(yadbhūmika upapattibhavas tadbhūmikair eva sarvakleśaiḥ /)

[] 於三界,無有一惑由此眾生不結生,阿毗達磨師說如此。
[] 故對法者咸作是言:諸煩惱中,無一煩惱於結生位無潤功能。(nahi sa kleśo 'sti yena pratisamdhivandhaḥ pratividyate ity ābhidharmikāḥ /)

[] 染污由大惑,不由小分惑,由自在故。
[] 然諸結生,唯煩惱力,非由自力現起纏垢。(kleśair eva tu na paryavasthānaiḥ svatantraiḥ/)

[] 是時於此位最昧鈍,隨有惑先數數起惑最近,是時於此位中此惑即起為染污,由先疾利故。
[] 雖此位中心身昧劣,而由數起或近現行引發力故,煩惱現起。(yady api sā 'vasthām andikā yas tu yatrābhīkṣṇaṃ carita āsannaś ca tasya tadānīṃ sa eva kleśa upatiṣṭhate /pūrvāvedhāt /)

3.14.1.2 中有的初剎那染
[] 接中有為必應知如此染污不?
[] 應知中有初續剎那亦必染污,猶如生有。(antarabhavapratisaṃdhir apy evam avaśyaṃ kliṣṭo veditavyaḥ /)

3.14.1.3 三有通三性
[] 偈曰:余三
[] 頌曰:餘三 (tridhā 'nye)

[] 釋曰:所余三有,即中有等,各有三種:謂善、染污、無記。
[] 然餘三有一一通三:謂本、死、中三,各善、染、無記。(anye trayo bhavās triprakārāḥ antarabhavādayaḥ kuśalakliṣṭāvyākṛtāḥ /)

3.14.2 三界的有無分別
3.14.2.1 無色界
[] 於諸有中,幾有於何界相應?(athaiṣāṃ bhavānāṃ katamaḥ kiṃ pratisaṃyuktaḥ /)

[] 偈曰:無色三
[] 頌曰:無色三 (traya ārupye)

[] 釋曰:除中有,所余有,何以故?無色非隔別處,為至彼故起中故。
[] 於無色界除中有三,非彼界中有處隔別,為往餘處可立中有。(antarābhavaṃ varjayitvā /nahy ārupyadhātuḥ sthānāntaraparicchinno yasya prāptyartham antarābhavo 'bhinirvarteta /)

3.14.2.2 欲色二界
[] 於欲、色界不數故,則知皆具四有。
[] 頌中不說欲、色二界,故知於中許具四有。(kāmarūpadhātvor aparisaṃdhyānāt sarva eva catvāro bhavāḥ santīty anujñāpitaṃ bhavati /)


37.有情由食住,段欲體唯三,非色不能益,自根解脫故。
āhārasthitikaṃ jagat // VAkK_3.38d //
kavaḍīkāra āhāraḥ kāme tryāyatanātmakaḥ /
na rūpāyatanaṃ tena svākṣamuktānanugrahāt // VAkK_3.39 //

4 特別是有情的住、沒及三聚分別論
4.1 有情的住和四食
[] 如眾生依因依緣生,此義已廣說,若眾生已生,云何得住?偈曰:世間以食住
[] 有情緣起已廣分別,是諸有情由何而住?頌曰:有情由食住 (ukto yathā sattvānāṃ pratītyasamutpādo vistareṇa /atha kathaṃ sattvānāṃ sthitir bhavatīty āha āhārasthitikaṃ jagat //)

4.1.1 經證
[] 釋曰:有一法世尊自通、自知,為他正說:謂一切眾生以食為住,經言如此。
[] 論曰:經說:世尊自悟一法正覺、正說:謂諸有情一切無非由食而住。(eko dharmo bhagavatā svayam abhijñāyābhisaṃvadhyādhyāto "yaduta sarvasttvā āhārasthitikā" iti sūtrapadam/)

4.1.1.1 四食
[] 此食有幾種?有四種。
[] 何等為食?食有四種:一段、二觸、三思、四識。(ke punar āhārāḥ /catvāra āhārāḥ /)

4.1.2 段食
[] 偈曰:段食
[] 頌曰:段 (kavaḍīkārāhāraḥ prathamaḥ /)

[] 釋曰:段食者有粗,有細。
[] 段有二種:謂細及粗。(audārikaḥ sūkṣmaś ca /)

[] 細者是中有眾生食,以香為食故。
[] 細謂中有食,香為食故。(sūkṣmo 'ntarābhavikānāṃ gandhāhāratvāt /)

[] 及諸天劫初眾生食,以無變穢流故,此食悉入彼身,如油於沙。
[] 及天劫初食,無變穢故,如油沃砂,散入支故。(devānāṃ prāthamakallpikānāṃ ca niḥṣyandābhāvāt /tailasyeva sikatāsvaṅgeṣv anuporaveśāt /)

[] 復次,若細眾生彼食亦細,譬如髮污虫等。
[] 或細污蟲、嬰兒等食說名為細,翻此為粗。(sūkṣmāṇāṃ vā sūkṣmo vālakasaṃsvedajantukādīnām /)

[] 觸食第二,作意食第三,識食第四。(sparśo dvitīyaḥ /manaḥsaṃcetanā tṛtīyaḥ /vijñānam āhāraś caturthaḥ /)

4.1.2.1 段食的界繫
[] 此中段食者,偈曰:於欲界
[] 頌曰:欲 (tatra punaḥ kavaḍīkāra āhāraḥ kāme)

[] 釋曰:此食於色、無色界無,由離欲,此於彼生故。
[] 如是段食唯在欲界,離段食貪,生上界故,唯欲界繫。(na rūpārupyadhātvos tadvītarāgasya tatropapatteḥ /)

4.1.2.2 段食的體
[] 偈曰:以三入為體
[] 頌曰:體唯三 (sa ca tryāyatanātmakaḥ /)

[] 釋曰:於欲界香、味、觸入,一切皆名段食,作段吞故,先以口、鼻含之,後分分吞故。
[] 香、味、觸三,一切皆為段食自體,可成段別而飲噉,故謂以口、鼻分分受之。(kāmāvacarāṇi gandharasaspraṣṭavyāyatanāni sarvāṇy eva kavaḍīkāra āhāraḥ /kavaḍī dutyābhyavaharaṇāt /mukhanāsikāgrāsavyavacchedataḥ /)

4.1.2.3 問、答(一)、答(二)
[] 影、光、焰、輝,此等云何成食?
[] 光、影、炎、涼如何成食?(cchāyātapajvālāprabhāsu teṣāṃ katham āhāratvam /)

[] 由從多故,作如此說。
[] 傳說:此語從多為論。(bāhutena kilaiṣa nirdeśaḥ /)

[] 此等若非所食,能令相續住,亦入細食數,譬如浴、塗等。
[] 又雖非飲噉,而能持身,亦細食所攝,如塗、洗等。(yāny api tu nābhyavahniyante sthitiṃ cāharanti tāny api sūkṣmaāhāraḥ /snānābhyaṅgavad iti /)

4.1.2.4 問、答
[] 云何色入非食?若作段食必約於色。
[] 色亦可成段別飲噉,何緣非食?(kasmān na rūpāyatanam āhāraḥ /tad api kavaḍīkṛtyābhyavahniyate /)

[] 偈曰:非色入由此 不利自根脫
[] 頌曰:非食不能益 自根解脫故 (na rūpāyatanaṃ tena svākṣamuktānanugrahāt //)

[] 此不能益自所對根解脫者故。

[] 釋曰:食是何法?若能利益自根四大。
[] 夫名食者,必先資益自根大種,後乃及餘。(āhāro hi nāma ya indriyamahābhūtānām anugrahāya savarttate /)

[] 色入者於正食時,不能利益自根及四大,何況能利益余根及四大?非自境界故。
[] 飲噉色時,於自根大尚不為益,況能及餘?由彼諸根境各別故。(rūpāyatanaṃ cābhyavaharaṇakāle svam indriyaṃ tanmahābhūtāni vā nānugṛglāti /kuta evānyāny avipatvāt /)

[] 有時見色即起樂及喜,此色亦非食,但緣此為境,能生樂受等觸,以此為食非色。
[] 有時見色生喜樂者,緣色,觸生,是食非色。(yadāpi ca dṛśyamāne sukhamaumanasye ādadhāti tadāpi tadālambanaḥ sukhavedanīyaḥ sparśa āhāro bhavati na rūpam /)

[] 復次,已得解脫人謂阿那含、阿羅漢,見可愛飲食無利益故。
[] 又不還者及阿羅漢,解脫食貪,雖見種種上妙飲食而無益故。(muktānām anāgāmyarhatāṃ sumanojñamapyāhāraṃ paśyatām anugrahābhāvāt /)


38.觸思識三食,有漏通三界,意成及求生,食香中有起。
sparśaṃcetanāvijñā āhārāḥ sāsravās triṣu /
manomayaḥ saṃbhavaiṣī gandharvaś cāntarābhavaḥ // VAkK_3.40 //

4.1.3 觸、思、識食
[] 偈曰:觸作意及識 三有流通三
[] 頌曰:觸思識三食 有漏通三界 (sparśasaṃcetanāvijñā āhārāḥ sāsravās triṣu /)

[] 釋曰:觸者從三和合生,作意者是心業,識者是意識。
[] 觸謂三和所生諸觸,思謂意業,識謂識蘊。(sparśas trikasaṃnipātajaḥ /cetanā manaskarma vijñānaṃ ca)

[] 此三若有流,必是食,此三通三界有。
[] 此三唯有漏,通三界皆有。(sāsravāṇy evāhārāḥ triṣv api dhātuṣu saṃvidyante /)

4.1.4 有關食的無漏
[] 如何不立無流為食?
[] 如何食體不通無漏?(kim artha nānāsravāṇi /)

4.1.4.1 第一說
[] 由立食以能滋長諸有為義,無流生起能滅盡諸有,毗婆沙師執如此。
[] 毗婆沙師作如是釋:能資諸有是其食義,無漏修生為滅諸有。(yasmāt bhavāpoṣaṇārtha āhārārthaḥ /tāni ca bhākṣayāyotthitānīti vaibhāṣikāḥ /)

4.1.4.2 第二說
[] 復次,於經中說食義:食有四種:為令已生眾生得住,及為愈相續,又為利益尋求生眾生。
[] 又契經說:食有四種:能令部多有情安住,及能資益諸求生者。(api tu sūtra uktaṃ "catvāra ime āhārā bhūtānāṃ sattvānāṃ sthitaye yāpanāyai saṃbhavaiṣiṇāṃ cānugrahāye"ti /)

[] 無流法不爾,是故非食。
[] 無漏不然,故非食體。(na caivam anāsravā dharmā iti nāhārāḥ /)

4.1.5 以下特別是第二說所引的經句釋
[] 已生者,於道中已生眾生,此義易解。
[] 言部多者,顯已生義,諸趣生已皆謂已生。(bhūtā hi tāvat sattvā upapannā iti vijñāyante/)

[] 何者尋求生?
[] 復說求生為何所目?(atha saṃbhavaiṣiṇaḥ katame /)

[] 偈曰:意生尋求生 乾闥婆中有 對有
[] 頌曰:意成及求生 食香中有起 (manomayaḥ saṃbhavaiṣī gandharvaś cāntarābhavaḥ // nirvṛttiś ca antarābhavo)

[] 釋曰:世尊以此五名,說中陰眾生。
[] 此目中有,由佛世尊以五種名說中有故。(hy ebhir abhidhānair ukto bhagavatā /)

4.1.5.1 特別是中有的五名
4.1.5.1.1(一)意成
[] 何以故?此眾生從意生故,故說意生,不取不淨及血所有諸外為生依故。
[] 何等為五?一者意成,從意生故,非精血等所有外緣合所成故。(sa eva manonirjātatvāt manomaya uktaḥ /śukrakśoṇitādikaṃ kiṃcid bāhyam anupādāya bhāvāt /)

4.1.5.1.2(二)求生
[] 尋求生者,欲得生未得故,處處尋求生。
[] 二者求生,常喜尋察當生處故。(saṃbhavaiṣaṇaśīlatvāt saṃbhavaiṣī /)

4.1.5.1.3(三)食香身
[] 乾闥婆者,由食香故,以香益身行向於道故。
[] 三者食香,身資香食往生處故。(gandharvaṇāt gandharvaḥ /)

4.1.5.1.4(四)中有
[] 四者中有,二趣中間所有蘊故。

4.1.5.1.5(五)起
[] 對有者,對向生處起故。
[] 五者名起,對向當生暫時起故。(upapattyadbhimukhatvād abhinirvṛttiḥ /)

[] 如經言:對起有礙害自體,生有礙害世間。
[] 如契經說:有壞自體起,有壞世間生。("avyāvādhamātmabhāvam abhinirvartya savyāvādhe loke upapadyata" iti sūtrapadāt /)

[] 由此經言故,對有名中陰。
[] 起謂中有。

[] 復有別經言:有眾生對有結已盡,非生有結。
[] 又經說:有補特伽羅,已斷起結,未斷生結。("tathāsti pudgalo yasyābhinirvṛttisaṃyojanaṃ prahīṇaṃ nopapattisaṃyojanam" iti)

[] 此經中有四句。
[] 於此經中廣說四句。(sūtra catuḥkoṭikāt /)

[] 離二界貪諸上流者,為第一句。(prathamā koṭirdvidhātuvītarāgasyordhvaṃsrotaso 'nāgāminaḥ /)

[] 中般涅槃為第二句。(dvitīyāntarāparinirvāyiṇaḥ /)

[] 諸阿羅漢為第三句。(tṛtīyā 'rhatām /)

[] 除前諸相為第四句。(caturthyetānākārān sthāpayitvā /)

4.1.5.2 異解
[] 復次已生者,謂阿羅漢;尋求生者,謂有愛眾生。
[] 又部多者,謂阿羅漢;餘有愛者,說名求生。(bhūtāvā 'rhantaḥ saṃbhavaiṣiṇaḥ satṛṣṇāḥ/)

4.1.6 就四食的資益
4.1.6.1 問、答
[] 復次,幾種食令已生眾生住?幾種食能滋益尋求眾生生?
[] 幾食能令部多安住?幾食資益求生有情?(atha katy āhārāḥ sattvānāṃ sthitaye kati saṃbhavaiṣiṇām anugrahāya /)

[] 毗婆沙師說:一切食皆能為二事。
[] 毗婆沙師說:皆具四。(sarve 'pyubhayatheti vaibhāṣikāḥ /)

4.1.6.2 段食和有愛者
[] 何以故?段食亦於有愛眾生令得後有。
[] 諸有愛者,亦由段食為緣,資益令招從有。(kavaḍīkārāhāro 'pi hi tadrāgiṇāṃ punar bhavāya saṃvarte /)

[] 佛世尊說:有四食為病、根、癰、刺、老、死等緣。
[] 以世尊說:四食皆為病、癰、箭、根、老、死緣故。(uktaṃ hi /bhagavatā "catvāra ime āhārā rogasya mūlaṃ gaṇḍasya śalyasya jarāmaraṇasya pratyaya" iti /)

4.1.6.3 思食和現身
[] 作意食亦曾見令現生住。
[] 亦見思食安住現身。(manaḥsaṃcetanā 'pi ceha sthitaye dṛśyate /)

4.1.6.3.1 例(一)
[] 先舊師說如此:有一父遭飢餓難,以滿囊灰挂置壁上,慰喻二子語云:是糗;二子數思糗囊,得多時安住;終時有人,為開,彼知是灰,失先作意,即便命終。
[] 世傳有言:昔有一父時遭飢饉,欲造他方,自既飢羸,二子嬰稚,意欲攜去,力所不任,以囊盛灰,挂於壁上,慰喻二子云:是糗囊;二子希望多時延命,後有人至,取囊為開,子見是灰,望絕便死。(evaṃ hi varṇayanyi durbhikṣakabhyāhatena kīla pitrā putradau saktava iti bhasmanā bhastrāṃ paripūrya kīlake āsajyāśvāsitau /tau ca tāṃ parikalpayantau ciram apy āsitau kenāpi codghāṭitāyāṃ bhasmeti nairāśyam āpannau vyāpannāviti /)

4.1.6.3.2 例(二)
[] 復次,於海中有多人,船敗見大濤聚,思謂是岸,隨往趣彼,至已觸之方知是濤,失先作意,即便命終。
[] 又於大海有諸商人,遭難敗船飲食俱失,遙瞻積沫疑為海岸,意望速至,命得延時,至觸知非,望絕便死。(punaś ca mahāsamudre bhagnayānapātrāḥ puruṣāḥ sthalam iti mahāntaṃ phenapiṇḍaṃ pradrutāḥ āmṛśya cainaṃ nirāśā uparemur iti /)

4.1.6.3.3 例(三)
[] 於別誦中說:海中有大身眾生,從水登岸,於沙上生卵,以沙覆之,還入海中;若母於此卵憶念不忘,卵則不壞;母若於中忘失憶念,此卵即壞。
[] 集異門足說:大海中有大眾生,登岸生卵,埋於砂內,還入海中;母若常思,卵便不壞,如其失念,卵即敗亡。(saṃgītiparyāye coktaṃ mahāsamudrādaudārikāḥ prāṇino jalāt sthalam abhiruhya sikatāsthale 'ṇḍāni sthāpayitvā sikatābhiravaṣṭabhya punar api mahāsamudre 'vataranti /tatra yāsāṃ mātṛṇāmaṇḍānyārabhya smṛtir na muṣyate tāny aṇḍāni na pūtībhavanti yāsāṃ tu muṣyate tāni pūtībhavanti /)

4.1.6.4 經部難、破
[] 經部解不爾,勿由他食,他食得成。
[] 此不應然,違食義故,豈他思食能持自身?(tad etan na varṇayanti sautrāntikāḥ /mā bhut parakīyeṇāhāreṇāhāra iti /)

[] 若釋應如此:於中若卵緣母,憶念不忘,卵則不壞,若忘即壞。
[] 理實應言:卵常思母,得不爛壞,忘則命終。(evaṃ tu varṇayanti /yeṣām aṇḍānāṃ mātaram ārabhyasmṛtir na muṣyate tāni na pūtībhavanti /yeṣāṃ tu muṣyate tāni pūtībhavanti /tasyāḥ sparśāvasthāyāḥ smarantīti /)

[] 有余師說:此憶在觸位中。
[] 起念母思在於觸位。(tasyāḥ sparśāvasthāyāḥ smarantīti /)

39.前二益此世,所依及能依,後二於當有,引及起如次。
nirvṛttiś ca iha puṣṭyartham āśrayāśritayor dvayam /
dvayamanyabhavākṣepanivṛttyartha yathākramam // VAkK_3.41 //

4.1.7 以食為四的原因
[] 云何說食唯四?為不如此耶,一切有流法必能滋益有?雖然由勝故說。
[] 諸有漏法皆滋長有,如何世尊說食唯四?雖爾,就勝說四無失。(atha kasmāc catvāra evāhārāh /nanu ca sarva eva sāsravā dharmā bhavānāṃ poṣakāḥ /yady apy etad evaṃ tathāpi pradhānyenoktam )

[] 偈曰:為益此 能依所依二 能引生別 有次第說後 二
[] 頌曰:前二益此世 所依及為依 後二於當有 引及起如次 (iha puṣṭacyartham āśrayāśritayor dvayam /dvayam anyabhavākkṣepanivṛttyarthaṃ yathākramam //)

[] 謂初二食能益此身所依、能依;後之二食能引當有、能起當有。

[] 釋曰:所依者,謂有根身,為滋益此身,段食為勝。
[] 言所依者,謂有根身,段食於彼能為資益。(āśrayo hi sendriyaḥ kāyaḥ /tasya puṣṭaye kavaḍīkārāhārāḥ /)

[] 能依者,謂心及心法,為滋益此法,觸食為勝。
[] 言能依者,謂心、心所,觸食於彼能為資益。(āśritāś cittacaittās teṣāṃ puṣṭaye sparśaḥ /)

[] 如此二食於滋益現世已生有中,勝余。
[] 如是二食於已生有,資益功能最為殊勝。(anayos tāvad ihotpannasya bhavasya poṣaṇe prādhānyam /)

[] 復立作意食者,於引後有為勝,是所引有,從業所薰修識種子生。
[] 言當有者,謂未來生,於彼當生思食能引;思食引已,從業所熏識種子力後有得起。(manaḥsaṃcetanayā punar bhavasyākkṣepaḥ ākṣiptasya punaḥ karmaparibhāvitād vijñānavījād abhinirvṛttir ity)

[] 如此後二於引生未生有為勝。
[] 如是二食於未生有引起功能最為殊勝。(anayor anutpannasya bhavasyākaraṇe pradhānyam/)

[] 是前二食如乳母,能將養已生故;後二食如生母,能生未生故;由勝余故唯立四。
[] 故雖有漏皆滋長有,而就勝能唯說四食;前二如養母養已生故;後二如生母生未生故。(ataś catvāra uktāḥ /pūrvakau hi dvau dhātrīsthānīyau jātasya poṣakatvāt /uttarau mātṛsthānīyau janakatvād iti /)

4.1.8 段、觸、思、識和食的關係
4.1.8.1 段和食的四句分別
[] 為一切所吞分段皆是食不?有分段是所吞而非段食;此有四句。
[] 諸所有段皆是食耶?有段非食,應作四句。(yaḥ kaś cit kavaḍīkāraḥ sarvaḥ sa āhāraḥ /syāt kavaḍīkāro nāhāra iti catuṣkoṭikam /)

[] 第一句者,若吞此分段,諸根壞損害四大。
[] 第一句者,謂所飲噉為緣,損壞諸根、大種。(prathamā koṭir yaṃ kavaḍīkāraṃ pratītyendriyāṇāmapacayo bhavati mahābhūtānāṃ ca paribhedaḥ /d)

[] 第二句者,謂余三食。
[] 第二句者,謂餘三食。(dvitīyā koṭis traya āhārāḥ /)

[] 第三句者,是所吞分段,能滋益諸根,增長四大。
[] 第三句者,謂所飲噉為緣,資益諸根、大種。(tṛtīyā yaṃ kavaḍīkāraṃ pratītyendriyāṇāmupacayo bhavati mahābhūtānāṃ ca vṛddhiḥ /)

[] 第四句者,除前三句。
[] 第四句者,除前諸相。(caturthyatānākārān sthāpayitvā /)

4.1.8.2 觸等和食的關係
[] 如此與觸等如理,應各立四句。
[] 如是觸等隨其所應,一一當知皆有四句。(evaṃ sparśādibhir api yathāyogaṃ catuḥkoṭikāni karttavyāni /)

4.1.8.3 問、答
[] 為有緣觸等,得諸根滋益及四大增長?是諸亦非食不?
[] 頗有觸等為緣,資益諸根大種而非食耶?(syāt sparśādīn pratītyendriyāṇām upacayo mahābhūtānāṃ ca vṛddhir na ca ta āhārāḥ /)

[] 有謂別地及無流,余句應思。
[] 有謂異地、無漏觸等。(syād anyabhūmikān anāsravāṃś ca /)

4.1.9 損身之食
[] 若人食此食,損食者根大,此物亦是食,由執初至故。
[] 諸有食已損食者身亦名為食,初資益故。(yo 'pi hi paribhukto bhoktur vādhāmādadhāti so 'py āhāra eva /āpāte 'nugrahāt /)

[] 何以故?段食於二時中作食用,若正食時對治本病,若消時增益身大,毗婆沙師說如此。
[] 毗婆沙說:食於二時能為食事,俱得名食,一初食時能除飢渴,二消化已資根及大。(dvayor hi kālayor āhāra āhārakṛtyaṃ karoti paribhujyamāno jīryaṃś ceti vaibhāṣikāḥ /)

4.1.10 五趣四生和四食的關係
[] 於何道有幾食?於一切道有一切食,於生亦爾。
[] 何趣、何生各具幾食?五趣、四生皆具四食。(atha kasyāṃ gatau katy āhārāḥ /sarvāsu sarve /evaṃ yoniṣv api /)

4.1.10.1 特別是地獄的段食
[] 於地獄云何有段食?有燃赤鐵段為食,錫赤鐵汁為飲。
[] 如何地獄有段食耶?鐵丸、洋銅豈非段食。(kathaṃ narakeṣu kavaḍīkāra āhāraḥ /pradīptāyas piṇḍāḥ svathitaṃ ca tābrām /)

4.1.10.2 問、答
[] 若能損害物亦是食,則違前四句,亦違分別道理論。
[] 若能為害亦是食者,則與前說四句相違。(yady ūpaghātako 'py āhāro bhavati catuḥkoṭikaṃ vādhyate)

[] 彼論云:何者為段食?若緣此分段滋益諸根,增長四大相續得愈,及識亦爾,廣說如論。
[] 又品類足言:云何為段食?謂能資益諸根大種,廣說乃至識食亦爾。(prakaraṇagranthaś ca "kavaḍīkāra āharah katamaḥ /yaṃ kavaḍīkāraṃ pratītyendriyāṇām upacayo bhavati mahābhutānāṃ ca vṛddhir yāpanā 'nuyāpaneti vistareṇa yāvad vijñānam /)

[] 由約能增益食說,故無相違。
[] 彼說且依能資益者,說名為食,故不相違。("upacayāhārābhisaṃdhivacanād avirodhaḥ /)

[] 損害食於地獄中亦有食相,何以故?此食有能為暫遮飢渴等病。
[] 然地獄中熱鐵丸等雖於食已,能為損害,而能暫時解除飢渴,得食相故,亦名為食。(apacayāhāras tu narakekṣu lakṣaṇaprāptatvāt /so 'pi hi jighatsāṃ pipāsāṃ hantuṃ samartha iti /)

[] 復次,有別處地獄,如人道有段食故,是故段食遍五道中,有此義應然。
[] 又孤地獄段食如人,故五趣中皆有四食。(api tu pratyekanarakeṣu manuṣyavat kavaḍīkārāhārasadbhāvād yuktaṃ pāñcagatikatvam /)

4.1.11 有關施食功德的經文釋
4.1.11.1
[] 佛世尊說:若有人施一百離欲欲界外仙人食,若有人施一凡夫人食,此人在剡浮密林中行,於此前施,後施福德百千倍勝。
[] 世尊所說:有人能施一百外道離欲仙食,若能施一贍部林中異生者食,其果勝彼。(uktaṃ bhagavatā "yaś ca bāhyakānām ṛṣīṇāṃ kāmebhyo vītarāgāṇāṃ śataṃ bhojayedyaś caikaṃ jambūṣaṇḍagataṃ pṛthagajanam /ato dānādidaṃ dānaṃ mahāphalataram" iti /)

[] 是何凡夫在剡浮密林中行。
[] 何謂贍部林中異生?(ko 'yaṃ jambūṣaṇḍagato nāma pṛthagjanaḥ /)

4.1.11.2 第一說、破
[] 余師說:住於剡浮,或云:是有福凡夫。
[] 有作是釋:所有一切住贍部洲諸有腹者。(jambūdvīpanivāsinaḥ kukkṣimanta ity eke /)

[] 此執不然,由說一故。
[] 彼釋非理,說一言故。(tad etan na yuktam ekam iti vacanāt /)

[] 此中何所以施一凡夫食福德,多勝施多離欲凡夫?(kaś catra viśeṣaḥ /)

[] 若施多凡夫食,此福德勝施一凡夫,是義可然。
[] 又於此中,有施無量異生者食,理勝以食施少外道離欲仙人,何足為奇挍量歎勝?(syād yadi bhūyasaḥ pṛthagjanān bhojayitvā bhūyaḥ puṇyaṃ syāt nāllpīyaso vītarāgāniti /)

4.1.11.3 第二說、破
[] 有余師說:是近佛地菩薩。
[] 有言:彼是近佛菩薩。(saṃnikṛṣṭo bodhisattva ity apare /)

[] 余師不說此義,何以故?若施此菩薩福德最多,不可稱數;若施此人所得福德,乃至施百俱胝阿羅漢,亦所不及。
[] 理亦不然,施彼獲福,勝施俱胝阿羅漢故。(tad etan na varṇayanti "bahutaraṃ hi tasmai dattvā puṇyaṃ nārhatkoṭibhya" iti /)

4.1.11.4 第三說、破
[] 毗婆沙師說:有凡夫已得四諦觀決擇分能,此中說名在浮密林中行。
[] 毗婆沙者說:此異生是已獲得順決擇分。(ato nirvedhabhāgīyalābhi pṛthagjana eṣo 'bhipretaḥ iti vabhāṣikāḥ /)

[] 此名與義不相稱。
[] 此名與義亦不相應。(na tv iyam anvarthā)

[] 又不曾於余處但假安立此名,謂經及阿毗達磨藏等中說,剡浮密林中行,必得四諦觀決擇分能;是故此是自所分別。
[] 曾無契經或本論說,得順決擇分居贍部林中;當知彼唯自所分別。(saṃjñā nāpi kvacit paribhāṣitā sūtre śāstre vā /jambūṣaṇḍagato nirvedhabhāgīyalābhīti parikalpa evāyaṃ kevalaḥ /)

4.1.11.5 第四世親說
[] 若爾,云何?必約菩薩正在剡浮密林中行,故說此言。
[] 後身菩薩居贍部林名彼異生,此說應理。(bodhisattva eva tv eṣu jambūdvīpaṣaṇḍeṣu niṣaṇṇo yujyate /)

[] 何以故?此菩薩於是時與凡夫離欲欲界,二義相應故。
[] 爾時,菩薩同離欲仙故。(sa hi pṛthagjana kāmavairāgyasaṃbandhena tadānīṃ tebhyo viśiṣyamāṇa ukta iti /)

[] 於余仙人分別,令異此菩薩,於無邊眾生無量倍勝,而報百者,由隨前所立,此義必應爾。
[] 對彼仙挍量歎勝,雖施菩薩,福勝無邊乘前挍量,且言勝百,理必應爾。(anantebhyo 'pi hi sa tebhyo viśiṣyamāṇaḥ / śatagrahaṇaṃ tu pūrvādhikārāt /)

[] 何以故?由除此人於外仙人,格量須陀洹故;若不爾,應以剡浮密林中行格量須陀洹。
[] 由後世尊除彼異生,還將外道對預流向挍量勝劣;若不爾者,世尊則應將彼異生對預流向。(itthaṃ caitad evaṃ yad evaṃ paryudasya bāhyakebhya eva srotāpattiphalapratipannakaṃ viśeṣayāṃvabhūva /anyathā hi jambūṣaṇḍagatādeva vyaśeṣayiṣyat /)


40.斷善根與續,離染退死生,許唯意識中,死生唯捨受。
chedasaṃdhāna vairāgyahānicyutyupapattayaḥ /
manovijñāna eveṣṭāḥ upekṣāyāṃ cyutodbhavau // VAkK_3.42 //

4.2 就有情往生時的意識等
4.2.1 有情死亡時的識和受
[] 說眾生依因、依緣生,及眾生得住義已,眾生死墮義亦已說,謂由福盡,不由命盡等。
[] 已說有情緣起及住,如先所說壽盡死等。(ukto yathā sattvānāṃ pratītyasamutpādo yathāvasthitiś cyutir apy uktā yathāyuḥkṣayādibhiḥ /)

[] 此義今當說:為於何識正起時,眾生得死墮及託生?
[] 今應正弁:何識現前,何受相應有死生等?(idam idānīṃ vaktavyam /katam asmin vijñāne vartamāne cyutyupapattī bhavata ity āha )

[] 偈曰:斷接善離欲 退及死託生 此事於意識
[] 頌曰:斷善根與續 離染退死生 許唯意識中 (chedasaṃdhāna vairāgyahānicyutyupapattyaḥ / manovijñāna eveṣṭāḥ)

4.2.1.1 唯意識的功能有六位?
[] 釋曰:斷善根、更接善根、離欲下界、退失上界、死、生。
[] 論曰:斷善、續善、離界地染、從離染退、命終、受生。(kuśalamūlasamucchedaḥ kuśalamūlapratisaṃdhānaṃ dhātubhūmivairāgyaṃ parihāṇiś cyutir ūpapattiś ca /)

[] 如此六法於意識中成,非於余識,由說生故,託中有義亦是所說。
[] 於此六位法爾唯許意識,非餘,所說生言應知,亦攝初結中有。(ete ṣaṭ dharmā manovijñāna eveṣyante nānyatra /upapattivacanād antarābhavapratisaṃdhir apy uktarupo veditavyaḥ/)

4.2.1.2 死生時相應的受
[] 若約受,死、生云何?偈曰:於捨受死生
[] 頌曰:死生唯捨受 (vedanāyāṃ tu upekṣāyāṃ cyutodbhavau //)

[] 釋曰:捨受及受生,此二心在不苦不樂受中,此受昧鈍故。
[] 死生唯許捨受相應,捨相應心不明利故。(cyutir eva cyutam upapattir udbhavaḥ /etāva duḥkhāsukhāyāṃ vedanāyāṃ bhavatas tasyā apaṭutvāt /)

[] 余受則明了,於明了識中死生不成。
[] 餘受明利,不順死生。(itare hi vedane paṭvacyau /na ca paṭuvijñāne cyutyupapattī yujyete/)
41.非定無心二,二無記涅槃,漸死足齊心,最後意識滅,下人天不生。
naikāgrācittayor etau nirvāty avyākṛtadvaye /
kramacyutau pādanābhihṛdayeṣu manaś cyutiḥ // VAkK_3.43 //
adhonṛsuragājānāṃ / VAkK_3.44a //

4.2.1.3 死生唯散心、定心無死生
[] 於此意識中,偈曰:非一無心二
[] 頌曰:非定無心二 (tatrāpi ca manovijñāne 'pi naikāgrācittayor)

[] 釋曰:死及生雖復在意識,非一心及無心中。
[] 又此二時唯散非定,要有心位必非無心。(etau cyutodbhavāv iti vartate /)

[] 何以故?若人正在定心,無死生義,地非同分故,功用所成故,能為利益故。
[] 非在定心有死生義,界地別故,加行生故,能攝益故。(nahi samāhitacittasyāsti cyutir ūpapattir vā /visabhāgabhūmikatvād abhisaṃskārikatvād anugrāhakatvāc ca /)

4.2.1.4 無心無死生
[] 於無心中亦不得死,何以故?若無心人則無橫害,是時依止若欲起變異,是時隨屬依止心必定起現前,後方捨命非余。
[] 亦非無心有死生義,以無心位命必無損,若所依身將欲變壞,必定還起屬所依心,然後命終,更無餘理。(nāpy acittasya sā nahy acittaka upakramituṃ śasyeta /yadā cāsyāśrayyī vipariṇantumārabhate tadāvaśyam asya tadāśrayiprativaddhaṃ cittaṃ saṃmukhībhūya paścāt pracyaveta nānyathā /)

[] 若於受生時,無心亦不應然,心斷因不有故,若離上心惑不得受生故,是故於中無心不應道理。
[] 又無心者不能受生,以無因故,離起煩惱無受生故。(upapattau ca cittacchedahetvabhāvād vinā ca kleśenānupapatter ayuktam acittakatvam /)

4.2.1.5 入涅槃心唯二無記心
[] 死有有三種,於前已說。
[] 雖說死有通三性心。(maraṇabhavas triprakāra ity uktam /)

[] 偈曰:涅槃二無記
[] 頌曰:二無記涅槃 (arhas tu nirvāty avyākṛtadvaye /)

[] 釋曰:於威儀心及果報心,若於欲界中,有果報名捨。
[] 然入涅槃唯二無記。若說:欲界有捨異熟;彼說:欲界入涅槃心,亦具威儀、異熟無記。(airyāpathike vipākacitte vā / asti cet kāmadhātau vipapaka upekṣā /)

[] 若無,於威儀心,般涅槃。
[] 若說:欲界無捨異熟;彼說:欲界入涅槃心,但有威儀而無異熟。(nāsti ced airyāpathika eva /)

4.2.1.6 問、答
[] 云何但於無記,非余心中?
[] 何故唯無記?(kim artham avyākṛṭa eva nānyasmin /)

[] 此無記隨順心斷絕,由力弱故。
[] 勢力微,順心斷故。(tadvi cittacchedānukūlaṃ durbalatvāt /)

4.2.2 命終位滅意識的處所
[] 若人正死,於何身分中意識斷滅?
[] 於命終位,何身分中識最後滅?(atha briyamāṇasya kasmin śarīrapradeśe vijñānaṃ nirudhyate /)

[] 若一時死,身根共意識一時俱滅。
[] 頓命終者,意識、身根欻然總滅。(sakṛnmaraṇe samanaskaṃ kāyendriyaṃ sahasā 'ntardīyate/)

[] 若人次第死,此中,偈曰:次第死腳臍 於心意識斷 下人天不生
[] 頌曰:漸死足齊心 最後意識滅 下人天不生 (yadi tu krameṇa cyavate tataḥ kramacyutau pādanabhir hṛdayeṣu manaś cyutiḥ //adhonṛsuragājānāṃ)

4.2.2.1 往生惡趣者
[] 釋曰:若人必往惡道受生,及人道、天道,如此等人次第於腳、於臍、於心,意識斷滅。
[] 若漸死者,往下、人、天,於足齊心,如次識滅,謂墮惡趣說名往下,彼識最後於足處滅。(adho gacchantīty adhogā apāyagāminaḥ /nṛn gacchantīti nṛgā manuṣyagāminaḥ /surān gacchantīti suragā devagāminaḥ /teṣāṃ yathāsaṃkhyaṃ pādayor nābhyāṃ hṛdaye ca vijñānaṃ saṃnirudhyate /)

4.2.2.2 往生人趣者
[] 若往人趣,識滅於臍。

4.2.2.3 往生天趣者
[] 若往生天,識滅心處。

4.2.2.4 阿羅漢
[] 不更受生,是名不生,謂阿羅漢,此人於心,意識斷絕。
[] 諸阿羅漢說名不生,彼最後心亦心處滅。(na punar jāyanta ity ajā arhantaḥ /teṣāmapi hṛdaye vijñānaṃ nirudhyate /)

4.2.2.5 異說
[] 有余部說:於頭上。
[] 有餘師說:彼滅在頂。(mūrdhnīty apare /)

4.2.2.6 身根滅和意識滅
[] 何以故?身根於此等處,與意識俱滅故。
[] 正命終時,於足等處身根滅故,意識隨滅。(kāyendriyasya teṣu nirodhāt)

[] 若人正死,此身根如熱石上水漸漸縮滅,於腳等處次第而滅。
[] 臨命終時,身根漸滅,至足等處,至足欻然都滅,如以少水置炎石上,漸減漸消一處都盡。(kāyendriyaṃ hi briyamāṇasya tapta ivopale jalaṃ niṣṭhayyūtaṃ saṃkocamāpadyamānaṃ pādādiṣv antardhīyata iti /)


42.斷末摩水等,正邪不定聚,聖造無間餘。
marmacchedas tv abādibhiḥ /
samyaṅ mithyātvaniyatā āryānantaryakāriṇaḥ // VAkK_3.44 //

4.2.3 漸命終者和斷末魔
4.2.3.1 末魔
[] 復次,若眾生如此次第捨命,於中多眾生為斫末摩苦受所逼方死。
[] 又漸命終者,臨命終時多為斷末摩苦受所逼。(evaṃ ca punaḥ krameṇa maraṇam /prāṇināṃ prāyeṇa marmacchedavedanābhyāṃ hatānāṃ jāyate /)

[] 云何斫末摩?偈曰:末摩水等
[] 頌曰:斷未摩水等 (marmacchedas tv avādibhiḥ /)

[] 釋曰:末摩者於身有別處,如偈言:於身有是處 由隨觸令死 若優缽羅花 鬚微塵所觸

[] 故知身中有別處,若於中被損觸,能引令死,此身分名末摩。
[] 無有別物名為末摩,然於身中有異支節,觸便致死,是謂末摩。(śarīrapradeśāḥ decidupahanyamānā maraṇamānayanti /te hy etad ucyante marmāṇīti /)

[] 此末摩,水、風、火中,隨一大若起相乖,似利刃斫之,即便破壞。
[] 若水、火、風隨一增盛,如利刀刃觸彼末摩,因此便生增上苦受,從斯不久遂致命終。(tāni cāptejovāyudhātūnām anyatamenātiprāyaṃ gatena niśitaśastrasaṃpātasyardhināḍītīvrābhir vedanābhiḥ chidyanta iva)

4.2.3.2
[] 此不如薪等被斫即斷,如被斫即無復動覺,故說名斫。
[] 非如斬薪說名為斷,如斷無覺,故得斷名。(na ca punas tāni kāṣṭhād iva cchidyante chinnavad vā punar na ceṣṭanta iti cchinnāny ucyante /)

4.2.3.3 問、答
[] 云何不由地大?
[] 地界何緣無斯斷用?(kasmān na pṛthivīdhātunā /)

[] 第四病無故,風、熱、痰三病,如次第以風、火、水大為上首。
[] 以無第四內災患故,內三災患,謂風、熱、淡,水、火、風增隨所應起。(caturthadoṣābhāvāt /vātapittaśleṣmāṇo hi trayo doṣāḥ /ye cāptejovāyuhāt upradhānā yathāyogam iti /)

4.2.3.4 異釋
[] 與外器世界三災相似故。
[] 有說:此似外器三災。(bhājanalokasaṃvarttanīsādharmyaiṇety apare /)

[] 是故於內身有三災,此斫末摩苦受死者,多於此人起:謂能數數行斫他末摩事;此人必由斫末摩苦受死。

4.2.3.5 天上無斷末魔
[] 於諸天中,無末摩苦受死。
[] 此斷末摩天中非有。(deveṣu nāsti marmacchedaḥ /)

4.2.4 特別是天子的大小五衰相
4.2.4.1 五種小衰相
[] 雖然,若諸天子應有退墮事,先有五種小變異相現。
[] 然諸天子將命終時,先有五種小衰相現。(kiṃ tu cyavanadharmaṇo devaputrasya pañcopanimittāni pradurbhavanti /)

[] 一、衣服及莊嚴具出不可愛聲。
[] 一者、衣服嚴具出非愛聲。(vastrāṇām ābharaṇānāṃ ca mannojñaḥ śabdo niścarati)

[] 二、身光暗昧。
[] 二者、自身光明忽然昧劣。(śarīraprabhā manībhavati)

[] 三、正浴時水滴住身。
[] 三者、於沐浴位水渧著身。(snātasyodavindavaḥ kāye saṃtiṣṭhante)

[] 四、本心於塵馳動,今住一塵。
[] 四者、本性囂馳,今滯一境。(capalātmanā 'py ekatra viṣaye buddhir avatiṣṭhate)

[] 五、眼有瞬動。
[] 五者、眼本凝寂,今數瞬動。(unmepanimeṣau cākṣṇoḥ saṃbhavataḥ /)

[] 此五或時不定。
[] 此五相現,非定當死。(etāni tu vyabhicārīṇi /)

4.2.4.2 五種大衰相
[] 復有五種大變異相現,必不免死。
[] 復有五種大衰相現。(pañca punar nimittāni maraṇaṃ nātivarttante /)

[] 一、衣服染著塵穢。
[] 一者、衣染埃塵。(vāsāṃsi kliśyanti)

[] 二、花鬘萎燥。
[] 二者、花鬘萎悴。(mālā mlāyanti)

[] 三、腋下汗出。
[] 三者、兩腋汗出。(kakṣābhyāṃ svedo mucyate)

[] 四、臭氣入身。
[] 四者、臭氣入身。(daurgaundhyaṃ kāye 'vakrāmati)

[] 五、於自坐處不得安坐。
[] 五者、不樂本座。(sve cāsane devaputro nābhiramate /)

[] 五者、不樂本座。此五相現必定當死

4.3 就有情世間生、住、沒的三定聚
4.3.1 三聚的有情
[] 如此眾生世界,如此生、住、退,佛世尊安立屬三聚攝眾生。
[] 世尊於此有情世間生、住、沒中,建立三聚。(hi 'yaṃ sattvaloka evam utpadyamānas tiṣṭhan cyavamanaś ca triṣu rāśiṣu sthāpito bhagavatā /)

[] 聚有三種:一正定聚、二邪定聚、三不定聚。
[] 論曰:一正性定聚、二邪性定聚、三不定性聚。(trayo rāśayaḥ /samyaktvaniyato rāśir mithyātvaniyato rāśir aniyato rāśir iti /)

[] 於此中,偈曰:正定邪定聚 聖人無間作
[] 何謂三聚?頌曰:正邪不定聚 聖造無間餘 (tatra punaḥ samyaṅ mithyātvaniyatā āryānantaryakāriṇaḥ //)

4.3.2 正性
[] 釋曰:何者為正?欲盡無余,瞋盡無余,痴盡無余,一切惑盡無余,故名為正;經說如此。
[] 何名正性?謂契經言:貪無餘斷,瞋無餘斷,癡無餘斷,一切煩惱皆無餘斷,是名正性。("samyaktvaṃ katamat /yattat paryādāya rāgaprahāṇaṃ paryādāya dveṣaprahāṇaṃ paryādāya mohaprahāṇaṃ paryādāya sarvakleśaprahāṇam idam ucyate samyaktvam" iti sūtram /)

[] 聖者,若此人相續中無流道已生故名聖。
[] 定者謂聖;聖謂已有無漏道生。(āryāḥ katame /yeṣām anāsravo mārga utpannaḥ /)

[] 云何名聖?從惡墮法能遠出離故名聖。
[] 遠諸惡法,故名為聖。(ārādyātāḥ pāpakebhyo dharmebhya ity āryāḥ /)

[] 由至得必定永離滅果故。
[] 獲得畢竟離繫得故。(ātyantikavisaṃyogaprāptilābhāt /)

[] 如此等人由於惑盡定故,故名正定。
[] 定盡煩惱,故名正定。(ete hi kleśakṣaye niyatatvāt samyaktvaniyatāḥ)

4.3.2.1 問、答
[] 若人已得解脫分能善根,必定涅槃為法,云何不立為正定?
[] 諸已獲得順解脫分者,亦定得涅槃,何非正定?(mokṣabhāgīyalābhino 'py avaśyaṃ parinirvāṇadharmāṇa iti /kasmān na samyaktve niyatāḥ /)

[] 此人後當墮於邪定,此不由時定,定於正中,譬如七勝等。
[] 彼後或墮邪定聚故,又得涅槃時未定故,非如預流者極七返有等,又彼未能捨邪性故,不名正定。(te hi mithyātve 'pi niyatā bhaveyuḥ /na ca te kālaniyamena samyaktve niyatā yathā saptakṛtvaḥ paramādayaḥ /)

4.3.3 邪性
[] 何者為邪?地獄、畜生、鬼神道,說此名邪。
[] 何名邪性?謂諸地獄、傍生、餓鬼,是名邪性。(mithyātvaṃ katamat / narakāḥ pretās tiryañca idam ucyate mithyātvam /)

[] 此中,作無間業人,於地獄中定故,說名邪定。
[] 定謂無間,造無間者必墮地獄,故名邪定。(tatrānantaryakāriṇo narake niyatatvān mithyātvaniyatāḥ /)

4.3.4 不定性
[] 若異二定,所余非定,此義自成。
[] 正、邪定,餘名不定性。(niyatebhyo 'nye 'niyatā iti siddham /)

[] 是三聚,觀因緣屬二不屬二
[] 彼待二緣,可成二故。(pratyayāpekṣaṃ hi teṣām ubhayabhāktvam anubhayabhāktvaṃ ca/)