2012年11月12日 星期一

阿毘達磨俱舍論卷第十九


1 根本隨眠論
1.1 隨眠的性能和根本隨眠
1.1.1 業和隨眠的關係
[] 前已說:世間多種異從業生。
[] 前言:世別皆由業生。("karmajaṃ lokavaicitrayam" ity uktam /)

[] 諸業由隨眠惑故,至得生長。若離隨眠惑,於生諸有諸業,無復功能,是故應知彼。
[] 業由隨眠方得生長,離隨眠業無感有能。(tāni karmāṇy anuśayavaśād upacayaṃ gacchanti antareṇa cānuśayān bhavābhinirvarttane na samarthāni bhavanti / ato veditavyāḥ)

1.1.2 根本隨眠
1.1.3 隨眠是有之本
[] 偈曰:隨眠惑有本
[] 所以者何?隨眠有幾?頌曰:隨眠諸有本 (mūlaṃ bhavasyānuśayāḥ)

[] 論曰:由此隨眠是諸有本,故業離此無感有能。

1.1.3.1 問、答
[] 釋曰:云何為有本?
[] 何故隨眠能為有本?

[] 若惑現在正起,能作十種事。
[] 以諸煩惱現起能為十種事故。(kleśo hi pravartamāno daśa kṛtyāni karoti /)

[] 一堅固根本、二安立相續、三數治自田、四生起等流、五能引生業有、六圓滿自資糧、七令迷境界、八引將識相續、九令離淨品善法類、十成就縛義。由不得過自界故。
[] 一堅根本、二立相續、三治自田、四引等流、五發業有、六攝自具、七迷所緣、八導識流、九越善品、十廣縛義。令不能越自界地故。(mūlaṃ ca dṛḍīkaroti saṃtatipavasthāpayati kṣetramāpādayati niḥṣyandaṃ nirvartayati karmabhavam abhinirharati svasaṃbhāraṃ arigṛhlāti ālamvane saṃmohayati vijñānasroto namayati kuśalapakṣād vacyutkrāmati pandhanārthaṃ ca spharati dhātvanatikramayogeneti /)

[] 由此隨眠能為有本,故業因此有感有能。

1.1.4 六隨眠
[] 彼隨眠惑有幾種?若略說有。偈曰:六
[] 頌曰:此差別有六 (kati ceme 'nuśayāḥ /samāsena ṣaṭ /)

[] 釋曰:何者為六?偈曰:謂如欲瞋 憍慢無明見 心疑
[] 頌曰:謂貪瞋亦慢 無明見及疑 (katame ṣaḍrāgaḥ pratighas tathā / mano 'vidyā ca dṛṣṭiś ca vicikitsā ca)

[] 此略應知差別有六:謂貪、瞋、慢、無明、見、疑。

1.1.4.1 頌中的亦字的意義
[] 釋曰:如欲者,顯餘惑與欲同,由境界隨眠故,此義後當說。
[] 頌說:亦言。意顯慢等亦由貪力於境隨增,由貪隨增,義如後辯。(athā grahaṇaṃ rāgavaśenānyepām ālambanānuśāyitajñāpanārtham /etac ca paścāt vidayiṣyāmaḥ /)

1.2 七隨眠
1.2.1 七隨眠
[] 偈曰:復說彼 六由欲別七
[] 及聲顯六體各不同,若諸隨眠體唯有六,何緣經說有七隨眠?頌曰:六由貪異七 (te punaḥ //01// ṣaḍrāgabhedāt saptoktāḥ)

1.2.1.1 二貪和七隨眠
[] 釋曰:於前偈中所說:六隨眠惑。於中,分欲為二,更說彼為七。
[] 論曰:即前所說六隨眠中,分貪為二,故經說七。(ete ṣaḍanuśayāḥ sūtre rāgasya dvidhā bhedaṃ kṛtvā saptoktāḥ /)

[] 謂欲欲隨眠、瞋隨眠、有欲隨眠、憍慢隨眠、無明隨眠、心見隨眠、疑隨眠。
[] 一欲貪隨眠、二瞋隨眠、三有貪隨眠、四慢隨眠、五無明隨眠、六見隨眠、七疑隨眠。(kāmarāgānuśyaḥ pratyanuśayo bhavarāgānuśayo mānānuśyaḥ avidyānuśayo dṛṣṭacyanuśayo vicikitsānuśayati /)

1.2.2 貪和隨眠之體的同異論
[] 此義云何應知:為隨眠即是欲欲?為隨眠異欲欲?
[] 欲貪隨眠依何義釋?為欲貪體即是隨眠?貪是欲貪之隨眠義。(katham idaṃ jñātavyaṃ kāmarāga evānuśayaḥ kāmarāgānuśayaḥ āhosvit kāmarāgasyānuśayaḥ kāmarāgānuśayaḥ /)

[] 譬如石子體及提婆達多衣。

[] 於餘六義徵問亦爾。

1.2.2.1 有部反問
[] 若爾何有?
[] 若爾何失?(kiṃ cātaḥ /)

1.2.2.2 外出過
[] 二俱有過。

[] 若欲欲即是隨眠,則違佛經。
[] 若欲貪體即是隨眠,便違契經。(kāmarāga evānuśayaś cet sūtravirodhaḥ /)

[] 經云:世間有人,非欲欲上心惑所染心數數長時住,如實見知是欲欲上心惑出離義。
[] 如契經說:若有一類,非於多時為欲貪纏心而住,設心暫爾起欲貪纏,尋如實知出離方便。("ihaikatyo na kāmarāgaparyavasthitena cetasā bahulaṃ viharati /utpannasya kāmarāgaparyavasthānasyottari niḥsaraṇaṃ yathābhūtaṃ prajānāti /)

[] 於此人是欲欲上心惑,由根、由力正所斷除,及與隨眠永得滅離。
[] 彼由此故,於欲貪纏能正遣除,遮隨眠斷。(tasya tatkāmarāga paryavasthānaṃ sthāmaśaḥ samyavatvasamavahataṃ sānuśayaṃ prahīyata"iti /)

[] 若汝執別欲別隨眠,由立隨眠與欲不相應,則與阿毗達磨藏相違。
[] 若是欲貪之隨眠義,隨眠應是心不相應,便違對法。(kāmarāgasyānuśayaś ced viprayuktānuśayaprasaṅgād abhivarmavirodhaḥ a)

[] 彼藏云:欲欲隨眠與三根相應。
[] 如本論說:欲貪隨眠三根相應。("kāmarāgānuśayas tribhir indriyaiḥ saṃprayukta" iti /)

1.2.2.3 答、有部的正義
[] 毗婆沙師說:欲欲即是隨眠,乃至疑即是隨眠。
[] 毗婆沙師作如是說:欲貪等體即是隨眠。(kāmarāga evānuśya iti vaibhāṣikāḥ / evaṃ yāvad vicikitsaivānuśaya iti /)

1.2.2.4 大眾部等徵
[] 前不說與經相違耶?
[] 豈不違經?(nanu coktam evaṃ sūtravirodha iti /)

1.2.2.5 有部通
[] 無相違。
[] 無違經失。(nāsti virodhaḥ /)

[] 何以故?經云及與隨眠永得滅離者,與隨從法永得滅離。
[] 遮隨眠者遮隨縛故。(sānuśayaṃ sānuvandham ity arthaḥ /)

[] 復次,於經中隨眠言,是方便語,至得語。
[] 或經於得假說隨眠。(aupacāriko vā sūtre 'nuśayaśabdaḥ prāptau /)

[] 譬如地獄苦,天上樂及說火苦。
[] 如火等中,立苦等想。(yathā duḥkho 'gnir iti /)

[] 阿毗達磨藏言,皆依直相起,隨眠即是惑故。
[] 阿毗達磨依實相說,即諸煩惱說名隨眠。(lākṣaṇikas tv abhidharme kleśa evānuśayaśabdaḥ/)

1.2.2.6 結文
[] 一切隨眠皆與受相應。
[] 由此隨眠是相應法。(tasmāt saṃyuktā evānuśayāḥ /)

1.2.3 特別是隨眠相應法論
1.2.3.1 大眾部等問、有部答
[] 云何得知?
[] 何理為證知定相應?(katham idaṃ gamyate /)

[] 由隨眠起心染污故,能為障故,與善相違故。
[] 以諸隨眠染惱心故,覆障心故,能違善故。(anuśayānāṃ "cittakleśakaratvād āvaraṇatvāc chubhair viruddhatvāt" /)

[] 由心為隨眠惑所染污,未生善不得生,從已生善亦退故,故知隨眠惑與心不相離。
[] 謂隨眠力能染惱心,未生善不生,已生善退失,故隨眠體非不相應。(yasmād anuśayaiḥ kliṣṭaṃ cittaṃ bhavaty apūrvaṃ kuśalaṃ notpadyate utpannāc ca parihīyate tasmān na viprayuktāḥ/)

[] 若由不相應,此義得成,無時善法可得,由彼恆在故。
[] 若不相應,能為此事,則諸善法應無起時,以不相應恆現前故。(atha viprayuktair apy evaṃ syāt /kuśalaṃ na kadācid upalabhyeta / teṣāṃ nityaṃ saṃnihitatvāt /)

[] 由善法有時可得,故知隨眠與心相應。
[] 既諸善法容有起時,故知隨眠是相應法。(upalabhyate ca /ataḥ "kuśalasya copalambhād aviprayuktāḥ atha ihānuśayāḥ" iti /)

1.2.3.2 論主破、經部解
[] 經部師說此義非證。
[] 此皆非證。(tad idam ajñāpakaṃ)

[] 若人執隨眠惑不與心相應,此三義彼不執為隨眠所作,但是上心所作。
[] 所以者何?若許隨眠非相應者,不許上三事是隨眠所為。(yasmād yo viprayuktam anuśayam icchati sa etat sarvam anuśayakṛtaṃ necchati / kleśakṛtam evecchati /)

[] 若作如此執,則無過失。
[] 然經部師所說最善。(evaṃ tu sādhu yathā sautrāntikānām /)

[] 如經部執:隨眠者是欲欲隨眠。
[] 經部於此所說如何?彼說:欲貪之隨眠義。(kathaṃ ca sautrāntikānām /kāmarāgasyānuśayaḥ kāmarāgānuśaya iti /)

[] 此隨眠不與心相應,亦不與心相離,由非別類故。
[] 然隨眠體非心相應,非不相應,無別物故。(na cānuśayaḥ saṃprayukto na viprayuktas tasyādravyāntaratvāt /)

[] 若惑眠說名隨眠,若惑覺說名上心。
[] 煩惱睡位說名隨眠,於覺位中即名纏故。(prasupto hi kleśo 'nuśaya ucyate /prabuddhaḥ paryavasthānam /)

1.2.3.3 問、答
[] 此惑眠何相?
[] 何名為睡?(kā ca tasya prasuptiḥ /)

[] 不在現前,種子隨逐惑覺。
[] 謂不現行,種子隨逐。(asaṃmukhībhūtasya bījabhāvānubandhaḥ /)

1.2.3.4 問、答
[] 何相正現前起?
[] 何名為覺?(kaḥ prabodhaḥ /)

[] 謂諸煩惱現起纏心。(saṃmukkhībhāvaḥ)

1.2.3.5 問、答
[] 何者惑種子?
[] 何等名為煩惱種子?(ko 'yaṃ vījabhāvo nāma /)

[] 是身相續功能,從惑生能生惑,說名種子。
[] 謂自體上差別功能,從煩惱生能生煩惱。(ātmabhāvasya kleśajā kleśotpādanaśaktiḥ /)

[] 如念種子是證智生,能生當念功能差別。(yathānubhavajñānajā smṛtyutpādanaśaktir)

[] 譬如牙等,從舍利子生,能生舍利子。
[] 又如芽等,有前果生,能生後果功能差別。(yathā cāṅkukrādīnāṃ śāliphalajā śāliphalotpādanaśaktir iti /)

1.2.3.6 進而經部破大眾部等之計
[] 若人執諸惑種子是別法:謂隨眠不相應,此人應立別法為念種子。
[] 若執煩惱別有隨眠心不相應名煩惱種,應許:念種非但功能,別有不相應,能引生後念。 (yas tu kleśānāṃ bījārtham arthāntaraṃ vīprayuktam anuśayaṃ kalpayati tena smṛtibījam apy arthāntaraṃ kalpayitavyaṃ jāyate /)

[] 若說隨眠非相應、非非相應。
[] 此既不爾。彼云何然?差別因緣不可得故。

1.2.3.7 有部難、經部通經
[] 於六六經中,此義云何?經言:此惑於此人樂受成欲隨眠。
[] 若爾,六六契經相違。經說:於樂受有貪隨眠故。(yattarhi sūtre kleśa evānuśaya uktaḥ ṣaṭṣaṭke "so 'sya bhavati sukhāyāṃ vedanāyāṃ rāgānuśaya" iti /)

[] 由此等言,此惑是時未得隨眠。
[] 經但說:有。不言爾時即有隨眠。何所違害?(bhavatīti vacanān nāsau tadaivānuśayaḥ /)

1.2.3.8 有部問、經部答
[] 若爾,於何時?
[] 於何時有?(kadā tarhi bhavati /)

[] 眠時是時,或於因說果名,故稱隨眠。
[] 於彼睡時,或假於因,立隨眠想。(yadā prasupto bhavati /hetau vā tad upacāra eva draṣṭavyaḥ/)

1.2.4 欲貪和有貪
[] 且置此論,應更顯本義。
[] 傍論且止,應辯正論。(tiṣṭhatu prasaṅgaḥ /śāstraṃ pravarttatām /)

[] 於經中所說欲差別:謂欲欲、有欲。
[] 言貪分二:謂欲、有貪。(ya eṣa sūtre rāgasya bhedaḥ kṛtaḥ kāmarāgo bhavarāga iti)

1.2.4.1 有貪之體
[] 此有欲是何法?偈曰:有欲二界生
[] 頌曰:有貪上二界 (ko 'yaṃ bhavarāgaḥ / bhavarāgo dvidhātujaḥ /)

[] 釋曰:色界、無色界中,生欲,說名有欲。
[] 此中有貪以何為體?謂色、無色二界中貪。(rūpārupyadhātujo rāgo bhavarāgah kṛṭaḥ /

1.2.4.2 有貪之名
[] 為何因作如此名?
[] 此名何因唯於彼立?(kiṃ kāraṇam evaṃ kṛtaḥ /)

1.2.4.3 第一釋
[] 偈曰:內門起故說 斷彼解脫想
[] 頌曰:於內圓轉故 為遮解脫想 (antarmukhatvāt tanmokṣasaṃjñāvyāvṛttaye kṛtaḥ //5-02//)

[] 釋曰:於彼二界人,多起三摩跋提欲,此欲依內門起故,說名有欲。
[] 彼貪多託內門轉故,謂彼二界多起定貪,一切定貪於內門轉故,唯於彼立有貪名。(samāpattirāgo hi teṣāṃ prāyeṇa /sa cāntarmukhapravṛttas tasmāt bhavarāgaḥ /)

1.2.4.4 第二釋
[] 復次,於此二界中,有餘人起涅槃想,為除彼涅槃想故,說此欲名有欲。
[] 又由有人於上二界,起解脫想,為遮彼故,謂於上界立有貪名,顯彼所緣非真解脫。(uktas tayoḥ kila dhātvo rmokṣasaṃjñāvyāvyavarttanārtham ekeṣām iti /)

1.2.4.5 論主所見
[] 有者謂身體,即是五陰。
[] 此中,自體立以有名。(ātmabhāva eva tu bhavaḥ /)

[] 於彼眾生瞰三摩跋提及依止味,離欲欲界故,是故此欲名有欲。
[] 彼諸有情多於等至及所依止深生味著故,說彼唯味著自體,非味著境,離欲貪故,由此唯彼立有貪名。(te ca sattvāḥ samāpattiṃ sāśrayām āsvādayanta ātmabhāvam evāsvādayanti / kāmavītarāgatvāt /ataḥ sa rāgo bhavarāga ity uktaḥ /)

1.2.4.6 欲貪
[] 既說有貪在上二界,義准欲界貪名欲貪,故於頌中不別顯示。

1.3 十隨眠
1.3.1 十隨眠
[] 此六種隨眠,於阿毗達磨藏中復分為十,云何為十?
[] 即上所說六種隨眠,於本論中復分為十,如何成十? (punar ete ṣaḍanuśayā abhidharme daśa kriyante /kathaṃ kṛtvā /)

[] 偈曰:見五謂身見 邊見及邪見 見取戒執取 由此復成十
[] 頌曰:六由見異十 異謂有身見 邊執見邪見 見取戒禁取 (dṛṣṭayaḥ pañca satkāyamithyāntagrāhadṛṣṭayaḥ /dṛṣṭiśīlavṛtaparāmarśāviti punar daśa //03//)

1.3.1.2 五見、五非見
[] 釋曰:本立六為隨眠惑,於中分見為五,故成十。
[] 論曰:六隨眠中見行異為五,餘非見五積數總成十故。(ṣaṇṇām anuśayānāṃ dṛṣṭiṃ pañcadhā kṛtvā daśa bhavanti /)

[] 於中,五以見為自性,謂身見、邊見、邪見、見取、戒執取。
[] 於十中,五是見性。一有身見、二邊執見、三邪見、四見取、五戒禁取。(pañca dṛṣṭisvabhāvāḥ satkāyadṛṣṭir antagrahadṛṣṭir mithyādṛṣṭir dṛṣtiparāmarśaḥ śīlavṛtaparāmarśaś ca /)

[] 五以非見為性,謂欲、瞋、慢、無明、疑。
[] 五非見性。一貪、二瞋、三慢、四無明、五疑。(yathā dṛṣṭisvabhāvāḥ rāgah pratidhho māno 'vidyā vicikitsā /)

1.4 九十八隨眠
1.4.1 九十八隨眠
[] 復次,此十隨眠惑於阿毗達磨藏中,更立為九十八。
[] 又即所說六種隨眠,於本論中說九十八。(ete punar ete daśānuśayā abhidharme 'ṣṭānavatiḥ kriyante /)

[] 依何義說九十八耶?頌曰:六行部界異 故成九十八

1.4.1.1 九十八分的根據
[] 論曰:六種隨眠由行部界有差別故,成九十六,謂於六中,由見、行異,分別為十,如前己辯,即此所辯十種隨眠,部界不同成九十八。

1.4.1.2 五部
[] 部謂見四諦修所斷五部。

1.4.1.3 三界
[] 界謂欲、色、無色三界。

1.4.2 欲界的三十六隨眠
[] 於欲界中,有三十六。
[] 且於欲界五部不同,乘十隨眠,成三十六。(kāmāvacarāḥ ṣaṭtriṃśad)

[] 色界中,有三十一。(rūpāvacarā ekatriṃśat)

[] 無色界中,有三十一。(ārupyāvacarā ekatriṃśat /)

[] 若略說此隨眠惑名三界惑,或說名見、修所滅惑。
[] 謂見苦諦至修所斷,如次有十、七、七、八、四,即上五部。於十隨眠,一、二、一、一如其次第,具離三見、二見、見、疑。(kathaṃ kṛtvā /samāsato hy ete 'nuśayās traidhātukā darśanaprahātavyā bhāvanāprahātavyāś ca /)

[] 於中,欲界見諦所滅有三十二。何者三十二?(tatra tāvat kāmāvacarā darśanaprahātavyā dvātriṃśat /katame ta ity āha)

[] 偈曰:彼十七七八 三二見所離 次第俱斷滅 見欲苦等故
[] 頌曰:欲見苦等斷 十七七八四 謂如次具離 三二見見疑 (daśaite saptasaptāṣṭau tridvidṛṣṭivivarjitāḥ /yathākramaṃ prahīyante kāme duḥkhādidarśanaiḥ //04//)

[] 釋曰:是所說十惑,於欲界具十見苦所滅。
[] 謂見苦諦所斷具十。(ya ete daśānuśayā uktā ete kāmadhātau daśāpi duḥkhadarśanaheyāḥ santi /)

[] 於中七見集所滅,七見滅所滅,除身見、邊見、戒執取故,。
[] 見集、滅諦所斷各七,離有身見、邊見、戒取。(anya eva sapta samudayadarśanapraheyāḥ /sapa nirodhadarśanaheyāḥ satkāyadṛṣṭim antagrāhadṛṣtiṃ śīlavrataparāmarśaṃ ca varjayitvā /)

[] 八見道所滅,除身見、邊見故。
[] 見道諦所斷八,離有身見及邊執見。(aṣṭau mārgadarśanaheyāḥ / satkāyadṛṣṭim antagrāhadṛṣṭiṃ ca varjayitvā /)

[] 修所斷四,離見及疑。如是合成三十六種。

1.4.2.1 見所斷
[] 如此欲界三十二惑,說名見諦所滅,由唯見諦除滅故。
[] 前三十二名見所斷,纔見諦時,彼則斷故。(ity ete kāmāvacarā dvātriṃśad anuśayā darśanaprahātavyāḥ /satyānāṃ darśanamātreṇa prahāṇāt /)

1.4.2.2 修所斷
[] 偈曰:四惑名修滅 (catvāro bhāvanāheyāḥ)

[] 釋曰:四惑者,謂欲、瞋、慢、無明。(tadyathā rāgah pratigho māno 'vidhā ca /)

[] 彼云何是修所滅?若人先已見四諦,後由數修習道,方能滅除如此身見。
[] 最後有四名修所斷,見四諦已,後後時中,數數習道,彼方斷故。(dṛṣṭasatyasya paścāt mārgābhyāsena prahāṇāt /)

1.4.3 十隨眠和五部所斷
[] 於中,但一品見苦所滅,邊見亦爾。
[] 如是已顯十隨眠中薩迦耶見,唯在一部,謂見苦所斷,邊執見亦爾。。(tad evaṃ satkāyadṛṣṭir ekaprakārā bhavati duḥkhadarśanaheyā / evam antagrāhadṛṣṭiḥ)

[] 邪見有四品,見苦、集、滅、道所滅,見取、疑亦爾。
[] 邪見有四部,謂見苦、集、滅、道所斷,見取、疑亦爾。(mithyādṛṣtiś catuṣprakārā bhavati / duḥkhasamudayanirodhamārgadarśanaheyā / evaṃ dṛṣṭiparāmarśo vicikitsā ca /)

[] 戒執取有二品,見苦、道所滅。
[] 戒禁取通在二部,謂見苦、見道所斷。(śīlavrataparāmaṛśo dvīprakāraḥ duḥkhamārgadarśanaheyaḥ /)

[] 欲、瞋、慢、無明有五品,見四諦及修道所滅。
[] 餘貪等四各通五部,謂見四諦及修所斷。(rāgapratighamānāvidyāḥ pañcaprakārāś catuḥsatyadarśanaheyā bhāvanāheyāś ca /)

1.4.4 見惑、修惑的相
[] 於中,彼何相見苦所滅?乃至何相修道所滅?
[] 此中,何相見苦所斷?乃至何相是修所斷?(kīdṛśā ete duḥkhadarśanaheyāḥ kīdṛśā yāvad bhāvanāheyāḥ /)

[] 由見諦相彼滅,及能緣彼故,說見諦滅,所餘名修道所滅。
[] 若緣見此所斷為境,名見此所斷,餘名修所斷。(ye yad darśanaheyālambhanāste tad darśanaheyā avaśiṣṭā bhāvanāheyāḥ /)

[] 若立如此見成十二,疑成四,欲五、瞋五、慢五、無明五,如此欲界惑,合成三十六種。
[] 如是六中見分十二,疑分為四,餘四各五,故欲界中,有三十六。(tā eva dvādaśa dṛṣṭayo bhavanti catasro vicikitsāḥ pañca rāgāh pañca pratighāḥ pañca mānāṃ pañcāvidyā ity ete kāmāvacarāḥ ṣaṭviṃkśadanuśayā bhavanti /)

1.4.5 上二界各三十一惑
[] 偈曰:合彼唯除瞋 色惑
[] 頌曰:色無色除瞋 餘等如欲說 (ta evāpratighāḥ punaḥ / rūpadhātau)

[] 釋曰:除五品瞋,如此名色界惑,合三十一。
[] 色、無色界五部各除瞋,餘與欲同,故各三十一。(pañcaprakāraṃ pratighamapahāya ta eva rūpāvacarā ekatriṃśadanuśayā bhavanti /)

[] 如色界惑。偈曰:無色爾 (yathā rūpadhātau tathārupye)

[] 釋曰:無色界惑又三十一。(ekatriṃśadanuśayā bhavanti /)

[] 偈曰:故立九十八 (ity aṣṭānavatir matāḥ //5-05//)

[] 釋曰:如此六隨眠惑,所緣法相及對治并界差別故。阿毗達磨師,立為九十八隨眠惑。
[] 由是本論以六隨眠行部、界殊,說九十八。(ta evam ete ṣaḍanuśayā ākāraprakāradhātubhedair aṣṭānavatirmatāḥ ābhidhārmikāṇām /)

1.5 隨眠和見、修斷
1.5.1 見、修斷和忍智
[] 於此所辯九十八中,八十八見所斷,忍所害故。十隨眠修所斷,智所害故。

1.5.1.1 問、答
[] 是見諦所滅隨眠惑,為決定唯由見四諦滅?為非?
[] 如是所說見、修所斷為決定爾?(ya ime darśanaprahātavyānuśayā uktāḥ kim ete niyataṃ darśanenaiva prahīyante /)

[] 說:非。
[] 不爾。(nety āha /)

1.5.1.2 徵、答
[] 云何?
[] 云何?(kiṃ tarhi /)

[] 偈曰:有頂忍所滅 定見滅
[] 頌曰:忍所害隨眠 有頂唯見斷 (bhavāgrajāḥ kṣāntivadhyā dṛggheyā eva)

1.5.2 忍和智的所斷分別
[] 釋曰:此隨眠惑於有頂生類忍所滅。
[] 論曰:忍聲通說法類智忍。(ye bhavāgrabhūmijā anvayajñānakṣāntiheyā anuśayās)

1.5.2.1 見惑之斷
[] 是彼必定見諦所滅,非修道所滅。
[] 於忍所害諸隨眠中,有頂地攝唯見所斷,唯類智忍方能斷故。(te darśanaheyā eva na bhāvanāheyāḥ /)

[] 偈曰:餘生 見修滅
[] 頌曰:餘通見修斷 (śeṣajāḥ / dṛgbhāvanābhyām)

[] 釋曰:忍所滅此言流。(kṣāntivadhyā iti vartate /)

[] 於所餘地,如理法忍、類忍所滅隨眠惑,於聖人是見諦所滅。
[] 餘八地攝通見、修斷,謂聖者斷唯見,非修。法、類智忍如應斷故。(śeṣāsu bhūmiṣu yathāyogaṃ dharmānvayajñānakṣāntiheyā anuśayā āryāṇāṃ darśanaheyāḥ)

[] 於凡夫是修道所滅。
[] 若異生斷,唯修,非見,數習世俗智所斷故。(pṛthagjanānāṃ bhāvanāheyāḥ /)

1.5.2.2 修惑之斷
[] 偈曰:非忍滅 必修道滅
[] 頌曰:智所害唯修 (akṣāntivadhyā bhāvanayaiva tu //06//)

[] 釋曰:於一切地中惑,凡是智所滅,於二人恒修道所滅。
[] 智所害諸隨眠,一切地攝唯修所斷,以諸聖者及諸異生,如其所應,皆由數習無漏世俗智所斷故。(sarvāsu bhūmiṣu ye 'nuśayā jñānavadhyās te ubhayeṣāṃ nityaṃ bhāvanāheyāḥ /)

1.5.2.3 異說
[] 有餘師說:見諦所滅惑,非外凡夫所滅。
[] 有餘師說:外道諸仙不能伏斷見所斷惑。(naiva hi bāhyakānāṃ darśanaprahātavyāḥ prahīyanta ity apare /)

[] 何以故?於大分別業經中說:分別前際人說常住,或說隨一常住,或說不由因生。此三離欲人緣欲界起諸見,說有通行。
[] 如大分別諸業契經說:離欲貪諸外道類有緣欲界邪見,現行;及梵網經亦說:彼類有緣欲界諸見現行,謂於前際分別論者,有執全常,有執一分,有執諸法無因生等。(tathā hi mahākarmavibhāgasūtre pūrvāntakalpakānāṃ ca śāśvatavādinām ekatyaśāśvatikānām ahetusamutpattikānāṃ ca vītarāgāṇāṃ ca kāmadhātvālambanānāṃ dṛṣṭīnāṃ samudācāra uktaḥ /)

[] 若色界惑,不能以欲界法為境,由離欲界欲故,是故知欲界相應諸見不得滅。
[] 非色界惑緣欲界生,於欲界境已離貪故,定是欲界諸見未斷。(na ca rūpāvacarāṇāṃ kleśānāṃ kāmadhātur ālambanaṃ vītarāgatvāt /tasmāt kāmapratisaṃyuktā eva tā aprahīṇā iti /)

1.5.2.4 有部的正釋
[] 同諸見生時,彼已退定,猶如提婆達多。毗婆沙師說如此。
[] 毗婆沙師釋彼經義:起見時,暫退,如提婆達多。(dṛṣṭyutpādasamakālaṃ te parihīṇā devadatta iveti vaibhāṣikāḥ /)

1.6 五見
[] 此五見由名已說,不由自性。
[] 由行有殊分見為五,名先已列。(dṛṣṭayaḥ pañca nāmato nirdiṣṭā na tu svabhāvatas )

[] 彼自性云何?偈曰:我我所常斷 無於下勝見 非因道此見 是名五見性
[] 自體如何?頌曰:我我所斷常 撥無劣謂勝 非因道妄謂 是五見自體 (tat kas tāsāṃ svabhāvaḥ / ātmātmīyadruvocchedanāstihīnā gradṛṣṭayaḥ /ahetvamārge taddṛṣṭir etāstāḥ pañca dṛṣṭayaḥ //07//)

1.6.1 薩迦耶見
1.6.1.1 經部師解
[] 釋曰:我及我所見名身見,由剎那、剎那壞故說滅,由聚集故名身,以陰為義。
[] 論曰:執我及我所是薩迦耶見,壞故名薩,聚謂迦耶,即是無常和合蘊義。(ātmadṛṣṭir ātmīyadṛṣṭir vā satkāyadṛṣṭiḥ /sīdatīti sat /ca yaḥ kāyaḥ saṃghātaḥ skandha ity arthaḥ /)

[] 此法亦壞、亦聚,故名滅身,謂五取陰。
[] 迦耶即薩,名薩迦耶,此薩迦耶即五取蘊。(sac cāyaṃ kāyaś ceti satkāyaḥ pañcopādānaskandhāḥ /)

[] 為除彼計常想,及於聚執一想,故說如此。何以故?彼我見於五陰以此想為先。
[] 為遮常、一想,故立此名,要此想為先,方執我故。(nityasaṃjñāṃ piṇḍasaṃjñāṃ ca tyājayitum evaṃ dyatitā /etat pūrvako hi teṣv ātmagrahaḥ /)

1.6.1.2 毘婆沙師釋(遮經部)
[] 於滅及身,不如執剎那身見。
[] 毗婆沙者作如是釋:有故名薩,身義如前,勿無所緣計我我所,故說此見緣於有身,緣薩迦耶而起此見,故標此見名薩迦耶。(satkāye dṛṣṭiḥ satkāyadṛṣṭiḥ /)

1.6.1.3 通難
[] 一切見能緣有流法為境,悉緣滅身。
[] 諸見但緣有漏法者,皆應標以薩迦耶名。(sarvaiva sāsravālambanā dṛṣṭiḥ satkāye /)

[] 而但立我、我所見,名滅身見者,欲令彼知此見唯於滅、於身起,非於我、我所。
[] 然佛但於我、我所執,標此名者,令知此見緣薩迦耶非我、我所,以我、我所畢竟無故。(ātmātmīyadṛṣṭir eva tu satkāyadṛṣṭir uktā /yathā gamyeta satkāyadṛṣṭir iyaṃ nātmani nātmīye veti/)

[] 如經言:世間若有沙門、婆羅門起見謂有我,是彼一切唯於五陰起。
[] 如契經說:苾芻!當知!世間沙門、婆羅門等諸有執我等,隨觀見一切,唯於五取蘊起。(yathoktaṃ "ye kecid bhikṣayaḥ śramaṇā vā brāhmaṇā vā ātmeti samanupaśyantaḥ samanupaśyanti sarve ta imān eva pañcopādānaskandhān"iti /)

1.6.2 邊執見
[] 我見是類彼所許為我,或執見為常,或執見為斷,是名邊見,由執常邊、斷邊故。
[] 即於所執我、我所事,執斷、執常,名邊執見,以妄執取斷、常邊故。(tasyaivātmābhimatasya vastuno ghruvadṛṣṭir ucchedadṛṣṭir vā 'ntagrāhadṛṣṭiḥ /śāśvatocchedāntagrahaṇāt /)

1.6.3 邪見
[] 於實有苦等諦執見為無,故名邪見。
[] 於實有體苦等諦中,起見撥無,名為邪見。(sati duḥkhādisatye nāstīti dṛṣṭir mithyādṛṣṭiḥ /)

[] 一切見皆翻違理起,悉是邪見,但說一見為邪見者,由此見最惡,能斷善根故,故說為邪見。
[] 一切妄見皆顛倒轉,並應名邪,而但撥無名邪見者,以過甚故。(sarvaiva hi viparītasvabhāvapravṛṭtā dṛṣṭir mithyādṛṣṭiḥ ekaiva tūktā /atiśayavattvāt)

[] 譬如臭酥及惡旃陀羅,此一向非撥故,所餘諸見但有增益。
[] 如說臭酥惡執惡等,此唯損減,餘增益故。(durgandhakṣatavat /eṣā hy apavādikā anyās tu samāroplikāḥ /)

1.6.4 見取見
[] 於下品法執為最勝,說名見取。
[] 於劣謂勝名為見取。(hīne agradṛṣṭir dṛṣṭiparāmarśaḥ /)

[] 何法名下品?謂一切有流法,聖人所棄捨故。
[] 有漏名劣,聖所斷故。(kiṃ hīnam /sarvaṃ sāsravam / āryaiḥ prahīṇatvāt /)

[] 執此法為最勝,是名見取。應說見等勝取見,此中除等見言。
[] 執劣為勝總名見取。理實應立見等取名,略去等言但名見取。(tasyāgrato grahaṇaṃ dṛṣṭiparāmarśaḥ /dṛṣṭacyādiparāmarśa iti vaktavye ādiśabdalpaḥ kṛtaḥ /)

1.6.5 戒禁取見
[] 非因中因見,非道中道見,名戒執取見。
[] 於非因、道謂因、道見,一切總說名戒禁取。(ahetau hetudṛṣṭir amārge mārgadṛṣṭiḥ śīlavṛtaparāmarśaḥ /)

[] 譬如摩醯首羅非世間因,彼觀為因,世主天等所餘諸物亦爾。
[] 如大自在生主,或餘非世間因妄起因執。(tadyathā maheśvaro na hetur lokānām /taṃ ca hetuṃ paśyati prajāpatim anyaṃ vā /)

[] 入火、水等火生天因,彼觀為因。
[] 投水、火等種種邪行,非生天因妄起因執。(agnijalapraveśādayaś ca na hetuḥ svargasya tāṃś ca mārgaṃ paśyati /)

[] 唯執僧佉踰伽等智非解脫道,彼觀為道。
[] 唯受持戒禁數相應智等非解脫道,妄起道執。(śīlavratamātrakaṃ sakhyayogajñānādayaś ca na mārgo mokṣāsya tāṃś ca mārga paśyati /)

[] 此中應知除等見言,如此五見性應知。
[] 理實應立戒禁等取名,略去等言但名戒禁取,是謂五見自體,應知。(atrāpi kilaladiśabdalopaḥ kṛta ity etās tāḥ pañca dṛṣṭayo veditavyāḥ / satyakāraṇe kāraṇadṛṣṭiḥ śīlavrataparāmarśaḥ /)

1.7 特別是世親就戒禁取見的論難
1.7.1 難戒禁取非見、集斷
[] 若非因中起因見,云何此見非見集所滅?
[] 若於非因起是因見,此見何故非見集斷?(kasmād ayaṃ na samudayadarśanaprahātavyaḥ /)

1.7.1.1 因執的生起和見苦斷的原因
[] 若有人見自在及世主為因,此人必執此為常,為一、我、作者。
[] 論曰:執大自在生主或餘為世間因生世間者,心先計度彼體是常、一、我、作者,方起因執。(yo hi kaścid īśvaraḥ prajāpatim anyaṃ vā kāraṇaṃ paśyati sa tan nityam ekaṃ cātmānaṃ kartāram abhiniviśāya /)

[] 是故,此偈曰:於自在等處 從常我倒生 因等虛妄執 是故見苦滅
[] 頌曰:於大自在等 非因妄執因 從常我倒生 故唯見苦斷 (tad yasmāt sa īśvarādiṣu nityātmaviparyāsāt pravartate /kāraṇābhiniveśo 'to duḥkhadṛggheya eva saḥ //08//)

[] 釋曰:由見苦諦,於自在等處,常執、我執俱滅,非因執是二倒所作,是故與此見共滅。
[] 纔見苦時,於自在等常執、我執,永斷無餘故,彼所生因執亦斷。(duḥkhadarśanād eva hi teṣu tau nityātmagrāhau prahīyete /tasmāt tatkṛto 'pi kāraṇābhiniveśas tata eva prahīyate /)

1.7.1.2 論主難、有部答
[] 若人由入火、水等方便,起生天執,由戒及執計得清淨,此執亦見苦所滅。
[] 若爾,有執投水、火等種種邪行是生天因,或執但由受持戒禁等便得清淨,不應見苦斷。(yas tarhi jalāgnipraveśādibhiḥ svargopapattiṃ paśyati śīlavṛtena vā śuddhiṃ so 'pi duḥkhadarśanaprahātavya eva /)

[] 阿毗達磨藏文言如此:復言:若有人執說如此:是時善男子受持牛戒,行鹿戒、狗戒。
[] 然本論說有諸外道,起如是見,立如是論:若有士夫補特伽羅受持牛戒、鹿戒、狗戒。(eṣa hi śāstrapāṭhaḥ /"ye caivaṃ dṛṣṭaya evaṃ vādino yad ayaṃ puruṣapudgalā gośīlaṃ samādāya vartate mṛgaśīlaṃ kukkuraśīlaṃ,)

[] 由此行清淨,解脫、出離,過度苦樂,至得過苦樂處。
[] 便得清淨解脫出離,永超眾苦樂,至超苦樂處。(sa tena śudhyati mucyate sukhaduḥkhaṃ vyatikrāmati sukhaduḥkhavyatikramaṃ cānuprāpnoti /)

[] 若信非因為因,戒執取見,見苦所滅,廣說如彼藏。
[] 如是等類非因執因,一切應知,是戒禁取,見苦所斷,如彼廣說。(akāraṇaṃ kāraṇataḥ pratyeti śīlavrataparāmarśo duḥkhadarśanaporahātavyaḥ" iti vistaraḥ /)

[] 云何此執見苦所滅?
[] 此復何因是見苦斷?(kiṃ punaḥ kāraṇam asau duḥkhadarśanaprahātavyaḥ /)

[] 於苦乖違故。
[] 迷苦諦故。(duḥkhe vipratipannatvāt /)

1.7.2 特別是有關戒禁取所屬的四難
1.7.2.1(一)太過之難
[] 此執太過為失,一切緣有流境,或於苦乖違,與非因執因。
[] 有太過失,緣有漏惑,皆迷苦故。(sarveṣāṃ sāsravālambanānāṃ duḥkhe vipratipannatvāt /)

1.7.2.2(二)無別相之難
[] 復有何相?別戒執取,見道所滅。
[] 復有何相?別戒禁取,可說彼為見道所斷。(kīdṛśo vā 'nyaḥ śīlavṛtaparāmarśo mārgedarśanaprahātvyaḥ /)

1.7.2.3 毘婆沙師答、論主破
[] 緣見道所滅法為境。
[] 諸緣見道所斷法生。(yo mārgadarśanaprahātavyālambanaḥ /)

[] 此於苦亦乖違。
[] 彼亦應名迷苦諦故。(so 'pi hi nāma duḥkhe vipratipannaḥ /)

1.7.2.4(三)執見疑之難
[] 若人緣道起邪見及疑,或謂無解脫道,或思此道為是解脫道,為非?。
[] 又緣道諦邪見及疑,若撥、若疑無解脫道。(yasya ca mārgālambanā mithyādṛṣṭir vicikitsā vā 'sti sa nāsti mokṣamārga iti paśyan)

[] 依此二云何分別觀為清淨?
[] 如何即執此能得永清淨?(vicikitsan vā kathaṃ tayā śuddhiṃ pratyeṣyati /)

[] 若彼執別有解脫道故,撥無此解脫道。
[] 若彼撥無真解脫道,妄執別有餘清淨因。(athānyaṃ mokṣamārga parāmṛśya eṣa mokṣamārgo nāstīty āha /)

[] 是人由別解脫道,執計為清淨,不由邪見,是故此執不成緣見道所滅惑為境。。
[] 是則執,非邪見等,此緣見道所斷諸法,理亦不成。(so 'pi tenaivānyena śuddhiṃ pratyeti na tayā mithyādṛṣṭacyeti / tasyāpy asau mārgadarśanaprahātavyālambano na sidhyati /)

1.7.2.5(四)集滅邪見之難
[] 若人由見集、滅二諦所滅邪見,計為清淨。
[] 又,若有緣見集、滅諦所斷邪見等,執為清淨因。(yaś cāpi samudayanirodhadarśanaprahātavyālambanayā mithyādṛṣṭacyā śuddhiṃ pratyeti)

[] 云何此戒執取非見集、滅諦所滅?
[] 此復何因非見彼斷?(sa kasmān na taddarśanaheyaḥ /)

1.7.2.6 難絕、勸告
[] 是故汝所執義,更須簡擇。
[] 故所執義應更思擇。(tasmāt parīkṣya eṣo 'rthaḥ /)

1.8 四顛倒
1.8.1 四顛倒之體
[] 是前所說:有常倒、我倒。
[] 如前所說:常、我倒生。(yaduktaṃ "nityātmaviparyāsād"iti /)

[] 為唯此名倒?為更有餘說?
[] 為但有斯二種顛倒?(kim etāv eva dvau viparyāsau /)

1.8.1.1 四種顛倒
[] 顛倒有四:謂於無常,常顛倒;於苦,樂顛倒;於不淨,淨顛倒;於無我,我顛倒。
[] 應知顛倒總有四種:一於無常,執常顛倒;二於諸苦,執樂顛倒;三於不淨,執淨顛倒;四於無我,執我顛倒。(catvāro viparyāsāḥ /anitye nityam iti /duḥkhe sukham iti /aśucau śucīti /anātmany ātmeti /)

1.8.1.2 四顛倒之體
[] 此四種顛倒體相云何?偈曰:從二見半生四倒
[] 如是四倒其體云何?頌曰:四顛倒自體 謂從於三見 (athaitad viparyāsacatuṣkaṃ kiṃ svabhāvam / dṛṣṭitrayād viparyāsacatuṣkaṃ)

1.8.1.2.1 根據三見的四倒
[] 釋曰:從邊見中,取常見為常顛倒;從見取,立樂顛倒、淨顛倒;從身見,立我見為我顛倒。
[] 論曰:從於三見立四倒體:謂邊見中,唯取常見以為常倒;諸見取中,取計樂、淨為樂、淨倒;有身見中,唯取我見以為我倒。(antagrāhadṛṣṭeḥ śāśvatadṛṣṭir nityaviparyāsaḥ / dṛṣṭiparāmarśāt sukhaśuciviparyāsau /satkāyadṛṣṭer ātmadṛṣṭir ātmaviparyāsaḥ /)

1.8.1.3 特別是有關我倒
1.8.1.3.1 毘婆沙師問、異說者反徵
[] 餘師說:見取云何以我所為倒?
[] 有說:我倒攝身見全,我倒如何攝我所見?(sakalety apare /katham ātmīyadṛṣṭir viparyāsaḥ/)

[] 如何不攝?(kathaṃ ca na viparyāsaḥ /)

1.8.1.3.2 毘婆沙師釋、異說者釋及反徵
[] 彼見我於是處自在故,於是處起我所見,是故此見皆是身見。
[] 由倒纏故,諸有計我,於彼事中,有自在力是我所見。(viparyāsasūtrād /ātmānam eva tatra vaśinaṃ paśyen nātmīya paśyatīty)

[] 由二門起,若汝計我是第一執,我所是第二執。若我與帶物稱我,此二文應成別執。
[] 此即我見,由二門轉:是我,屬我。若是別見由我為我,見亦應別。(ātmadṛṣṭir evāsau dvimukhī athāham ity etas mātmam eti dṛṣṭacyantaraṃ syāt / mayā mahyam ity etad api syāt /)

1.8.2 顛倒建立的條件和其廢立
1.8.2.1 問、答
[] 云何不立餘惑為顛倒?由以三因成立顛倒義故。
[] 何故餘惑非顛倒體?要具三因勝者成倒。(kasmād anye kleśā na viparyāsāḥ /yasmāt tribhiḥ kāraṇair viparyāsānāṃ vyavasthānam)

[] 何者為三?偈曰:顛倒故 決度增益故
[] 頌曰:唯倒推增故 (katamais tribhiḥ / vīparītataḥ / nitīraṇāt samāropāt)

1.8.2.2 諸見的廢立
[] 釋曰:此二見半一向顛倒故,於境界決定度故,增益義故。
[] 言三因者:一向倒故,推度性故,妄增益故。(ekāntaviparyas tatvād ālambane nitīrakatvāt samāropaṇāc ca /)

[] 斷見、邪見不能增益,非有門起故。
[] 斷見、邪見非妄增益,無門轉故。(ucchedadṛṣṭir mithyādṛṣṭiś ca na samāropike / abhāvamukhapravṛttatvāt /)

[] 戒執取非一向倒,隨分量清淨為境界故。
[] 謂戒禁取非一向倒,緣少淨故。(śīlavrataparāmarśo naikāntaviparyas tas tanmātraśuddhacyālambanatvāt /)

[] 所餘諸惑不能決度,是故不立為顛倒。
[] 所餘煩惱不能推度,非見性故,由具三因勝者成倒,是故餘惑非顛倒體。(anye kleśā na santīrakā ato na viparyāsāḥ /)

1.8.2.3 問、通難
[] 若爾,於經中,說:於無常執常,是名想倒、心倒、見倒。
[] 若爾,何故契經中,言:於無常計常,有想、心、見倒。於苦、不淨、無我亦然。(yat tarhi sūtre uktam "anitye nityam iti saṃjñāviparyāsaḥ cittaviparyāso dṛṣṭiviparyāsa" iti /)

[] 此中,云何唯見為倒?
[] 理實應知,唯見是倒。(dṛṣṭir evātra viparyāsaḥ /)

[] 偈曰:想心隨見故
[] 頌曰:想心隨見力 (saṃjñācitte tu tad vaśāt //09//)

[] 釋曰:由隨屬見倒與見倒相應,想及心亦說為倒。
[] 想、心隨見亦立倒名,與見相應行相同故。(dṛṣṭiviparyāsavaśād eva tatsaṃprayukte saṃjñācitte viparyāsāv uktau /)

1.8.2.4 難、答
[] 云何不說受等為倒?
[] 若爾,何故不說受等?(vedanādayo 'pi kasmān noktāḥ /)

[] 由世間成故,於世間說:此人顛倒想、顛倒心。此義明了,不說顛倒受。
[] 彼於世間不極成故,謂心、想倒世間極成,受等不然,故經不說。(lokaprasiddhacyā /loke hi viparyas tasaṃjño viparyas tacitta iti prasiddhaṃ na punar viparyas tavedana iti /)

1.8.3 有關十二顛倒的有部之見所斷論
[] 如此顛倒於須陀洹人一切皆滅,由諸見見諦所滅故,餘相應法亦同滅。
[] 如是諸倒預流已斷見及相應見所斷故。(ta ete viparyāsāḥ sarve 'pi srotāapannasya prahīṇā bhavanti /darśanapraheyatvāt dṛṣṭonāṃ sasaṃprayogāṇām /)

1.8.3.1 分別論師說
[] 顛倒有十二種。
[] 有餘部說:倒有十二。(dvādaśa viparyāsāḥ /)

[] 於無常計常,是想、心、見顛倒;乃至於無我計我,是想、心、見顛倒。
[] 謂於無常計常倒中,有想、心、見三種顛倒;乃至於無我計我倒亦爾。(anitye nityam iti saṃjñādṛṣṭicittaviparyāsās trayaḥ /evaṃ yāvad anātmany ātmeti /)

[] 於中八倒,見諦所滅;四倒,修道所滅。
[] 於中,八唯見斷;四通見、修斷。(tatrāṣṭau darśanaprahātavyāś catvāro bhāvanāprahātavyāḥ/)

[] 謂於苦計樂,是想、心倒;於不淨計淨,是想、心倒。餘部說如此。
[] 謂樂、淨想心。(duḥkhe ca saṃjñā cittaviparyāsāvaśucau ceti nikāyāntarīyāḥ /)

[] 若不爾,離樂想倒及淨想倒,未離欲聖人。云何淫欲欲得起?
[] 若謂不然,未離欲聖離樂、淨想,寧起欲貪?(itarathā hi katham antareṇa sukhaśucisaṃjñām avītarāgasyāryasya kāmarāgaḥ saṃbhaved iti /)

1.8.3.2 有部破
[] 毗婆沙師不許此義。
[] 毗婆沙師不許此義。(tad etan necchanti vaibhāṣikāḥ /)

[] 何以故?彼言:若由樂、淨想心生起故,於聖人立此二為顛倒。
[] 若有樂、淨想心現行,便許聖者有樂、淨倒。(yadi hi sukhaśucisaṃjñācittasamudācārād āryasya tadviparyāsāvīkṣyete /)

[] 眾生想心生起故,云何不立此二為我顛倒?何以故?於女人及自身,若離眾生想,淫欲欲不應成。
[] 聖者亦起有情想心,是則亦應許有我倒,非於女等及於自身離有情想,心有起欲貪故。(sattvasaṃjñācittasamudācārāt tadviparyāsāv api kiṃ neṣyete /na hi striyām ātmani ca vinā sattvasaṃjñāyā kāmarāgo yukta iti /)

[] 復於經中說:由多聞聖弟子是苦聖諦如實已見,已知,乃至此聖弟子於此時中,於無常計常,想倒心倒見倒,皆悉永滅,廣說如經。
[] 由契經說:若有多聞諸聖弟子,於苦聖諦如實見、知,乃至爾時彼聖弟子,無常計常想、心、見倒,皆已永斷,乃至廣說。(sūtre 'pi covataṃ "yataś ca śrutavān āryaśrāvaka idaṃ duḥkham āryasatyam iti yathābhūtaṃ prajānāti /yāvat tasya tesmin samaye yo 'nitye nityam iti saṃjñāviparyāsaḥ cittaviparyāso dṛṣṭivīparyāsaḥ sa prahīyata" iti vistaraḥ /)

[] 是故,若從見生想心,則成顛倒,非餘。
[] 故知想、心唯取見倒相應力起,是倒非餘。(tasmād dṛṣṭisamutye eva saṃjñācitte viparyāso nānye)

1.8.3.3 特別是有關聖的想倒
[] 由暫時心亂故,譬如於火輪心亂,及夜叉心亂。
[] 然聖有時暫迷亂故,率爾於境欲貪現前,如於旋火輪畫、藥叉迷亂。(tatkālabrāntimātratvād alātacakracitrayakṣabrāntivat /)

1.8.3.4 分別論師的辯駁
[] 若爾,大德阿難依婆耆舍大德說言:由起想顛倒 故汝心焦熱。
[] 若爾,何故尊者慶喜告彼尊者辯自在言:由有想亂倒 故汝心燋熱 遠離彼想已 貪息心便淨?(yat tarhi sthavirānandenārthaṃ vāgīśamadhikṛtyoktaṃ "viparyāse ca saṃjñānāṃ cittaṃ te paridahyate" /nimittaṃ varjyatāṃ tasmāc chubhaṃ rāgopasaṃhitam //)

1.8.3.5 第三師說
[] 此言云何將?是故一切八想倒及心倒,於聖人未滅。餘部說如此。
[] 故有餘師復作是說:八想心倒學未全斷。(tasmāt sarva evāṣṭau saṃjñācittaviparyāsāḥ śaikṣasyāprahīṇā ity apare /)

[] 若爾,云何不違佛經?是八終由如實見知四諦,方皆滅盡,離四諦觀無得滅義,由說滅方便故,故不相違。
[] 如是八種纏,由如實見、知聖諦方得永斷,離此無餘永斷方便,故此所說不違彼經。(te 'pi cāryasatyānāṃ yathābhūtaparijñānāt prahīyante /na vinā tenety upāyasamāruyānān nāsti sūtravirodhaḥ /)

1.9 特別是有關慢
1.9.1 慢的種類
[] 為唯見倒有差別?為餘惑亦有、慢亦有?云何有差別?偈曰:七慢
[] 為唯見隨眠有多差別?為餘亦有、慢亦有?云何?頌曰:慢七 (atha kiṃ dṛṣṭacyanuśayasya eva bhedo nānyasya /mānasyāpy asti /katham ity āha sapta mānāḥ)

1.9.1.1 七慢
[] 釋曰:何者為七?一慢、二過慢、三過過慢、四我慢、五增上慢、六下慢、七邪慢。
[] 論曰:且慢隨眠差別有七:一慢、二過慢、三慢過慢、四我慢、五增上慢、六卑慢、七邪慢。(mano 'timāno mānātimāno 'smimāno 'bhimāna ūnamāno mithyāmānaś ca /)

[] 若不分別,但以心高為慢,此心高由生起差別,故成七種。
[] 令心高舉,總立慢名,行轉不同,故分七種。(abhedena cittasyonnatir māna uktāḥ /sa pravṛttibhedāt saptavā bhavati /)

1.9.1.1.1 慢的意義
[] 於下計自勝,或與等計自同,若人如此分別起高心名慢。
[] 於劣、於等,如其次第謂己為勝,謂己為等,令心高舉總說為慢。(hīnād viśiṣṭaḥ samena vā samo 'smīti manyamānasyonnatir mānaḥ /)

1.9.1.1.2 過慢
[] 於等計自勝名過慢。
[] 於等、於勝如其次第,謂勝、謂等總名過慢。(samād viśiṣṭo 'smīty abhimānaḥ /)

1.9.1.1.3 慢過慢
[] 於上品計自勝名過過慢。
[] 於勝謂勝名慢過慢。(viśiṣṭād viśiṣṭo 'smīti mānātimānaḥ /)

1.9.1.1.4 我慢
[] 於五取陰分別計是我及我所名我慢。
[] 於五取蘊執我、我所,令心高舉名為我慢。(pañcopādānaskandhān ātmata ātmīyato vā manyamānasyāsmimānaḥ /)

1.9.1.1.5 增上慢
[] 未至勝德計自己得名增上慢。
[] 於未證得殊勝德中,謂已證得,名增上慢。(aprāpte viśeṣādhigame prāpto mayety abhimānaḥ/)

1.9.1.1.6 卑慢
[] 於多量勝計自少量劣名下慢。
[] 於多分勝謂己少劣名為卑慢。(bahvantaraviśiṣṭād alpāntarahīno 'smītyūnamānaḥ /)

1.9.1.1.7 邪慢
[] 實自無德計自有德名邪慢。
[] 於無德中謂己有德名為邪慢。(aguṇavato guṇavān asmīti mithyāmānaḥ /)

1.9.1.2 九慢
[] 若爾,於阿毗達磨藏中說慢類有九種:一我勝慢類、二我等慢類、三我下慢類、四有勝我慢類、五有等我慢類、六有劣我慢類、七無勝我慢類、八無等我慢類、九無下我慢類。
[] 然本論說慢類有九:一我勝慢類、二我等慢類、三我劣慢類、四有勝我慢類、五有等我慢類、六有劣我慢類、七無勝我慢類、八無等我慢類、九無劣我慢類。(yat tarhi śāstre nava mānavidhā uktāḥ /"śreyān asmīti mānavidhā /sadṛśo 'smīti mānavidhā / hīno 'smīti mānavidhā /asti me śreyānasti me sadṛśo 'sti me hīnaḥ /nāsti me śreyān nāsti me sadṛśo nāsti me hīna" iti /)

1.9.1.2.1 九慢和七慢的關係
[] 此義云何?此九從前七慢生。偈曰:九慢類 從三
[] 如是九種從前七慢三中,離出。頌曰:慢七九從三 (ebhya eva mānemya etāḥ / navavidhās trabhyaḥ)

[] 釋曰:何者為三?謂從過慢、慢、下慢。
[] 從三者何?謂從前慢、過慢、卑慢。(katamebhyas tribhyaḥ mānātimānonamānebhyaḥ /)

[] 此中,第一三慢依止見起,即是三慢:謂過慢、慢、下慢。
[] 如是三慢,若依見生行,次有殊成三三類,初三如次即過慢、慢、卑慢。(tatra prathamaṃ trayaṃ dṛṣṭisaṃniśritās trayo mānāḥ /atimānamānonamānāḥ /)

[] 下慢、慢、過慢,即是第二三慢。
[] 中三如次,即卑慢、慢、過慢。(dvitīyaṃ trayam ūnamānamānātimānāḥ /)

[] 慢、過慢、下慢,即是第三三慢,此義相應。
[] 後三如次,即慢、過慢、卑慢。(tṛtīyaṃ trayaṃ mānātimānonamānāḥ /)

1.9.1.2.2 特別是有關無劣慢
[] 於多量為勝計自少量為劣,立為慢,有高處故。
[] 於多分勝謂己少劣卑慢可成,有高處故。(yuktas tāvad bahvantaraviśiṣṭād alpāntarahīno 'smīty ūnamāna unnatisthānatvāt /)

1.9.1.2.3 問、答
[] 計無他下劣於自。此中,何為高處?
[] 無劣我慢,高處是何?(nāsti me hīna ity atra kim unnati sthānam /)

[] 有如此高處,於自所樂最下劣眾生聚中,知自最下,於自起尊重心。
[] 謂於如是自所愛樂勝有情聚,雖於己身知極下劣,而自尊重。(asti sadṛśo yo 'bhiprete vare sattvarāśo nihīnam apy ātmānaṃ bahu manyate /)

[] 復次,於發慧論中分明說此事,如言:我是王旃陀羅。
[] 如是且依發智論釋。(api cāstyeva jñānaprasthānavihito vidhiḥ /)

1.9.1.2.4 品類足的慢論
[] 若依分別道理論說,計我勝此慢,或慢、或過慢、或過過慢,由觀下等勝品人故。
[] 依品類足釋慢類者,且我勝慢從三慢出:謂慢、過慢、慢過慢三,由觀劣等勝境別故。
(prākaraṇaṃ tu nirdeśaṃ parigṛhya śreyān asmīty ekekṣu māno 'pi syād atimāno 'pi mānātimāno 'pi hīnasamaviśiṣṭāpekṣayā /)

1.9.2 慢的見修所斷分別
1.9.2.1 慢的見修斷分別
[] 復次,此七種慢。何法所滅?故說偈曰:見修滅
[] 如是七慢何所斷耶?一切皆通見、修所斷。頌曰:皆通見修斷 (athaite sapta mānāḥ kiṃ prahātavyā ity āha dṛgbhāvanākṣyāḥ /)

1.9.2.1.1 未斷的聖者和不現行的修斷之慢
[] 釋曰:由見及修故說彼滅。(dṛgbhāvanābhyām eṣāṃ kṣayaḥ /)

[] 一切七見諦、修道所滅。(etad uktaṃ bhavati sarve darśanabhāvanāprahātavyā iti)

[] 是修道所滅,於聖人未滅,為必定於聖人現前起?為不起?不定。
[] 諸修所斷聖末斷時,為可現行?此不決定。(yadbhāvanāheyam aprahīṇaṃ kim avaśyaṃ tad āryāṇāṃ samudācarati / nāvaśyaṃ)

1.9.2.1.2 未斷的聖者和不現行的修斷修惑例
[] 譬如,偈曰:殺等上心惑 修滅如彼爾
[] 頌曰:聖如殺纏等 有修斷不行 (tadyathā vadhādiparyavasthānaṃ heyaṃ bhāvanayā)

[] 釋曰:有上心惑,能起故意為作殺生,乃至說妄語。
[] 殺生纏者,顯由此惑發起故思,斷眾生命。(yena kleśaparyavasthānena saṃcintya prāṇivadhaṃ kuryād yāvan mṛṣāvādaṃ)

[] 此皆修道所滅,緣修道所滅法為境界故。
[] 謂有修所斷,而聖定不行,如殺生纏是修所斷,而諸聖者必不現行。(tad bhāvanāheyaṃ bhāvanāheyadharmālambanatvāt /)

1.9.2.1.3 等字解
[] 復次,偈曰:非有愛聖人不起 (tathā //10// vibhavecchā)

[] 等言為顯盜、淫、誑纏。

[] 釋曰:非有貪愛亦修道所滅。
[] 無有愛,全有愛一分。(vibhavatṛṣṇā 'pi bhāvanāheyā /)

1.9.2.1.4 無有
[] 此非有是何法?謂於三界不有,於中起愛樂名非有愛。
[] 無有名何法?謂三界無常於此貪求名無有愛。(vibhavo nāma ka eṣa dharmaḥ /traidhātukī anityatā /tatra prarthanā vibhavatṛṣṇā /)

1.9.2.1.5 有愛
[] 如言顯有愛一分,謂彼願我生成伊羅槃那象王等。
[] 有愛一分,謂願當藹羅筏拏大龍王等。(tathāśabdena bhavātṛṣṇāyāḥ pradeśo gṛhyate /"aho vatāhamairāvaṇaḥ syāṃ nāgarāja" ity evamādi /)

1.9.2.1.6 唯修所斷法
[] 此諸纏愛一切皆緣修所斷,故唯修所斷。

1.9.3 特別是未斷的聖者不起修斷慢等之惑的理由
1.9.3.1 未斷的聖者不起修斷的慢等之理由
[] 偈曰:慢類等
[] 頌曰:慢類等我慢

[] 釋曰:九慢類中,有慢類修道所破,我慢亦爾。如此等於聖人不現前起九慢類,非我慢。
[] 已說:慢類等,有是修所斷,何緣聖者未斷不起?(mānavidhā api bhāvanāprahātavyāḥ santīty uktam asmimamānaś ca / na cāryasya saṃbhavanti vidhādayaḥ / nāsmitā)

1.9.3.1.1 頌中的等字之釋
[] 由等言乃至攝非有愛。
[] 論曰:等言為顯殺等諸纏,無有愛、全有愛一分。(ādigrahaṇena yāvad vibhavatṛṣṇāyā grahaṇam /)

1.9.3.1.2 慢類等和五見的緣
[] 何因如此等法未滅,非現前起?偈曰:無見所圓故 (kiṃ kāraṇam aprahīṇā apy ete na samudācaranti / dṛṣṭipuṣṭatvāt)

[] 釋曰:由見圓滿故,故彼不起。

[] 此義云何?九慢類及我慢,身見所圓滿,由背折故,不能更起。
[] 此慢類等我慢、惡悔,是見及疑親所增長,雖修所斷而,由見、疑背已折故,聖不能起,謂慢類我慢,有身見所增。(satkāyadṛṣṭipuṣṭā hi mānavidhā asmimānaś ca / ato bhagnapṛṣṭhatvāt notthātum punar utsahante /)

[] 殺生等上心惑,邪見所圓滿故;非有愛,斷見所圓滿故;有愛一分,常見所圓滿故。
[] 殺生等纏,邪見所增;諸無有愛,斷見所增;有愛一分,常見所增。(vadhādiparyavasthānaṃ mithyādṛṣṭipuṣṭatvāt /vibhavatṛṣṇā uccheddṛṣṭipuṣṭatvāt /bhavatṛṣṇāyāḥ pradeśaḥ śāśvatadṛṣṭipuṣṭatvāt /)

[] 偈曰:惡性憂亦無
[] 頌曰:惡作中不善 聖者而不起 見疑所增故 (kaukṛtyaṃ nāpi cāśubham //11//)

[] 釋曰:憂悔心若是惡性,亦是修道所滅,於聖人亦不得現前起,疑惑所圓滿故。
[] 不善惡作是疑所增,故聖身中皆定不起。(akuśalaṃ cāpi kaukṛtyaṃ bhāvanāprahātavyam /na cāryasya tatsaṃbhavati vicikitsā samutthitatvāt /)

2 九十八隨眠的諸門分別
2.1 九十八隨眠的遍行、非遍行分別
2.1.1 九十八隨眠的分類
2.1.1.1 九十八隨眠的分類
[] 復次,於九十八惑中,幾惑遍行?幾惑非遍行?
[] 九十八隨眠中,幾是遍行?幾非遍行?(athaiṣām aṣṭānavater anuśayānāṃ kati sarvatragāḥ katy asarvatragāḥ /)

[] 偈曰:遍行見苦集 滅惑謂諸見 疑共彼無明 及獨行無明
[] 頌曰:見苦集所斷 諸見疑相應 及不共無明 遍行自界地 (sarvatragā duḥkhahetudṛggheyā dṛṣṭayas tathā /vimatiḥ saha tābhiś ca yā 'vidyā 'veṇikī ca yā //12//)

2.1.1.2 十一遍行
[] 釋曰:見苦、集所滅諸見及疑惑,與彼共相應起無明及獨行無明,皆見苦、集所滅。
[] 論曰:唯見苦、集所斷見、疑及彼相應不共無明力。(duḥkhasamudayadarśanaprahātavyā dṛṣṭayo vicikitsā ca tābhiś ca saṃprayuktā avidyā āveṇikī ca duḥkhasamudayaprahātavye cāvidyā/)

2.1.1.2.1 遍行的三義
[] 此十一惑,於非同類部界中,說名遍行。
[] 能遍行自界地五部故,此十一皆得遍行名。(itīme ekādaśānuśayāḥ sabhāgadhātusarvatragāḥ/)

[] 七見、二疑、二無明,故成十一。
[] 謂七見、二疑、二無明,十一。(sapta dṛṣṭayo dve vicikitse dve avidye)

[] 緣具自界生起故。
[] 如是十一於自界地五部諸法遍緣隨眠為因,遍生五部染法,依此三義立遍行名。(sakalasvadhātvālambanatvāt /)

2.1.2 緣五部的意義
2.1.2.1 問、答
[] 此中,所言遍緣五部,為約漸次?為約頓緣?(kim ebhir yugapadālambate āhosvit krameṇa/)

[] 若漸次緣,餘亦應遍。(yadi krameṇa anyeṣām api prasaṅga /)

[] 有何人以具欲界計執為清淨?以非因緣計執為因緣?
[] 若頓緣者,誰復普於欲界諸法頓計,為勝能得清淨或世間因?(atha yugapat kaḥ sakalena kāmadhātunā śuddhiṃ pratyetyakāraṇaṃ vā kāraṇataḥ /)

[] 不說具由緣具自界及一時起。
[] 不說頓緣自界地一切。(sakalaṃ nocyate sakalaṃ yugapadālambanta iti /)

[] 雖不然,能緣一切五品自界故,說能緣具自界。
[] 然說有力能頓緣五部。(api tu pañcaprakāram api sarvaṃ yugapat /)

2.1.2.2
[] 若爾,不可唯立十一為遍行惑。
[] 雖爾,遍行亦非唯此。

[] 是處有我見,必有我愛。
[] 以於是處有我見行,是處必應起我愛慢。(evam api yatrātmadṛṣṭis tatrātmatṛṣṇā)

[] 是處有勝見、清淨見,此中必有樂得,由此等起高信,
[] 若於是處淨、勝見行,是處必應希求高舉。(yat rāgraśaddhidṛṣṭī tatra tatprārthanā tena ca māna iti)

[] 是故愛及慢應成遍行惑。
[] 是則愛、慢應亦遍行。(tṛṣṇāmānayor api sarvatragatvaṃ prāpnoti /)

2.1.2.3 有部的反責、論主會通
[] 若爾,此二惑緣見滅、修滅為境界,此二何道所滅?
[] 若爾,頓緣見、修斷故,應言:此二何所斷耶?(evaṃ sati darśanabhāvanāheyālambanatvād etad ubhayaṃ kiṃ prahātavyaṃ syāt /)

[] 修道所滅,雜亂境界故。
[] 應言:修所斷,雜緣境故。(bhāvanāprahātavyaṃ vyāmiśrālambanatvāt /)

[] 復次,或執見諦所滅,由見力所生立故。
[] 或應見所斷,見力引故。(atha vā punar astu darśanaprahātavyaṃ dṛṣṭibalādhānavartitvāt /)

2.1.2.4 有部的宗義
[] 此二是別相惑,非通相惑,是故非遍行。毗婆沙師說如此。
[] 毗婆沙師作如是說:此二煩惱自相,非共,無頓緣力故非遍行。(svalakṣaṇakleśāv etau na sāmānyakleśau /tasmān na sarvatragāv iti vaibhāṣikāḥ /)

[] 於非同類部界,是所說遍行惑有十一種。
[] 是故遍行唯此十一,餘非准此不說自成。(va ete sabhāgadhātusarvatragā ekādaśānuśayā uktāḥ)

2.1.3 九上緣之惑
2.1.3.1 九上緣之惑
[] 於中,偈曰:九惑上地境 於彼除二見
[] 頌曰:於中除二見 餘九能上緣

[] 釋曰:於十一中,除身見、邊見,所餘九惑,說名遍行。
[] 於十一中,除身、邊見,所餘九種亦能上緣。(satkāyadṛṣṭim antagrāhadṛṣṭiṃ ca varjayitvā 'nye navānuśayā)

2.1.3.1.1 上字之解
[] 上言正明上界、上地,兼顯無有緣下隨眠。

2.1.3.2 特別是有關自上緣
[] 非同類界惑。
[] 此九雖能通緣自上,然理無有自上頓緣。(visabhāgadhātusarvatragāḥ /)

2.1.3.2.1 約界分別
[] 有時能緣一不同類界為境,或緣二界。
[] 於緣上中且約界說,或唯緣一或二合緣。(kadācit tu visabhāgam ekaṃ dhātum ālambante kadācit dvau /)

[] 如阿毗達磨藏云:是惑於欲界相應,有時能緣色界相應法為境。
[] 故本論言:有諸隨眠是欲界繫,緣色界繫。("ye 'nuśayāḥ kāmapratisaṃyuktā rūpapratisaṃyuktālambanāḥ /)

[] 是惑於欲界相應,有時能緣無色界相應法為境。
[] 有諸隨眠是欲界繫,緣無色界繫。(kāmapratisaṃyuktā ārupyapratisaṃyuktālambanāḥ)

[] 是惑於欲界相應,有時能緣色界、無色界相應法為境。
[] 有諸隨眠是欲界繫,緣色、無色界繫。(kāmapratisaṃyuktā rūpārupyapratisaṃyuktālambanā" iti vacanāt /)

[] 有諸隨眠是色界繫,緣無色界繫。

2.1.3.2.2 約地的分別
[] 由此文句應知此義。
[] 約地分別准界應思。

2.1.3.2.3 問、答
[] 若人生在欲界,於梵王起眾生見及常見。云何身見及邊見,不立緣不同類上界為境?
[] 在欲界,若緣大梵起有情見,或起常見。如何身、邊見不緣上界地?(yadā kāmadhātau sthito brahmaṇi sattvadṛṣṭiṃ nityadṛṣṭiṃ cotpādayati tadā kathaṃ satkāyāntagrāhadṛṣṭī visabhāgadhātvālambane na bhavataḥ /)

[] 由不執為自我及自我所故,邊見從此起故。
[] 不執彼為我我所故,邊見必由身見起故。(ātmātmīyatvenāgrahaṇād antagrāhadṛṣṭiś ca tatsamutthitatvāt /)

2.1.3.2.4 難、答
[] 此是何見?
[] 若爾,計彼為有情常是何見攝?(kā tarhīyaṃ dṛṣṭiḥ /)

[] 此二執非見,但是邪智。
[] 對法者言:此二非見是邪智攝。(neyaṃ dṛṣṭir mithyājñānaṃ punaḥ etad ity ābhidhārmikāḥ/)

2.1.3.2.5 責、答
[] 何緣所餘緣彼是見,此亦緣彼而非見耶?以宗為量故作是說。(kuto nu khalv etad anyā tadālambanā dṛṣṭir eṣā na dṛṣṭir iti siddhāntas tu pramāṇayitayaḥ /)

[] 為一切遍行皆是惑邪?說非。
[] 為遍行體唯是隨眠?不爾。(kiṃ khalv anuśayāḥ eva sarvatragāḥ /nety āha /)

2.1.4 遍行和隨行
2.1.4.1 遍行之體
[] 偈曰:離至得與彼 俱起亦遍行
[] 頌曰:除得餘隨行 亦是遍行攝 (prāptivarjyāḥ sahabhuvo ye 'py ebhis te 'pi sarvagāḥ //13//)

2.1.4.1.1 特別是隨行法
[] 釋曰:與遍行惑俱起所餘諸法皆是遍行。至得不爾,果不一故。
[] 云何遮隨行法?謂上所說十一隨眠,遮彼隨行皆遍行攝。然除彼得,非一果故。(sarvatragair anuśayaiḥ sahabhuvo ye 'py anye dharmās te 'pi sarvatragāḥ prāptayas tu naivam / anekaphalatvāt /)

2.1.4.1.2 遍行隨眠和遍行因的關係
[] 是故說四句。有遍行惑不由遍行因成因?此中,應立四句。
[] 由此故,有作是問言:諸遍行隨眠皆遍行因不?答言:於此應作四句。(ata eva syuḥ sarvatragānuśayā na sarvatrahetunā hetur iti catuṣkoṭikaṃ kriyate /)

[] 初句者,謂未來世遍行惑。
[] 等一句者,謂未來世遍行隨眠。(prathamā koṭir anāgatāḥ sarvatragā anuśayāḥ /)

[] 第二句者,過去、現世俱起餘法。
[] 第二句者,謂過、現世彼俱有法。(dvitīyā 'tītapratyupannās tatsahabhuvaḥ /)

[] 第三、第四,應自思立。
[] 第三、第四,如理應辯。(tṛtīyācatuthau yojye /)

2.2 九十八隨眠的有漏緣無漏緣分別
[] 於九十八惑中,幾惑緣有流法為境?幾惑緣無流法為境?
[] 九十八隨眠中,幾緣有漏?幾緣無漏?(eṣām aṣṭānavater anuśayānāṃ kati sāsravālambanāḥ katy anāsravālambanāḥ /)

2.2.1 有漏緣、無漏緣
[] 偈曰:邪見疑與二 應無明獨行 見滅道所滅 六無流為境
[] 頌曰:見滅道所斷 邪見疑相應 及不共無明 六能緣無漏 (mithyādṛgvimatī tābhyāṃ yuktā 'vidyā 'tha kevalā /nirodhamārgadṛggheyāḥ ṣaḍanāsravagocarāḥ //14//)

2.2.1.1 六無漏緣惑
[] 釋曰:見滅所滅三惑:謂邪見、疑與二相應無明,及獨行無明。
[] 論曰:唯見滅道所斷邪見、疑彼相應、不共無明。(nirodhadarśanaprahātavyās trayo 'nuśayā mithyādṛṣṭir vicikitsā 'vidyā ca tābhyāṃ saṃprayuktā ' 'veṇikī ca /)

[] 見道所滅,亦是此三,如此六惑緣無流法為境。
[] 各三成六,能緣無漏。(mārgadarśanaprahātavyā apy eta eva trayaḥ /ity ete ṣaḍanāsravālambanāḥ /)

2.2.1.2 有漏緣惑
[] 所餘諸惑緣有流為境,此義自成。
[] 餘緣有漏,准此自成。(śeṣāṃ sāsravālambanā iti siddham /)

2.2.1.3 緣滅諦惑的所緣唯自地
[] 復次,此中偈曰:自地滅及道 六地及九地 緣無流惑境 由道互為因
[] 頌曰:於中緣滅者 唯緣自地滅 緣道六九地 由別治相因 (tatra punaḥ svabhūmyuparamo mārgaḥ ṣaḍbhūminavabhūmikaḥ /tadgocarāṇāṃ viṣayo mārgo hy anyo 'nyahetukaḥ //15//)

[] 釋曰:邪見等諸惑,能緣滅諦為境,自地滅是其境。
[] 於此六中,緣滅諦者,各以自地滅為所緣。(nirodhālambanānāṃ mithyādṛṣṭacyādīnāṃ svabhūminirodha evālambanaṃ)

[] 若行欲界、欲界滅,乃至行有頂、有頂滅。
[] 滅互相望,非因果故:謂欲界繫三種隨眠,唯緣欲界諸行擇滅,乃至有頂三種隨眠,唯緣有頂諸行擇滅。(kāmāvacarāṇāṃ kāmadhātor eva yāvat bhavāgrabhūmikānāṃ bhavāgrasyaiva/)

2.2.1.4 緣道諦惑的所緣
[] 緣道為境,行欲界惑,一切六地法智類、道為境。
[] 緣道諦者,緣六九地,謂欲界繫三種隨眠,唯緣六地法智品、道。(mārgālambanānāṃ kāmāvacarāṇāṃ ṣaḍbhūmiko dharmajñānapakṣo mārgaḥ sarva evālambanam /)

[] 若治欲界,若能治餘,皆彼所緣,以類同故。

[] 若色、無色界對治,緣道為境,行色界、無色界八地惑,一切九地類智、類道為境。
[] 色、無色界八地,各有三種隨眠,一一唯能通緣九地類智品、道。(yo 'pi rūpārupyapratipakṣaḥ rūpārupyāvacarāṇām apy adṛṣṭabhūmikānāṃ navabhūmikaḥ /)

[] 若治自地,若能治餘,皆彼所緣,以類同故。

2.2.1.5 緣道諦惑的所緣為六九地的原因、答
[] 何以故?。
[] 何故緣滅自地非餘?

[] 緣道便通,六九同類。

[] 由道互相因故。
[] 以諸地道互相因故。(sa evānvayajñānapakṣyo mārga ālambanaṃ mārgasyānyo 'nyahetukatvāt /)

[] 雖復法智、類智更互相因,類智非欲界對治故。
[] 雖法、類品亦互相因而類智品不治欲界。(yady api dharmajñānānvayajñāne apy anyonyahetuke na tv anvayajñānaṃ kāmadhātupratipakṣa iti /)

[] 緣道為境,行欲界惑不能緣類智、類道為境。
[] 故類智品、道非欲三所緣。(na kāmāvacarā mārgālambanā anvayajñānapakṣānālambante /)

2.2.1.6
[] 若爾,法智是色、無色界對治故,緣道為境,行色、無色界惑,應成所緣境。
[] 法智品既能治色、無色,應為彼八地各三所緣。(dharmajñānaṃ tarhi rūpārupyapratipakṣatvāt tadbhūmikānāṃ mārgālambanānām ālambanaṃ bhaviṣyati /)

2.2.1.7 通一
[] 此法智類、道非具對治,苦、集法智,非色、無色界對治故。
[] 非此皆能治色、無色,苦、集法智品,非彼對治故。(na tat sakalaṃ pratipakṣo duḥkhasamudayadharmajñānayor atatpratipakṣatvāt /)

2.2.1.8 通二
[] 又非具色、無色界惑對治故。
[] 亦非全能治色、無色,不能治彼見所斷故。(nāpi sakalayo rūpārupyayor darśanaprahātavyānām apratipakṣatvād ity)

2.2.1.9 通結
[] 前後無故,是故非境。
[] 二初無故,非彼所緣。(ādyābhāvān na bhavaty ālambanam /)

2.2.1.10 有關九上緣惑
[] 即由此因,顯遍行惑有緣苦、集諸地無遮境互為緣因,非能對治故。

2.2.2 貪等不具無漏緣的理由
[] 頌曰:貪瞋慢二取 並非無漏緣

[] 復次,云何欲、瞋、慢、見取、戒執取,不許彼緣無流為境?
[] 何緣貪、瞋、慢、戒禁取、見取見,無漏斷非無漏緣?(atha kasmād rāgapratighamānā dṛṣṭiśīlavrataparāmarśau cānāsravālambanā neṣyante /)

2.2.2.1
[] 偈曰:非欲所離故
[] 頌曰:應離境 (na rāgas tasya varjyatvāt)

[] 釋曰:欲者必應捨離。
[] 以貪隨眠應捨離故。(varjanīyo hi rāgaḥ)

[] 若此緣無流為境,則不應可離,譬如欲樂善法。
[] 若緣無漏便非過失,如善法欲不應捨離。(yadi cānāsravālambanaḥ syān na varjanīyaḥ syāt kuśaladharmacchandavat /)

2.2.2.2
[] 偈曰:非瞋非過故
[] 頌曰:非怨 (na dveṣī 'napakārataḥ /)

[] 釋曰:瞋者若起,緣他過失起,滅道諦既非過失故,瞋不緣此起。
[] 緣怨害事,起瞋隨眠,滅道非怨,故非瞋境。(apakāravastuni hi pratigha utpadyate /na caivaṃ nirodhamārgaṃ /)

2.2.2.3
[] 偈曰:非慢非二取 靜淨勝性故
[] 頌曰:靜淨勝性故 (na māno na parāmarśau śāntaśuddhacyagrabhāvataḥ //16//)

[] 釋曰:滅、道二諦,寂靜為性故,必不由此二起於高心。
[] 緣粗動事起慢隨眠,滅、道寂靜故非慢境。(nirodhamārgayoḥ śāntatvān na tābhyām unnatir bhavitum arhati /)

2.2.2.4 戒禁取
[] 由此二是自己真實清淨故,於二清淨執,不成戒執取。
[] 於非淨法執為淨因,名戒禁取。滅、道真淨故,不應為戒禁取境。(bhūtārthaśuddhitvān na tayoḥ śuddhigrāhaḥ śīlavrataparāmarśaḥ /)

2.2.2.5 見取
[] 此二法於一切法中最勝,於下劣法中起勝執,說名見取。
[] 於非勝法執為最勝,名為見取。(agrau ca tau /hīne cāgragrāho dṛṣṭiparāmarśaḥ /)

[] 是故如此等惑,不應緣無流法為境。
[] 滅道真勝故,亦不應為見取境,是故貪等不緣無漏。(tasmād ayuktam eṣām anāsravālambanatvam /)

2.3 隨眠的相應隨增和所緣隨增
2.3.1 二種隨增
[] 於九十八隨眠惑中,幾惑由緣境隨眠?幾惑由相應隨眠?
[] 九十八隨眠中,幾由所緣故隨增?幾由相應故隨增?(eṣām aṣṭānavater anuśayānāṃ katy ālambanato 'nuśerate kati saṃprayogata eva /)

[] 偈曰:遍行隨眠惑 具自地隨眠 唯由緣緣故
[] 頌曰:未斷遍隨眠 於自地一切 (sarvatragā anuśayāḥ sakalām anuśerate / svabhūmim ālambanataḥ svanikāyam asarvagāḥ //17//)

2.3.1.1 所緣隨增
2.3.1.1.1 遍行隨眠
[] 釋曰:遍行諸惑,於自地緣自部及他部,得生起增長。
[] 論曰:遍行隨眠,普於自地五部諸法所緣隨增,以能遍緣自地法故。(ye sarvatragā anuśayās te sakalāṃ pañcaprakārām api svāṃ bhūmim ālambanato 'nuśerate /)

2.3.1.1.2 非遍行隨眠
[] 偈曰:非遍行自部
[] 頌曰:非遍於自部 所緣故隨增 (asarvatragās tu svasyāṃ bhūmau)

[] 釋曰:所餘非遍行惑,於自地中,但緣自部隨眠。
[] 所餘五部非遍隨眠,所緣隨增唯於自部,唯以自部為所緣故。(svam eva nikāyam ālambanato 'nuśerate nānyam /)

[] 譬如見苦所滅惑,緣見苦所滅惑部隨眠,乃至修道所滅惑,緣修道所滅惑部隨眠,不緣餘部。(tadyathā duḥkhadarśanaprahātavyā duḥkhadarśanaprahātavyam eva nikāyam / evaṃ yāvad bhāvanāprahātavyā bhāvanāprahātavyameva nānyam /)

2.3.1.1.3 六無漏緣、九上緣之惑所緣隨增
[] 作通說已,今更簡別。
[] 此據總說,別分別者。(utsargaṃ kṛtvā 'pavādaṃ karoti)

[] 偈曰:非無流上境
[] 頌曰:非無漏上緣 (nānāsravor dhvaviṣayāḥ)

[] 釋曰:此惑若緣無流為境,不由所緣境故,隨眠緣上地為境亦爾。
[] 六無漏緣九上緣惑,於所緣境,無隨增義。(anāsravālambanā anuśayā naivālambanato 'nuśerate / nāpy ūrdhvabhūmy ālambanāḥ /)

[] 何因如此?是彼所緣法。
[] 所以者何?無漏上境非所攝受及相違故。(kiṃ kāraṇam /tadālambanasya vastunaḥ)

[] 偈曰:非自取對故
[] 頌曰:無攝有違故 (asvīkārād vipakṣataḥ /)

[] 釋曰:若是法類我見、我愛執取為自依,於此中,餘惑亦能緣彼隨眠。
[] 謂若有法為此地中,身見及愛攝為己有,可有為此身見愛地中,所有隨眠所緣隨增理。(yad dhi vastvātmadṛṣṭitṛṣṇābhyāṃ svīkṛtaṃ bhavati tatrānye 'py anuśayā anugamayitum utsahante/)

[] 譬如於溼衣埃塵及於溼田種子。
[] 如衣潤濕,埃塵隨住。(ārdra iva paṭe rajāṃsi saṃsthātum /)

[] 無流法不爾,上地亦不爾。
[] 非諸無漏及上地法。(na caivam anāsravā nāpy evam ūrdhvā bhūmiḥ /)

[] 是故緣彼為境,或於彼無隨眠義。
[] 為諸下身見、愛攝為己有,故緣彼下惑,非所緣隨增。(ato na tadālambanās teṣv anuśerate/)

[] 若人在下界求得上地,此是善法欲非惑。涅槃及道是能緣諸惑對治上地,亦是下地惑對治。
[] 住下地心求上地等,是善法欲非謂隨眠。聖道、涅槃及上地法與能緣彼下惑相違故。(yas tv ahasthastāṃ bhūmiṃ prārthayate /kuśalo 'sau dharmmacchandaḥ vipakṣabhūtau ca nirvāṇamārgau tadālambanānāṃ kleśānām ūrdhvā ca bhūmir adharāṇām /)

[] 是故彼惑於此三境不得依住。
[] 彼二亦無所緣隨增理。(ato na teṣu pratiṣṭāṃ labhante /)

[] 譬如於熱石蹠下不得住。
[] 如於炎石足不隨住。(tapta ivopale talāni pādānām /)

2.3.1.1.4 異解
[] 隨眠言者,隨長為義,雖可緣於中,無有隨長。
[] 有說:隨眠是隨順義,非無漏、上境順諸下隨眠故,雖是所緣而無隨增理。(ānuguṇyārtho 'trānuśayārthaḥ /na ca te tadanuguṇā ity apare /)

[] 不如風病服粗澀藥。
[] 如風病者服乾澀藥,病者於藥非所隨增。(vātikasya rukṣānanuśayanavat /)

2.3.1.2 相應隨增
[] 若惑由緣境隨眠已說。
[] 已約所緣辯隨增義,今次應辯相應隨增。(ata uktā ālambanato 'nuśerate /)

[] 偈曰:若彼與相應 於此由相應
[] 頌曰:隨於相應法 相應故隨增 (yena yaḥ saṃprayuktas tu sa tasmin saṃprayogataḥ //18//)

[] 釋曰:隨眠言流。(anuśareta iti vartate /)

[] 若惑與此法相應,彼惑於此法由相應故,得隨眠。
[] 謂隨何隨眠於自相應法,由相應故,於彼隨增。(yo 'nuśayo yena dharmeṇa saṃprayuktas tasmin saṃprayogato 'nuśete /)

2.3.1.3 惑隨增的界限
[] 乃至未滅。
[] 諸說隨增,謂至未斷故。初頌首標未斷言。(yāvad aprahīṇa iti viśeṣaṇārthas tu śabdaḥ /)

2.3.1.3.1 特別是上地緣惑的相應隨增
2.3.1.3.2 問、答
[] 有諸惑不緣無流為境,非遍行不同分界,此惑但由相應得隨眠,不由緣境不?
[] 頗有隨眠不緣無漏、不緣上界,而彼隨增,但於相應非所緣不?(syur anuśayā nānāsravālambanā na visabhāgadhātusarvatragāḥ /te cānuśayāḥ saṃprayogato 'nuśayīrann ālambanataḥ na)

[] 有。謂遍行非同分地惑。
[] 謂緣上地諸遍行隨眠。(syur visabhāgabhūmisarvatragā anuśayāḥ /)

2.4 九十八隨眠的性分別
[] 九十八惑中,幾惑惡性?幾惑無記性?
[] 九十八隨眠中,幾不善?幾無記?(eṣām aṣṭānavater anuśayānāṃ katy akuśalāḥ katy avyākṛtāḥ /)

[] 偈曰:上界惑無記
[] 頌曰:上二界隨眠 (ūrdhvam avyākṛtāḥ sarva)

2.4.1 無記性的隨眠
2.4.1.1 上二界的隨眠
[] 釋曰:一切色界、無色界惑,無記為性。
[] 論曰:色、無色界一切隨眠,唯無記性。(rūpārupyāvacarās tāvat sarva evāvyākṛtāḥ /)

[] 何以故?一切惡性染污有苦受果報,此苦報於彼無,非他逼惱因故。
[] 以染污法若是不善,有苦異熟,苦異熟果上二界無,他逼惱因彼定無故。(kiṃ kāraṇam / kliṣṭānāṃ dharmāṇāṃ duḥkhavipākaḥ syāt /tac ca tayor nāsti paravyāvādhahetvabhāvāt /)

2.4.1.2 欲界的身邊二界和癡
[] 偈曰:於欲界身見 邊見共無明
[] 頌曰:及欲身邊見 彼俱痴無記 (kāme satkāyadarśanam /antagrāhaḥ sahābhyāṃ ca mohaḥ)

[] 釋曰:於欲界中,身見、邊見,及與二相應無明,此三無記為性。
[] 身、邊二見及相應痴,欲界繫者,亦無記性。(kāmadhātau satkāyāntagrāhadṛṣṭī tatsaṃprayuktā cāvidyā avyākṛtāḥ /)

[] 何因如此?與施等不相違故。
[] 所以者何?此與施等不相違故。(kiṃ kāraṇam /dānādibhir aviruddhatvāt /)

[] 謂:我於未來世必應受樂故。今世行善、持戒、修定。
[] 為我當樂,現在勤修施、戒等故。(ahaṃ pretyasukhī bhaviṣyāmīti dānaṃ dadāti śīlaṃ rakṣati/)

[] 邊見既隨順解脫。
[] 執斷、邊見能順解說。(ucchedadṛṣtir api mokṣānukūlā /)

[] 是故世尊說:於外五見中,此見最勝:謂我不有,我所不有,我當不有,我所亦爾。
[] 故世尊說:於諸外道諸見趣中,此見最勝:謂我不有,我所亦不有,我當不有,我所當不有。(ata evoktaṃ bhagavatā "etad agraṃ bāhyakānāṃ dṛṣṭigatānāṃ yaduta no ca syāṃ no ca me syāt na bhaviṣyāmi na me bhaviṣyatī"ti /)

[] 此二執無苦果報,迷於自體故,不逼惱他生起故。
[] 又此二見迷自事故,非欲逼害他有情故。(api cānayor dṛṣṭacyoḥ svadravyasaṃmūḍhatvād aparapīḍāpravṛttatvāc ca /)

2.4.1.3 論主難、經部釋
[] 若爾,貪愛天上,及我慢應同此義。
[] 若爾,貪求天上快樂,及起我慢例亦應然。(svargatṛṣṇā 'smi mānayor apy evaṃ prasaṅgaḥ/)

[] 生得身見是無記,若於禽獸等有。若有分別,則成惡。先舊諸師說如此。
[] 先軌範師作如是說:俱生身見是無記性,如禽獸等身見現行,若分別生是不善性。(sahajā satkāyadṛṣṭir avyākṛtā /yā mṛgapakṣiṇām api varttate /vikalpitā tv akuśaleti pūrvācāryāḥ /)

2.4.2 不善隨眠
[] 偈曰:所餘惑惡性
[] 頌曰:此餘皆不善 (śeṣas tv ihāśubhāḥ //19//)

[] 釋曰:於欲界,異此二諸惑皆不善。
[] 餘欲界繫一切隨眠與上相違,皆不善性。(śeṣās tv aśubhā anuśayāḥ kāmadhātāvakuśalāḥ /)

2.5 根非根
2.5.1 不善根
[] 幾惑非善根?幾惑非非善根?
[] 於上所說不善惑中,幾是不善根?幾非不善根?(katy akuśalamūlāni kati na /)

[] 偈曰:於欲界惡根 貪欲瞋無明
[] 頌曰:不善根欲界 貪瞋不善痴 (kāme 'kuśalamūlāni rāgapratighamūḍhayaḥ /)

[] 釋曰:於欲界中,一切欲、一切瞋、一切無明,除與身見、邊見相應。
[] 論曰:唯欲界繫,一切貪、瞋及不善痴不善根攝等。(kāmadhātau sarvarāgaḥ sarvapratighaḥ sarvo moho 'nyatra satkāyāntagrāhadṛṣṭisaṃprayuktād)

[] 餘惑次第說為三不善根:謂貪欲不善根、瞋恚不善根、無明不善根。
[] 如其次等,世尊說為貪、瞋、痴三不善根。(yathākramam / trīṇy akuśalamūlāni lobho 'kuśalamūlaṃ dveṣo moho 'kuśalamūlam /)

2.5.1.1 不善根的條件
[] 若惑非善,又為非善法根,許此法為不善根。
[] 性唯不善煩惱為不善法根,立不善根,餘則不爾。(yaddhacyakuśalaṃ cākuśalasya ca mūlaṃ tad evākuśalamūlam iṣṭam /)

[] 所餘諸惑非非善根,此義自成。
[] 所餘煩惱非不善根,義准已成。故頌不說。(śeṣā anuśayā nākuśalamūlānīti siddham /)

2.5.2 無記根
[] 幾法為無記根?幾法非?
[] 於上所說無記惑中,幾是無記根?幾非記根?(katy avyākṛtamūlāni kati na /)

[] 偈曰:無記根有三
[] 頌曰:無記根有三 (trīṇyavyākṛta mūlāni /)

2.5.2.1 三種無記根說
[] 釋曰:何者為三?偈曰:愛無明及慧
[] 頌曰:無記愛痴慧 (katamāni trīṇi /tṛṣṇā 'vidyā matiś ca sā //20//)

[] 釋曰:隨有無記貪愛、無明及果報生慧,如此等一切是無記根。罽賓國師說如此。
[] 論曰:迦濕彌羅國諸毗婆沙師說:無記根亦有三種,謂諸無記愛、痴、慧三,下至異熟生,亦無記根攝。(sety avyākṛtatāṃ darśayati yā kācid avyākṛtā tṛṣṇā avidyā prajñā cāntato vipākajā api sarvā 'sāvavyākṛtamūlam iti kāśmīrāḥ /)

2.5.2.2 疑慢非無記根
[] 偈曰:二緣高生故 餘非
[] 頌曰:非餘二高故 (dvaidhordhvavṛtter nāto 'nyau)

[] 何緣疑慢非無記根?疑二趣轉,慢高轉故。

[] 釋曰:彼說疑者由二緣生,不應成根,以轉動故。
[] 彼師謂疑二趣相轉,性動搖故,不應立根。(vicikitsā kila dvaivṛtter na mūlaṃ bhavitum arhati /calatvāt /)

[] 慢以高生為相,由高生故,非根、異根法故。
[] 慢於所緣高與相轉,異根法故,亦不立根。(unnatilakṣaṇenordhvavṛtterna mānā mūlam /)

[] 何以故?根者堅著下生,此義世間所了,疑、慢無此義故,不立為根。
[] 為根必應堅住下轉,世間共了,故彼非根。(vividhasmṛtimūlāni hi sthirāṇy adhovṛttīni ca loke dṛṣṭānnoti /)

2.5.2.3 西方諸師的四無記根說
[] 偈曰:外師說 四
[] 頌曰:外方立四種 (catvāryeveti bāhyakāḥ /)

[] 釋曰:罽賓國外諸師說:無記根有四。
[] 外方諸師立此有四。(bāhyakāś catvāryavyākṛtamūlānīcchanti /)

[] 偈曰:謂愛見慢痴
[] 頌曰:中愛見慢痴 (tṛṣṇādṛṣṭimānamohās te)

[] 釋曰:此四但無記:謂無記愛、無記見、無記慢、無記無明。
[] 謂諸無記愛、見、慢、痴。無記名中,遮善惡故。(sa ity avyākṛtā iti darśayati /avyākṛtā tṛṣṇā dṛṣṭir māno 'vidyā ca /)

[] 何因此四成無記根?
[] 何緣此四立無記根?(kiṃ kāraṇam etāny avyākṛtamūlānīcchanti /)

[] 偈曰:三觀人由痴
[] 頌曰:三定皆痴故 (dhyāyitritvād avidyayā //21//)

[] 釋曰:由修定人有三:謂由愛、見、慢修上觀行,此三人由依無明,故得成三。
[] 以諸愚夫修上定者,不過依託愛、見、慢三,此三皆依無明力轉,故立此四為無記根。(yasmāt trayo dhyāyinaḥ /tṛṣṇādṛṣṭimānottaradhyāyinaḥ /te cāvidyāvaśād bhavantīti /)

2.6 特別是無記和十四無記事及四問記
2.6.1 無記和十四無記
[] 於經中所說,有十四種無記,類為彼無記故說無記,為由別義?非。
[] 諸契經中,說十四無記事,彼亦是此無記攝耶?不爾。(yāni sūtre caturdaśāvyākṛtavastūni kiṃ tāni avyākṛtatvāt /nety āha /)

[] 云何?若問,應遮斷,說名無記。
[] 云何?彼經但約應捨置問,立無記名。(kiṃ tarhi /sthāpanīyaḥ praśno 'vyākṛta ity uktam /)

2.6.2 四無記論
2.6.2.1 四種問
[] 問有四種:一應一向記、二應分別記、三應煩悶記、四應置記。
[] 謂問記門總有四種,何等為四?且問四者:一應一向記、二應分別記、三應反詰記、四應捨置記。此四如次如有問者,問死生勝我一異等。 (caturvidho hi praśnaḥ /ekāṃśavyākaraṇīyo vibhajyavyākaraṇīyaḥ paripṛcchayyavyākaraṇīyaḥ sthāpanīyaś ca /)

[] 此中次第應知。偈曰:一向記分別 反問及置記 譬如死生勝 及我異等義
[] 頌曰:應一向分別 反詰捨置記 如死生殊勝 我蘊一異等 (tatra yathākramaṃ veditavyam / ekāṃśato vyākaraṇaṃ vibhajya paripṛcchayya ca /sthāpyaṃ ca maraṇotpatti viśiṣṭātmā 'nyatādivat //22//)

2.6.2.2 四記
2.6.2.2.1(一)一向記
[] 記有四者,謂答四問。

[] 釋曰:若問:一切眾生皆應死不?應一向記,定皆應死。
[] 若作是問:一切有情皆當死不?應一向記一切有情皆定當死。(kiṃ sarvasattvā mariṣyantīty ekāṃśena vyākarttavyaṃ mariṣyantīti /)

2.6.2.2.2(二)分別記
[] 若問:已死一切更生不?應分別記,若有惑則更生,無惑則不生。
[] 若作是問:一切死者皆當生不?應分別記有煩惱者,當生,非餘。(kiṃ sarve janiṣyanta iti vibhajya vyākarttavyaṃ saṃkleśā janiṣyante na niḥkleśā iti /)

2.6.2.2.3(三)反詰記
[] 若問:人道為勝為劣?應反問記:汝今依何問此?
[] 若作是問:人為勝、劣?反詰記:為何所方?(kiṃ manuṣyo viśiṣṭo hīna iti paripṛcchayya vyākattevyam /kān adhikṛtya praśnayasīti /)

[] 若彼答:依天,應記人劣;若彼答:依惡道,應記人勝。
[] 若言:方天,應記人劣;若言:方下,應記人勝。(yada brūyād devān iti /hīna iti vyākarttavyam /atha brūyād apāyān iti /viśiṣṭa iti vyākarttavyam /)

2.6.2.2.4(四)捨置記
[] 若問:眾生與五陰為一?為異?此應置記。
[] 若作是問:蘊與有情為一?為異?應捨置記。(kim anyaḥ skandhebhyaḥ sattvo 'nanya iti sthāpanīyaḥ /)

[] 眾生非實有故,譬如石女兒、黑白等色。
[] 有情無實故,一異性不成,如石女兒、白黑等性。(sattvadravyasyābhāvāt vandhyāputraśyāagauratādivat /)

2.6.2.2.5 問、答
[] 云何此置成記?
[] 如何捨置而立記名?(katham etad vyakaraṇaṃ bhavati)

[] 此不可記,有此記故。
[] 以記彼問言:此不應記故。(avyākṛtam etad iti / evaṃ vyākaraṇāt /)

2.6.2.2.6 大德羅摩說、論主通釋
[] 復有餘師說:此義亦一向應記,謂非一切應生。
[] 有作是說:彼第二問亦應一向記,非一切當生。(apara āha /idam apy ekāṃś avyākaraṇaṃ yan na sarve janiṣyanta iti /)

[] 若有人問:若眾生當死,彼為更生不?此應分別記。
[] 然問者言:一切死者皆當生不?理應分別記彼所問。(yas tu pṛcched ye mariṣyanti kiṃ te janiṣyanta ity etad vibhajyavyākaraṇīyaṃ syāt /)

[] 總答不成,雖令總知,仍未解故

2.6.2.2.7 羅摩說、論主通釋
[] 於人道中,有二種:謂有劣、有勝,此二各有所觀,是故此二一向應記。
[] 又作是說:彼等三問亦應一向記,人亦勝、亦劣,所待異故。(manuṣyeṣu cobhayam asti hīnatvaṃ viśiṣṭatvaṃ cāpekṣikam ity ubhayam ekāṃśena vyākarttavyam /)

[] 譬如識亦因、亦果。
[] 如識果、因。(tadyathā vijñānaṃ kāryaṃ kāraṇaṃ ceti)

[] 若人一向問,由不一向記,應成分別記。
[] 然彼問者一向為問,非一向記故應成分別記。(ekāntena tu pṛcchato naikāntavyākaraṇāt vibhajyavyākaraṇaṃ yujyate /)

[] 但此應詰問,意所方故,此名為應反詰記。

2.6.2.2.8 羅摩說、論主通釋
[] 眾生與五陰為異不?說非所記,此非記不應成記。
[] 又作是說:彼第四問既全不記蘊與有情若異、若一,云何名記?(skandhebhyo 'nyaḥ sattva ity etad avyākṛtam eva / na cāvyākaraṇam eva vyākaraṇaṃ yujyata iti /)

[] 此應置記問。由置如此應記,此云何不成記?
[] 然彼所問理應捨置,記言應捨置,如何不名記?(yas tu sthāpanīyaḥ praśnaḥ sthāpanīyatvena vyākriyate /kathaṃ na vyākṛto bhavati /)

2.6.2.3 毘婆沙師的四問記說
2.6.2.3.11)一向記
[] 阿毗達磨師說:多他阿伽睹、婆伽婆、阿羅訶、三若三佛陀,此法正說,弟子眾正行,色無常乃至識,說苦乃至說道,如此等應一向記,由與利他相應故。
[] 對法諸師作如是說:一向記者,若有問言:世尊是如來、應、正等覺耶?所說法要是善說耶?諸弟子眾行妙行耶?色乃至識皆無常耶?苦乃至道善施設耶?應一向記,契實義故。(ābhidharmikā āhuḥ /"tathāgato bhagavān arhan samyaksaṃbuddhaḥ svākhyāto 'sya dharmaḥ supratipannaḥ śrāvakasaṃghaḥ rūpam anityaṃ yāvad vijñāna duḥkhaprajñaptir yāvan mārgaprajñaptir ekāṃśena vyākarttavyam arthopasaṃhitatvāt /)

2.6.2.3.22)分別記
[] 分別記者,若有人言:請尊說法。
[] 分別記者,若有直心請言:願尊為我說法。(vibhajavyākaraṇaṃ nāma yadi kaś cid brūyād dharmān vadeti)

[] 此人應問:彼諸法多,或過去、現世、未來,何法我所應說?
[] 應為分別:法有眾多,謂去、來、今,欲說何者?(sa vaktavyo bahavo dharmā atītā anāgatāh pratyutpannāḥ katamān vadāmīti /)

[] 若彼言:應說過去法。
[] 若言:為我說過去法。(yadi brūyād atītān iti /)

[] 應問彼:過去法多,謂色乃至識。
[] 應復分別:過法法中亦有眾多,色乃至識。(sa vyaktavyo 'tītā api bahavo rūpaṃ yāvad vijñānam iti /)

[] 若彼言:應說色。
[] 若請說色。(athaṃ brūyād rūpam iti /)

[] 應問彼:色有多種,謂善、惡、無記。
[] 應分別言:色中有三,善、惡、無記。(sa vaktavyo rūpam api trividhaṃ kuśalam akuśalam avyākṛtaṃ ca /)

[] 若彼言:應說善色。
[] 若請說善。(yady āha kuśalam iti /)

[] 應問彼:善色有七種,謂離殺生乃至離無義語。
[] 應分別言:善中有七,謂離殺生廣說乃至離雜穢語。(tad api saptaprakāraṃ prāṇātipātād viratir yāvat saṃbhinnapralāpād iti /)

[] 若彼言:應說離殺生。
[] 若彼復請說離殺生。(yady āha prāṇātipātād viratim iti /)

[] 應問彼:離殺生有三種,謂從無貪、無瞋、無痴生。
[] 應分別言:此有三種,謂無貪、瞋、痴三善根所發。(sā 'pi triprakārā alobhajā 'dveṣajā 'mohajā/)

[] 若彼言:應說無貪。
[] 若彼請說無貪發者。(yady āhālobhajām iti /)

[] 應問彼:從無貪生有二種,謂有教、無教差別故,如此名分別記。
[] 應分別言:此復有二,謂表、無表,欲說何者?(alobhajā 'pi dvividhā vijñāptyavijñaptibhedād ity evaṃ vibhājya vaktavyam iti /)

2.6.2.3.33)反詰記
[] 若諂曲心人作如此問,應知此分別記,對彼應言:諸法多。
[] 反詰記者,若有諂心請言:願尊為我說法,應反詰彼:法有眾多欲說何者?(etad eva ca śaṭhasya paripṛcchayya vyākaraṇam / tasya vaktavyaṃ dharmā bahava iti /)

[] 不應自分別,乃至彼默然住,及彼自記。
[] 不應分別,乃至令彼默然而住,或令自記無便求非。(na tu vibhaktavyā yāvat tūṣṇaum vā tiṣṭhati svayaṃ vā vyākarotīti /)
2.6.2.3.3.1 問、答釋
[] 此二人無所問,一向互請說,此二人無一有記;一向互相問,云何彼成問,此成記?
[] 豈不二中都無有問,唯有請說,亦無有記,唯反詰言:欲說何者?如何此二成問、記耶?(yadā tau na kiṃcit pṛcchataḥ kevalam adhyeṣayataḥ tayoś ca na kiṃcit vyākriyate kevalaṃ paripraśnyete tat katham anyoḥ praśno bhavati kathaṃ vā vyākaraṇam /)

[] 此中,二義皆成。何以故?若人言:請為說道,此人為不問道耶?
[] 如有請言:為我說道,豈非問道?(yo hi panthānaṃ brūhīty āha kim tena panthā na pṛṣṭo bhavati /)

[] 由問彼故,記彼問。
[] 即由反詰,記彼所問,豈非記道?(paripṛcchayaiva vyākaraṇāt kathaṃ na paripṛcchāvyākaraṇaṃ bhavati /)

2.6.2.3.3.2 問、答
[] 若爾,此云何非反問記耶?
[] 若爾,應俱是反詰記。(kathaṃ na paripṛcchāvyākaraṇaṃ bhavati /)

[] 不爾。問意直、諂有殊,記有分別、無分別故。

2.6.2.3.44)捨置記
[] 置記者,謂世間有邊及無邊等。
[] 捨置記者,若有問言:世為有邊?為無邊等?此應捨置不應為說。(sthāpanīyas tu yathā antavān loko 'nantavān ity evamādi)

2.6.2.4 大眾部所傳的四問記
[] 復次,依經應見有四問記相。
[] 今依契經辯問記相。(sūtrāntād eva tu praśnavyākaraṇānāṃ lakṣaṇaṃ draṣṭavyam /)

[] 大德摩訶僧祇說經言:比丘記問有四種。
[] 如大眾部契經中言:苾芻!當知。問記有四。(bhadantamahāsāṅghikāḥ sūtraṃ paṭhanti / "catvārīmāni bhikṣavah praśnavyākaraṇānīti /)

[] 何者為四?比丘!有問應一向記,乃至有問應置記。
[] 何等為四?謂或有問應一向記,乃至有問但應捨置。(katamāni catvāri /asti bhikṣava ekāṃśavyākaraṇīyaḥ praśnaḥ /asti yāvat sthāpanīyaḥ /)

[] 比丘!何者應一向記?一切有為無常。
[] 云何有問應一向記?謂問諸行皆無常耶?此問名為應一向記。(katamaś ca bhikṣavaḥ ekāṃśavyākaraṇīyaḥ praśnaḥ /sarve saṃskārā anityā ity ayaṃ bhikṣava ekāṃśavyākaraṇīyaḥ praśnaḥ /)

[] 比丘!何者問應分別記?若人問:若故意造業受何果報?此問應分別記。
[] 云何有問應分別記?謂若有問:諸有故思造作業已,為受何果?此問名為應分別記。(katamaś ca bhikṣavo vibhajyavyākaraṇīyaḥ praśnaḥ /saṃcetanīyaṃ karma kṛtvā kiṃ prativedayata ity ayam vibhajyavyākaraṇīyaḥ praśnaḥ /)

[] 比丘!何者問應反問記?若人問:想為即是我?為想異我?
[] 云何有問應反詰記?謂若有問:士夫想與我為一?為異耶?(katamaś ca bhikṣavaḥ paripṛcchayyavyākaraṇīyaḥ praśnaḥ /saṃjñāsu puruṣasyātmā utāho 'nyāsaṃjñā anya ātmeti)

[] 若彼此問,應反問彼:長老!汝依何我作如此問?若答問:粗我,應記我異、想異。比丘!是名反問記。
[] 應反詰言:汝依何我作如是問?若言:依粗我,應記與想異,此問名為應反詰記。(pṛṣṭena satā paripraṣṭavyaḥ katamaṃ punar āyuṣmān ātmānaṃ pratyeti /sa cedevaṃ vadedau dārikaṃ khalv aham āyuṣmann ātmānaṃ pratyemi / evaṃ saty anyā saṃjñā anya ātmanetyevaṃ vacanīyaḥ /ayaṃ hi paripṛcchayya vyākaraṇīyaḥ praśnaḥ /)

2.6.2.4.1 十四無記事
[] 比丘!何者問應置記?謂十四非記類:世間常、非常、亦常非常、非常非非常。
[] 云何有問但應捨置?謂若有問:世為常、無常、亦常亦無常、非常非無常?(katamaś ca bhikṣavaḥ sthāpanīyaḥ praśnaḥ /tadyathā śāśvato loko 'śāśvataḥ /śāśvataś cāśāśvataś ca /naiva śāśvato nāśāśvataḥ /)

[] 世間有邊、無邊、亦有邊無邊、非有邊非無邊。
[] 世為有邊、無邊、亦有邊亦無邊、非有邊非無邊?(antavānantataḥ /antavāṃś cānantaś ca /naivāntavānnānantavān /)

[] 如來異死、不異死、亦異死不異死、非異死非非異死。
[] 如來死後為有、非有、亦有亦非有、非有非非有?(bhavati tathāgataḥ paraṃ maraṇānna bhavati tathāgataḥ paraṃ maraṇāt)

[] 命者即是身、命者異於身。
[] 為命者即身、為命者異身?此問名為但應捨置。(yāvad anyo jīvo 'nyacchārīram ity ayaṃ bhikṣavaḥ sthāpanīyaḥ praśna" iti /)