2012年11月16日 星期五

入行-2懺悔罪業


一、獻供三寶
()目的與物件
2.1.
[] taccittaratnagrahaṇāya samyak pūjāṃ karomy eṣa tathāgatānāṃ
saddharmaratnasya ca nirmalasya buddhātmajānāṃ ca guṇodadhīnāṃ //bca.2.1//
[英譯] In order to adopt that jewel of the mind, I make offerings to the Tathāgatas, to the stainless jewel of the sublime Dharma, and to the children of the Buddhas, who are oceans of excellent qualities.
[天息災譯] 端彼摩尼恭敬心,用奉供養於如來,及彼淸淨妙法寶,佛功德海量無邊。
[如石藏譯]為持珍寶心,我今供如來、無垢妙法寶、佛子功德海。
為了受持珍貴的願、行菩提心,現在,我要真誠地供養諸佛如來、無垢的勝妙法寶——大乘的滅、道二諦,以及功德廣大似海的觀音、文殊等菩薩。
[梵文分析]
tac-citta-ratna-grahaṇāya samyak pūjāṃ karomy eṣa tathāgatānāṃ
彼 心 寶 持 正 供養 我作 此 諸如來
saddharma-ratnasya ca nirmalasya buddhātmajānāṃ ca guṇa-udadhīnāṃ //bca.2.1//
妙法 寶 與 無垢 佛子 與 功德 海

()獻供本身
1.供無主物
2.2.
[] yāvanti puṣpāṇi phalāni caiva bhaiṣajyajātāni ca yāni santi
ratnāni yāvanti ca santi loke jalāni ca svacchamanoramāṇi // bca.2.2 //
[英譯] As many flowers, fruits, and medicinal herbs as there are, and as many jewels as there are in the world, and clear and pleasant waters,
[天息災譯] 世間所有諸妙花,乃至妙果及湯藥,所有珍寶澄淸水,悉皆奉供而適意。
[如石藏譯]鮮花與珍果,種種諸良藥,世間珍寶物,悅意澄淨水;
所有芳香的鮮花,美味的珍果,種種上好的藥材,一切世間的珍奇寶物,所有令人歡喜的澄清淨水;
[梵文分析]
yāvanti puṣpāṇi phalāni ca eva bhaiṣajya-jātāni ca yāni santi
隨 花 果 與 實 藥 類 與 彼 有
ratnāni yāvanti ca santi loke jalāni ca svaccha-mano-ramāṇi // bca.2.2 //
寶 隨 與 有 世間 水 與 澄淨 意 悅

2.3.
[] mahīdharā ratnamayās tathānye vanapradeśāś ca vivekaramyāḥ
latāḥ sapuṣpābharaṇojjvalāś ca drumāś ca ye satphalanamraśākhāḥ // bca.2.3//
[英譯] Jeweled mountains, forested regions, and other delightful and solitary places, vines shining with the ornaments of lovely flowers, and trees with branches bowed with delicious fruit,
[天息災譯] 山中之寶及衆寶,適悅樹林寂靜處,蔓花莊嚴樹光明,結果低垂枝[-+]橠。
[如石藏譯]巍巍珍寶山,靜謐宜人林,花嚴妙寶樹,珍果垂枝樹;
同樣,還有蘊藏珍奇寶物的山峰,遠離塵囂、寧靜舒適的園林,點綴著綺麗花朵的珍妙寶樹,以及被累累果實壓垂了枝幹的果樹;
[梵文分析]
mahīdharā ratnamayās tathā anye vanapradeśāś ca viveka-ramyāḥ
山 寶所成 同樣 其他 林地 與 靜地 令人喜愛
latāḥ sapuṣpa-ābharaṇa-ujjvalāś ca drumāś ca ye sat-phala-namra-śākhāḥ // bca.2.3//
蔓 有華 裝飾 光明 與 樹 與 若 妙 果 彎 枝

2.4.
[] devādilokeṣu ca gandhadhūpāḥ kalpadrumā ratnamayāś ca vṛkṣāḥ
sarāṃsi cāmbhoruhabhūṣaṇāni haṃsasvanātyantamanoharāṇi // bca.2.4 //
[英譯] Fragrances and incenses, wish fulfilling trees, jeweled trees, lakes adorned with lotuses, enchanting calls of wild geese in the worlds of gods and other celestials,
[天息災譯] 人間天上香塗香,乃至劫樹及寶樹,池水淸淨復莊嚴,鵝鴻好聲極適意。
[如石藏譯]世間妙芳香、如意妙寶樹,自生諸莊稼,及余諸珍飾;
還有,諸天界和人間最芬芳的香氣、燃香、如意樹和寶樹,不必耕耘而自然長成的莊稼,以及其他值得用來供奉的各種飾物;
[梵文分析]
devādi-lokeṣu ca gandha-dhūpāḥ kalpadrumā ratnamayāś ca vṛkṣāḥ
天等世間 與 香 燃香 如意樹 寶所成 與 樹
sarāṃsi ca ambhoruha-bhūṣaṇāni haṃsa-svana-atyanta-manoharāṇi // bca.2.4 //
池 與 蓮花 莊嚴 鵝 聲 極 適意

2.5.
[] akṛṣṭajātāni ca śasyajātāny anyāni vā pūjyavibhūṣaṇāni
ākāśadhātuprasarāvadhīni sarvāṇy apīmāny aparigrahāṇi // bca.2.5 //
[英譯] Uncultivated crops, planted crops, and other things that ornament the venerable ones, all these that are un-owned and that extend throughout space,
[天息災譯] 穀自然生非所種,別別莊嚴而供養,等虛空界量廣大,此一切有悉受用。
[如石藏譯]蓮綴諸湖泊,悅吟美天鵝;浩瀚虛空界,一切無主物,
還有,點綴著種種蓮花的大小湖泊,以及湖中吟唱聲非常悅耳的美天鵝;總之,在浩瀚的虛空界內,一切沒有主人的美好事物,
[梵文分析]
akṛṣṭa-jātāni ca śasya-jātāny anyāni vā pūjya-vibhūṣaṇāni
未種 生 與 穀 生 餘 或 供養 莊嚴
ākāśadhātu-prasara-avadhīni sarvāṇy api imāny aparigrahāṇi // bca.2.5 //
虛空界 延伸 直到 一切 連 此 不攝受

2.6.
[] ādāya buddhyā munipuṃgavebhyo niryātayāmy eṣasaputrakebhyaḥ
gṛhṇantu tan me varadakṣiṇīyā mahākṛpā mām anukampamānāḥ // bca.2.6 //
[英譯] I bring to mind and offer to the foremost of sages, together with their children. May those worthy of precious gifts, the greatly merciful ones, compassionate towards me, accept these from me.
[天息災譯] 我今所獻幷子等,供養最上佛牟尼,爲我不捨於大悲,受彼最上之供養。
[如石藏譯]意緣敬奉獻牟尼諸佛子。祈請勝福田悲愍納吾供!
我都用意識觀想來緣取,然後恭敬地獻給牟尼人天之尊和佛子。祈請諸位慈悲的最勝福田愍念於我,並接受這份真誠的獻禮吧!
[梵文分析]
ādāya buddhyā muni-puṃgavebhyo niryātayāmy eṣa-saputrakebhyaḥ
取 以智 牟尼 最上 獻 此 幷佛子
gṛhṇantu tan me vara-dakṣiṇīyā mahākṛpā mām anukampamānāḥ // bca.2.6 //
取 彼 我 最勝 福田 大悲 我 悲愍

2.7.
[] apuṇyavān asmi mahādaridraḥ pūjārtham anyan mama nāsti kiṃcit
ato mamārthāya parārthacintā gṛhṇantu nāthā idam ātmaśaktyā // bca.2.7 //
[英譯] Devoid of merit and destitute, I have nothing else to offer. Therefore, may the Protectors, whose concerns are for the welfare of others, accept this by their own power, for my sake.
[天息災譯] 我以無福大貧窮,更無纖毫別供養,我今思惟爲自他,願佛受斯隨力施。
[如石藏譯]福薄我貧窮,無餘堪供財;祈求慈怙主,利我受此供!
因為我宿世未曾修集福德,非常貧窮,沒有絲毫可資供奉三寶的財物;一心利他的慈悲怙主啊!為了利益我,就請您接納這緣自大自然的獻禮吧!
[梵文分析]
apuṇyavān asmi mahādaridraḥ pūja-artham anyan mama nāsti kiṃcit
無福 我是 大貧窮 為了供奉 餘 我 無 一些
ato mama arthāya parārthacintā gṛhṇantu nāthā idam ātma-śaktyā // bca.2.7 //
因此 我 利益 利他心 攝受 怙主 此 依自己的力量

2.供自身心
2.8.
[] dadāmi cātmānam ahaṃ jinebhyaḥ sarveṇa sarvaṃ ca tadātmajebhyaḥ
parigrahaṃ me kurutāgrasattvāḥ yuṣmāsu dāsatvam upaimi bhaktyā // bca.2.8 //
[英譯]I completely offer my entire self to the Jinas and their children. O supreme beings, accept me! I reverently devote myself to your service.
[天息災譯] 我自身施一切佛,以自身等遍一切,加被我作上有情,有情恒常佛教化。
[如石藏譯]願以吾身心,恒獻佛佛子!懇請哀納受,我願為尊僕!
我願意將我全部的身心,永遠奉獻給大悲的諸佛和佛子!祈請諸位尊勝大士完全接納我,我願恭敬作您們的僕從並依教奉行!
[梵文分析]
dadāmi ca ātmānam ahaṃ jinebhyaḥ sarveṇa sarvaṃ ca tad-ātmajebhyaḥ
給 與 我 我 佛 一切 一切 與 彼 子
parigrahaṃ me kuruta agrasattvāḥ yuṣmāsu dāsatvam upaimi bhaktyā // bca.2.8 //
納受 我 作 尊勝大士 您們 僕從 成為 恭敬

2.9.
[] parigraheṇāsmi bhavatkṛtena nirbhīr bhave sattvahitaṃ karomi
pūrvaṃ ca pāpaṃ samatikramāmi nānyac ca pāpaṃ prakaromi bhūyaḥ //bca.2.9//
[英譯] Being free from fear of mundane existence due to your protection, I shall serve sentient beings; I shall completely transcend my earlier vices, and henceforth I shall sin no more.
[天息災譯] 我得如來加被已,化利有情無怖畏,過去罪業悉遠離,未來衆罪不復作。
[如石藏譯]尊既慈攝護,利生無怯顧,遠罪淨身心,誓斷諸惡業!
既然已經獲得了慈尊的接納與護念,我將在輪回中毫不畏懼地利樂有情,而且身心清淨,完全超脫一切宿罪,今後再也不造作任何惡業!
[梵文分析]
parigraheṇa asmi bhavat-kṛtena nirbhīr bhave sattva-hitaṃ karomi
攝受 是 你 所做 無怖畏 有 有情 利 作
pūrvaṃ ca pāpaṃ samatikramāmi na anyac ca pāpaṃ prakaromi bhūyaḥ //bca.2.9//
過去 與 罪 悉越過 無 餘 與 惡 作 再

3.供想像物
(1)一般供養
2.10.
[] ratnojjvalastambhamanorameṣu muktāmayodbhāsivitānakeṣu
svacchojjvalasphāṭikakuṭṭimeṣu sugandhiṣu snānagṛheṣu teṣu // bca.2.10 //
[英譯]In sweetly fragrant bathing chambers, whose beautiful pillars are radiant with jewels, glowing canopies made with pearls, and crystal floors transparent and sparkling,
[天息災譯] 寶光明處甚適悅,天蓋莊嚴奉眞如,水精淨復光明,種種妙堂香浴作。
[如石藏譯]馥鬱一淨室,晶地亮瑩瑩,寶柱生悅意,珠蓋頻閃爍;
想像在一間氣味芬芳的澡堂裏,其中鋪飾有晶瑩閃亮的水晶地板,聳立著賞心悅目的鑲寶石柱,高懸著閃爍耀眼的珍珠華蓋;
[梵文分析]
ratna-ujjvala-stambha-manorameṣu muktāmaya-udbhāsi-vitānakeṣu
寶 光明 適悅 珍珠所成 閃爍
svaccha-ujjvala-sphāṭika-kuṭṭimeṣu sugandhiṣu snāna-gṛheṣu teṣu // bca.2.10 //
清淨 光明 水晶 地板 妙香 澡 堂 彼

2.11.
[] manojñagandhodakapuṣpapūrṇaiḥ kumbhair mahāratnamayair anekaiḥ
snānaṃ karomy eṣa tathāgatānāṃ tadātmajānāṃ ca sagītavādyaṃ // bca.2.11 //
[英譯] I bathe the Tathāgatas and their children with many vases studded with superb jewels and filled with pleasing, fragrant flowers, and water, to the accompaniment of songs and instrumental music.
[天息災譯] 大寶甁滿盛香水,復著適意諸妙花,洗浴如來無垢身,我當讚詠獻歌樂。
[如石藏譯]備諸珍寶瓶,盛滿妙香水,洋溢美歌樂;請佛佛子浴。
設置了許多美好的寶瓶,盛滿令人喜悅的香水,洋溢著種種優雅的歌樂;然後,祈請如來和佛子到這裏沐浴。
[梵文分析]
manojña-gandha-udaka-puṣpa-pūrṇaiḥ kumbhair mahāratna-mayair anekaiḥ
可意 香 水 華 滿 瓶 大寶 所成 多
snānaṃ karomy eṣa tathāgatānāṃ tadātmajānāṃ ca sa-gīta-vādyaṃ // bca.2.11 //
沐浴 作 此 如來 彼子 與 具 歌 樂

2.12.
[] pradhūpitair dhautamalair atulyair varstraiś ca teṣāṃ tanum unmṛśāmi
tataḥ suraktāni sudhūpitāni dadāmi tebhyo varacīvarāṇi // bca.2.12 //
[英譯] I dry their bodies with scented, immaculate, exquisite clothes; then I offer them beautifully colored and sweetly fragrant garments.
[天息災譯] 淸淨香熏上妙衣,用蓋覆彼最上色,我今獻此上衣服,願佛慈悲哀納受。
[如石藏譯]香薰極潔淨浴巾拭其身,拭已復獻上香極妙色衣。
浴畢,即用妙香薰制而且極其乾淨、世間無比的浴巾拭乾他們的身體。然後再向他們獻上最香、最好和顏色最莊嚴的衣服。
[梵文分析]
pradhūpitair dhauta-malair atulyair varstraiś ca teṣāṃ tanum unmṛśāmi
香薰 洗 垢 無等 浴巾 與 彼 身 拭乾
tataḥ suraktāni sudhūpitāni dadāmi tebhyo varacīvarāṇi // bca.2.12 //
然後 極可意 極香 給 彼 妙 衣服

2.13.
[] divyair mṛduślakṣṇavicitraśobhair vastrair alaṃkāravaraiś ca tais taiḥ
samantabhadrājitamañjughoṣalokeśvarādīn api maṇḍayāmi // bca.2.13 //
[英譯]I adorn Samantabhadra, Ajita, Manjughosa, Lokesvara, and others with those divine, soft, delicate, and colorful raiment's and with the most precious of jewels.
[天息災譯] 種種柔軟妙天衣,彼莊嚴中而最上,供養如來幷普賢,及彼文殊觀自在。
[如石藏譯]亦以細柔服、最勝莊嚴物,莊嚴普賢尊、文殊觀自在。
同時,也用種種質地細柔的衣服,和各種最美妙的裝飾,莊嚴普賢、彌勒與文殊菩薩,以及觀自在菩薩等聖眾。
[梵文分析]
divyair mṛdu-ślakṣṇa-vicitra-śobhair vastrair alakāra-varaiś ca tais taiḥ
天 柔 滑 種種 莊嚴 衣 莊嚴 最勝 與 彼 彼
samantabhadra-ajita-mañjughoṣa-lokeśvarādīn api maṇḍayāmi // bca.2.13 //
普賢 彌勒 文殊 觀自在等 連 裝飾

2.14.
[] sarvatrisāhasravisārigandhair gandhottamais tān anulepayāmi
sūttaptasūnmṛṣṭasudhautahemaprabhojjvalān sarvamunīndrakāyān // bca.2.14 //
[英譯] With perfumes permeating a thousand million worlds, I anoint the bodies of the lords of sages that are blazing with the luster well refined, well rubbed, and polished gold.
[如石藏譯]香遍三千界,妙香塗敷彼,猶如純煉金,發光諸佛身。
我要用香遍三千大千世界的奇香,均勻地敷抹在諸佛身上;牟尼佛身就像已經擦拭乾淨的純金,閃閃發光,明耀照人。
[梵文分析]
sarva-trisāhasra-visāri-gandhair gandha-uttamais tān anulepayāmi
一切 三千 擴散 香 香 上 彼 塗敷
suuttapta-suunmṛṣṭa-sudhauta-hema-prabhā-ujjvalān sarva-muni-indra-kāyān //
善洗 善擦拭 善磨亮 金 光 耀 一切 牟尼 主 身

2.15.
[] mandāravendīvaramallikādyaiḥ sarvaiḥ sugandhaiḥ kusumair manojñaiḥ
abhyarcayāmyarcyatamān munīndrān sragbhiś ca saṃsthānamanoramābhiḥ // bca.2.15//
[英譯]I worship the most glorious lords of sages with all wonderfully fragrant and pleasing blossoms-mandarava flowers, blue lotus's, and others-and with splendidly arranged garlands.
[如石藏譯]于諸勝供處,供以香蓮花、曼陀青蓮花,及諸妙花鬘。
我要向最值得供養的諸佛菩薩獻上一切可愛芳香的蓮花、曼陀羅花、青蓮花等等,以及各種巧妙的花環。
[梵文分析]
mandārava-indīvara-mallikā-ādyaiḥ sarvaiḥ sugandhaiḥ kusumair manojñaiḥ
曼陀羅 青蓮 末利 等 一切 妙香 花 可意
abhyarcayāmy arcyatamān munīndrān sragbhiś ca saṃsthāna-manoramābhiḥ //
...獻上 最值得供養 牟尼主 花環 與 形相 令人歡喜

2.16.
[] sphītasphuradgandhamanoramaiś ca tān dhūpameghair upadhūpayāmi
bhojyaiś ca svādyair vividhaiś ca peyais tebhyo nivedyaṃ ca nivedayāmi // bca.2.16//
[英譯] I perfume them with enchanting clouds of incenses having a pungent and pervasive aroma. I offer them feasts consisting of various foods and drinks.
[如石藏譯]亦獻最勝香,香溢結香雲;復獻諸神饈,種種妙飲食。
也要向諸佛菩薩獻上最好的香,使益人的香氣四處彌漫,結成香雲;也將獻上各種神饈,連同種種美好的飲食。
[梵文分析]
sphīta-sphurad-gandha-manoramaiś ca tān dhūpa-meghair upadhūpayāmi
遍 彌漫 香 可意 與 彼 香 雲 燃香
bhojyaiś ca svādyair vividhaiś ca peyais tebhyo nivedyaṃ ca nivedayāmi //
食物 與 嚐 種種 與 飲 彼 神饈 與 獻上

2.17.
[] ratnapradīpāṃś ca nivedayāmi suvarṇapadmeṣu niviṣṭapaṅktīn
gandhopalipteṣu ca kuṭṭimeṣu kirāmi puṣpaprakarān manojñān // bca.2.17 //
[英譯] I offer them jeweled lamps, mounted in row of golden lotuses; and I scatter lovely drifts of blossoms on the floor, anointed with perfume.
[如石藏譯]亦獻金蓮花齊列珍寶燈,香敷地面上,散佈悅意花。
也要獻上排列整齊的金蓮花所裝飾而成的珍寶花燈,並在那用香敷抹過的地面上,點點散佈可愛的花朵。
[梵文分析]
ratna-pradīpāṃś ca nivedayāmi suvarṇa-padmeṣu niviṣṭa-paṅktīn
寶 燈 與 獻 金 蓮花 排 列
gandha-upalipteṣu ca kuṭṭimeṣu kirāmi puṣpa-prakarān manojñān // bca.2.17 //
香 敷 與 地板 散佈 花 聚 可愛

2.18.
[] pralambamuktāmaṇihāraśobhān ābhāsvarān digmukhamaṇḍanāṃs tān
vimānameghān stutigītaramyān maitrīmayebhyo 'pi nivedayāmi // bca.2.18 //
[英譯] To those filled with love I also offer brilliant multitudes of palaces, delightful with songs of praise, radiant with garlands of pearls and jewels, and ornamented at the entrances in four directions.
[如石藏譯]廣廈揚讚歌,懸珠耀光澤,嚴空無量飾,亦獻大悲主。
無限寬敞的宮殿中洋溢著悅耳的讚歌,懸垂的珍珠寶飾閃耀著亮麗的光澤,這些數不清的空中飾物,也要獻給本性具足大悲的佛菩薩。
[梵文分析]
pralamba-muktā-maṇi-hāra-śobhān ābhāsvarān dig-mukha-maṇḍanāṃs tān
懸垂 珍珠 寶 環 光澤 閃耀 四方 門口 裝飾 彼
vimāna-meghān stuti-gīta-ramyān maitrīmayebhyo 'pi nivedayāmi // bca.2.18 //
宮殿 聚 讚 歌 悅耳 慈所成 也 獻

2.19.
[] suvarṇadaṇḍaiḥ kamanīyarūpaiḥ saṃsaktamuktāni samucchritāni
pradhārayāmy eṣa mahāmunīnāṃ ratnātapatrāṇy atiśobhanāni // bca.2.19 //
[英譯]I bring to mind the great sages exquisitely beautiful, jeweled parasols perfectly raised with golden handles, lovely shapes, and inlaid pearls.
[如石藏譯]金柄撐寶傘,周邊綴美飾,形妙極莊嚴;常展供諸佛。
金柄撐起鑲著珍寶的莊嚴傘蓋,周邊點綴著令人喜悅的飾物,形狀巧妙,看起來極為華麗;我也要經常撐起這種傘蓋獻給諸佛。
[梵文分析]
suvarṇa-daṇḍaiḥ kamanīya-rūpaiḥ saṃsakta-muktāni samucchritāni
金 柄 可愛 色 鑲著 珍珠 撐
pradhārayāmy eṣa mahāmunīnāṃ ratna-atapatrāṇy atiśobhanāni // bca.2.19 //
持 此 大牟尼 寶 傘 極莊嚴

2.20.
[] ataḥ paraṃ pritaṣṭhantāṃ pūjāmeghā manoramāḥ
tūryasaṃgītimeghāś ca sarvasattvapraharṣaṇāḥ // bca.2.20 //
[英譯] Thereafter, may delightful clouds of offerings rise high, and clouds of instrumental music that enrapture all sentient beings.
[如石藏譯]別此亦獻供悅耳美歌樂,願息有情苦,樂雲常住留!
此外,我也要獻上最殊妙的器樂和讚歌,但願悅耳的笙歌交響成旋律優美的樂雲,隨處消除一切有情的憂愁與苦惱,並且經常飄臨在諸佛聖眾的面前!
[梵文分析]
ataḥ paraṃ pritaṣṭhantāṃ pūjā-meghā manoramāḥ
此外 ? 供養 雲 令人喜悅
tūrya-saṃgīti-meghāś ca sarva-sattva-praharṣaṇāḥ // bca.2.20 //
樂 歌 雲 與 一切 有情 喜樂

2.21.
[] sarvasaddharmaratneṣu caityeṣu pratimāsu ca
puṣparatnādivarṣāś ca pravartantāṃ nirantaram // bca.2.21 //
[英譯] May showers of flowers, jewels and the like continually fall on the images, reliquaries, and all the jewels of the sublime Dharma.
[如石藏譯]惟願珍寶花如雨續降淋一切妙法寶、靈塔佛身前!
願珍珠、瑰寶、花朵等供物如雨一般相續不斷地降淋;飄落在一切勝妙的三藏法寶上,以及佛塔和雕塑繪製的佛身上面!
[梵文分析]
sarva-saddharma-ratneṣu caityeṣu pratimāsu ca
一切 正法 寶 佛塔 佛像
puṣpa-ratna-ādi-varṣāś ca pravartantāṃ nirantaram // bca.2.21 //
華 寶 等 雨 與 落(imp.) 無間

(2)無上供養
2.22.
[] mañjughoṣaprabhṛtayaḥ pūjayanti yathā jinān
tathā tathāgatān nāthān saputrān pūjayāmy aham // bca.2.22 //
[英譯] Just as Manjughosa and others worship the Jinas, so do I worship the Tathāgatas, the protectors, together with their children.
[如石藏譯]猶如妙吉祥昔日供諸佛,吾亦如是供如來諸佛子。
就像妙吉祥、普賢等菩薩從前以神通變化供養諸佛,同樣,我也要隨順如此作觀,供養諸如來怙主和佛子聖眾。
[梵文分析]
mañjughoṣa-prabhṛtayaḥ pūjayanti yathā jinān
妙音 以...為首 供養 如 諸佛
tathā tathāgatān nāthān saputrān pūjayāmy aham // bca.2.22 //
如是 如來 怙主 佛子 供養 我

二、禮讚三寶
()口讚三寶
2.23.
[] svarāṅgasāgaraiḥ stotraiḥ staumi cāhaṃ guṇodadhīn
stutisaṅgītimeghāś ca saṃbhavantv eṣv ananyathā // bca.2.23 //
[英譯] With hymns that are seas of melodies, I praise the oceans of virtues. May the clouds of harmonies of praise ascend to them in the same way.
[如石藏譯]我以海潮音,讚佛功德海,願妙讚歌雲,飄臨彼等前。
我以如海潮音一般雄渾的讚歌,讚美功德廣大似海的三寶,願這如雲湧一般悠美的讚歌,不斷地飄臨到他們面前。
[梵文分析]
svara-aṅga-sāgaraiḥ stotraiḥ staumi ca ahaṃ guṇa-udadhīn
音 支 海 讚歌 讚 與 我 功德 海
stuti-saṅgīti-meghāś ca saṃbhavantv eṣv ananyathā // bca.2.23 //
讚 歌 雲 與 願是 彼 無異

()身禮三寶
2.24.
[] sarvakṣetrāṇusaṃkhyaiś ca praṇāmaiḥ praṇamāmy ahaṃ
sarvatrādhvagatān buddhān sahadharmagaṇottamān // bca.2.24 //
[英譯]With prostrations as numerous as the atoms within all the Buddha-fields, I bow to the Buddha's present in all the three times, to the Dharma, and to the sublime assembly,
[如石藏譯]化身微塵數,匍伏我頂禮三世一切佛、正法最勝僧。
我觀想自己化為多如世界微塵數的身體,一一匍伏著頂禮三世一切諸佛、正法和最殊勝的僧眾。
[梵文分析]
sarva-kṣetra-aṇu-saṃkhyaiś ca praṇāmaiḥ praṇamāmy ahaṃ
一切 國土 微塵 數 與 頂禮 禮敬 我
sarva-tra-adhva-gatān buddhān saha-dharma-gaṇa-uttamān // bca.2.24 //
一切 三 世 在 佛 與 法 眾 上

2.25.
[] sarvacaityāni vande 'haṃ bodhisattvāśrayāṃs tathā
namaḥ karomy upādhyāyān abhivandyān yatīṃs tathā // bca.2.25 //
[英譯] Likewise, I pay homage to all the shrines and resting places of the Bodhisattva. I prostrate to the preceptors and to the praiseworthy adepts as well.
[如石藏譯]禮敬佛靈塔菩提心根本,亦禮戒勝者、方丈阿闍黎。
我禮敬舍利寶塔、大乘三藏及善知識——這一切引發菩提心的根本助緣。也禮敬戒行第一的修士、傳授戒律的方丈和阿闍黎。
[梵文分析]
sarva-caityāni vande 'haṃ bodhisattva-āśrayāṃs tathā
一切 佛塔 禮敬 我 菩薩 源頭 如是
namaḥ karomy upādhyāyān abhivandyān yatīṃs tathā // bca.2.25 //
禮敬 和上 應禮敬 行者 如是

三、歸依三寶
2.26.
[] buddhaṃ gacchāmi śaraṇaṃ yāvad ābodhimaṇḍataḥ
dharmaṃ gacchāmi śaraṇaṃ bodhisattvagaṇaṃ tathā // bca.2.26 //
[英譯]I go for refuge to the Buddha as far as the quintessence of enlightenment; I go for refuge to the Dharma and the community of Bodhisattvas.
[如石藏譯]乃至菩提藏,歸依諸佛陀,亦依正法寶、菩薩諸聖眾。
一直到證得無上菩提以前,我生生世世都要歸依一切智的諸佛,也要歸依無漏的涅槃正法,和大慈大悲的菩薩聖眾。
[梵文分析]
buddhaṃ gacchāmi śaraṇaṃ yāvad ā-bodhi-maṇḍataḥ
佛 歸 依 乃至 到 菩提 座
dharmaṃ gacchāmi śaraṇaṃ bodhisattvagaṇaṃ tathā // bca.2.26 //
法 歸 依 菩薩眾 如是

四、四力懺悔
()出罪力
1.坦誠發露懺悔
2.27.
[] vijñāpayāmi saṃbuddhān sarvadikṣu vyavasthitān
mahākāruṇikāṃś cāpi bodhisattvān kṛtāñjaliḥ // bca.2.27 //
[英譯] With folded hands I beseech the Fully Awaked Ones present in all directions and the greatly compassionate bodhisattvas.
[如石藏譯]我於十方佛及具菩提心大悲諸聖眾合掌如是白:
為了淨除往昔所造作的一切罪業,我要向十方諸佛以及具有菩提心的大悲菩薩聖眾恭敬合掌,如是祈白:
[梵文分析]
vijñāpayāmi saṃbuddhān sarvadikṣu vyavasthitān
祈白 等覺 一切方 住
mahākāruṇikāṃś ca api bodhisattvān kṛtāñjaliḥ // bca.2.27 //
大悲 與 也 菩薩 合掌

2.28.
[] anādimati saṃsāre janmany atraiva vā punaḥ
yan mayā paśunā pāpaṃ kṛtaṃ kāritam eva vā // bca.2.28 //
[英譯] Whatever sin, I, a brute, have committed or caused others to commit in this life and others throughout the beginning less cycle of existence,
[如石藏譯]無始輪迴起,此世或他生,無知犯諸罪,或勸他作惡,
打從無始的輪迴以來,無論是在今生或過去世,凡是我自己出於無知所犯的種種罪過,或者慫恿他人造作惡業,
[梵文分析]
anādimati saṃsāre janmany atra eva vā punaḥ
無始 輪迴 生 此 實 或 他
yan mayā paśunā pāpaṃ kṛtaṃ kāritam eva vā // bca.2.28 //
若 我 畜生 惡 已作 令作 實 或

2.29.
[] yac cānumoditaṃ kiṃcid ātmaghātāya mohataḥ
tad atyayaṃ deśayāmi paścāt tāpena tāpitaḥ // bca.2.29 //
[英譯] And anything in which I have improperly rejoiced, thereby harming myself, that transgression I confess, overcome by remorse
[如石藏譯]或因癡所牽隨喜彼作為,見此罪過已,佛前誠懺悔。
或因自己被愚癡所牽引而隨喜別人的惡行等作為,反省到自己有這些罪過以後,我都要虔誠地向諸佛懺悔。
[梵文分析]
yac ca anumoditaṃ kiṃcid ātma-ghātāya mohataḥ
若 與 隨喜 任何 己 害 因癡
tad atyayaṃ deśayāmi paścāttāpena tāpitaḥ // bca.2.29 //
彼 罪過 發露 後悔 折磨

2.30.
[] ratnatraye 'pakāro yo mātāpitṛṣu vā mayā
guruṣv anyeṣu vā kṣepāt kāyavāgbuddhibhiḥ kṛtaḥ // bca.2.30 //
[英譯] Whatever offence I have committed, out of disrespect, with my body, speech, and mind against the Three Jewels, against mother and fathers, and against spiritual mentors and others,
[如石藏譯]惑催身語意,於親及三寶、師長或餘人,造作諸傷害。
由於無明煩惱催動身語意三業,使我在有意無意間,對三寶、父母或師長等恩人,造作了種種的違逆和傷害。
[梵文分析]
ratna-traye 'pakāro yo mātā-pitṛṣu vā mayā
寶 三 傷害 若 母 父 或 我
guruṣv anyeṣu vā kṣepāt kāya-vāg-buddhibhiḥ kṛtaḥ // bca.2.30 //
尊重 餘 或 不敬 身 語 意 所作

2.31.
[] anekadoṣaduṣṭena mayā pāpena nāyakāḥ
yat kṛtaṃ dāruṇaṃ pāpaṃ tat sarvaṃ deśayāmy aham // bca.2.31 //
[英譯] And whatever terrible vices, I, a sinner, defiled with many faults, have done, O Guides, I confess them all.
[如石藏譯]因昔犯眾過,今成有罪人;一切難恕罪,佛前悉懺悔。
因為往昔誤犯了這許多過錯,使我今天成為一個業障深重的罪人;這一切難以寬恕的罪業,我都要向諸佛一一發露懺悔。
[梵文分析]
aneka-doṣa-duṣṭena mayā pāpena nāyakāḥ
許多 過 所染 我 惡人 導師(voc.)
yat kṛtaṃ dāruṇaṃ pāpaṃ tat sarvaṃ deśayāmy aham // bca.2.31 //
若 所作 粗重 惡 彼 一切 發露 我

2.須盡速懺悔之因
(1)思惟壽短無常而悔
2.32.
[] kathaṃ ca niḥsarāmy asmān nityodvigno 'smi nāyakāḥ
mā bhūn me mṛtyur acirād akṣīṇe pāpasaṃcaye // bca.2.32 //
[英譯] How can I escape from it? I am eternally fearful, Lords. Let death not be soon, because of my despair that my evil has not diminished.
[梵文分析]
kathaṃ ca niḥsarāmy asmān nitya-udvigno 'smi nāyakāḥ
如何 與 離 此 常 怖畏 是 導師(voc.)
mā bhūn me mṛtyur acirād akṣīṇe pāpa-saṃcaye // bca.2.32 //
莫 是 我 死 不久 未盡 罪 聚
我如何能捨離此惡業?我常有怖畏。導師!當罪惡未盡的時候,願我不要那麼早死。

2.33.
[] kathaṃ ca niḥsarāmy asmāt paritrāyata satvaraṃ
mā mamākṣīṇapāpasya maraṇaṃ śīghram eṣyati // bca.2.33 //
[英譯] How shall I escape it? Rescue me quickly! May death not soon creep up on me before my vices have vanished.
[如石藏譯]罪業未淨前,吾身或先亡;云何脫此罪?故祈速救護!
人生無常。在罪業尚未清淨之前,我可能很快就會死去。果真如此,那麼我憑什麼脫離這些可怕的業報呢?所以祈求您們趕快來救護我啊!
[梵文分析]
kathaṃ ca niḥsarāmy asmāt paritrāyata satvaraṃ
如何 與 離 此 救護(imp.)
mā mama akṣīṇa-pāpasya maraṇaṃ śīghram eṣyati // bca.2.33 //
莫 我 未盡 罪 死 速 來(fut.)

2.34.
[] kṛtākṛtāparīkṣo 'yaṃ mṛtyur viśrambhaghātakaḥ
svasthāsvasthair aviśvāsyākasmikamahāśaniḥ // bca.2.34 //
[英譯] Death does not differentiate between tasks done and undone. This traitor is not to be trusted by the healthy or the ill, for it is like an unexpected, great thunderbolt.
[如石藏譯]死神不足信,不待罪淨否,無論病未病;壽暫不可恃。
死神是不能信賴的;它不管你罪業是否已經清淨,也不管你是否生病,突然間便降臨了。人生苦短又去得突然,一點也靠不住。
[梵文分析]
kṛta-akṛta-aparīkṣo 'yaṃ mṛtyur viśrambha-ghātakaḥ
已作 未作 不顧 此 死 信任 殺手
svastha-asvasthair aviśvāsya-ākasmika-mahāśaniḥ // bca.2.34 //
健康 生病 不應信任 突然間 大雷霆

(2)思惟造罪無義而悔
2.35.
[] priyāpriyanimittena pāpaṃ kṛtam anekadhā
sarvam utsṛjya gantavyam iti na jñātam īdṛśam // bca.2.35 //
[英譯] I have committed various vices for the sake of friends and enemies. This I have not recognized: "Leaving everyone behind, I must pass away."
[如石藏譯]因吾不了知死時捨一切;故為親與仇,造作諸罪業。
從前,因為我不瞭解死時必須捨棄生前的一切;所以,一直為了貪戀身財、親友或怨憎仇敵,而造作了種種的罪業。
[梵文分析]
priya-apriya-nimittena pāpaṃ kṛtam anekadhā
親 仇 原因 惡 作 許多
sarvam utsṛjya gantavyam iti na jñātam īdṛśam // bca.2.35 //
一切 捨 去 不 知 如此

2.36.
[] apriyā na bhaviṣyanti priyo me na bhaviṣyati
ahaṃ ca na bhaviṣyāmi sarvaṃ ca na bhaviṣyati // bca.2.36 //
[英譯] My enemies will not remain, nor will my friends remain. I shall not remain. Nothing will remain.
[如石藏譯]仇敵化虛無,諸親亦煙滅,吾身必死亡,一切終歸無。
日復一日,仇敵都將化為虛無,親人也將如雲煙一般消失無蹤,我自己也必死無疑;同樣,一切終歸於空無。
[梵文分析]
apriyā na bhaviṣyanti priyo me na bhaviṣyati
仇敵 無 將有 親 我 無 將有
ahaṃ ca na bhaviṣyāmi sarvaṃ ca na bhaviṣyati // bca.2.36 //
我 與 無 將有 一切 與 無 有

2.37.
[] tat tat smaraṇatāṃ yāti yad yad vastvanubhūyate
svapnānubhūtavat sarvaṃ gataṃ na punar īkṣyate // bca.2.37 //
[英譯] Whatever is experienced will fade to a memory. Like an experience in a dream, everything that has passed will not be seen again.
[如石藏譯]人生如夢幻;無論何事物,受已成念境,往事不復見。
然而,人生如夢;無論任何美醜的事物,經驗過後,都只能成為影塵回憶;一切往事都不能再重複經歷。
[梵文分析]
tattat smaraṇatāṃ yāti yad yad vastv anubhūyate
任何 回憶 趣 任何 事 曾經歷
svapna-anubhūta-vat sarvaṃ gataṃ na punar īkṣyate // bca.2.37 //
夢 所經驗 如 一切 逝 無 再 被見

2.38.
[] ihaiva tiṣṭhatas tāvad gatā naike priyāpriyāḥ
tannimittaṃ tu yatpāpaṃ tatsthitaṃ ghoram agrataḥ // bca.2.38 //
[英譯] Even in this life, as I have stood by, many friends and enemies have passed away, but terrible sin induced by them remains ahead of me.
[如石藏譯]復次於此生,親仇半已逝;造罪苦果報,點滴候在前。
而且,在這短暫的生命期間,親友和仇敵大半都已經逝世了;然而我因為他們造罪而應受的難忍果報,卻絲毫不爽地等著報應到我身上來。
[梵文分析]
iha eva tiṣṭhatas tāvad gatā naike priya-apriyāḥ
此 實 住 乃至 逝 許多 親 仇
tan nimittaṃ tu yat pāpaṃ tat sthitaṃ ghoram agrataḥ // bca.2.38 //
彼 因 然 若 惡 彼 住 大怖 前面

2.39.
[] evam āgantuko 'smīti na mayā pratyavekṣitaṃ
mohānunayavidveṣaiḥ kṛtaṃ pāpam anekadhā // bca.2.39 //
[英譯] Thus, I have not considered that I am ephemeral. Due to delusion, attachment, and hatred, I have sinned in many ways.
[如石藏譯]因吾不甚解命終如是驟,故起貪瞋癡,造作諸罪業。
從前,由於我不太瞭解生命的終結竟然如此突然,所以才會生出貪婪、瞋恨和愚癡等煩惱,而造作了許多的罪業。
[梵文分析]
evam āgantuko 'smīti na mayā pratyavekṣitaṃ
如是 來客 我是 不 我 所察
moha-anunaya-vidveṣaiḥ kṛtaṃ pāpam anekadhā // bca.2.39 //
愚癡 恩愛 瞋恨 已作 惡 許多

(3)思惟畏罪懼死而悔
2.40.
[] rātriṃdivam aviśrāmam āyuṣo vardhate vyayaḥ
āyasya cāgamo nāsti na mariṣyāmi kiṃ nv aham // bca.2.40 //
[英譯]Day and night, a life span unceasingly diminishes, and there is no adding to it. Shall I not die then?
[如石藏譯]晝夜不暫留,此生續衰減,額外無復增,吾命豈不亡?
逝者如斯,日夜刹那都不曾停留,今生的壽命持續地衰減下去,而且也無從額外增添,身為有情的我又怎會不死呢?
[梵文分析]
rātriṃ-divam aviśrāmam āyuṣo vardhate vyayaḥ
夜 晝 不息 壽 增 消逝
āyasya ca āgamo nāsti na mariṣyāmi kiṃ nv aham // bca.2.40 //
集 與 來 無有 不 將死 如何 我

2.41.
[] iha śayyāgatenāpi bandhumadhye 'pi tiṣṭhatā
mayaivaikena soḍhavyā marmacchedādivedanā // bca.2.41 //
[英譯] Although lying here on a bed, and relying on relatives, I alone have to bear the feeling of being cut off from my vitality.
[如石藏譯]臨終彌留際,眾親雖圍繞,命絕諸苦痛,唯吾一人受。
當我奄奄一息地躺在病床上時,雖然有眾多的親友圍繞四周,但是命終氣絕的種種痛苦,卻只有我一人默默忍受,無人能替代。
[梵文分析]
iha śayyāgatena api bandhu-madhye 'pi tiṣṭhatā
此 躺在床上 縱使 親友 中 縱使 在
mayā eva ekena soḍhavyā marma-ccheda-ādi-vedanā // bca.2.41 //
我 實 一 忍 命門 斷 等 受

2.42.
[] yamadūtair gṛhītasya kuto bandhuḥ kutaḥ suhṛt
puṇyam ekaṃ tadā trāṇaṃ mayā tac ca na sevitam // bca.2.42 //
[英譯]For a person seized by the messengers of death, what good is a relative, and what good is a friend? At that time merit alone is a protection, and I have not applied myself to it.
[如石藏譯]魔使來執時,親朋有何益?唯福能救護,然我未曾修。
當閻魔王的使者前來捉拿我的時候,親戚和朋友能幫助什麼呢?這時,只有善業福德能保護我,可是我卻從來不曾修習並守護過它。
[梵文分析]
yama-dūtair gṛhītasya kuto bandhuḥ kutaḥ suhṛt
閻王 使者 所執 何處 親人 何處 友
puṇyam ekaṃ tadā trāṇaṃ mayā tac ca na sevitam // bca.2.42 //
福 一 彼時 守護 我 彼 而 不 具足

2.43.
[] anityajīvitāsaṅgād idaṃ bhayam ajānatā
pramattena mayā nāthā bahupāpam upārjitam // bca.2.43 //
[英譯] O Protectors, I, negligent, and unaware of this danger, have acquired many vices out of attachment to this transient life.
[如石藏譯]放逸吾未知死亡如是怖;故為無常身,親造諸多罪。
救怙主啊!我一向任性放肆,不知道死亡竟然如此可怕。所以為了維持這短暫無常的生命,竟然造作了許多的罪業。
[梵文分析]
anitya-jīvita-āsaṅgād idaṃ bhayam ajānatā
無常 命 沉溺 此 怖畏 不知
pramattena mayā nāthā bahu-pāpam upārjitam // bca.2.43 //
放逸 我 怙主 多 惡 已集

2.44.
[] aṅgacchedārtham apy adya nīyamāno viśuṣyati
pipāsito dīnadṛṣṭir anyad evekṣate jagat // bca.2.44 //
[英譯] One completely languishes while being led today to have the limbs of ones body amputated. Parched with thirst, and with pitiable eyes, one sees the world differently.
[如石藏譯]若今赴刑場罪犯猶驚怖,口乾眼凸出,形貌異故昔;
倘若一個被宣判了死刑的囚犯會因為即將被送往刑場而恐懼萬分,呈現出口乾舌燥、雙眼凸出等等異常的表情和生理反應;
[梵文分析]
aṅga-ccheda-artham apy adya nīyamāno viśuṣyati
支 斷 為 也 現在 被帶走 口乾
pipāsito dīna-dṛṣṭir anyad eva īkṣate jagat // bca.2.44 //
渴 悲 眼 異 實 看 世人

2.45.
[] kiṃ punar bhairavākārair yamadūtair adhiṣṭhitaḥ
mahātrāsajvaragrastaḥ purīṣotsargaveṣṭitaḥ // bca.2.45 //
[英譯] How much more is one overpowered by the horrifying appearances of the Messengers of Death as one is consumed by the fevers of terror, and smeared with a mass of excrement?
[如石藏譯]何況形恐怖魔使所執持,大怖憂苦纏,苦極不待言。
那麼命終時被身形恐怖的閻魔使者毫不留情地抓走,內心又遭受恐懼死亡的憂苦所折磨,那種極端的痛苦就更難以形容了。
[梵文分析]
kiṃ punar bhairava-ākārair yamadūtair adhiṣṭhitaḥ
何況 恐怖的 形相 閻魔使者 所持
mahā-trāsa-jvara-grastaḥ purīṣa-utsarga-veṣṭitaḥ // bca.2.45 //
大 恐怖 憂苦 折磨 極端 放出 所纏

2.46.
[] kātarair dṛṣṭipātaiś ca trāṇānveṣī caturdiśaṃ
ko me mahābhayād asmāt sādhus trāṇaṃ bhaviṣyati // bca.2.46 //
[英譯] With distressed glances, I seek protection in the four directions. Which good person will be my protection from this great fear?
[如石藏譯]誰能善護我離此大怖畏?睜大凸怖眼,四方尋救護。
在這個時候,誰能保護我安全地脫離這極大的恐怖呢?我,睜大凸出而又充滿恐懼的眼睛,四處張望,焦急地尋找保護者。
[梵文分析]
kātarair dṛṣṭipātaiś ca trāṇa-anveṣī catur-diśaṃ
恐懼的 張望 與 保護 尋找 四 方
ko me mahābhayād asmāt sādhus trāṇaṃ bhaviṣyati // bca.2.46 //
誰 我 大怖畏 此 善者 保護 將是

2.47.
[] trāṇaśūnyā diśo dṛṣṭvā punaḥ saṃmoham āgataḥ
tadāhaṃ kiṃ kariṣyāmi tasmin sthāne mahābhaye // bca.2.47 //
[英譯]Seeing the four directions devoid of protection, I return to confusion. What shall I do in that state of great fear?
[如石藏譯]四方遍尋覓,無依心懊喪;彼處若無依,惶惶何所從?
一旦發現四周都沒有人前來保護,我的內心一定會變得十分懊惱沮喪;如果四周都沒有人可以投靠,那時驚慌無助的我該怎麼辦呢?
[梵文分析]
trāṇa-śūnyā diśo dṛṣṭvā punaḥ saṃmoham āgataḥ
保護 空 方 見 再 茫然 進入
tadā ahaṃ kiṃ kariṣyāmi tasmin sthāne mahābhaye // bca.2.47 //
彼時 我 何 將作 彼 處 大恐怖

()依止力
1.總依三寶
2.48.
[] adyaiva śaraṇaṃ yāmi jagannāthān mahābalān
jagadrakṣārtham udyuktān sarvatrāsaharāṃ jinān // bca.2.48 //
[英譯] Right now I go for refuge to the Protectors of the world whose power is great, to the Jinas, who strive to protect the world and who eliminate every fear.
[如石藏譯]佛為眾怙主,慈悲勤護生,力能除眾懼,故我今歸依。
佛陀,是一切眾生的保護者。他心懷慈悲,正努力救護著一切眾生;他智力深廣,能消除眾生所有的恐懼;所以從今天起,我要歸依佛陀。
[梵文分析]
adya eva śaraṇaṃ yāmi jagan-nāthān mahābalān
今 實 依處 趣 世人 怙主 大力
jagad-rakṣā-artham udyuktān sarva-trāsa-harāṃ jinān // bca.2.48 //
世人 救護 為 勤做 一切 恐怖 消除 佛陀

2.49.
[] taiś cāpy adhigataṃ dharmaṃ saṃsārabhayanāśanaṃ
śaraṇaṃ yāmi bhāvena bodhisattvagaṇaṃ tathā // bca.2.49 //
[英譯] Likewise, I earnestly go for refuge to the Dharma that is mastered by them and that annihilates the fear of the cycle of existence, and to the assembly of Bodhisattvas as well.
[如石藏譯]如是亦歸依能除輪迴怖我佛所悟法,及諸菩薩眾。
同樣,我也要真誠地歸依佛陀所親證的大乘道諦和滅諦——解除輪迴恐怖的無上妙法,以及大悲的菩薩聖眾。
[梵文分析]
taiś ca apy adhigataṃ dharmaṃ saṃsāra-bhaya-nāśanaṃ
彼 且 也 所證 法 輪迴 恐怖 能除
śaraṇaṃ yāmi bhāvena bodhisattvagaṇaṃ tathā // bca.2.49 //
依處 趣 真誠地 菩薩眾 如是

2.別依菩薩
2.50.
[] samantabhadrāyātmānaṃ dadāmi bhayavihvalaḥ
punaś ca mañjughoṣāya dadāmy ātmānam ātmanā // bca.2.50 //
[英譯] Trembling with fear, I offer myself to Samantabhadra, and of my own will I offer myself to Manjughosa.
[如石藏譯]因怖驚顫慄,將身奉普賢;亦復以此身敬獻文殊尊。
為了消除內心的恐懼和顫慄,我將把身體恭敬地獻給普賢菩薩;也將把我的身體奉獻給大智文殊師利菩薩。
[梵文分析]
samantabhadrāya ātmānaṃ dadāmi bhaya-vihvalaḥ |
普賢 己 給 怖 顫慄
punaś ca mañjughoṣāya dadāmy ātmānam ātmanā ||
復 且 文殊 給 己 己

2.51.
[] taṃ cāvalokitaṃ nāthaṃ kṛpāvyākulacāriṇaṃ
viraumy ārtaravaṃ bhītaḥ sa māṃ rakṣatu pāpinam // bca.2.51 //
[英譯] Terrified, I utter a mournful cry to the Protector, Avalokita, whose conduct overflows with compassion, that he may protect me, a sinner.
[如石藏譯]哀號力呼求不昧大悲行慈尊觀世音:救贖罪人我!
我要哀戚地大力呼求在大悲行上不會失誤的觀音菩薩:啊!觀世音慈尊!請您快來保護我這個罪人吧!
[梵文分析]
taṃ ca avalokitaṃ nāthaṃ kṛpa-avyākula-cāriṇaṃ |
彼 與 觀自在 怙主 悲 不亂 行
viraumy ārta-ravaṃ bhītaḥ sa māṃ rakṣatu pāpinaṃ ||
呼求 哀戚 聲音 怖畏 彼 我 能護 有罪

2.52.
[] āryam ākāśagarbhaṃ ca kṣitigarbhaṃ ca bhāvataḥ
sarvān mahākṛpāṃś cāpi trāṇānveṣī viraumy aham // bca.2.52 //
[英譯] Seeking protection, I earnestly invoke noble Akasagarbha, Ksitigarbha, and all the compassionate ones.
[如石藏譯]復于虛空藏以及地藏王一切大悲尊,由衷祈救護。
我也由衷地呼求聖虛空藏菩薩以及地藏王菩薩等一切大悲的聖者:祈求您們保護我啊!
[梵文分析]
āryam ākāśagarbhaṃ ca kṣitigarbhaṃ ca bhāvataḥ |
聖 虛空藏 及 地藏 與 由衷地
sarvān mahākṛpāṃś ca api trāṇa-anveṣī viraumy ahaṃ ||
一切 大悲 與 也 護 尋 呼求 我

2.53.
[] yaṃ dṛṣṭvaiva ca saṃtrastāḥ palāyante caturdiśaṃ
yamadūtādayo duṣṭās taṃ namasyāmi vajriṇam // bca.2.53 //
[英譯] I bow to Vajri, upon the sight of whom, the Messengers of Death and other malevolent beings flee in terror to the four directions.
[如石藏譯]歸依金剛持;懷瞋閻魔使,見彼心畏懼,四方速逃逸。
我也要歸依金剛持菩薩;因為心懷瞋恨的閻魔王使者見到了他都非常害怕,嚇得向四方拚命逃逸。
[梵文分析]
yaṃ dṛṣṭvā eva ca saṃtrastāḥ palāyante caturdiśaṃ
若 見 實 與 害怕 逃逸 四方
yamadūtādayo duṣṭās taṃ namasyāmi vajriṇam // bca.2.53 //
閻魔使者等 惡人 彼 我禮敬 金剛持

()對治力——依教奉行
2.54.
[] atītya yuṣmadvacanaṃ sāṃprataṃ bhayadarśanāt
śaraṇaṃ yāmi vo bhīto bhayaṃ nāśayata drutam // bca.2.54 //
[英譯] After neglecting your council, in terror I go to you for refuge now as I face this fear. Swiftly remove my fear.
[如石藏譯]昔違尊聖教,今生大憂懼;願以歸命尊,求速除怖畏!
從前,我違越了您們的尊聖教誨,如今發現自己將因此受報而十分恐懼;從現在起,我要歸依您們並依教奉行,但願我的恐懼能因此而迅速消除!
[梵文分析]
atītya yuṣmad-vacanaṃ sāṃprataṃ bhaya-darśanāt
忽略 您們的 教誨 如今 恐懼 見
śaraṇaṃ yāmi vo bhīto bhayaṃ nāśayata drutam // bca.2.54 //
依 歸 您們 害怕 恐懼 斷除 迅速

1.喻惑如病須對治
2.55.
[] itvaravyādhibhīto 'pi vaidyavākyaṃ na laṅghayet
kimu vyādhiśatair grastaś caturbhiś caturuttaraiḥ // bca.2.55 //
[英譯] Even one frightened by a fleeting illness would not disregard the physicians advice; how much more so one afflicted by the four hundred and four diseases,
[如石藏譯]若懼尋常疾,尚須遵醫囑;何況貪等惑宿疾恒纏身。
如果一個人害怕普通疾病的折磨,尚且要遵照醫生的指示去治療;那麼長久罹患貪瞋等心理痼疾的人就更應該依教奉行了。
[梵文分析]
itvara-vyādhi-bhīto 'pi vaidya-vākyaṃ na laṅghayet
少 疾病 懼怕 雖 醫 囑 不 違背
kimu vyādhi-śatair grastaś caturbhiś catur-uttaraiḥ // bca.2.55 //
何況 疾病 百 所纏 四 四 增

2.56.
[] ekenāpi yataḥ sarve jambudvīpagatā narāḥ
naśyanti yeṣāṃ bhaiṣajyaṃ sarvadikṣu na labhyate // bca.2.56 //
[英譯] Of which just one can annihilate all people living Jambudvipa, and for which a medicine is not found in any region.
[如石藏譯]一瞋若能毀贍部一切人,療惑諸藥方,遍尋若不得;
如果單單貪、瞋等任何一種煩惱就足以導致南贍部洲所有人類的毀滅,如果能治療這些可怕心病的藥方在三藏以外的世俗典籍裏都找尋不到;
[梵文分析]
ekena api yataḥ sarve jambudvīpa-gatā narāḥ
一 雖 若 一切 贍部洲 在 人
naśyanti yeṣāṃ bhaiṣajyaṃ sarvadikṣu na labhyate // bca.2.56 //
毀滅 若 藥 一切地方 不 得

2.57.
[] tatra sarvajñavaidyasya sarvaśalyāpahāriṇaḥ
vākyam ullaṅghayāmīti dhig mām atyantamohitam // bca.2.57 //
[英譯]If I disregard the council of the Omniscient Physician who removes every pain, shame on me, extremely deluded one that I am.
[如石藏譯]醫王一切智拔苦諸聖教,知已若不行,癡極應訶責!
那麼醫王一切智者所說的能拔除一切輪迴痛苦的聖教,如果有人明知有益卻不想依教奉行,那真是應該訶責的大癡漢啊!
[梵文分析]
tatra sarvajña-vaidyasya sarva-śalya-apahāriṇaḥ
彼處 一切智 醫 一切 箭 能拔除
vākyam ullaṅghayāmi iti dhig mām atyanta-mohitam // bca.2.57 //
教 違背 可恥 我 極 癡

2.喻惑如險須慎防
2.58.
[] atyapramattas tiṣṭhāmi prapāteṣv itareṣv api
kimu yojanasāhasre prapāte dīrghakālike // bca.2.58 //
[英譯]If I stand very attentive, even on a smaller cliff, how much more so on an enduring chasm of a thousand leagues?
[如石藏譯]若遇尋常險,猶須慎防護;況墮千由旬長劫險難處。
如果我們遇到一個普通的小危險,尚且須要小心謹慎地提防;何況面臨一個會使人墮落萬丈深淵、長劫不復的煩惱險地呢?
[梵文分析]
atyapramattas tiṣṭhāmi prapāteṣv itareṣv api
極小心 站 崖 淺 雖
kimu yojanasāhasre prapāte dīrghakālike // bca.2.58 //
何況 千由旬 崖 長時

3.勸速對治莫苟安
2.59.
[] adyaiva maraṇaṃ neti na yuktā me sukhāsikā
avaśyam eti sā velā na bhaviṣyāmy ahaṃ yadā // bca.2.59 //
[英譯] It is inappropriate for me to be as ease, thinking, "Just today death will not arrive." The time when I will not exist in inevitable.
[如石藏譯]或思今不死,安逸此非理;吾生終歸盡,死期必降臨。
或許有些人會這麼想:至少今天我不會死。因此就安逸地過日子;這是不對的。有生必有死;我遲早總是要死的,死期一定會來臨。
[梵文分析]
adya eva maraṇaṃ na iti na yuktā me sukhāsikā
今 實 死 不 不 適當 我 安逸
avaśyam eti sā velā na bhaviṣyāmy ahaṃ yadā // bca.2.59 //
必定 來 彼 時 不 將存 我 當時

2.60.
[] abhayaṃ kena me dattaṃ niḥsariṣyāmi vā kathaṃ
avaśyaṃ na bhaviṣyāmi kasmān me susthitaṃ manaḥ // bca.2.60 //
[英譯] Who can give me fearlessness? How can I escape? I shall certainly not exist. Why is my mind at ease?
[如石藏譯]誰賜我無懼?云何定脫苦?倘若必死亡,為何今安逸?
到時候,誰能賜給我安和的心境呢?如何才能真正脫離死亡的恐懼與痛苦呢?如果將來一定會因為死亡而受苦,那麼現在為何還安逸度日而不求解脫呢?
[梵文分析]
abhayaṃ kena me dattaṃ niḥsariṣyāmi vā kathaṃ
無懼 誰 我 賜 出離 或 如何
avaśyaṃ na bhaviṣyāmi kasmān me susthitaṃ manaḥ // bca.2.60 //
必 不 存 為何 我 安逸 心

()誓不犯罪力
2.61.
[] pūrvānubhūtanaṣṭebhyaḥ kiṃ me sāram avasthitaṃ
yeṣu me 'bhiniviṣṭena gurūṇāṃ laṅghitaṃ vacaḥ // bca.2.61 //
[英譯] What of value has remained with me from earlier experiences, which have disappeared, and engrossed in which, I have neglected the council of spiritual mentors?
[如石藏譯]除憶昔經歷,今我復何餘?然因執著彼,屢違師教誡。
除了回憶種種的往事以外,如今我還能保留下什麼呢?可是我卻老是執著那些帶不去的事物,因而經常違逾師長們的教誨。
[梵文分析]
pūrva-anubhūta-naṣṭebhyaḥ kiṃ me sāram avasthitaṃ
先 所受 遠離 何 我 堅 安住
yeṣu me 'bhiniviṣṭena gurūṇāṃ laṅghitaṃ vacaḥ // bca.2.61 //
若 我 執著 師長 違背 教誡

2.62.
[] jīvalokam imaṃ tyaktvā bandhūn paricitāṃs tathā
ekākī kvāpi yāsyāmi kiṃ me sarvaiḥ priyāpriyaiḥ // bca.2.62 //
[英譯] Upon forsaking my relatives and friends, and this world of the living, alone I shall go elsewhere. What is the use of all my friends and enemies?
[如石藏譯]此生若須捨,親友亦如是,獨行無定所,何苦結親仇?
倘若死時必須棄捨今生的一切,同樣,也必須棄捨親友和怨仇,獨自隨著善惡業力漂泊不定,那麼何必在生前辛苦地攀親結仇而造罪呢?
[梵文分析]
jīvalokam imaṃ tyaktvā bandhūn paricitāṃs tathā
世界 此 捨棄 親人 熟識的 如是
ekākī kvāpi yāsyāmi kiṃ me sarvaiḥ priya-apriyaiḥ // bca.2.62 //
一 任何處 將去 何 我 一切 親 仇

2.63.
[] iyam eva tu me cintā yuktā rātrin divaṃ sadā
aśubhān niyataṃ duḥkhaṃ niḥsareyaṃ tataḥ katham // bca.2.63 //
[英譯] In that case, only this concern is appropriate for me day and night: how shall I surely escape suffering on account of that non-virtue?
[如石藏譯]不善生諸苦,云何得脫除?故我當一心,日夜思除苦。
從往昔的不善業引出今生的種種痛苦,如何才能從其中解脫出來呢?所以我應該專心一志,日夜不停地尋求解決之道。
[梵文分析]
iyam eva tu me cintā yuktā rātrin divaṃ sadā
此 實 然 我 想 適當 夜 日 常
aśubhān niyataṃ duḥkhaṃ niḥsareyaṃ tataḥ katham // bca.2.63 //
不善 必定 苦 出離 故 如何

2.64.
[] mayā bālena mūḍhena yatkiṃcit pāpam ācitaṃ
prakṛtyā yac ca sāvadyaṃ prajñaptyāvadyam eva ca // bca.2.64 //
[英譯] Whatever vice, whatever natural misdeed, and whatever misdeed by prohibition I, an ignorant fool, have accumulated,
[如石藏譯]吾因無明癡,犯諸自性罪,或佛所制戒,及餘眾過罪。
因為我愚癡無知,所以造作了殺、盜、淫、妄等自性罪,或任何佛陀所制的戒罪,以及其他種種細微的過失。
[梵文分析]
mayā bālena mūḍhena yatkiṃcit pāpam ācitaṃ
我 愚 癡 任何 惡 所積
prakṛtyā yac ca sāvadyaṃ prajñaptyā avadyam eva ca // bca.2.64 //
自性 若 與 有罪 施設 罪 實 與

2.65.
[] tatsarvaṃ deśayāmy eṣa nāthānām agrataḥ sthitaḥ
kṛtāñjalir duḥkhabhītaḥ praṇipatya punaḥ punaḥ // bca.2.65 //
[英譯] Terrified of suffering, all this I confess, standing with folded hands in the presence of the Protectors and bowing repeatedly.
[如石藏譯]現在,我要恭恭敬敬地合起雙掌,以畏懼因惡報而受苦的心情,再三地禮敬怙主諸佛菩薩,以便懺除從前的一切罪障。
[梵文分析]
tatsarvaṃ deśayāmy eṣa nāthānām agrataḥ sthitaḥ
彼一切 我懺悔 此 怙主 面前 站
kṛtāñjalir duḥkhabhītaḥ praṇipatya punaḥ punaḥ // bca.2.65 //
合掌 怖畏苦 禮敬 再 再

2.66.
[] atyayam atyayatvena pratigṛhṇantu nāyakāḥ
na bhadrakam idaṃ nāthā na karttavyaṃ punar mayā // bca.2.66 //
[英譯]May the guides be aware of my transgressions, together with my inequity. O Protectors, may I not commit this evil again.
[如石藏譯]諸佛祈寬恕往昔所造罪!此既非善行,爾後誓不為!
慈悲引渡眾生的諸佛聖眾啊!祈請寬恕我從前所造的一切罪業吧! 既然這些都是不善的行為,從今以後,我一定不再造作!
[梵文分析]
atyayam atyayatvena pratigṛhṇantu nāyakāḥ |
罪 罪性 攝受 導師
na bhadrakam idaṃ nāthā na karttavyaṃ punar mayā ||
不 善 此 怙主 不 應作 再 我

bodhicaryāvatāre pāpadeśanā dvitīyaḥ paricchedaḥ ||
菩提行經菩提心施供養品第二